Digital Sanskrit Buddhist Canon

Atha caturdaśaḥ paṭalavisaraḥ

Technical Details
atha caturdaśaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyavidyārahasyasādhanopayikasarvamantrāṇāṃ samanujñaḥ tathāgatadharmakośavisṛtadharmameghānupraviṣṭagaganasvabhāvasarvamantrāṇāṃ laukikalokottarāṇāṃ prabhuḥ jyeṣṭhatamaḥ, yathā kumāraḥ sarvasattvānām | tathāgato atra ākhyāyate jyeṣṭhatamaḥ śreṣṭho devamanuṣyāṇāṃ puruṣaṛṣabhaḥ buddho bhagavāṃ | evaṃ hi kumāra ! sarvamantrāṇāmayaṃ vidyārājā agramākhyāyate śreṣṭhatamaḥ pūrvanirdiṣṭaṃ tathāgataiḥ anabhilāpyairgaṅgānadīsikatapuṇyairbuddhiarbhagavadbhiḥ ratnaketostathāgatasya paramahṛdayaṃ paramaguhyaṃ sarvamaṅgalasammatasarvabuddhasaṃstutapraśastaṃ sarvabuddhasattvasamāśvāsakaṃ sarvapāpapraṇāśakaṃ sarvakāmadaṃ sarvāśāparipūrakam | katamaṃ ca tat ||



atrāntare bhagavataḥ śākyamuneḥ ūrṇākośāt sarvabuddhasañcodanī nāma raśmiḥ niścarati sma | yeyaṃ daśadikṣūrdhvamadhaḥ sarvāvantaṃ buddhakṣetrāṇyavabhāsya sarvasattvāṃ manāṃsi cāhlādya upari bhagavataḥ śākyamuniḥ uṣṇīṣā antardhīyate sma ||



uṣṇīṣācca bhagavataḥ samantajvālārcitamūrtiḥ anavalokanīyo sarvasattvaiḥ durdharṣaḥ mahāprabhāvasamudgataḥ prabhāmaṇḍalālaṅkṛtadehaḥ vividhākārarūpī mahācakravartirūpī vidyārājā ekākṣaro nāma niścarati sma | niścarittvā sarvaṃ gaganatalamavabhāsya sarvavidyārājaparivṛtaḥ anekavidyākoṭīnayutaśatasahasrapuraskṛtaḥ pūjyamāno sarvalokottaraiḥ vidyācakravarttirājānaiḥ abhiṣṭūyamāno sarvamantraiḥ prabhāvyamāno sarvabuddhabodhisattvaiḥ daśabhūmipratilabdhaiḥ mahātmabhiḥ sarvagaganatalamāpūrya divyaratnopaśobhitamahāmaṇiratnālaṅkṛtadehaḥ cārurūpī prabhāsvarataraḥ vividharūpanirmāṇakoṭīnayutaśatasahasramutsṛjamānaḥ ekākṣaraṃ śabdamudīrayamānaḥ mahāraśmijālaṃ pramuñcamānaḥ antarikṣe sthito'bhūt bhagavataḥ śākyamunirupariṣṭāt sammukhamavalokayamānaḥ sarvāvantaṃ śuddhāvāsabhavanaṃ mahāparṣanmaṇḍalañcāvabhāsyamānaḥ ||



atha bhagavān śākyamuniḥ ekākṣaraṃ vidyācakravarttinaṃ sarvatathāgatahṛdayaṃ ratnaketurnāma tathāgatasya paramahṛdayaparamaguhyatamaṃ sarvatathāgatairbhagavataḥ ratnaketoḥ sanniviṣṭaṃ sālendrarāja amitābha duḥprasaha sunetra suketu puṣpendra supināntalokamuniḥ kanakādyaistathāgatairbhāṣitaṃ cānubhyamoditaṃ ca sarvaiścātītaiḥ samyak sambuddhaiḥ lapitaṃ cānumanyaṃ ca | katamaṃ ca tat || tadyathā – bhrūṃ|



eṣa sa mañjuśrīḥ paramahṛdayaḥ sarvatathāgatānāṃ asarvaguṇāṃ vidyācakravartinaḥ ekākṣaraṃ nāma mahāpavitram | anena sādhyamānaḥ sarvamantrā siddhyante | tvadīyaṃ ye kumārakalparājavare sarvamantrānukūlaṃ paramarahasya agraḥ samanujñaḥ sarvakarmāvaraṇaviśodhakaḥ avaśyaṃ tāvat sādha + + + + + + + + + + + + + karmāṇi sarvamantreṣu asmiṃ kumāra ! tvadīyakalparāje sarvalaukikalokottarāṇi ca mantratantrāṇi sādhayitavyāni ||



anena kṛtarakṣaḥ, adhṛṣyo bhavati sarvabhūtānāmiti | sarvavighnaiśca laukikalokottarairnābhibhūyata iti ||



samantaratnabhāpite ca bhagavatā śākyamuninā sarvo'pi trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampitā abhūvaṃ | sarvāṇi ca buddhakṣetrāṇi avabhāsitāni sarvaśca buddhā sannipatitā bhaveyuḥ ||



tasmiṃ parṣanmaṇḍale śuddhāvāsabhavanopaniṣaṇṇa sarve ca bodhisattvā daśabhūmipratilabdhā avaivartikā hyanuttarāyāṃ samyak sambodhau sarvaśrāvakapratyekabuddhāśca sarvasattvā maharddhikā vidyārājaraśmisañcoditā āgaccheyurvaśībhūtāḥ | anye ca sattvā vahavaḥ anantāparyantalokadhātuvyavasthitā narakatiryakapretaduḥkhagatisanniśritāḥ tena mahatā raśmyavabhāsena spṛṣṭā avabhāsitā duḥkhapratiprabuddhavedanāsannasthaḥ sukhahlāditamanasaḥ niyataṃ tridhāyānasanniśritā bhaveyuriti ||



atha bhagavān śākyamuniḥ taṃ mahāparṣanmaṇḍalamalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma ||



śṛṇu mañjuśrīḥ ! imaṃ vidyārājaṃ maharddhikamekavīraṃ sarvakarmikaṃ sarvavidyārājacakravarttinaṃ sarvasattvānāmāśāpāripūrakaṃ sarvakalpavistare tvadīyamantratantrakalpavistarasamanupraviṣṭaṃ sarvamantrāṇāṃ sādhakaḥ sādhāraṇabhūtaṃ maheśākhya mahotsāhasattvasādhakaviśeṣaprajñopāyakauśalasarvabodhimārgasaṃśodhakanirvāṇapratiṣṭhā-panākramaṇabodhimaṇḍaniṣadanākramaṇakuśalasambhārabhūtaṃ asyaivaṃ samāsataḥ kalpavistaraṃ paṭavidhānamaṇḍalaṃ saṃsādhanopayikaṃ pūrvamantracaryānucaritaṃ yatra pratiṣṭhitāḥ sattvāḥ sādhayiṣyanti mahācakravartinaṃ vidyārājaṃ mahadbhūtaṃ sarvamantrāṇāṃ parameśvaraṃ prabhaṅkaraṃ sarvāśāpāripūrakaṃ vināyakaṃ sarvajagaddhitaṃ buddhamiva sākṣāt pratyupasthitaṃ svayambhuvaṃ uttamottiṣṭhamadhyamakanyasasarvakarmikam |



kṣemaṅgamaṃ śivaṃ śāntaṃ sarvapāpapranāśanam |

devānāmapi taṃ devaṃ munīnāṃ munipuṅgavam ||

buddhamādityataṃ baddhaṃ viśuddhaṃ lokaviśrutam |

sarvakarmasvabhāvajñaṃ bhūtakoṭiranāvilam ||

vakṣye kalpavaraṃ tasya śṛṇudhvaṃ bhūtikāṃkṣiṇām |

ādau tāvat paṭo divye vikeśe śleṣavarjite ||

nave śukle viśeṣeṇa sadaśe caivamālikhet |

dvihastamātrapramāṇena hastamātraṃ ca tiryak ||

tathāvidhe śubhe caiva nirmale cārudarśane |

site daumye tathā śukle suvrate picivarjite ||

śaṅkārāpakare śuklaṃ paṭe caiva dukūlake |

ātasye vālkalai caiva śuddhe tantuvivarjite ||

krimānilaasambhūte jantūnāṃ cānupāpane |

akauśeye tathā cānye yatkiñcit sādhuvarṇite ||

tādṛśe ca paṭe śreṣṭhe kuryādālekhyamālayam |

śāstubimbamālikhya prabhāmaṇḍalamālinam ||

hemavarṇaṃ tadālikhya jvālāmālinaṃ vidum |

ekākinaṃ guhyalīnaṃ parvatasthaṃ mahāyasam ||

ratnamālāvanaddhaṃ vai kuryātpaṭṭavitānakam |

upariṣṭādubhau devau dhāryamāṇau nu mālikhet ||

parvatasyopariṣṭā vai kuryād ratnamālakām |

samantataśca vitānasya muktāhārārddhabhūṣitam ||

upariṣṭācchailarājasya sarvamālikhya yatnataḥ |

adhaścaiva tathā śaile mahodadhisamaplutam ||

paṭānte caiva puṣpāṇi samantāccaivamālikhet |

nāgakesarapunnāgavakulaṃ caiva yūthikām ||

mālatīkusumaṃ caiva priyaṅgukurabakaṃ sadā |

indīvaraṃ ca saugandhī puṇḍarīkamataḥparam ||

vividhāni puṣpajātīni tathānyāṃ gandhamāśritām |

eteṣāmeva puṣpāṇi + + + + + + + + + + ||

+ + caiva pūjārthaṃ dadyuḥ śāsturmanoramam |

pūrvanirdiṣṭavidhinā paṭe jyeṣṭhe tathā paṭe ||

sūtraṃ tantuvāyaṃ ca tathā citrakaraṃ matam |

prātihārakapakṣe ca ālikhecchuddhatame'hani ||

tathāpravṛtte ca kāle ca jāpe caiva vidhīyate |

sarvaṃ sarvamevāsya pūrvamuktaṃ samācaret ||

raṅgojjvalaṃ vicitrāḍhyaṃ śāstuviśva samālikhet |

anekākārasampannaṃ karṇikārasamaprabham ||

campakābhāsamābhāsaṃ ālikheddhemavarṇitam |

ebhirākārasampannaṃ muniṃmālikhya ratnajam ||

ratnaketuṃ mahābhāgaṃ śreṣṭhaṃ vai munipuṅgavam |

sarvadharmavaśiprāptaṃ buddharatnaṃ tamālikhet ||

ratnaparvatamāsīnaṃ guhāratnopaśobhitam |

paryaṅkopariviṣṭaṃ tu dattadharmānudeśanam ||

īṣismitamukhaṃ vīraṃ dhyānālambanacetasaḥ |

guhābahiḥ samālikhya adhaścaiva samantataḥ ||

paṭāntakoṇe sanniviṣṭaṃ sādhakaṃ jānukarpūram |

dhūpavyagrakaraṃ caiva īṣitkāyāvanāmitam ||

uttarāsaṅginaṃ kuryād yathāveṣānuliṅginam |

dakṣiṇe bhagavatasyādhaḥ mahodadhitalādapi ||

ālikhennityayuktātmā mantriṇaṃ śreyasārthinam |

etat paṭavidhānaṃ tu kathitaṃ lokapūjitaiḥ ||

maṇḍalaṃ tasya devasya sāmprataṃ tu pravakṣyate |

yuktamantrastadā mantrī tasmin kāle sumantravit ||

kṛtasevaḥ sadāmantre abhyastā jāpasampade |

abhiṣiktastadā mantre kalpe'smin mañjubhāṇite ||

maṇḍalācārasampanne nityaṃ cābhiṣecite |

abhiṣiktaḥ sarvamantrāṇāṃ maṇḍale'smiṃ viśāradaḥ ||

yuktimantaḥ sadā tantre ātmarakṣe hite mataḥ |

sahāyāṃścaiva rakṣaghnaiḥ suparīkṣya mahādyutiḥ ||

ācāryaḥ susaṃrabdhaḥ ārabdhāvratasevinaḥ |

mahāprajño'tha susnigdhaḥ śrīmān kāruṇikaḥ sadā ||

sahāyānāṃ ca sarveṣāṃ tathā lakṣaṇamādiśet |

ekadvau trayo vāpi tathācāṣṭamathāparām ||

kuryācchiṣyāṃ susampannāṃ prabhūtāṃścāpi varjayet |

pūrvadṛṣṭavidhānaṃ tu maṇḍale'smiṃ sadā caret ||

prathamā ye tu nirdiṣṭā maṇḍalā daśavaloditā |

mañjughoṣasya nānyaṃ tu āligve nānyakarmaṇā ||

pramāṇaṃ tu pravakṣyāmi maṇḍalasya mahādyuteḥ |

caturhastaṃ dvihastaṃ vā tathācāṣṭamataḥparām ||

śucau deśe nadīkūle parvatāgre viśeṣataḥ |

pañcaraṅgikacūrṇena pūrvadṛṣṭena karmaṇā ||

caturaśraṃ caturdvāraṃ catustoraṇabhūpitam |

catuḥkoṇaṃ samaṃ divyaṃ divyācārasamaprabham ||

raṅgojjvalaṃ vicitraṃ ca cāruvarṇaṃ suśobhanam |

sasugandhaṃ sarūpaṃ ca susahāyaḥ samārabhet ||

maunī vratasamācāraḥ aṣṭaṅgopasevinaḥ |

akliṣṭaciatto mātrajñaḥ dhārmiko'tha japī sadā ||

apāpakarmasamārabdhaḥ śāntikapauṣṭika |

madhyasthā te tato viśya ālikhet śāstu varṇibhiḥ ||

prathamaṃ sarvaṃ taṃ lekhyaṃ nānāratnavibhūṣitam |

guhāsīnaṃ mahātejaṃ ratnaketuṃ tathāgatam ||

paryaṅkopaviṣṭaṃ tu dharmacakrānuvartakam |

paṭe yathaiva tat sarvaṃ ālikhecchāstupūjitam ||

tripaṅktibhistathā rekhaiḥ mudraiścāpyalaṅkṛtam |

kuryāt sañchāditāṃ sarvāṃ paṅktiścaiva samantataḥ ||

avyastāṃ samastāṃ ca anākulitatadbhatām |

teṣāṃ tu madhye kurvīta cakravartī mahāprabhum ||

uditādityasaṅkāśaṃ kumārākāramarciṣam |

ālikhed yatnamāsthāya mahācakrānuvartinam ||

mahārājasamākāraṃ mukuṭālaṅkārabhūṣitam |

kirīṭinaṃ mahāsattvaṃ sarvālaṅkārabhūṣitam ||

cārupaṭṭārddhasaṃvītaṃ citrapaṭṭanivāsinam |

sragmiṇaṃ saumyavarṇābhaṃ mālyāmbaravibhūṣitam ||

jighranto dakṣiṇenaiva kareṇa vakulamālakam |

īṣismitamukhaṃ devaṃ mahāvīryaṃ prabhaviṣṇuvam ||

surūpaṃ cārurūpaṃ vai bālavṛddhavivarjitam |

vāmahastasadācakraṃ dīptamālina parāmṛṣyantam ||

tadālekhyaṃ arddhaparyaṅka suniviṣṭamarddhena bhujasaṃniśritam |

ālikhed divyavarṇābhaṃ surūpaṃ rūpamāśritam ||

niṣaṇṇaṃ ratnakhaṇḍe'smin sarvatāno mahādyuteḥ |

śreyasaḥ sarvamantrāṇāṃ pravṛtto varadaḥ sadā ||

jvalantaṃ vahnirākāraṃ + + + maṇḍalaśobhinam |

samantajvālāmālopajya jvalate vāyumīritaḥ ||

evaṃ mantraprayogaistu jvālyante mānuṣaṃ bhuvi |

tathāvidhaṃ mahāvīryaṃ sarvamantraprasādhakam ||

paśyed yo hi sa dharmātmā mucyate sarvakilviṣāt |

pañcānantaryakārīpi duḥśīlo mandamedhasaḥ |

sarvapāpapraśāntā vai mucyate darśanād vibhoḥ |

maṇḍalaṃ dṛṣṭamātraṃ tu devadevasya cakriṇe ||

tatkṣaṇā mucyate pāpā ye'nye parikīrtitāḥ |

tataḥ pūrvadvāraṃ saṃśodhya mantreṇaiva samaṃ vibhoḥ ||

parikṣiptaṃ toraṇaiḥ sarvaṃ kadalyābhiścopaśobhitam |

parisphuṭaṃ maṇḍalaṃ kṛtvā aśeṣaṃ cārurūpiṇam ||

baliṃ dhūpaṃ pradīpaṃ ca gandhamālyaṃ sadāśubham |

pūrveṇaiva vidhānena kuryāt sarvamādarāt ||

madhyasthaṃ pūrṇakumbhaṃ tu cakriṇasyāgrato nyaset |

tatkumbhaṃ vijayetvākhyā mantrajñastaṃ na cālayet ||

tathāgnikuṇḍaṃ pūrvaṃ tu vidhidṛṣṭena karmaṇā |

homakarmasamārambho vibhumantreṇa nānya vai ||

homaṃ cāṣṭasahasraṃ tu khadirendhanavahninā |

pālāśaṃ cāpi śrīkaṇṭhaṃ bilvodumvaracākṣakam ||

apāmārgaṃ tathā juhuyāt sarvakarmeṣu yatnataḥ |

tilaṃ vā ājyasaṃpṛktaṃ dagdhagandhasamaplutam ||

juhuyāt sarvakarmeṣu sahasraṃ sāṣṭakaṃ sadā |

trisandhyaṃ pūrvanirdiṣṭaṃ snānaṃ celāvadhāraṇam ||

triśūlaṃ śubhanakṣatraṃ kathitaṃ ca manīṣibhiḥ |

pūrvanirdiṣṭakarmāṇi jāpaṃ homaṃ tathāparam ||

kuryānmantrayuktena cakravartikulena vā |

ekākṣareṇeva sarvāṇi kuryāt sarvakarmasu ||

mahāprabhāvārthayukto'sau ekavīra sadāparam |

ācaret sarvamantrāṇāṃ kalpaṃ teṣu sadā japī ||

siddhyante sarvakalpāni laukikā lokasammatā |

lokottarāśca mahāvīryā vidyārājāśca mahātapāḥ ||

siddhyante sarvamantrā vai asmin kalpe tu tānyataḥ |

munibhiḥ kathitaṃ ye vai mantraṃ tathā daśabalātmajaiḥ ||

śakrādyairlokapālaistu viṣṇurīśānabrahmaṇaiḥ |

candrasūryaistathānyairvā yakṣendrairākṣasaistathā ||

mahoragaiḥ kinnaraiścāpi tathā ṛṣivarairbhuvi |

garuḍairmātarairlokaiḥ tathānyaiḥ sattvasaṃjñibhiḥ ||

bhāṣitā ye tu mantrā vai siddhiṃ gacchanti te iha |

ākṛṣṭāḥ sarvamantrāṇāṃ praṇetā sarvakarmaṇām ||

vaśitā sarvamantrāṇāṃ praṇetā sarvakarmaṇām |

vaśitā sarvabhūtānāṃ tantramantrasavistarām ||

eṣa ekākṣaro mantraḥ karoti sarvamantriṇām |

saphalaṃ japtamātrastu ākṛṣṭā sarvadevatām ||

vaśitā sarvakalpānāṃścamī ekākṣaro mahām |

karoti vividhākārāṃ vicitrāṃ sādhuvarṇitām ||

laukikāṃ lokamantrā tu sādhayetsamyak prayojitaḥ |

parisphuṭaṃ tu paṭaṃ kṛtvā aśeṣaṃ cārudarśanam ||

śucau deśe nadīkūle parvatāgre ca taṃ nyaset |

pūrvakarmaprayogeṇa kuryāt paścānmukhaṃ sadā ||

sādhakaḥ prāṅmukho bhūtvā vidhidṛṣṭena karmaṇā |

darbhaviṇḍopaviṣṭastu kuryājjapamanākulam ||

noccaśabdo na mṛduḥ nāpi cittaparasya tu |

dūṣayaṃ sarvabhūtānāṃ kṣiprasiddhirbhavediha ||

maitracittaḥ sadā loke duḥkhitāṃ kṛpaṇāṃ sadā |

anāthāṃ dīnamanasāṃ vyasanārttāṃ sudurbalām ||

patitāṃ saṃsāraghore'smiṃ kṛpāviṣṭo'tha siddhyati |

paṭasyāgrata yatnena mahāpūjāṃ nyaset sadā ||

mānasī mānuṣīṃścāpi divyāṃ hṛdayamudbhavām |

cintayet kuryādvāpi jinendraviśvapaṭasya tu ||

tatraivāgnikuṇḍaṃ kuryā tattvavidhānataḥ |

susamṛddhaṃ sādhako hyagni juhuyāttatra māhutiḥ ||

śvetacandanakarpūraṃ kuṅkumaṃ miśrapūjitaḥ |

śatāṣṭaṃ āhutiṃ juhvaṃ ṣaḍbhau dīptitumantravitu ||

khadire plakṣyanyagrodhe pālāśe cāpi nityataḥ |

eṣā samudbhave kāṣṭhe jvālayed vahnimūrjitaḥ ||

eṣāmabhāve kāṣṭhānāmanyaṃ kāṣṭhaṃ samāharet |

picumardaṃ kadvamamlaṃ ca tathaiva madanodbhavam ||

sarvakaṇṭakinaḥ varjyāḥ pāpakarmeṣu kīrttitāḥ |

ekākṣareṇaiva mantreṇa kuryācchāntikapauṣṭikam ||

āśu siddhirbhavet tasya pāpaṃ karma samācaret |

sarvamantradharā hyatra sakarmā kalpavistarā ||

prayoktavyā nirvikalpena siddhiṃ gacchanti te sadā |

ākṛṣyante tadā mantrā varadā caiva bhavanti ha ||

palāśodumbarasamidhānāṃ plakṣanyagrodha eva vā |

ghṛtāktānāṃ dadhnasaṃyuktāṃ madhvopetāṃ samāhitām ||

juhuyāt sarvato mantrī rājyakāmo mahītale |

devīṃ rājyamākāṃkṣaṃ juhuyāt kuṅkumacandanam ||

vidyādharāṇāṃ devānāṃ adhipatyamakāṃkṣayam |

juhuyāt padmalakṣāṇi ṣaṭtriṃśat sakesarām ||

homānte vai tatra kurvīta arghyaṃ śāstunivedanam |

samantā jvalate tatra paṭaśreṣṭho jināṅkitaḥ ||

taṃ ca spṛṣṭamātraṃ tu utpated brahmamālayam |

akaniṣṭhā yāvadevāstu yāvāccāpātālasañcayam ||

atrāntare sarvasiddhānāṃ rājāsau bhavate sadā |

vidrāpayati bhūtāni mahāvīryo dṛḍhavrataḥ ||

kramaḥ vidyādharāṇāṃ sadā rājā bhavitā karmasādhane |

punaśca kalpamātraṃ tu sa jīved dīrghamadhvanam ||

cyutastasmiṃ mahākāle niyato bodhiparāyaṇaḥ |

aparaṃ karmanityeṣa kathitaṃ saṃkṣepavistaram ||

śvetapadmāṃ samāhṛtya śvetacandanasaṃyutām |

juhuyācchatalakṣāṇi ratnaketuṃ sa paśyati ||

dṛṣṭvā taṃ jinaṃ śreṣṭhaṃ pañcābhijño bhavet tadā |

mahākalpaṃ ciraṃ jīved buddhasyānucaro bhavet ||

paśyate ca tadā buddhāṃ anantāṃ diśi saṃsthitām |

teṣāṃ pūjayennityaṃ tayaireva ca saṃvaset ||

ratnāvatī nāma dhātvaika yatrāsau bhagavāṃ vaset |

muniḥ śreṣṭho varaḥ agro ratnaketustathāgataḥ ||

tatrāsau vasate nityaṃ mantrapūto na saṃśayaḥ |

aparaṃ karmamiṣṭaṃ ca kathitaṃ hyagrapudgalaiḥ ||

nāgakesarakarpūraṃ candanaṃ kuṅkumaṃ samam |

ekīkṛtya tadā mantrī juhuyāllakṣāṣṭasaptati ||

homāvasāne tadā deva āyātīha sacakriṇaḥ |

tuṣṭo varado nityaṃ mūrdhni spṛśati sādhakam ||

spṛṣṭamātrastadā mantrī saptabhūmyādhipo bhavet |

jinānāmaurasaḥ putro bodhisattvaḥ sa ucyate ||

niyataṃ bodhiniṣṭastu vyākṛto'sau bhaviṣyati |

tataḥ prabhṛti yatkiñcid jñānaṃ jñeyaṃ jinātmajam ||

jānāmi sarvamantrāṇāṃ gatimāhātmamūrjitam |

pañcābhijño bhavet tasmin dṛṣṭamātreṇa mantrarāṭ ||

karoti vividhākārāmātmabhāvaṃ sadā yadā |

sarvākāravaropetāṃ pūjākarmi sadā rataḥ ||

bhavate tatkṣaṇādeva udyukto bodhikarmaṇi |

kṣaṇamātre tadā lokāṃ buddhakṣelāṃ sa gacchati ||

lokadhātusahasrāṇi aṇḍā hiṇḍanti sarvataḥ |

buddhānāṃ bodhisattvānāṃ paśyante caritāṃ tadā ||

dharmaṃ śṛṇoti tatteṣāṃ pūjāṃ karme samudyataḥ |

aparaṃ karmamastīha cakravartijinodbhave ||

pradīpalakṣaṇaṃ dadyācchucivartirghṛtaḥ same |

sauvarṇe bhājane raupye tāmre mṛttikame'pi vā ||

te tu prajvalite dīpe puruṣairlakṣapramāṇibhiḥ |

gaṇamātrasaṃnyaste śatasāhasranāvikaiḥ ||

strīvarjaiḥ puruṣaiścāpi pradīpahastaiḥ samantataḥ |

paṭaṃ śāstu vimvākhye dadyāt pūjā ca karmaṇi ||

samaṃ sarvapravṛttāstu mantre kaikasamantrite |

dadyācchāstuno mantraistatkṣaṇāt siddhimādiśet ||

samantād garjitanirghoṣaṃ dundubhīnāṃ ca niḥsvanam |

devasaṅghā hyanekā vai sādhukāraṃ pramuñcayet ||

buddhā bodhisattvāśca gaganasthaṃ tasthure tadā |

sādhu sādhu tvayā prājña ! sukṛtaṃ karma kāritam ||

na paśyasi punarduḥkhaṃ saṃsārārṇavasaṃplutam |

kṣeme śive ca nirvāṇe abhaye buddhatvamāśritaḥ ||

mārge śubhe ca vimale aṣṭāṅge sādhuceṣṭite |

prapannastvaṃ mantrarūpeṇam cakrimekākṣarākṣite ||

aparaṃ karmamevāsti uttamāṃ gatiniśritaḥ |

mahāprabhāvārthavijñātaṃ sarvabuddhaiḥ samprakāśitam ||

gṛhya nimbamayaṃ kāṣṭhaṃ kuryād vajraṃ triśūcikam |

ubhayāgraṃ madhyapārśvaṃ tu kuryāt kuliśasambhavam ||

mantrapūtaṃ tataḥ kṛtvā paṭasyāgrataḥ kanyase |

parāmṛśya tato mantrī japenmantrāṃ samāhitaḥ ||

lakṣaṣoḍaśakāṣṭhaṃ ca samāpte siddhiriṣyate |

ekajvālī tato vajraḥ samantāt prajvalate hi saḥ ||

ujjahāra tato'cintyamūrdhvasaṃkramate hi saḥ |

brahmalokaṃ tato yāti anyāṃ vā devasammitim ||

ākāśena tato gacche sarvasiddheṣu agraṇīḥ |

kurute ādhipatyaṃ vai siddhavidyādharādiṣu ||

cakravarttistato rājā bhavate devasannidhau |

karoti vividhākāraṃ ātmabhāvaviceṣṭitam ||

daśa cāntarakalpāni ciraṃ tiṣṭhanna cālayet |

saukhyabhāgī sadā pūjyaḥ surūpo rūpavāṃ sadā ||

bodhicitto samācāro janmaduḥkhavivarjitaḥ |

bhavate surasiddhastu sarvapāpavivarjitaḥ ||

cyutastasmād bhavenmartyo bahusaukhyaparāyaṇaḥ |

gatiṃ sarvāṃ vicerusthaḥ bhavate bodhiparāyaṇaḥ ||

anantā vividhā karmā bahulokārthapūjitam |

paṭhyante mantrarāje'smiṃ sakalpākalpavistarāt ||

bhaumyādhipatyaṃ śakratvaṃ cakravartitvaṃ ca vā punaḥ |

vidyādharāṇāṃ tathā devāṃ kurute cādhiceṣṭitam ||

anekākārarūpaṃ vā + + + yadihocyate |

sarvasiddhimavāpnoti suprayuktastu mantriṇā ||

rātrau paryaṅkamāruhya + + acintyaṃ japato vratī |

prabhāte siddhimāyāti pañcābhijño bhavejjapī ||

śmaśāne śavamākramya niścalo taṃ japed vratī |

ekākṣaraṃ mahārthaṃ tu prabhāte siddhimiṣyate ||

śmaśānastho yadi yapyeta vidyārājamaharddhikaḥ |

ṣaṇmāsaiḥ siddhimāyāti yatheṣṭaṃ kurute phalam ||

yatra vā tatra vā sthāne japyamāno maharddhikaḥ |

tatrasthaḥ sidhimāyāti suprayuktastu mantribhiḥ ||

sitaṃ chatraṃ tathā khaḍgaṃ maṇipādukakuṇḍalam |

hārakeyūra paṭakaṃ + + + cāṅgulīyakam ||

kaṭisūtraṃ tathā vastraṃ daṇḍakāṣṭhakamaṇḍalum |

yajñopavītamuṣṇīṣaṃ kavacaṃ cāpi carmiṇam ||

ajinaṃ kamalaṃ caiva akṣasūtraṃ ca pāduke |

sarve te bhūṣaṇāśreṣṭhā loke'smiṃ samatāvubhau ||

surairmartyaistathā cānyaiḥ + + + bhūṣaṇāni ha |

sarve siddhimāyānti paṭasyāgrata jāpine ||

sarvadravyaṃ tathā dhātuṃ bhūṣaṇaṃ maṇayo'pi ca |

anekapraharaṇāḥ sarve vinyastā paṭamagrate ||

sakṛjjaptātha saṃśuddhā lakṣamaṣṭau bhimantritā |

jvalate sarvasaṃyuktā uttiṣṭhe spṛśanājjapī ||

sattvaprakṛtayo vāpi vividhākārarūpiṇaḥ |

bhūṣaṇāḥ praharaṇāścāpi mṛnmayā vā svabhāvikā ||

surūpaceṣṭaprakṛtayaḥ nānāpakṣigaṇādapi |

sarvabhūtāstu ye khyātā kṛtrimā vā hyakṛtrimā ||

sattvasaṃjñātha niḥsaṃjñā siddhyante mantrapūjitā |

vividhadravyavinyastā vividhā dhātukāritā ||

+ + + + + + + vāpi gatiyonisupūjitā |

vinyastā paṭamagre'smiṃ pūrvadṛṣṭavidhānataḥ ||

āmṛṣya taṃ japenmantrī ṣaḍ lakṣāṇi ca sapta ca |

japānte jvalite teṣu siddhiṃ prāpnoti puṣkalām ||

spṛṣṭamātreṣu tatteṣāṃ utpatettu caturdiśam |

ciraṃ jīvecciraṃ saukhyaṃ prāpnotīha divaukasām ||

yathā yathā prayujyete vidyārājamaharddhikaḥ |

tathā tathā ca tuṣyeta varado ca bhavet sadā ||

anyakarmapravṛttāstu karmabhiḥ kalpavistaraiḥ |

taireva siddhyante kṣipraṃ vidyārājamaharddhikaḥ ||

śucinā śucicittena śucikarmasadārataḥ |

śucau deśe'tha mantrajñaḥ śucisiddhi samṛcchati ||

tatkarma tatphalaṃ vindyādadhikādadhikaṃ bhavet |

madhye madhyamakarme tu kanyasaṃ tu mataḥ param ||

karmā prabhūtamartha datvā karoti bhūtaceṣṭitam |

asādhitaḥ karmasiddhistu phalaṃ dadyālpamātrakam ||

nityaṃ ca jāpamātreṇa mahābhogo'tha mahābalaḥ |

rājñā priyatvamantritvaṃ karoti japinaḥ sadā ||

pāpaṃ praṇaśyate tasya sakṛjjaptastu mantrarāṭ |

dvijaptaḥ saptajapto vā ātmarakṣā bhavenmahāṃ ||

sahāyānāṃ sarvato rakṣā aṣṭajaptaḥ karoti saḥ |

vastrāṇāmabhimantrīta ubhau mantrī tadā punaḥ ||

mucyate sarvarogāṇāṃ ubhau vastrābhimantritau |

sparśanaṃ teṣu mantreṣu jvaraṃ naśyati dehinām ||

sukhaṃ cābhimantritaḥ akṣṇī vā cāpi yatnataḥ |

kruddhasya naśyate kruddho dṛṣṭamātrastu mantribhiḥ ||

ye ca bhūtagaṇā duṣṭā hiṃsakā pāpakarmiṇaḥ |

mukhaṃ teṣu nirīkṣeta triṃśajjaptena mantrarāṭ ||

hastaṃ cābhimantrīta svakaṃ caiva punaḥ punaḥ |

teṣāṃ prahāramāvarjyāmucyate sarvadehinām ||

bālānāṃ nityakurvīta snapanaṃ pānabhojanam |

ṣaṣṭijaptavare mantre utkṛṣṭe devapūjite ||

tyajante sarvaduṣṭāstu kravyādā mātarā grahāḥ |

mantrabhītāstu naśyante tyajante bāliśān sadā ||

evaṃprakārānyanekāni karmāṃ caiva mahītale |

mānuṣāṇāṃ tathā cakre kṣipraṃ caiva sadā nyaset ||

sarisṛtā ye tu bhūtā vai vividhā sthāvarajaṅgamāḥ |

saviṣā nirviṣāścaiva naśyante mantradīritā ||

ye kecid vividhā duḥkhā yā kācit sattvavedanā |

vinyastā mantrarājena śāntimāśu prayacchati ||

vividhāyāsaduḥkhāni mahāmāryopusargiṇaḥ |

naśyante kṣipramevaṃ tu mantrajaptena ṣaṭchatam ||

kuryāddhomakarmāṇi madhvamadhvājyamiśritam |

nīlotpalaṃ sugandhaṃ vai sahasraṃ cāṣṭa pūjitam ||

śāntiṃ tilena bhūtāni prajagmuḥ svasthatāṃ janaḥ |

evaṃprakārānyanekāni bahukalpasamudbhavām ||

sarvāṃ karoti kṣipraṃ vai suprayuktastu mantribhiḥ |

japamātreṇa kurvīta arīṇāṃ krodhanāśanam ||

anekamantrārthayuktānāṃ kalpānāṃ bahuvistarām |

vidhidṛṣṭā bhavet teṣāṃ teṣu siddhirihocyate ||

avaśyaṃ kṣudrakarmāṇi mantrajapto karoti ha |

sarvānyeva tu japtena kṣipramarthakaraḥ sadā ||

vaśyārthaṃ sarvabhūtānāṃ trisandhyaṃ japamiṣyate |

homakarmaṃ ca kurvīta mālatyāḥ kusumaiḥ sadā ||

śvetacandanakarpūrakuṅkumācca vidhīyate |

varajāpine mantraḥ saphalāṃ kurute sadā ||

manīṣitānsādhayedarthā nityahomena jāpinam |

karpūrādibhi yuktaistu nityahomaṃ prakalpitam ||

sādhayed vividhāṃ karmāṃ yatheṣṭaparikalpitām |

alpādalpataraṃ karma prabhūtā bhūtimudbhavam ||

madhye madhyakarmāṇi sadā siddhirudāhṛtā |

tasmāt sarveṣu karmeṣu kuryāddhomaṃ viśeṣataḥ || iti ||



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt caturdaśamaḥ cakravarttipaṭalavidhānamaṇḍalasādhanopayikavisaraḥ parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project