Digital Sanskrit Buddhist Canon

Atha trayodaśaḥ paṭalavisaraḥ

Technical Details
atha trayodaśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayatesma | asti mañjuśrīḥ ! tvadīyaṃ mantrapaṭalasamastavinyastaviśeṣavidhinā homakarmaṇi prayuktasya vidyāsādhakasya agnyopacaryāviśeṣavidhānataḥ | yatra pratiṣṭhitā sarvavidyācaryāniyuktā sattvā prayujyante | katamaṃ ca tat ||



rahasyavidyāmantrapadāni | tadyathā - om uttiṣṭha haripiṅgala ! lāhitākṣa ! dehi dadāpaya | hū phaṭ phaṭ sarvavighnāṃ vināśaya svāhā | eṣa saḥ mañjuśrīḥ ! paramāgnihṛdayaṃ sarvakarmakaraṃ sarvakāmadam ||



ādau tāvat sādhakena anenāgnihṛdayena sakṛjjaptaṃ ghṛtāhutitrayaṃ agnau hotavyam | agnirāhvānito bhavati | athāprayuktasya śāntikapauṣṭikaraudrakarmeṣu tridhā samidhākāṣṭhāni bhavanti ||



aśokakāṣṭhaṃ śāntyarthe sārdraṃ caiva viśiṣyate |

vitastihastamātraṃ vā tryaṅgulaṃ vāpi cocchṛtam ||

snigdhākārapraśastaṃ tu vidhireṣā vidhīyate |

akoṭaraṃ asuṣiraṃ vāpi śukapatranibhaṃ tathā ||

haritaṃ śuklavarṇaṃ vā kṛṣṇavarṇaṃ vivarjayet |

kṛmibhirna ca bhakṣitaṃ varjyamakoṭaraṃ vāpi sandadhet ||

anyavarṇo prakṛṣṭāstu adharmaścaiva varjitā |

nātiśuṣkā na cārdrāpi na ca dagdhaṃ samārabhe ||

apūtiṃ avakraṃ caiva atyuccaṃ cāpi varjayet |

agnikuṇḍaṃ tathā kṛtvā catuḥkoṇaṃ samantataḥ ||

adhaśceva khanedyatnāccaturhastaṃ pramāṇataḥ |

trihastaṃ dve tu hastāni ekahastaṃ tathaiva ca ||

prāṇibhirvivarjitaṃ nityaṃ siṃhatāsaṃsthitaṃ ca tat |

padmākāraṃ tato vediḥ samantānmaṇḍalākṛtiḥ ||

caturaśraṃ cāpi yatnena kuryāccāpākṛtiṃ tathā |

vajrākārasaṅkāśaṃ ubhayāgraṃ trisūcikam ||

kuryādagnikuṇḍe'smiṃ dvihastā tiyaṃñca tat |

śucau deśe parāmṛṣṭe nadīkūle tathā vare ||

ekasthāvaradeśe ca śmaśāne śūnyaveśmani |

ku + ddhomaṃ susaṃrabdho parvatāgre tathaiva ca ||

śūnyadevakule nityaṃ mahāraṇye tathaiva ca |

yāni sādhanadeśāni kathitānyagrapuḍgalaiḥ ||

etāni sthānānyuktāni homakarmiti sarvataḥ |

kuśaviṇḍakopaviṣṭena sthitvā hastamātraṃ tataḥ ||

kuryāt tatra mantrajño homakarma viśeṣataḥ |

kṣipramebhiḥ sthitaṃ siddhiḥ sthāneṣveva na saṃśayaḥ ||

prāṅmukho udaṅmukho vāpi kuryāt śāntikapauṣṭike |

dakṣiṇena tu raudrāṇi tāni mantrī tu varjayet ||

prāṅmukhe śāntikā siddhiḥ pauṣṭike cāpi udaṅmukhā |

ebhirmantrī sadākālaṃ mantrajāpaṃ tu mārabhet ||

vilvāmraplakṣanyagrodhaiḥ kuryāt karmaṇi pauṣṭikam |

ābhicārukakāṣṭhāni śuṣkakaṭvāmlatīkṣṇakāḥ ||

tāni sarvāṇi varjīta niṣiddhā munibhiḥ sadā |

śāntike pauṣṭike karme sārdrakāṣṭhā praśasyate ||

raudrakarme tathā karmā varjitā munibhiḥ sadā |

teṣāmabhāve samidhānāṃ kāṣṭhaṃ teṣāṃ tu kalpayet ||

samantā kuśasaṃstīrṇaṃ ubhayāgraṃ tu kalpayet |

haritaiḥ snigdhasaṅkāśairmayūragrīvasannibhaiḥ ||

tathāvidhaiḥ kuśairnityaṃ kuryāt śāntikapauṣṭikam |

marakatākāśasaṅkāśaistathā śuṣkaiḥ triṇaiḥ sadā ||

kuryāt pāvakakarmāṇi niṣiddhā jinavarairiha |

nirmale cāmbhaso śuddhe kṛmibhirvarjite sadā ||

tato'bhyukṣya samantā vai kuryāccāpi pradakṣiṇam |

jvālayed vahni yuktātmā upaspṛśya yathāvidhi ||

śucinā tṛṇamūlena kuryādulkā pramāṇataḥ |

muṣṭimātraṃ tato kṛtvā jvālayed vahni yatnataḥ ||

na cāpi mukhavātena vastrāntena vā sadā |

nivāsanaprāvaraṇābhyāṃ varjitā nānyamamvare ||

na cāpi hastavātena upahanyābhiratena vā |

śucivyajanena tathā vastre parṇe cāpi pravātaye ||

samīrite kṛte vahnau ebhirudbhūtamārute |

jvālayedadhimantrajño homārthī susamāhitaḥ ||

trīnvārāṃ tato'bhyukṣe kṛtvā vā apasavyakam |

āhutitrayaṃ tato dadyā ājye gavye tu tatra vai ||

tato kuryāt praṇāmaṃ vai sarvabuddhānatāyinām |

svamantramantranāthaṃ ca tato vande yatheṣṭataḥ ||

agnihṛdaye tato mantre japte japtena vai sadā |

āhvayed vahniyuktātmā puṣpaireva sugandhibhiḥ ||

āhvayati nityaṃ mantrajño sthānaṃ dadyād vicakṣaṇaḥ |

āsanaṃ sthānaṃ datvā tu tena mantreṇa nānyavai ||

dadhiplutamājyamiśraṃ tu madhvāktaṃ samidhāṃ trayam |

juhuyādagnipūjārthaṃ mantrakarmeṇa sarvataḥ ||

ubhayasthaṃ tadā kuryāt samidhānāṃ dravyamiśritam |

ājyamadhvaktasaṃyuktāṃ dadhyamiśre tathaiva ca ||

sahasraṃ lakṣamātraṃ vā śatāṣṭaṃ cāpi kalpayet |

guhyamantrī tathā mantraṃ sakṛjjaptvā kṣipet śikhau ||

jvālāmāline vahnau ekajvāle tathaiva ca |

śāntikarmaṇi juhvīta nirdhūme cāpi pauṣṭikam ||

sadhūme raudrakarmāṇi garhite jinavarṇite |

homakarmaprayuktastu agnau varṇo bhavedyadi ||

śāntike sitavarṇastu śastaṃ jinavaraiḥ sadā |

siddhyanti tatra mantrā vai site'gnau juhvato yadi ||

raktavarṇaṃ tathā nityaṃ pauṣṭikāt siddhimiṣyate |

kṛṣṇe vā dhūmavarṇe ca kapile cāpi pāyikam ||

ityeṣā trividhā siddhiḥ tridhā varṇapravartitā |

anyavarṇābhravarṇā vā vividhākāravarṇitā ||

na siddhisteṣu mantrāṇāṃ punarastīha mahītale |

tādṛśaṃ varṇasaṅkāśaṃ vividhākāravarṇitam ||

śikhiṃ jvalantaṃ dṛṣṭvā tu punaḥ karmaṃ samārabhet |

bhūyo'pi kṛtajāpastu mantrasiddhirbhaved yadi ||

punarhomaṃ pravartīta vidhidṛṣṭena karmaṇā |

visarjyāhvānanā caiva vahniṃ mantramudīrayet ||

pūrvaprakalpitenāpi maṇḍale'smiṃ yathāvidhi |

tenaiva kuryāddhomaṃ vai visarjanāhvānanakarmaṇām ||

sarvakarmāṇi tenaiva kuaryāt tatraiva karmaṇi |

agnicaryā tathārūpaṃ paṭasyāgrata mārabhet ||

siddhyanti tatra mantrā vai pūrvamuktaṃ tathāgataiḥ |

jinavarṇitakarmāṇi kuryānna ca tatra vai sarvataḥ ||

nānyakarmāṇi kurvīta pāpakāni viśeṣataḥ |

garhītā jinavarairyadva viruddhāṃ lokakutsitām ||

uttiṣṭha cakravartirvā bodhisattvo'tha bhūmipaḥ |

pañcābhijñaṃ tathā lābhe devatvaṃ vātha siddhyati ||

paṭe'smin nityayuktajño homakarmaviśāradaḥ |

pātālāṃdhipatyaṃ vā antarīkṣacarāmatha ||

bhaumyadevayakṣatvaṃ yakṣīmākarṣaṇe sadā |

rājye ādhipatye vā viṣaye'smiṃ grāma eva vā ||

vidyādharamasuratvaṃ sarvasattvavaśānuge |

ākarṣaṇe ca bhūtānāṃ mahāsattvāṃ mahātmanām ||

bodhisattvāṃ mahāsattvāṃ daśabhūmisamāśritām |

ānayeddhomakarmeṇa kiṃ punarmānuṣaṃ bhuvi || miṃ

senāpatyaṃ tathā loke aiśvarye ca viśeṣataḥ |

sarvabhūtasamāvaśyaṃ nṛpatatvaṃ tathāpi ca ||

vaśyārthaṃ sarvabhūtānāṃ nṛpatervāpi samaṃ bhuvi |

sarvakarmān tathā nityaṃ kuryāddhomena sarvataḥ ||

sarvato sarvayuktātmā sarvakarma samāśrayet |

niyataṃ siddhyate tasya karma śreyo'rthamuttamam ||

madhyamāścaiva tatraiva siddhimuktā tridhā punaḥ ||

dṛśyate saphalā siddhiḥ homakarme pravartite |

mudrā pañcaśikhāṃ badhvā mantrāṃ caiva keśinīm ||

kuryāt sarvakarmāṇi ātmarakṣāvānudhīḥ |

homakarme pravṛttastu paṭhenmantramimaṃ tataḥ ||

saptajaptāṣṭajaptaṃ vā karme'smiṃ idaṃ sadā |

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām ||

tadyathā - om jvala tiṣṭha hū ru ru viśvasambhava sambhave svāhā |

anena mantraprayogeṇa jape kāṣṭhaṃ punaḥ punaḥ |

dvijaptaṃ saptajaptaṃ vā juhyādagnau sa mantravit ||

puṣpadhūpagandha vā sarvaṃ caiva samantataḥ |

vāriṇā mantrajaptena anenaiva tu prokṣayet ||

tato sarvakarmāṇi ārabhed vidhihetunā |

pūrvaprayogeṇaiva karttavyo sarvakarmasu ||

pūrvapañcaśikhāṃ badhvā mahāmudrāṃ yaśasvinīm |

kṛtarakṣī tato bhūtvā keśinyā caiva sadā japī ||

ārabhet sarvakarmāṇi siddhiheto viśāradāḥ |

śakunā yadi dṛśyante śabdā caiva śubhā sadā ||

saphalāstasya mantrā vai varadāne yathepsataḥ |

ādikarmeṣu prayuktastu pravṛttā mantrahetunā ||

saphalā sakalā caiva siddhisteṣu vidhīyate |

jayaśabda paṭaho vā dundubhīnāṃ ca nisvanam ||

siddhiḥ sarvatra hyuktā homakarme samāśritaḥ |

anyā vā śakunā śreṣṭhā pakṣiṇānāṃ vā śubhā rutāḥ ||

vividhākāranirghoṣā śabdārthā jinavarṇitāḥ |

praśastā divyā maṅgalyā divyā manojñā vividhā rutāḥ |

chatradhvajapatākāṃśca yoṣitācāpyalaṅkṛtāḥ |

pūrṇakumbhaṃ tathā ardhadarśanaṃ siddhihetavaḥ ||

anekākāravarṇā vā praśastā lokapūjitā |

teṣāṃ darśana sidhyante mantrā vividhagocarā || iti |



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād

āryamañjuśrīmūlakalpāt trayodaśamapaṭalavisaraḥ parisamāptamiti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project