Digital Sanskrit Buddhist Canon

Atha saptadaśaḥ paṭalavisaraḥ

Technical Details
atha saptadaśaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ sarvatathāgatavikurvitaṃ nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavataḥ śākyamuneḥ ūrṇākośād raśmayo niścarati sma | nīlapītāvadātamāñjiṣṭhasphaṭikavarṇaḥ | sarvaṃ cedaṃ budhakṣetramavabhāsya, sarvalokadhātvantarāṇi cālokayitvā, sarvagrahanakṣatrāṃśca muhūrtamātreṇa jihmīkṛtyākṛṣṭavā| ākṛṣṭā ca svakasvakā sthānāni sanniyojya tat parṣanmaṇḍalaṃ buddhādhiṣṭhānenākṛṣya ca, tatraiva bhagavataḥ śākyamunerūrṇākośāntardhīyate sma | sarvaṃ ca grahanakṣatratārakāḥ jyotiṣoruparudhyamānā ārtā bhītā bhagavantaṃ śākyamuniṃ prajagmuḥ | kṛtāñjalayaśca tasthure prakampayamānā muhurmuhuśca dharaṇitale prapatanamānāḥ ||



atha bhagavān śākyamuniḥ sarveṣāṃ grahanakṣatratārakājyotiṣāṇāṃ ca bāliśopajanitabuddhīnāṃ ca dehināmanugrahārthaṃ vācamudīrayate sma | śṛṇvantu bhavanto mārṣāḥ ! devasaṅghā samānuṣāḥ ! karma eva sattvānāṃ vibhajate lokavaicitryam | yaśca budhānāṃ bhagavatāṃ vajrakāyaśarīratāmabhiniṣpattiryaśca sasurāsurasya lokasya bhramatsaṃsārāṭavīkāntārapraviṣṭasya lokasya vicitraśarīratāmabhiniṣpattiḥ sarvedaṃ karmajaṃ śubhāśubhaṃ nibandhanam | na tatra kartā kārakaḥ īśvaraḥ pradhāno vā puruṣā sāṅkhyāpasṛṣṭo vā pravartate kiñcid varjayitvā tu karmajaṃ sarvakarmapratyayajanito hetumapekṣate | sa ca hetupratyayamapekṣate | evaṃ pratītyasamutpattipratyayānto'nyamupaśliṣyate śleṣmāṇāṃ ca bhūtābhiniṣpattimahābhūtāṃ janayate | te ca mahābhūtā skandhāntaramanādigatikāt pratipadyante | prapannāśca gatideśāntaraṃ vistaravibhāgaśo'bhyupapadyante | kālāntaroparodhavilomatājñānavahnimīritā karmoparacitavāsanā aśeṣamapi nirdahante | tridhāyānasamatā niḥprapañcatāṃ samatinirharante | mahāyānadīrghakāloparacitakarma svakaṃ madhyakālapratyekakhaḍgināṃ svayambhu jñānaṃ pravartate | paraghoṣānupravṛttiśravaśrāvakānāṃ hrasvakālācirādhirājyaṃ tenātyapravṛttidharmāntaraṃ buddhireva pravartate bāliśānāṃ vimohitānām ||



atha ca punarvicitrakarmajanito'yaṃ lokasanniveśadeśaveṣoparataḥ śivaṃ nirjarasampadamaśokavirajakarmalokasiddhimapekṣate | vimalaṃ mārgavinirmuktamaṣṭāṅgopetasuśītalaṃ karma eva kurute karma nānyaṃ karmāpekṣate ||



karmākarmavinirmukto niḥprapañcaḥ sa tiṣṭhati |

tridhā yānapravṛttastu nānyaṃ śāntimajāyate ||

trividhaiva bhavenmantraṃ tridhā karma prakīrttitā |

trividhaḥ phalaniṣpattistrividhaiva vicāraṇā ||

viparītaṃ tridhā karma trividhaiva pradṛśyate |

kuśalaṃ tat trividhaṃ proktaṃ punastantre pradṛśyate ||

punareva vidhaṃ gotraṃ mantrāṇāmāspadaṃ śāntam |

śāntaṃ nirvāṇagotraṃ tu buddhānāṃ śuddhamānasām ||

tadeva karma pratyaṃśaṃ mantrāṅge prakīrtitaḥ |

jyotiṣāṅgaṃ tathā loke sidhihetoḥ prakalpitam ||

tadeva aṃśaṃ karmaṃ vai pratyayāṃśe pravartate |

yathā hi śālī vrīhīṇāmaṅkureṇa vibhāvyate ||

tathā hi siddhadravyāṇāṃ lakṣaṇena vibhāvyate |

yathā hi śuklo varṇastu vyavahāreṇa prakalpyate ||

tathāhi jyotiṣayuktīnāṃ vyavahārthaṃ prakalpyate |

sarvataḥ sarvayuktīnāṃ karma evaṃ praśaṃsitam ||

na tat karma vinā cihnaiḥ kvacid dehaḥ saṃsthitaḥ |

cihnaiśca caritaiścāpi jātakairgotramāśṛtaiḥ ||

vividhaiḥ śakunairnityaṃ tat karmaṃ copalabhyate |

na kvacid vigrahī karma antalīno'nyalakṣyate ||

jvaritaḥ sarvato janturvikāraiścopalakṣyate |

evaṃ dehe samāsṛtya karma dṛśyati dehinām ||

śubhāśubhaphalācihnajātakāstu prakīrttitāḥ |

vividhā śakunayaḥ sattvā vividhā karmamudbhavā ||

balakāla tathā yātrā vividhā prāṇināṃ rutā |

śubhāśubhaphalā + + + + + ++ ++ + + + sadā ||

siddhyasiddhinimittaṃ tu pratyayārthamavekṣate |

nimittaṃ caritaṃ cihnaṃ pratyayeti prakalpitam ||

tasmāt sarvaprayatnena pratyayaṃ tu apekṣate |

yajjāpinā satā mantre sidhihetorapekṣayet ||

karmasvakānyatāni avyaṅgāni lakṣayet |

alakṣitaṃ tu sarvaṃ vai vighrakarmaiḥ sudāruṇaiḥ ||

tasmāt sarvāṇyetāni aṅgānīti munervacaḥ |

sālendrarājaḥ sarvajño bodhimaṇḍe samāviśet ||

mantraṃ udīrayāmāsa sarvavighnapranāśanam |

duḥsvapnaṃ durnimitaṃ tu duḥsahaṃ ca vināśanam ||

tasya bodhigataṃ cittaṃ sarvajñasya mahātmane |

māreṇa duṣṭacittena kṛto vighno mahābhayoḥ ||

animittaṃ tena dṛṣṭaṃ vai tarormūle mahābhayam |

animittāt tasya jāyante anekākārabhīṣaṇāḥ ||

tasya puṇyabalādhānā cirakālābhilāṣiṇā |

tena mantravarṇa tasya balāsau bhagnāśau namuciṃstadā ||

ṛddhimanto mahāvīryā saṃvṛto'sau mahādyutiḥ |

tasya mantraprabhāvena lipse bodhimuttamām ||

sa eva vakṣyate mantraḥ durnimittopaghātanam |

duḥsvapnaṃ duḥsahaṃ caivaṃ duṣṭasattvanivāraṇam ||

śṛṇvantu devasaṅghā vai grahanakṣatrajyotiṣām |

mantrarāṭ bhāṣitaḥ pūrvaṃ śālendreṇa jinena vai |

nigrahārthaṃ ca duṣṭānāṃ grahanakṣatratārakām |

bhūtāṃ caiva sarveṣāṃ saumyacittāṃ prabodhanām ||

śṛṇvantu bhūtagaṇāḥ sarve ye kecit pṛthivīcarāḥ |

apadā bahupadā vāpi dvipadā vāpi catuḥpadā ||

sarve saṃkṣepataḥ sattvā ye kecit triṣu sthāvarāḥ |

namaḥ samantabuddhānāmapratihataśāsanānām ||



om kha kha khāhi khāhi | hum hum | jvala jvala| prajvala prajvala | tiṣṭha tiṣṭha | ṣṇīḥ phaṭ phaṭ svāhā |



eṣa buddhāddhyuṣito mantraḥ jvāloṣṇīṣeti prakīrtitaḥ |

yāni karmasahasrāṇi aśīti nava pañca ca ||

karoti vividhāṃ karmāṃ sarvamaṅgalasammataḥ |

duḥsvapnān durnimittāṃstu sakṛjjāpena nāśayet ||

karoti aparāṃ karmāṃ sarvamantreṣu svāminaḥ |

vaśitā sarvasattvānāṃ buddho'yaṃ prabhavo guruḥ ||

smaraṇādasya mantrasya sarve vighnāḥ praṇaśyire |

devātidevasambuddha ityuktvā munisattamaḥ ||

muhūrtaṃ tasthure tūṣṇīṃ yāvat kālamudīkṣayet |

tasthure devasaṅghāśca śuddhāvāsoparistadā ||

sarveṣāṃ devamukhyānāṃ nakṣatragrahatārakām |

samayaṃ jagmu te bhītā uṣṇīṣo mantrabhāṣitāḥ ||

tulyavīryo mahāvīrya uṣṇīṣākhyo mahāprabhāḥ |

śatapañcacatuṣkāṃ vā saptāṣṭā navatistathā ||

dviṣaṣṭi pañcasaptānyā uṣṇīṣendrāḥ prakīrtitāḥ |

etat saṅkhyamasaṅkhyeyā rājāno mūrdhajā śubhā ||

teṣa tulyo ayaṃ mantraḥ jinamūrdhajajā iti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt

mahāyānavaipulyasūtrāt pañcadaśamaḥ

karmasvakapratyayapaṭalavisaraḥ parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project