Digital Sanskrit Buddhist Canon

Saptamaḥ paṭalavisaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमः पटलविसरः
saptamaḥ paṭalavisaraḥ |



atha khalu mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṃ śākyamuniṃ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantamevamāha – sādhu sādhu bhagavatā yastathāgatenārhatā samyak sambuddhena subhāṣito'yaṃ dharmaparyāyaḥ sarvavidyāvratacāriṇāmarthāya hitāya sukhāya lokānukampāyai bodhisattvānāmupāyakauśalyatā darśitā nirvāṇoparigāminī vartmopaviśeṣā niyataṃ bodhiparāyaṇā santatirbodhisattvānāṃ sarvamantrārthacaryāsādhanīyametanmantrarahasyasarvajanavistāraṇakarī bhaviṣyatyanāgate'dhvani nirvṛte lokagurau astamite tathāgatādityaṃ vaṃśe riñcite sarvabuddhakṣetre sarvabuddhabodhisattvāryaśrāvakapratyekabuddhaiḥ andhakārībhūte lokabhājane, vicchinne āryamārge, sarvavidyāmantroṣadhimaṇiratnopagate sādhujanaparihīṇe nirāloke sattvadhātau sattvā bhaviṣyanti kusīdā naṣṭaspṛhatayā aśrāddhāḥ khaṇḍakā akalyāṇamitraparigṛhītāḥ śaṭhāḥ māyāvino dhūrtacaritāḥ | te imaṃ dharmaparyāyaṃ śrutvā ca satrāsamāpatsyante | ālasyakausīdyābhiratā na śraddhāsyanti kāmagaveṣiṇo na patīṣyanti mithyādṛṣṭiratāḥ | te bahu apuṇyaṃ prasaviṣyanti saddharmapratipakṣepakāḥ avīciparāyaṇāḥ ghorād ghorataraṃ gatāḥ | teṣāṃ duḥkhitānāmarthāya avaśānāṃ vaśamānetā vaśyānāṃ bhayapradāya upāyakauśalyasaṅgrahayā mantrapaṭavidhānaṃ bhāṣatu bhagavāṃ | yasyedānīṃ kālaṃ manyase ||



atha bhagavān śākyamuniḥ mañjuśriyaṃ kumārabhūtaṃ sādhukāramadāt | sādhu sādhu mañjuśrīḥ ! yastvaṃ tathāgatamarthaṃ paripraṣṭavyaṃ manyase | asti mañjuśrīḥ ! tvadīyaṃ paramaṃ guhyatamaṃ vidyāvratasādhanacaryāpaṭalapaṭavidhānavisaraṃ paramahṛdayānāmarthaṃ paramaṃ guhyatamaṃ mahārthaṃ nidhānabhūtaṃ sarvamantrāṇāṃ, ṣaḍete ṣaḍākṣaraparamahṛdayāḥ avikalpato tasmiṃ kāle siddhiṃ gacchanti | teṣāṃ sattvānāṃ damanāya upāyakauśalyasambhārasamantrapraveśanatāya niyataṃ sambodhiprāpaṇatāyā ṣaṭsaptatibuddhakoṭibhiḥ pūrvabhāṣitamahamapyetarhi idānīṃ bhāṣiṣye | anāgatajanatāpekṣāya taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṃ te | katamaṃ ca tat ||



atha khalu bhagavāṃ śākyamunirmantraṃ bhāṣate sma – “om vākyārthe jaya | om vākyaśeṣe sva | om vākyeyanayaḥ | om vākyaniṣṭheyaḥ | om vākyeyanamaḥ | om vākyedanamaḥ”| ityete mañjuśrīḥ ! tvadīyaṣaḍmantrāḥ ṣaḍakṣarāḥ mahāprabhāvāḥ tulyasamavīryāḥ paramahṛdayāḥ paramasiddhāḥ buddhamivotpannāḥ sarvasattvānāmarthāya sarvabuddhaiḥ samprabhāṣitāḥ samayagrastāḥ sampracalitāḥ sarvakarmikāḥ bodhimārgānudeśakāḥ, tathāgatakule mantrapravarāḥ uttamamadhyametaratṛdhāsamprayuktāḥ suśobhanaṃ karmaphalavipākapradāḥ śāsanāntardhānakālasamayasiddhiṃ yāsyanti | samavaśaraṇaṃ saddharmanetrārakṣaṇārthaṃ ye sādhayiṣyanti, teṣāṃ mūlyaprayogeṇaiva mahārājyamahābhogaiśvaryārthaṃ te sādhayiṣyanti | teṣāṃ kṣiprataraṃ tasmiṃ kāle tasmiṃ samaye siddhiṃ yāsyanti | antato jijñāsanahetorapi sādhanīyā hyete paramahṛdayāḥ saṃkṣepataḥ yathā yathā prayujyante, tathā tathā siddhiṃ yāsyanti samāsataḥ | eṣāṃ paṭavidhānaṃ bhavati tasmiṃ kāle tasmiṃ samaye mahābhairave pañcakaṣāye sattvā alpapuṇyā bhaviṣyanti | alpeśākhyāḥ alpajīvinaḥ alpabhogāḥ mandavīryā na śakyante ativistarataraṃ paṭavidhānādīni karmāṇi prārabhantum | teṣāmarthāya bhāṣiṣye saṃkṣiptataram ||



ādau tāvad vikrayeṇa sūtrakaṃ krītvā, palamātramardhapalamātraṃ vā, hastamātraṃ dīrghatvena arghahastamātraṃ tiryakkarpaṭaṃ sadaśaṃ tantuvāyena vāyayitavyam | apagatakeśamanyaṃ vā navaṃ karpaṭakhaṇḍaṃ pratyagramata ūrdhvaṃ pathepsataḥ dvihastacaturhastaṃ vā ṣaṭ pañca daśa cāṣṭaṃ vā suśuklaṃ gṛhya yathepsataḥ citrakareṇa citrāpayitavyam | aśleṣakairaṅgaiḥ candanakarpūrakuṅkumasitaiḥ paṭaṃ candanakuṅkumakarpūraṃ caikīkṛtya, niṣprāṇakenodake niḥkaluṣenāloḍya nave bhāṇḍe paṭaṃ plāvayitvā, divasatrayaṃ supidhānaṃ pathi taṃ sthāpayet | kṛtarakṣāṃ śucau deśe ātmanaḥ śucirbhūtvā, śuklapakṣe pūrṇamāsyāṃ paṭabhāṇḍasyāgrataḥ pūrvābhimukhaḥ kuśaviṇḍakopaviṣṭaḥ ime mantrapadāḥ aṣṭaśatavāramuccārayitavyāḥ | tadyathā - om he he bhagavaṃ ! bahurūpadharaḥ divyacakṣuṣe avalokaya avalokaya māṃ samayamanusmara kumārarūpadhāriṇe mahābodhisattva ! kiṃ cirāyasi | hū hū phaṭ phaṭ svāhā | anena mantreṇa kṛtajāpaḥ tatraiva svapeta | svapne kathayati siddhirasiddhiṃ vā ||



tatotthāya avilambitasiddhinimittaṃ svapnaṃ dṛṣṭvā taṃ paṭaṃ likhāpayet, na cedasiddhinimittāni svapnāni dṛśyante | tat paṭaṃ tasmād bhāṇḍāduddhṛtya ātape śoṣayet | śoṣayitvā ca bhūyaḥ anye nave bhāṇḍe nyaset | saguptaṃ ca kṛtarakṣaṃ ca sthāpayet | tato bhūyo teṣāṃ paramahṛdayānāṃ anyatamaṃ mantraṃ gṛhītvā, yatheṣṭataḥ ṣaḍakṣarāṇāṃ bhūyo akṣaralakṣaṃ japet | tato āśu tatpaṭaṃ sidhyatīti ||



ādau tāvat taṃ paṭaṃ gṛhya prātihārakapakṣe anye vā śukle'hani śubhanakṣatrasaṃyukte śubhāyāṃ tithau śuklapakṣadivase vā suśobhanaiḥ śakunaiḥ maṅgalasammatāyāṃ rātrau ardharātrakālasamaye upoṣadhikena citrakareṇa taṃ paṭaṃ citrāpayet śucau pradeśe karpūradhūpaṃ dahatā ||



ādau tāvadāryamañjuśriyaṃ bāladārakākāraṃ pañcacīrakaśiraskaṃ bālālaṅkārabhūṣitaṃ kanakavarṇaṃ nīlapaṭṭacalanikānivasitaṃ nīlapaṭṭāṃśukottarīyaṃ dharmaṃ deśayamānaṃ siṃhāsane ardhaparyaṅkopaviṣṭadakṣiṇacaraṇaṃ ratnapādapīṭhasthaṃ sthāpitasiṃhāsanopaviṣṭaṃ sarvālaṅkāropetaṃ cārudarśanaṃ īṣasmitamukhaṃ sādhakagatadṛṣṭiṃ citrāpayet ||



dakṣiṇe pārśve āryasamantabhadraṃ sitacāmaroddhūyamānaṃ priyaṅguśyāmaṃ vāmahastacintāmaṇivinyastaṃ sarvāṅgaśobhanaṃ sarvālaṅkārabhūṣitaṃ nīlapaṭṭacalanikānivastaṃ muktāhārayajñopavītaṃ sikataṃ śvetapadmāsanasthaṃ ciatrāpayitavyam ||



āryamañjuśriyasya vāmapārśve āryāvalokiteśvaraḥ nīlapaṭṭavalanikānivastaḥ sarvāṅgaśobhanaḥ sarvālaṅkāravibhūṣitaḥ muktāhārayajñopavītaḥ vāmahaste śvetapadmavinyastaḥ dakṣiṇahaste sitoddhūyamānacamaraḥ hemadaṇḍavinyastaḥ saumyākāraḥ āryamañjuśriyagatadṛṣṭiḥ tathaivāryasamantabhadraḥ śvetapadmāsanasthau ubhāvapyetau abhilekhyau ekapadmaviṭapitthitau ||



trīṇi padmāni | madhyame mūlapadmakarṇikāyāmāryamañjuśriyasya siṃhāsanaṃ ratnapīṭhaṃ ca | aparasmiṃ padme āryasamantabhadraḥ, tṛtīye padme āryāvalokiteśvaraḥ | śobhanaṃ ca tat padmadaṇḍaṃ marakatapadmākāraṃ anekapadmapuṣpamukulitaṃ patropetaṃ vikasitārdhavikasitapuṣpamahāsarānavataptoitthitaṃ dvau nāgarājāvaṣṭabdhanābhaṃ nandopanandasandhāritaṃ tat padmadaṇḍaṃ sitavarṇā ca tau nāgarājānau saptasphaṭāvabhūṣitau sarvālaṅkāraśobhitaśarīrau manuṣyārdhakāyau ahibhogāṅkitamūrtayaḥ āryamañjuśriyaṃ nirīkṣamāṇau jalāntārdhanilīnau maṇiratnopaśobhitacchadau likhāpayitavyau ||



samantācca mahāsaraṃ adhastāt sādhakaḥ dakṣiṇapārśve paṭāntakoṇe āryamañjuśriyasya vatkramaṇḍala nirīkṣamāṇo dhūpakaṭacchakavyagrahastaḥ avanataśirakorparajānukāyaḥ yathā veṣaparṇataḥ, tathāmabhilekhyam ||



upariṣṭādāryamañjuśriyasya ubhau patāntakoṇābhyāṃ dvau devaputrau mālādhāriṇau puṣpamālāgṛhītau utpatamānau meghāntarnilīnau mahāpuṣpaughamutsṛjamānau suśobhanau abhilekhyau ||



samantācca tatpaṭaṃ nāgakesarādibhiḥ puṣpaiḥ prakiritamabhilikhet | yatheṣṭaśca trirūpakādhiṣṭhitaṃ vā abhilikhet | āryamañjuśrīḥ dharmaṃ deśayamānaḥ āryasamantabhadraḥ āryāvalokiteśvaraścamaravinyastapāṇayo likhāpayitavyāḥ | yathābhirucitakaṃ vā sādhakasya trīṇi rūpakāṇi avaśyaṃ likhāpayitavyāni | yatheṣṭākārā vā yathāsaṃsthānasaṃsthitā vā sādhakasya yathā yathā rocate tathā tathā likhitavyāni ||



madhye va āryamañjuśrīḥ, ubhayānte ca āryāvalokiteśvaraḥ, samantabhadraśca yathepsitaḥ anya avaśyaṃ likhāpayitavyāni | yathālabdhe vā karpaṭakhaṇḍe vitastihastamātre vā ātmanā vā pareṇa vā citrakareṇa poṣadhikena vā apoṣadhikena vā śrāddhena vā aśrāddhena vā śucinā vā aśucinā vā śīlavatena vā duḥśīlena vā citrakareṇa likhāpayitavyaḥ ||



ātmanā sādhakena avaśyaṃ kṛtapuraścaraṇena śrāddhena utpāditabodhicittena avaśyaṃ bhavitavyamiti ||



evaṃ sidhyanti mantrā vai nānyeṣāṃ pāpakāriṇām |

śrāddhena tathā bhūtvā sādhanīyā mantradevatāḥ ||

sidhyante mantrarāṭ tasya śrāddhasyaiveha nānyathā |

śraddhā hi paramaṃ yānaṃ yena yānti vināyakāḥ ||

aśrāddhasya manuṣyasya śuklo dharmo na rohate |

bījānāmagnidagdhānāmaṅkuro harito yathā ||

śrāddhe sthitasya martyasya boddhāraṃ hi karmaṇā |

sidhyante devatāstasya aśrāddhasya na sidhyati ||

+ + + + + + + + + sarvamantrā viśeṣataḥ |

laukikā devatā ye'pi ye'pi lokottarā tathā ||

sarve vai śraddadhānasya sidhyate vigatakalmaṣaḥ |

āśu siddhirdhruvā teṣāṃ bodhistadgatamānasām ||

nānyeṣāṃ kathyate siddhiḥ śāsane'smin nivāritāḥ |

paṭaḥ svalpo viśeṣo vā madhyamo parikīrtitaḥ ||

adhunā tu pravakṣyāmi sarvakarmasu sādhanamiti ||



bodhisattvapiṭakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt saptamaḥ paṭalavisarāt

caturthaḥ paṭavidhānapaṭalavisaraḥ parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project