Digital Sanskrit Buddhist Canon

Athāṣṭādaśaḥ paṭalavisaraḥ

Technical Details
athāṣṭādaśaḥ paṭalavisaraḥ |



atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṃ ca parṣanmaṇḍalaṃ mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyamantracaryābhiyuktasya bodhisattvacaryāparipūraṇārthābhiprāyasya bodhisattvasya mahāsattvasya kriyākālakramaṇayogānukūlayogacaryānukūlanakṣatravyavahārāmuvartanakramaṃ sarvamantracaryārthasādhanopayikapaṭalavisaram || bhāṣiṣye, taṃ śṛṇu, sādhu ca suṣṭhu ca manasi kuru ||



evamukte bhagavatā mañjuśrīḥ kumārabhūto bhagavantametadavocat | āścaryaṃ bhagavan ! yāvad bhāṣitaṃ parameṇānugraheṇānugṛhītā bodhisattvā mahāsattvā sarvabodhisattvacaryānuvartināṃ sarvamantracaryārthaparipūrakāṇāṃ sattvānām | tadvadatu bhagavānasmākamanukampārtham ||



evamukto mañjuśrīḥ kumārabhūtaḥ kṛtāñjalipuṭo bhagavantamavalokayamānaḥ tāḥ tūṣṇīmevamavasthito'bhūt ||



atha khalu bhagavān śākyamunirlokānugrahakāmyayā |

vajrendravacanaṃ śreṣṭhaṃ hitārthaṃ sarvadehinām ||

idaṃ bhoḥ ! bhadramukhāḥ ! śreṣṭhaṃ nakṣatraṃ hitāhitaṃ |

sarvamantrārthacaryāyāṃ yuktāyuktāḥ samāhitāḥ ||

siddhamarthaṃ tathāpūrṇamanukūlaṃ cāpi kathyate |

siddhihetostathā mantrī mantraṃ tantropalakṣayet ||

śuce'hani śucau deśe śucācārarate sadā |

praśaste tithinakṣatre śuklapakṣe sadā śuciḥ ||

snāto dhyāyī vratī mantrī mantratantrārthakovidaḥ |

homa jāpa tathā siddhiṃ kuryāt karma savistaram ||

revatī phalgunī citrā maghā puṣyārthasādhikā |

anūrādhā tathā jyeṣṭhā mūlā cāpi varṇitā ||

āṣāḍhāvubhau bhādrapadau sadā siddhyartha śravaṇā |

siddhyarthaṃ śravaṇā śreṣṭhā dhaniṣṭhā cāpi varṇitā ||

siddhihetostathā mantrai rohiṇyā mṛgaśirāstathā |

aśvinyau punarvasūyukte nakṣatrau svātirevatau ||

praśastā gaṇitā hyate vidyāsādhanatatparāḥ |

eteṣāminduvāraṃ tu vidhirevamudāhṛtam ||

śaityaiḥ śāntikaṃ śeṣakāle tato vidyāpuṣṭyarthaṃ cāpi tatparam |

madhyāhne dinakare karma candre cāpi garhitam ||

ardharātre sthite candre kuryāt karmābhicārukam |

tṛtīye yāmamanuprāpte puṣṭihetoḥ samārabhet ||

puṣṭyarthaṃ sādhayenmantraṃ bhogahetostadā nṛṣu |

udayantaṃ bhāskaraṃ vidyāt sarvakarmeṣu yuktitaḥ |

raktābhāve tathā bhānoḥ kuryāt karmābhicārukam |

śeṣakāle tato vidyāt pūrvāhne ravimaṇḍale ||

yugamātrotthite tathā nityaṃ kuryācchāntikakarmaṇi |

tato dvihastito jñeyaṃ pramāṇe caiva gabhastine ||

kuryācchāntikakarmāṇi śāntikeṣvapi yojite |

mantramudraistathāśreṣṭhairjināgrakulasambhavaiḥ ||

madhyāhne savitari prāpte kuryādābhicārukam |

ataḥpareṇa ākṛṣyed vaśyārthaṃ ca yojitam ||

yugamātrāvanate bhānau aparāhopagate tathā |

kuryāt sarvakarmāṇi kṣudrārthe ca yojitāḥ ||

tataḥ pareṇa kāle te sūryaṃ dhānamate tadā |

vaśyākarṣaṇasarvāṇi kuryāt karmāṇi dhīmataḥ ||

astaṃ yāte tadā bhānau raktākārasamaprabhe |

kuryāt tāni karmāṇi raktābhāsasamoditām ||

kāntakāmāḥ sadā kuryāt karmaiścāpi rāgibhiḥ |

kulatraye'pi śānyaṃ kathitaṃ karma ninditam ||

kanyārthī kārayet kṣipraṃ karmakālasamoditam |

prathame yāme tadā karma sādhayet sattvayojitaḥ ||

ataḥ pareṇa sarvatra sarvakarmāṇi kārayet |

ardharātre tadā candrā grahaḥ paśyed vasundharām ||

praviśet paścimāṃ deśāṃ tasmin kāle samoditām |

tataḥ pareṇa grahaḥ paśye sūryo sanarādhipām ||

prasave dakṣiṇāṃ deśāṃ siddhyarthī mantrayojitaḥ |

martye'pi labhate kṣipraṃ kāryasiddhiṃ tu puṣkalām ||

ajāpī jāpinaścāpi + + + labhate phalam |

yatheṣṭāṃ kurute siddhiṃ jāpinasyāpi dhīmate ||

tṛtīye yāme sadā gacched diśaṃ cāpi yatnataḥ |

dakṣiṇapaścimānmadhye vrajet tatra phalodbhavī ||

udayante tathā bhānau prabhavoduttarāṃ diśam |

tataḥ pareṇa kālānte yugamātrotthite ravau ||

gacchad vidiśaṃ tantrajñaḥ siddhikāmaphalodbhavām |

paścimottarayormadhyaṃ sa deśaḥ parikīrtitaḥ ||

ajāpī jāpinasyāpi yuktiruktā tathāgataiḥ |

nirdiṣṭāṃ kāryaniṣpattau siddhamantrasya vā tadā ||

madhyāhne pūrvato gacched diśāṃścaiva sarvataḥ |

tataḥ pareṇa karmāṇi + + + + + kārayet ||

ardharātre tadā candro grahaḥ paśyed vasundharām |

kālānte vidiśānte muni + + + + bodhinā ||

pūrvamuttarayormadhye sadṛśaḥ siddhi lipsatām |

tataḥ pareṇa diśaḥ proktāḥ pūrvadakṣiṇayoḥ sadā ||

kathitaḥ kālabhedaśca diśaścaiva vidikṣu vā |

aparāhne tathā bhānoḥ praviśe daityamālayam ||

suraṅgeṣu ca sarveṣu sattveṣu kūpavāsiṣu |

sarvathā śrīmukheṣveva sarvatra pātālodbhavavāsinām ||

tataḥ pareṇa yāmānte raktāṅge grahamaṇḍale |

praviśed yakṣayonīnāṃ nilayāṃścaiva sukaśmalām ||

vrajet parigṛhāṃ kṣiprakāleṣveva niyojitam |

uttiṣṭhantaṃ sādhayenmantraṃ prasādāśrayasambhavām ||

ārurukṣa purāgraṃ vai asiddhiḥ siddhireva vā |

āruroha svakāvāsaṃ prāsādāgraṃ tu mānavī ||

siddhante cintitā tasya kāleṣveva suyojitāḥ |

mantrasiddhiḥ sadā tasya mantratantraviśāradaiḥ ||

diśe gamanenaiva siddhimātrāṃ samucyate |

amantrī mānavaḥ kṣipraṃ labhate phalasambhavām ||

īpsitāṃ sādhayedarthāṃ grāmyāṃścaiva ca mānuṣām |

kālā nigamataḥ proktaṃ diśāṃścaiva samantataḥ ||

prasavet sarvato mantrī kāleṣveha deśeṣu ca |

aśvinī bharaṇisaṃyuktā kṛttikā mṛgaśirāstathā ||

eteṣveva hi sarvatra nakṣatreṣveva yojitā |

śāntikaṃ karma nirdiṣṭaṃ phalahetusamodayam ||

rohiṇyāṃ sādhayedarthāṃ puṣṭikāmaḥ sadā jāpī |

ārdrāyāṃ kārayet karma vaśyākarṣaṇahetubhiḥ ||

punarvasvo tathā puṣye sādhayeddhanasampadām |

vicitrābharaṇavastrāṃśca añjanaṃ samanaḥśilām ||

rocanāṃ gairikāṃścaiva ājyaṃ caiva supūjitam |

vaśyākarṣaṇamedhāṃ ca puṣyeṣu ca niyojayet ||

āśleṣāyāṃ tathā karmā ākṛṣṭāpraharaṇādayam |

maghāsu kuryāt tathā karma rājyamarthābhivārdhanam ||

phalgunyāvubhau śreṣṭhau āruroha svavāhanam |

vicitrāṇi karmāṇi hastenaiva vidhīyate ||

svātyāṃ viśākhayoḥ kuryād dravyakarmasamudbhavam |

anurādhā tathā jyeṣṭhā ubhau nakṣatrayojitau ||

siddhikāmaḥ sadā kuryād rājyakāmastathā sadā |

bhaumyārthasampadāṃścāpi vividhāṃ yonijāṃ parām ||

sādhayed dhananiṣpattiṃ nakṣatreṣveva yojitāḥ |

ubhau hyaṣāḍhau tathā proktau jantukarmasu yojayet ||

dhātujeṣvapi sarvatra dṛśyate siddhimānave |

mūle mūlakarmāṇi oṣadhyāṃ vividhodbhavām ||

sādhayenmantratantrajño mūlanakṣatrayojitām |

śravaṇeṣveva sarvatra kuryācchrāvaṇyavarṇitām ||

nirvāṇaprāpakaṃ dharmaṃ pravrajyāṃ cāpi yojayet |

dhaniṣṭheṣu sadā kuryād dhūpapuṣkarisādhanām ||

vṛkṣāṃ vāhanāṃ caiva vastrāṃścaiva vidhānavit |

kuryāt śatabhiṣak karma hiṃsāprāṇiṣu nirdayām ||

prāṇāparodhasattveṣu kutsitāṃ tāṃ vivarjayet |

ubhau bhadrapadau śreṣṭhau bhūmyāmarthanivārakau ||

sampadā kurute kṣipraṃ karmeṣveva hi yojitau |

senāpatyārthasādhane + + + + + + + + + ++ ||

rājye dhananiṣpattibhūṣaṇābharaṇādiṣu |

nānādhātugaṇāṃścaiva + + + + yathepsitām ||

sādhayenmantratantrajña ubhau nakṣatrayojitau |

revatyāṃ sādhayed dravyaṃ nānādhātusamudbhavām ||

sādhayenmantrakarmāṇi nānāratnasamudbhavam |

sarvodakāni sarvāṇi sādhayenmantravitaṃ sadā ||

aśvinyaśca bharaṇyaśca kṛttikānāṃ tathāṃśakam |

etadaṅgārake proktaṃ kṣetraṃ caiva nabhastale ||

tasyā vāra tathā kīrttiṃ saumyāṃ sādhaye ca tadā mahīm |

kṛttikaṃ tryaṃśakaṃ vidyāt rohiṇīmṛgaśiro parau ||

etad bhārgave vidyāt kṣetraṃ caivaṃ nabhastale |

mṛgaśirāṃśaṃ tathā caivaṃ ādrāyāṃ ca suyojitāḥ ||

punarvasuśca tadā vidyācchāntyarthaṃ kṣetramudbhavam |

puṣyāṅgaṃ tathāśleṣaṃ maghaṃ caiva nibodhitam ||

etad bhānoḥ sadā kṣetraṃ kuryādābhicārukam |

phalgunyā tu ubhau sāṅgau grahacihnitacihnitau ||

induvāraṃ tathā vidyāt kṣetraṃ tasya niśākare |

hastacitrau tathā sāṃśau kuryāt karmātimānitam ||

budhasthāne tu uddiṣṭaḥ sarvakarmaprasādhakaḥ |

svātyā viśākhasaṃyuktā sāṃśā vāpi kīrtitā ||

dvitīyaṃ kṣetranirdiṣṭaṃ divākarasya na saṃśayaḥ |

anurādhājyeṣṭhasāṃśau tau nirdiṣṭau pṛthivīsutau ||

dvitīyamaṅgārakakṣetraṃ vṛścikātasamudbhavaḥ |

sarvadharmārthasaṃyuktaṃ karmayuktārthasādhayet ||

varjayed dhīmato hiṃsāṃ prāṇahiṃsābhicārukām |

sādhayed vividhānarthāṃ karmāṃścaiva supuṣkalām ||

mūlāṣāḍhau tathā proktau ubhau sāṃśatrikodbhavau |

etad bṛhaspateḥ kṣetraṃ nabhaḥsthaṃ dṛśyate bhuvi ||

sādhayet karma yuktātmā vidhānācca nivārakām |

mahābhogārthasampattī saphalāṃścaiva phalodbhavām ||

dhanvini rāśinirdiṣṭo kuryāt sarvasampadām |

śravaṇā dhaniṣṭhanirdiṣṭā śatabhiṣāṃ samamoditā ||

etat śaniścarakṣetraṃ dvitīyaṃ kathitaṃ purā |

rāśyamakaranirdiṣṭā sarvānarthanivārakaḥ ||

tatrastho yadi karmāṇi ārabheta vicakṣaṇa |

sidhyatyayatnānmantrajñastasmiṃ kāle prayojitā ||

rāśyaḥ kumbhanirdiṣṭā proktā munibhiḥ purā |

ubhau bhadrapadau prakhyau revatī ca yaśasvinī ||

aṅgahīnā tathā pūrvā śubhendragrahacihnitāḥ |

praśastāḥ śobhanāḥ sarve tat kṣetraṃ gurave + dā ||

mīnarāśisamāsena kathitaṃ lokacihnitaiḥ |

grahaḥ pradhāna sarvatra tiryaṅmuktā sarvakarmasu ||

saptaite kathitā hyagramānuṣāṇāṃ gaṇāgame |

anantā grahamukhyāstu anantā grahakutsitāḥ ||

madhyasthā kathitā hyete mānuṣāṇāṃ hitāhitā | iti |

teṣāṃ sattvaprayogeṣu nirdiṣṭā mantrajāpinām ||

sattvāsattvaṃ tathā kālaṃ niyamaṃ caiva kīrtitam |

nāgraho dharmasaṃyuktaṃ na karmo grahacihnitam ||

saṃyogagrahanakṣatro mantrasiddhimudāhṛtā |

na siddhiḥ kālamiti jñeyā nāsiddhiḥ kālamucyate ||

siddhyasiddhāvubhāvetau saṅgākālataḥ kramā |

viparītaratā dharmā na dharmā dharmacāriṇaḥ ||

dharmakarmasamāyogā saṃyuktaḥ sādhayiṣyati |

na daivāt karmamuktastu siddhirna siddhirdevamudbhavā ||

tatkarmaśca siddhiśca daivameva niyojayet |

na daivāt karmamuktastu daivaṃ karmamitaḥparam ||

karmakaṃ tu mataḥ proktaṃ vidhinirdiṣṭahetunā |

grahā karmamuktāstu nakṣatrāśca supūjitāḥ ||

tasmāt karma samaṃ teṣāṃ karmārthaṃ siddhiriṣyate |

kathitā gaṇanā hyete karma eva sadaivatam ||

na grahā rāśayo yonirakṣatāśca supūjitāḥ |

karma eṣa sadā vidyāt vidhimuktā samoditā ||

phalodbhavaṃ ca sadā karma yuktirmantreṣu bhāṣitā |

tasmād yuktitaḥ karma na graho nāpi rāśyajā ||

nakṣatrāṇāṃ tithīnāṃ ca gatiyoni samāsataḥ |

kālapramāṇaniyamaśca na paraṃ karmayoḥ sadā ||

tasmāt tantravit seva dharma eva niyojayet |

anantagrahāṇāṃ loke rāśayo vividhā pare ||

tithayo gaṇitā saṅkhye kṣetraścaiva niyoktṛbhiḥ |

tasmāt saṃkṣepato vakṣye kathyamānaṃ nibodhatām ||

meṣo vṛṣo mithunaśca karkaṭaśca suyojitaḥ |

siṃhakanyatulaṃ caiva vṛścikadhanvinau parau ||

makaraḥ kumbha iti jñeyau mīnavānarayo'pare |

mānuṣo devarāśiśca aparo garuḍāparau ||

yakṣarākṣasārāśyo tiryakpretaśubhau pare |

narakā rāśinirdiṣṭā anantā gatiyonijā ||

nirdiṣṭā rāśayaḥ sarve nānādhātusamudbhavāḥ |

asaṅkhyeyā munibhiḥ proktā rāśayo bahudhā pare ||

teṣāṃ gaticihnāni sattvayonisamāśrayam |

kathitaṃ kathayiṣye'ha anantāṃ nakṣatrā grahām ||

kṣetrā ca bahudhā proktā nānāgrahaniṣevitā | iti |



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt ṣoḍaśapaṭalavisarād dvitīyo grahanakṣatralakṣaṇakṣetrajyotiṣajñānaparivarta paṭalavisaraḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project