Digital Sanskrit Buddhist Canon

Smāhitā Bhūmiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

samāhitā bhūmiḥ

 

(0) samāhitā bhūmiḥ katamā?

 

uddānaṃ

 

uddeśas tadvyavasthānaṃ manaskāro nimittatā

sūtrāntasaṃgrahaś ceti vicitraḥ paścimo bhavet|

 

samāhitā bhūmiḥ samāsata uddeśato'pi, tadvyavasthānato'pi, manasikārapra[bhe]dato'pi, nimittaprabhedato'pi, sūtrāntasaṃgrahato'pi veditavyā|

 

(1.0) uddeśaḥ katamaḥ? samāsataḥ samāhitā bhūmiś caturvidhā, tadyathā dhyānaṃ vimokṣaḥ samādhiḥ samāpattiś
ca|

 

(1.1)dhyānaṃ katamat? catvāri dhyānāni: vivekajaṃ savitarkaṃ savicāram,

samādhijam avitarkam avicāram, niṣprītikam, upekṣāsmṛtipariśuddhaṃ ca|

 

(1.2) vimokṣaḥ katasmaḥ? aṣṭ[au] vimokṣāḥ: rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ|
adhyātmam a
[rūpasaṃ]jñī bahirdhā rūpāṇi paśyatīti dvitīyo vimokṣaḥ|
śubhaṃ vlmokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyo

vimokṣaḥ| ākāśānantyāyatanam ... vijñāunāntyāyatanam ... ā[kiṃca]nyāyatanam... [nai]vasaṃjñānāsaṃjñāyatanam ... saṃjñāvedayitanirodhaṃ kāyena sākṣātkṛtyopasaṃpadya
viharatīty aṣṭamo vimokṣaḥ|

(1.3) samādhiḥ katamaḥ? sūnyatā, apraṇihitaḥ, ānimittaḥ| punas trayaḥ samādhayaḥ: savitarkaḥ savicāraḥ, avitarko vicāramātraḥ, avitarko'vicāraḥ| punas

 

(p125)

 

trayaḥ: parīttaḥ, mahadgataḥ, apramāṇaḥ, punas trayaḥ: prītisahagataḥ, sātasahagataḥ, upekṣāsahagataḥ, punar ekāṃśabhāvitaḥ samādhiḥ, ubhayāṃśabhāvitaḥ samādhiḥ(?) punaś catuḥsamādhibhāvanāsahagataḥ samādhiḥ|
punar āryaḥ

pañcajñānikaḥ samādhiḥ| punar āryaḥ pañcaṅgikaḥ
samādhiḥ| punar ārya eva samādhiḥ sopaniṣat sapariṣkāraḥ| punar vajropamaḥ
samādhiḥ| punaḥ śaikṣaḥ samādhiḥ
, aśaikṣaḥ samādhiḥ, naiva śaikṣo nāśaikṣaḥ samādhiḥ|

(1.4) samāpattiḥ katamā? pañca darśanasamāpattayaḥ, aṣṭāv abhibhvāyatana samāpattayaḥ, daśa kṛtsnāyatanasamāpattayaḥ, catasra ārūpyasamāpattayaḥ,

asaṃjñāsamāpattiḥ, nirodhasamāpattiś ca|

(2.0.0) tadvyavasthānaṃ katamat?

(2.0.1) kasmāt punar eṣaiva samāhitā bhūmiḥ, na punar yāpi kāmadhātau cittaikāgratā? yasmād eṣa samādhir
avipratisāraprāmodyaprītiprasrabdhisukhābhi-

 

(p126)

 

nirhṛtaḥ, na tu kāmāvacaraḥ| na ca punar nāsti
kāmadhātau samyagdharmopanidhyānam|

(2.1.0) tatra prathamaṃ dhyānaṃ pravivekaprītir ity
ucyate| tāṃ sākṣātkṛtya viharataḥ pañca dharmāḥ prahīyante
, tadyathā kāmopasaṃhitaṃ saumanasyam,

kāmopasaṃhitaṃ daurmanasyam, akuśalopasaṃhitaṃ saumanasyam, akuśalopasaṃhitaṃ daurmanasyam, akuśalopasaṃhitā copekṣā| pañcadharmā
bhāvanāpāripūriṃ gacchanti
: prāmodyam, prītiḥ, prasrabdhiḥ,

sukham, samādhiś ca|

(2.1.1.1) kāmopasaṃhitaṃ saumanasyaṃ katamat? pratilabhyamānān pratilabdhān upabhujyamānāṃś
ca pañca kāmaguṇān pratītya
, dṛṣṭaśrutānubhūtaṃś ca tan evānusmarato yat saumanasyam|

 

(p127)

 

(2.1.1.2) kāmopasaṃhitaṃ daurmanasyaṃ katamat? tān eva pañca kāmaguṇān alabhamānasya
tadupabhogaṃ vā punar alabhamānasya īabdhānāṃ vā hāniṃ vigamaṃ vināśaṃ pratītya
yad daurmanasyam|

(2.1.1.3) akuśalopasaṃhitaṃ saumanasyaṃ katamat? yathāpīhaikatyaḥ sahaiva sukhena sahaiva
saumanasyena prāṇātipātiko bhavati yāvan mithyādṛṣṭikaḥ|

(2.1.1.4) akuśalopasaṃhitaṃ daurmanasyaṃ katamat? yathāpīhaikatyaḥ sahaiva duḥkhena sahaiva
daurmanasyena prāṇātipātiko bhavati yāvan mithyādṛṣṭikaḥ|

(2.1.1.5) akuśalopasaṃhitopekṣā katamā? yathāpīhaikatyo rājā vā bhavati rājamātro vā
yo vā yasyādhipatir gurur vā gurusthānīyo vā
, sa ca svayaṃ

prāṇātipātikaṃ pāpaṃ na ka[r]jtu[kamo] bhavati, ājñāpuruṣais tu kriyamāṇam

 

(p128)

 

adhyupekṣate, na prativārayati, na vinaye sthāpayati, tadadhyupekṣayā ca tasya karmaṇaḥ kriyā
bhavati
, sa ca tat pratisaṃvedayate
karma
, na parokṣo bhavati;

[] copekṣākuśalam anuvitarkayato'nuvicārayatas
tadaprahāṇādhivāsanopasaṃhitā akuśale ca pracāre vartamānasya yāduḥkhāsukhā
vedanā|

(2.1.2.1) prāmodyaṃ katamat? ādiśuddhasya saṃbhārabhūmiṃ pariśuddhāṃ
vyavalokayato yad avipratisārapūrvikāttamanaskatā prāmodyaṃ saumanasyaṃ

cittakalyatā|

(2.1.2.2) prītiḥ katamā? yaḥ samyakprayogapūrvako harṣaḥ prītiḥ(?) saumanasyaṃ cittakalyatā|

 

(p129)

 

(2.1.2.3) prasrabdhiḥ katamā? dauṣṭhulyapagamāt kāyacittakarmaṇyatā|

(2.1.2.4) sukhaṃ katamat? tathā(?) karmaṇyacittasya(?) yat kāyikacaitasikam avyāvadhyasukhaṃ
vimuktisukham| yatpakṣyaṃ hi tad dauṣṭhulyam apagatam
, tebhya upakleśebhyo vimuktiḥ|

(2.1.2.5) samādhiḥ katamaḥ? samyag ālambanam upanidhyāyato yac cetasa
aikāgryam|

(2.1.2.6.1) anāsrave prayoge bhagavān pūrvaṃ samādhim āha
pascād vimuktim
, niṣpannasya samādher
vaśena kevalaṃ kleśebhyaś cittavimocanatām upādāya|

 

(p130)

 

(2.1.2.6.2) sāsrave tu prayoge pūrvaṃ vimuktim āha paścāt
samādhim
, prayoganiṣṭhāmanasikāraphalatvāt
kleśaprahāṇasya maulasamādhipratilambhatām upādāya|

 

(2.1.2.6.3) yugapat samādhiṃ ca vimuktiṃ cāha, tadyathā tasminn eva prayoganiṣṭhe manasikāre
yaḥ samādhir vimuktisahagatas tadanyeṣu cānantarya vimukti
(?) mārgasamādhiṣu|

 

(2.2.0) tatra pañca nivaraṇāni dhyānasamāpattyāvaraṇāni
yāni dhyānasamāpattikāla āvaraṇaṃ kurvanti
: kāmacchandanivaraṇaṃ
vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānivaraṇaṃ ca|

 

(2.2.1.1) kāmacchandaḥ katamaḥ? śubhanimittam anusarataḥ pañcasu kāmaguṇeṣu yā
draṣṭukāmatā yāvat spraṣṭukāmatā
, pūrvānubhūtān vā samanusmarato yā

vitarkayitukāmatā|

(2.2.1.2) vyāpādaḥ katamaḥ? sabrahmacāribhyaś codanām āgamyānyatamānyatamaṃ
va kaṃcid apakāraṃ pratighanimittam anusmarato yaś cetasa āghātaḥ
, apavakāraṃ vā kartukāmasya tad eva
pratighanimittaṃ bahulam anuvitarkayato'nuvicārayato

yaś cetasa āghātaḥ(??).

 

(p131)

 

(2.2.1.3.1) styānaṃ katamat? anyatamānyatamāṃ vā śīlādivipattim
āgamyendriyair aguptadvāratāṃ vāmatrābhojitāṃ vājāgarikānuyuktataṃ vāsaṃprajānavihāritāṃ
, prahāṇe prayuktasya(?) yat sarvakleśotpattyanukūlaṃ
kāyacittastaimityaṃ kāyacittākarmaṇyatā|

(2.2.1.3.2) middhaṃ katamat? cittābhisaṃkṣepaḥ|

(2.2.1.3.3) styānaṃ kleśotpattyā prahāṇaprayogaṃ nāśayati, middhaṃ punaścittābhisaṃkṣepena| tasmād ubhayam
ekaṃ nivaraṇam uktam| a
[karmaṇya]tastaimityāt styānam, abhisaṃkṣepastaimityān middham| na ca styānam
anyeṣāṃ kleśopakleśānāṃ tathāsannam utpattipratyayo yathā middhasya
; anyaḥ kleśopa-

(p132)

 

kleśa utpadyeta vā na vot[pad]y[e]ta, middhaṃ tāvat stimitajātasyāvaśyam utpadyate|

 

(2.2.1.4.1) auddhatyaṃ kalamat? jñātivitarkaṃ vā janapadavitarkaṃ vāmaravi
tarkaṃ vāgamya paurāṇaṃ vā hasitakrīḍitaramitaparicāritam
anusmarato'nusmārayato vā ya utpadyate cetaso'vyupaśama utplāvitvam|

 

(2.2.1.4.2) kaukṛtyaṃ katamat? tān eva jñātyādivitarkān vitarkayataḥ: kasmād ahaṃ tebhyo jñātibhyo(?) viyuktaḥ, taṃ vā janapadaṃ na gataḥ, taṃ vā janapadaṃ

tyaktvehāgataḥ(?), yatraivaṃrūpaṃ khādyakaṃ khādyate, pānakaṃ pīyate, evaṃrūpāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārā  la-

 

(p133)

 

bhyante? kasmād aham evaṃ dahraḥ pravrajitaḥ? tāvad āsito bhaviṣyaṃ yāvadvṛddhāvasthāt(?)!", paurānaṃ vā hasitakrīḍitādi samanusmarataḥ:" kasmād ahaṃ yasmin samaye kṛḍāratimaṇḍanasthānayogam
anuyuktena vihartavyam
, tasmin

 

(p134)

samaye'kāmakānāṃ jñātīnāṃ sāśrukaṇṭhānāṃ
rudanmukhānāṃ pravrajitaḥ
?" ity evaṃrūpeṇa pratyayena
ya utpadyate cetasa ālekho vilekhaḥ kaukṛtyaṃ vipratisāraḥ|

(2.2.1.4.3) ata eva ca tulyādhiṣṭhānatvād auddhatyakaukṛtyayor
ekam auddhatyakaukṛtyamvaraṇaṃ

kṛtvoktam|

(2.2.1.4.4) karaṇīyākaraṇīyaṃ vā punar yathāyogaṃ kṛtavato
vākṛtavato vā
" kāryaṃ me na kṛtam, akāryaṃ me kṛtam" iti tatprathamata utpannaṃ kaukṛtyaṃ
sthāpayitvā

tad eva kaukṛtyaparyavasthānam aśaknuvato
vinodayitum uttarakālaṃ yad utpadyate prābandhikaś cetasa ālekho vilekhaḥ kaukṛtyaṃ
vipratisāra ity

ayam aparaḥ kaukṛtyanivaraṇaparyāyaḥ|

(2.2.1.4.5) yad etad asthānajaṃ yac ca paścimaṃ kaukṛtyam, etan na tulyādhiṣṭhānam

auddhatyena; api tu yathā tad utplavākāreṇāvyupaśamaṃ
karoti
, evam

idam api daurmanasyākāreṇety ata etad api tena
saha miśrayitvoktam|

 

(p135)

 

(2.2.1.5) vicikitsā katamā? śāstari kāṅkṣati vicikitsati dhramaṃ śikṣām
anuśāsanīṃ vādhigamaṃ vā| tasyaivaṃ kāṅkṣavicikitsāprāptasya tac cittaṃ na
praskandaty ātaptāyānuyogāya prahāṇāya pratisaṃlayanāya| atītaṃ vādhvānaṃ kāṅkṣato
vicikitsataḥ - yathātītam evam anāgataṃ pratyutpannam duḥkhādīni vā satyāni kāṅkṣato
vicikitsato yaś cetaso dvaidhībhāvaḥ saṃdeho vimatiḥ kāṅkṣā|

(2.2.2.1.1) kāmacchandanivaraṇasyāhāraḥ katamaḥ? asti śubham; tatrāyoniśomanasīkāro bahulīkāraḥ|

 

(p136)

 

tatra śubhaṃ katamat? yat kāmānām agryaṃ varaṃ praṇītam, yato virakto'nyato'pi pratyavarād virakto
bhavati
, mahāmallanighāte
tadanyamallanighātasiddhavat|

 

tat punaḥ katamat? yā strīsahagatā śubhatāṣṭasthānasaṃgṛhīta, yair aṣṭābhiḥ sthānaiḥ strī puruṣaṃ badhnāti, tadyathā nṛttena, gītena, hasitena, prekṣitena, varṇena, sparśena, ākaīpena, vraṇabhāṅgena ca|

 

ayam anutpannasya kāmacchandasyotpattaya
utpannasya ca vṛddhaya āhāraḥ|

(2.2.2.1.2) anāhāraḥ katamaḥ? asty aśubhā; tatra yoni[śo] manasīkāro bahulīkāraḥ|

 

(p137)

tat punaḥ katamat? tadyathā vinīlakādi| imam eva kāyaṃ pūrnaṃ
nānāvidhasyāśuceḥ pratyavekṣate
; evam adhyātmaṃ kāyam aśubhataḥ pratyavekṣate| bahirdhā punar
vinīlakādyaśubhatayā kāyam aśubhataḥ pratyavekṣate| etāvac caitad dvayam
aśubham|

 

ayam anutpannasya
kāmacchandasyānutpādāyotpannasya ca prahāṇāyānāhāraḥ| tatra manasikārād
anutpādaḥ
, bahulīkārāt prahāṇam| kṛṣṇapakṣe
tu manasikārād utpādaḥ
, bahulīkārād bhūyobhāvavṛddhivipulatā|

(2.2.2.2.1) vyāpādasyāhāraḥ(?) katamaḥ? asti pratighaḥ, asti pratighanimittam; tatrāyoniśomanasikāro bahulīkāraḥ|
tatrāpakāram āgamya cetasa āghātaḥ pra-

 

(p138)

 

tighaḥ| sa evāpakāraḥ pratighanimittam
ayoniśomanaskārasahitaḥ
, tadyathā navasv
āghātavastuṣu|

(2.2.2.2.2) anāhāraḥ katamaḥ? asti maitrī; tatra yoniśomanaskāro bahulīkāraḥ|

 

sā punaḥ parasukhopasaṃhāralakṣaṇā
bhāvanābalasaṃgṛhītā| pratisaṃkhyānabalam apy asya navāghātavinayasaṃgṛhītam
anāhāraḥ| yena tu prahāṇaṃ bhavati vyāpādanivaraṇasya
, tad evoktaṃ sūtre|

 

(2.2.2.3.1) styānamiddhanivaraṇasyāhāraḥ katamaḥ? asty andhakāram; tatrāyoniśomanasikāro bahulīkāraḥ|

 

(2.2.2.3.2) anāhāraḥ katamaḥ? asty ālokaḥ; tatra yoniśomanasikāro bahuīīkāraḥ|

 

tatrālokas trividhaḥ: andhakāraprātipakṣikaḥ, dharmālokaḥ, āśrayālokaś ca|

 

tatrāndhakāraprātipakṣiko rātrīgatas tadyathā
candratārakādayaḥ
, divasagatas

tadyathādityah, tadubhayagatas tadyathāgnimaṇyādyālokaḥ, tatra dharmāloko yathāpīhaikatyo yathodgṛhītān
yathācintitān yathāspṛṣṭāṃś ca dharmān pratyavekṣate buddhādyanusmṛtiṃ vā
bhāvayati| tatrāśrayālokas tadyathā svayaṃprabhāṇāṃ

sattvānām|

(2.2.2.3.3) tatra prathamālokapratipakṣeṇa trividham
andhakāraṃ veditavyam
, yaduta niśāndhakāram, meghāndhakāram, tiraskaraṇāndhakāraṃ ca tadyathā guhādiṣu|

 

(p139)

 

dharmālokasya pratipakṣeṇa trayas tamaskāyaḥ, tathā hi tān dharmān yathābhūtam aprajānann
atītam adhvānaṃ kāṅkṣati vicikitsaty anāgataṃ pratyutpannaṃ api
; buddhadharmādiṣu ca| tatra yā cāvidyā yā ca
vicikitsā
, tad ubhayaṃ tamaskāya ity
ucyate|

 

adhigatapratyavekṣāyāḥ punaḥ pratipakṣeṇa
styānamiddham andhakāraḥ
, tena hi taddharmāprasaṃkhyānāt(??).

 

(2.2.2.4.1) auddhatyakaukṛtyanivaraṇasyāhāraḥ katamaḥ? santi jñātivitarkādayaḥ, paurāṇaṃ ca hasitakrīḍitādy anusmartā bhavati; tatrāyoniśomanasikāro bahulīkaraḥ|

 

(p140)

 

tatra jñātīnāṃ saṃpattiṃ vā vipattiṃ vā s[aṃ]y[o]gaṃ vā viyogaṃ vāgamya

harṣākārā dainyākārā vā yotpadyate cetaso'rpaṇa
vyarpaṇā ceti|

 

janapadānāṃ tathaiva saṃpattyādīn āgamya
vistareṇa janapadavitarkaḥ pūrvavat|

 

amaravitarkaḥ k[atama]? dahratvaṃ vṛddhatvaṃ vetarakaraṇīyaṃ vā
parārthakaraṇīyaṃ vāgamya harṣadainyākārā yā cetaso'rpaṇeti vistaraḥ|

 

hasitaṃ nāma yathāpi kaścid udghaṭṭaka(?) vādam vā sabhāgata(??) vādaṃ vāgamya dantavidarśakaṃ hasati saṃcagghati
saṃkilikilāyate|

 

(p141)

 

tatra krīḍitaṃ tadyathākṣair vāstreḍair(?) vā maṇibhir vā, anyad vā yad evaṃjātīyam|

ramitaṃ yānyonyopabhogena vā viṣayopabhogena
vopabhogaratiḥ
, sahasthānavāsajalpādibhir
vā yā vihāraratiḥ|

 

tatra paricāritaṃ tadyathā hastagrahaṇaṃ vā
bāhugrahaṇaṃ vā veṇīgrahaṇaṃ vānyatamānyatamasya vāṅgajātasyāmarśanaṃ
parāmarśanam āliṅgitaṃ cumbitaṃ prekṣitam iti
, yad vā punar anyad evaṃbhāgīyaṃ
paricaryākarma|

 

(2.2.2.4.2) anāhāraḥ katamaḥ? asti śamathaḥ; tatra yoniśomanasikāro bahulīkāraḥ| tatra
śamatho yā navākārā cittasthitiḥ śamathapakṣyāś ca dharmāḥ| te punar ye kecit
saṃvejanīyāḥ
, tadyathātmavipattiḥ, paravipattiḥ, ātmasaṃpattiḥ, parasaṃpattiś ca, yaiś cittaṃ saṃvijata uttrasyati saṃvegam
āpadyate śame'vatiṣṭhate|

 

(p142)

 

(2.2.2.5.1) vicikitsānivaraṇasyāhāraḥ katamaḥ? santi trayo' dhvānaḥ; tatrāyoniśomanastkāro bahulīkāraḥ|

 

kiṃ nv aham abhūvam atīte'dhvanīti vistareṇa
pūrvavat
: yo'yaṃ
ayoniśomanasikāro'cintyasthānasaṃgṛhītaḥ| acintyāni punaḥ sthānāni
tadyathātmacintā sattvacintā lokacintā|

 

tatrādhyātmam adhiṣṭhāyādhvasv ātmacintā; param adhiṣṭhāya sattvacintā; sattvalokaṃ bhājanalokaṃ cādhiṣṭhāya lokacintā: śāśvato lokaḥ, aśāśvataḥ, śāśvataś

cāśāśvataś ca, naiva śāśvato nāśāśvata ity evamādi|

 

(2.2.2.5.2) anāhāraḥ katamaḥ? astīdaṃpratyayatāpratītyasamutpādaḥ; tatra

yoniśomanasikāro bahulīkāraḥ| tasya dharmamātraṃ
dharmahetumātraṃ ca

 

(p143)

 

duḥkhamātraṃ duḥkhahetumātraṃ ca paśyato
yāyoniśomanasikāranidānāvidyā
,

sā notpadyate triṣv adhvasu, utpannā ca prahīyate|

 

(2.2.2.6.1) tatrāyoniśo manasikāro yoniśaś cāmanasikāras
tad ubhayam abhisamasyāyoniśomanasikārād ity ucyate|

 

(2.2.2.6.2) yo yatra yujyate, sa tatra jñeyaḥ; tadyathāndhakāra ālokasaṃjñāyogena yoniśo
manasikāro
(??) na tv ayoniśaḥ; evam(?) anyatra tadanyamanasikāro

vidyate(?)|

 

(p144)

 

(2.3.1) tatra prathamaṃ dhyānaṃ pañcāṅgaṃ draṣṭavyam: vitarko vicāraḥ prītisukhaṃ cittaikāgratā ca|
dvitīyaṃ caturaṅgam
: adhyātmaṃ saṃprasādaḥ
prītisukhaṃ cittasyaikāgratā ca| tṛtīyaṃ pañcāṅgam
: upekṣā smṛtiḥ saṃprajanyaṃ

sukhaṃ cittasyaikāgratā ca| caturthaṃ caturaṅgam: upekṣāpariśuddhiḥ smṛtipariśuddhir aduḥkhāsukhavedanā
cittasyaikāgratā ca|

 

(2.3.2) tatra prathame dhyāne vitarko vicāraś
cālambanagrahaṇārthena
, samādhis tv

eṣāṃ saṃniśrayārthena, prītir ālambanānubhavanārthena, sukhaṃ dauṣṭhulyāpakarṣaṇārthena| dvitīye
dhyāne'dhyātmasaṃprasāda ālambanagrahaṇārthena
,

samādhir adhyā[tmasa]ṃprasādasaṃniśrayārthena; śeṣaṃ pūrvavat| tṛtīye dhyāna upekṣāsmṛtisaṃprajanyāny
ālambanagrahaṇārthena
, samādhis tanniśrayārthe-

 

(p145)

 

na; śeṣaṃ pūrvavat| caturthe dhyāna upekṣāpariśuddhiḥ
smṛtipariśuddhiś cālambanagrahaṇārthena
, samādhis tanniśrayārthena; śeṣaṃ pūrvavat|

 

(2.3.3) tadanyadharmasadbhāve'py eṣām evāṅgatvaṃ
pradhānatvād dhyāyināṃ copakāritvāt|

 

(2.3.4) kena kāraṇena prathamaṃ dhyānaṃ savitarkaṃ
savicāram
? tathā hi taiḥ kāmadhātuṃ
ca vidūṣayati prathamaṃ dhyānaṃ samāpadyate
, na ca teṣu vitarkavicāreṣu

doṣaṃ paśyati; dvitīye vā punar dhyāne teṣu doṣaṃ paśyatīti
tatas teṣāṃ vyupaśamād dvitīyaṃ dhyānam
(?)| yathā hi(?) dvitīye dhyāne vitarka-

 

(p146)

 

vicāravyupaśamas taddoṣadarśanāt, evaṃ tṛtīye dhyāne prītivyupaśamas taddoṣadarśanāt|
tatas tṛtīyadhyānasamāpattiḥ|
(?) caturthe punar dhyāne sukhe

doṣada rśanād upekṣāsmṛtipariśuddhitaś ca viśeṣo
veditavyaḥ|

 

(2.4.0) tatreme dhyānaparyāyāḥ, tadyathā:

 

(2.4.1) adhicittam, cittapariśuddhim adhipatiṃ kṛtvā
samyagupanidhyānāt|

 

(2.4.2) sukhavihārā ity api, teṣu paripūrṇasukhapratisaṃvedanāt| tathā hi
teṣu prītisukhaṃ prasrabdhisukham upekṣāsukhaṃ kāyikacaitasikaṃ ca sukhaṃ
pratisaṃvedyate|

 

(p147)

 

dhyāyibhir etāni samāpadya samāpadya vyutthāya
vyutthāya pratisaṃvedyante dṛṣṭadharmasukhavihārayogena| tatra samāpadya saṃmukhībhūtaṃ
dṛṣṭadharmasukhavihāraṃ pratisaṃvedayate| tatra vyutthāya evaṃrūpeṇāhaṃ
sukhavihārena vyahārṣam iti pratisaṃvedayate|

 

ārūpyās tu na tathā pratisaṃvedyante| ato noktāḥ
sukhavihārā iti| te punar vyutthāya samākhyātavyāḥ| kena kāraṇena
? bhavanti khalv āraṇyakasya bhikṣoḥ praśnasya
praṣṭāraḥ| saced āraṇyako bhikṣus tatra praśnaṃ pṛṣṭo na vyākaroti
, tato'sya bhavanti vaktāraḥ: "kiṃ vatāraṇyakasyāraṇyakatvena,

yatredānīm, ye śāntā vimokṣā atikramya rūpāṇy ārūpyāḥ, tatra praśnaṃ pṛṣṭo na vyākaroti" iti| ataḥ samākhyānārthaṃ samāpattavyā na
vihārārtham|

 

(2.4.3) tadaṅganirvāṇam api dhyānam ucyate
paryāyanirvāṇam api| kleśānāme kadeśaprahāṇāt tenāṅgena nirvāṇam iti kṛtvānekāntikatvāc
ca| apariśeṣasyānirvāṇād ity ataḥ paryāyanirvāṇam|

 

(2.4.4.1.1.) tatra catvāri dhyānāni vedanānāṃ niḥsaraṇavastv
ity ucyate|

 

(p148)

 

tatra daurmanasyasya prathamaṃ dhyānaṃ niḥsaraṇam, duḥkhendriyasya dvitīyām, saumanasyendriyasya tṛtīyam, sukhendriyasya caturtham, upekṣ[āyā]animittam|

 

(2.4.4.1.2) yathoktaṃ bhagavatā viparītakasūtre: tatrotpannaṃ bhikṣur daurma nasyendriyam
utpannam iti yathābhūtaṃ prajānātīti| kasyām avasthāyām
? tasyaiva prahāṇāya prayukto daurmanasyendriyeṇa
vyavakīryamāṇāṃ

cittasaṃtatiṃ jānāti|

 

tat khalu sahetu sapratyayaṃ sanidānaṃ sākāraṃ
sasaṃskāram iti yathābhūtaṃ prajānātīti| kathaṃ sahetukaṃ
(?) prajānāti? tadbījasaṃtānaprajñānataḥ(?)| kathaṃ sapratyayam? bījāsaṃgṛhītam āśrayaṃ sahāyāṃś ca prajānāti|

kathaṃ sanidānam? yad vasty adhiṣṭhāya daurmanasyendriyam
utpadyate
; tac ca yan nimittaṃ yac
cājñānabījaṃ daurmanasyendriyasamutthāpakam|

kathaṃ sākāram? dainyākāram etat" iti prajānāti| kathaṃ sasaṃskāram? " ayoniśomanasikārasaṃprayuktā cetanāsya
samutthāpakaḥ saṃskāraḥ
" iti prajānāti|

 

evaṃ ca punaḥ parijñāya niḥsaraṇe cittaṃ
pradadhāti| kathaṃ pradadhāti
? kliṣṭāt pracārāc cittaṃ vinivartya manaskārabhāvanāyāṃ saṃniyojayati|
tat punas tatrāpariśeṣaṃ nirudhyate yāvat paryādānaṃ gacchatīty anuśayataś ca
parya-

 

(p149)

 

vasthānataś ca| tatra laukikena dhyānena tatpakṣyaṃ
dauṣṭhulyaṃ prajahāti
, na tu bījasthānam
asyoddharati| tadanyathā hi taduddhārād āyatyām anutpattir evāsya syāt|
anāsraveṇa punas tad ubhayaṃ prajahāti| evaṃ śeṣeṣu yathāyogaṃ draṣṭavyam|

 

(2.4.4.1.3.1) kīdṛśaṃ punar daurmanasyendriyaṃ parijānāti? āhaḥ kliṣṭaṃ vā naiṣkramyacchandasahagataṃ vā
kuśalam|

 

(2.4.4.1.3.2) duḥkhendriyam adhyātmādyadhipateyaṃ vā
kāyaśramādhipateyam
(?) agnidāhādyadhipateyaṃ vā
parābhighātādyadhipateyaṃ vā vītarāgasyāpi yad utpadyate|

 

(2.4.4.1.3.3) saumanasyendriyaṃ dvitīye dhyāne
dvitīyadhyānabhūmikam|

 

(2.4.4.1.3.4) sukhendriyaṃ tṛtīye dhyāne tṛtīyadhyānabhūmikam|

 

(2.4.4.1.4.1) kasmāt punaḥ prathame dhyāne duḥkhendriyaṃ na
prahīṇam ity ucyate
? tatra tatpakṣyasya dauṣṭhulyasyāprahāṇāt|

 

(2.4.4.1.4.2) kena kāraṇena tad upapannasya dhyāne na
samudācaraty aprahīṇaṃ api
? tatsahāyapratibhāgasya daurmanasyendriyasaṃgṛhītasya duḥkhasya
prahāṇāt|

 

(2.4.4.1.4.3) sacet punaḥ prathame'pi dhyāne tad duḥkhendriyaṃ
prahīyeta
, tata iha
prathamadvitīyadhyānasamāpannayor yoginor vihāraviśeṣo na syād vedanākṛtaḥ
; vedanāniḥsaraṇāni ca dhyānāny uktāni; ubhayoś ca prītisukhasadbhāvāt(??)|

 

(p150)

 

na cāsya vitarkavicāravyupaśamena  kaścid dauṣṭhulyaprahāṇaviśeṣaḥ kṛtaḥ syāt|
evam anyeṣām indriyāṇāṃ tatpakṣyadauṣṭhulyaprahāṇād uttareṣāṃ prahāṇaṃ
veditavyam|

 

(2.4.4.1.5) animittaṃ punar atra sūtre'nimittaś cetaḥsamādhir
upaddisto bhagavatā tatropekṣendriyam apariśeṣaṃ nirudhyate - anuśayatas tatpakṣya
dauṣṭhulyasamudghātāt
, na tu paryavasthānatas
tatra tasya nirodho'sti
, animittasyāvaśyaṃ
savedanatvāt| tatra punas trayāṇām api sukhasaumanasyopekṣāṇāṃ  saṃbhavaḥ
; na caiṣāṃ vedanendriyaṇām anuśayo'sti| yasya
punaḥ kleśasya prahāṇād eṣāṃ prahāṇaṃ bhavati
, tatpakṣyaṃ dauṣṭhulyam eṣ[āmanu]śaya ity ucyate| upekṣendriyaṃ punaḥ kuto yāvad
veditavyam
? caturthaṃ dhyānam upādāya
yāvad bhavāgrāt|

 

(2.4.4.2.1.1) eṣāṃ pañcendriyāṇāṃ niḥsaraṇānām
ānimittaparyantānāṃ pañcabhir niḥsaraṇīyair dhātubhir anyonyasaṃgraho veditavyaḥ|
tatra kāmavyāpādavihiṃsānāṃ niḥsaraṇair yāvatsukhendriyaniḥsaraṇam uktaṃ
bhavati| rūpaniḥsaraṇena caturthe dhyāne yad upekṣendriyam| satkāyanirodhena
sakulasyārūpyāvacarasyopekṣendriyasya|

 

(p151)

(2.4.4.2.1.2) niḥsaraṇīyā iti ko'rthah? eṣu hi sthito niḥsṛto veditavyaḥ, tenocyante niḥsaraṇīyā iti; na tu tais teṣāṃ niḥsaraṇam, vītarāgāṇāṃ taddhātunideśāt|

 

(2.4.4.2.1.3) yadā kamavyāpādavihiṃsānāṃ samānakālam eva
prahāṇaṃ bhavati tat kena kāraṇena pṛthaṅ niḥsaraṇam esāṃ vyavasthāpitam
? tulyakāle eṣāṃ niḥsaraṇe pratipakṣabhāvanāviśeṣāt
trividho niḥsaraṇavyapadeśḥ tatrāyaṃ pratipakṣaviśeṣaḥ
:yathākramam aśubhā maitrī karuṇā ca| tatra
kaścid aśubhāṃ bhāvayan sarvebhyo niḥsarati
, kaścin maitrīm, kaścit karuṇām iti| ata eva ca pṛthaṅ niḥsaraṇopadeśaḥ
kṛtaḥ| tadūrdhvaṃ punar ekajātīya eva pratipakṣa iti nāsty ūrdhvaṃ bhedaḥ|

 

(2.4.4.2.1.4.1) kathaṃ tīvradṛṣṭiḥ kāmān samausmarati? āha: pratyavekṣaṇāmanaskāreṇa
pradhānavastumanasikārataś ca tīvrābhoga
(?) manasikārataś ca| kathaṃ kāmeṣu cittaṃ na
praskandati
? tatrānuśaṃsāsaṃdarśanataḥ|
kathaṃ na prasīdati
? tatra
nandīsaumanasyajātātabhāvataḥ
(?)| kathaṃ na saṃtiṣṭhate? tatropabhogaratyāramaṇataḥ| kathaṃ
nādhimucyate
?
tatrāyoniśonimittagrāahān-

 

(p152)

adhimokṣataḥ| kathaṃ pratilīyate? prasāryamāṇaṃ na prasarati| kathaṃ pratipuṭati? gṛhītam ālambanaṃ chorayati| kathaṃ na
prasāryate
? pratisaṃkhyāya
tatrālambane dhāryamāṇaṃ nābhiramate|

katham upekṣā saṃtiṣṭhate? samāvasthāvacārako bhavati| samāyām avasthāyāṃ
cittam avacārayati| nirvit katamā
? yat tatrādīnavadarśanāt pratikūlatā|

tat punas trividham: anityato duḥkhato vipariṇāmadharmataś ca|
jugupsā katamā
? yat
prathamādīnavadarśanāt pratikūlatā| prativāniḥ katamā
? yad dvitīyādīnavadarśanāt

pratikūlatā| pratikūlatā katamā? yat(?) tṛtīyādīnavadarśanāt pratikūlataiva|

 

(p153)

 

(2.4.4.2.1.4.2) etadviparyayāac ca punar naiṣkramyaṃ
manasikurvataḥ
:

praskandati tatrānuśaṃsāsaṃdarśanataḥ|
prasīdati śraddhābhisaṃpratyayābhisaṃprasādotpādanataḥ| saṃtiṣṭhate
tadālambanāvisaraṇataḥ| vi
[m]u[cya]īte

kleśavisaṃyogatas tatrāsaṃkliṣṭapravartanatayā|

 

(2.4.4.2.1.4.3) tatra nirvidādiṣu pratikūlākāreṣu
vartamānasyāpratihatam asya tac cittaṃ bhavati
, upekṣāyāṃ punar anābhogam| kathaṃ sugatam asya
tac cittaṃ

bhavati? prayo[gani]ṣṭhe manasikāre'vasthitatayā| kathaṃ subhāvitaṃ
bhavati
?

tadanyeṣāṃ manasikārāṇāṃ subhāvitatvāt| tena
prahāṇāvasthā prahāṇaprayogamārgāvasthā coktā bhavati| tatra muktaṃ
paryavasthānavimokṣāt
, vimuktam
ālambananimittavimokṣāt
, vipramuktam anuśayavimokṣāt|

 

ye'sya kāmapratyayā utpadyanta āsravā iti
kāmarāgaṃ sthāpayitvā ye tadanye kāmāvacarāḥ kleśaḥ| vighātā ye tannidānā
evotpadyante duścaritaviśeṣā daṇḍādānādayaḥ
, yeṣāṃ kṛtopacitatvād apāyeṣūpapadyate|
paridāhā yat tannidānaṃ kāmatṛṣṇayā khādyamānaḥ paridahyate kāyena cittena ca|
upāyāsā yat tannidānaṃ tadvastuvipariṇāmād utpadyante śokaparidevaduḥkhadaurmanasyopāyāsāḥ|
muktaḥ sa tebhyo vyutthito visaṃyukta iti pūrvavad yathākra-

 

(p154)

 

maṃ paryavasthānālambanānuśayavimokṣāt| kathaṃ
nāsau tatpratyayāṃ vedanāṃ vedayate
? viṣayān upalabdh[u]kāmasyopalabhamānasya vā samanusmarato vā
tenāśrayeṇa kliṣṭavedanāsamudācārataḥ| padmapuṭodabinduvad asyāśrayo nirupalepa
evāvatiṣṭhate kleśaiḥ|

 

(2.4.4.2.2) ṣaḍ ime niḥsaraṇīyā dhātavaḥ| te punar
yathāsūtram eva bhāvitā me maitrī yāvad asmīti me vigatam
, atha ca punar me vicikitsākathaṃkathāśalyaś
cittaṃ paryādāya tiṣṭhatīti| tasmāt
"na maitryādayo vyāpādādipratipakṣaḥ" ity asadgrāhatyājanārtham eṣāṃ vyavasthānaṃ
draṣṭavyam| tatra caturṇāṃ vyāpādādivairāgyapratipakṣabhedena vyavasthānaṃ
bhavati
, ānimittasya
nimittapratipakṣeṇāryavihāraprāptiparīkṣāyogena ca
, ṣaṣṭhasya niṣṭhāgamanaparīkṣāyogena ca|

 

anāghātapravṛttatvān maitrī vyāpādapratipakṣaḥ|
paraduḥkhāpanayanādhyāśayapravṛttatvāt

karuṇā vihiṃsāpratipakṣaḥ|
parasukhānumodanākārapravṛttatvān

muditāratipratipakṣaḥ| ubhayor adhyupekṣakatvād
upekṣā kāmarāgavyāpādapratipakṣaḥ|

nimittavirodhatvād(?) ānimittaṃ sarvanimittapratipakṣaḥ|
vigatāsmimānasya sve vimokṣe'dhigame vā nāsti kathaṃkathāsaṃbhava ity
ato'smimānavigamas tatpratipakṣaḥ|

 

(p155)

 

niḥsaraṇam ldaṃ sarvavyāpādānām ity ekāṃśīkaroti:

niḥsaraṇam evedam; abhāvitatvāt tu vyāpādādisamudācāradoṣaḥ saṃbhavatīti|

 

(2.4.4.2.3) tatra ye pūrvakāḥ pañca niḥsaraṇīyā dhātavaḥ, teṣāṃ pūrvakāś catvāro divyavihārasaṃgṛhītāḥ, pañcama āryavihārasaṃgṛhītaḥ| ṣaṇṇāṃ [punar]

niḥsaraṇīyānāṃ catvāro brāhmavihārasaṃgṛhītāḥ, pañcamaḥ ṣaṣṭhaś cāryavihārasaṃgṛhītāv eva|
tatra vyāpādādidoṣasamatikramo niḥsaraṇam|

 

(2.4.4.3.1) tasmin niḥsaraṇe pratisartavyānī[ti pra] t[ i]saraṇāni| tāni punaś catvāry uktāni bhagavatā: dharmaḥ pratisaraṇaṃ na pudgalaḥ| arthaḥ
pratisaraṇaṃ na vyañjanam| nītārthaṃ sūtraṃ pratisaraṇaṃ na neyārtham| jñānaṃ
pratisaraṇaṃ

na vijñānam|

 

(2.4.4.3.2) katham eṣāṃ vyavasthānaṃ bhavati? catuṣprakārapudgalabhedāt: kuhakapudgalabhedāt prathamasya, lokāyatikapudgalabhedād dvitīyasya, svayaṃdṛṣṭiparāmarśasthāyipudgalabhedāt

tṛtīyasya, śrutaparamapudgalabhedāc caturthasya|

 

(2.4.4.3.3.1) tatra kuhake dharmaḥ pratisaraṇaṃ na pudgalaḥ, sāṃkathyaviniścayena jnānādhigamyatvān
neryāpathamātrakeṇeti| asyaivāparaḥ paryāyaḥ
: bhaga-

 

(p156)

vatā pudgalo'pi deśito dharmo'pi| tatra dharma
eva pratisaraṇaṃ na pudgalo janapadanirukter anabhiniveśāt|

 

(2.4.4.3.3.2) sa punar dharmo dvividhaḥ: vyañjanam artho'pi| tatrārthaḥ pratisaraṇaṃ na
vyañjanam
; na hi śrutaparameṇa
bhavitavyam
, api tv arthaś
cintayitavyas tulayitavya upaparīkṣitavya iti|

(2.4.4.3.3.3) tatra bhagavatā nītārtham api sūtraṃ deśitaṃ
neyārtham api| tatrārtham upaparīkṣamāṇasya nītārtham eva sūtraṃ pratisaraṇaṃ
na neyārtham|

 

(2.4.4.3.3.4) tatra bhagavatā puṇyaneñjyopagam api vijñānaṃ
deśitaṃ sugatigamanāya
,

caturṣv apy āryasatyeṣu jñānaṃ deśitaṃ nirvāṇagamanāya|
tatra dharmasyānudharmaṃ pratipadyamānāsya jñānaṃ pratisaraṇaṃ na vijñānam|

 

(2.4.4.3.4) tatra samāsataś caturṣu kāleṣu praṇāśād apraṇāśāc
ca catvāraḥ pudgalā

vyavasthāpitāḥ: dharmaparyāptikāle, dhāraṇakāle, arthopaparīkṣaṇakāle, dharmānudharmapratipattikāle ca catvāri
pratisaraṇāni vyavasthāpitāni|

(2.-) vyavasthānaṃ parisamāptam|

(3.0) eṣu punar dhyānādiṣu manaskāro'pi veditavya
ālambanam api|

(3.1.0) tatra sapta maulā manaskārāḥ, apare catvāriṃśan manaskārāḥ|

(3.1.1) sapta manaskārāḥ katame? tadyathā īakṣaṇapratisaṃvedī, ādhimokṣikaḥ,

prāvivekyaḥ, ratisaṃgrāhakaḥ, mīmāṃsāmanaskāraḥ, prayoganiṣṭhaḥ, prayoganiṣṭhāphalaś ca manaskāraḥ|

(3.1.2.1) catvāriṃśan manaskāraḥ katame? dharmamanasikāraḥ(?), arthamanasikāraḥ(?); kāyālambanaḥ, vedanācittadharmālambano manaskāraḥ;

adhimuktimanaskāraḥ, tattvamanaskāraḥ; śaikṣaḥ, aśaikṣaḥ, naiva

 

(p157)

 

śaikṣo nāśaikṣaḥ; parijñāmanasikāraḥ, prahāṇamanaskāraḥ, prahīṇe manaskāraḥ; savikalpapratibimbālambanaḥ, nirvikalpapratibimbālambanaḥ,

vastuparyantālambanaḥ, kāryapariniṣpattyālambanaḥ; adhimuktivicayamanaskārah, aupaśamikaḥ, ekāṃśabhāvitaḥ, ubhay[āṃśa]bhāvitaḥ, sātatyamanaskāraḥ, satkṛtyamanaskāraḥ; anulomikaḥ, prātipakṣikaḥ, prasadanīyaḥ, pratyavekṣaṇīyaḥ; balavāhanaḥ, sacchidravāhanaḥ,

sābhogavāhanaḥ, svarasavā[hanaḥ]; vicayamanaskāraḥ, adhyātmasaṃpiṇḍitaḥ, āvaraṇaviśodhanaḥ, āśrayaniṣpattigocaraviśuddhaḥ; parapraṇltaḥ, pratyātmādhigrahaḥ, udāraḥ, sarvatragaś ca manaskāraḥ,

(3.1.2.2.1) tatra dharmālambanaḥ katamaḥ? yaḥ śrutamayyā prajñayā saṃprayuktaḥ|

(3.1.2.2.2) arthālambano yaś cintāmayyā bhāvanāmayyā ca
prajñayā saṃprayuktaḥ|

(3.1.2.2.3-6) kāyālambano yāvad dharmālambanaḥ smṛtyupasthānaprayuktasya
kāyādīn yoniśo manasikurvato yo manaskāraḥ|

(3.1.2.2.7) adhimuktimanaskāro yo dhyāyināṃ yathecchaṃ
nimittaṃ vastv adhimucyatām|

(3.1.2.2.8) tattvamanaskāraḥ svalakṣaṇataḥ sāmānyalakṣaṇataś(?) ca yoniśo dharmān manasikurvato yo manaskāraḥ|

 

(p158)

 

(3.1.2.2.9) śaikṣo dvividhaḥ: svabhāvataḥ saṃtānataś ca| tatra svabhāvato yaḥ
śaikṣasyānāsravo manaskaraḥ| saṃtānataḥ sarva eva śaikṣasya kuśalo manaskāraḥ|

 

(3.1.2.2.10) yathā śaikṣa evam aśaikṣo'pi dvividho
veditavyaḥ|

 

(3.1.2.2.11) naiva śaikṣo nāśaikṣaḥ sarva eva laukiko
manaskāraḥ|

 

(3.1.2.2.12) pariṅāmanaskāro yenalambanaṃ parijānāti, no tu kleśān prajahāti|

 

(3.1.2.2.13) prahāṇamanaskāro yenobhayaṃ karoti|

 

(3.1.2.2.14) prahīṇe manaskāro yaḥ prahīṇeṣu kleśeṣūttaratra
manaskāraḥ|

 

(3.1.2.2.15) savikalpapratibimbālambano manaskāro yena
vikalpaśarīrālambanāṃ vipaśyanāṃ bhāvayati|

 

(3.1.2.2.16) nirvikalpapratibimbālambano yena
vikalpaśarīrālambanaṃ śamathaṃ bhāvayati|

 

(3.1.2.2.17) vastuparyantālambano yena
kāyavedanācittadharmāṇāṃ kāyādiparyantatām ālambate
: "ataḥ paraṃ kāyo nāsti yāvad dharmā na santi" iti|

 

(3.1.2.2.18) kāryapariniṣpattyālambano manaskāro yaḥ "idaṃ me manasikurvataḥ, evaṃ me manasikurvata idaṃ cedaṃ ca bhaviṣyati, idaṃ cedaṃ ca niṣpatsyate" iti, yaś ca pariśuddhyālambanālambanaḥ|

 

(3.1.2.2.19) adhimuktivicayamanaskāro yena tatprathamato vā
dharmān vicinoti śamathaṃ vā pūrvaṃgamaṃ kṛtvā|

 

(3.1.2.2.20) aupaśamiko manaskāro yat tatprathamato
vādhyātmaṃ cittaṃ sthāpayato
(?) vipaśyanāṃ vā pūrvaṃgamāṃ kṛtvā|

 

(p159)

 

(3.1.2.2.21) ekāṃśabhāvito manaskāro yenaikāṃśena śamathaṃ
bhāvayati vipaśyanāṃ vā|

 

(3.1.2.2.22) ubhayāṃśabhāvito manaskāro yenobhayaṃ samayugaṃ
bhāvayati|

 

(3.1.2.2.23) sātatyamanasikāro yaḥ sarvakāliko
niśchidranirantaravāhī|

 

(3.1.2.2.24) satkṛtyamanasikāro yo'śithilaprāyogikaḥ|

 

(3.1.2.2.ad19-24) tatrādhimuktivicayamanaskāreṇa jñānadarśanaṃ
viśodhayati
, aupaśamikena prasrabdhiṃ
janayati
; ekāṃśabhāvitenobhayāṃśabhāvitena
ca nivaraṇebhyaś cittaṃ vimocayati
;(?) sātatyamanaskāreṇāvandhyaṃ kālaṃ karoti; sa[tkṛtyama]naskāreṇa kṣiprābhijñatām āpnoti|

 

(3.1
.2.2.25)
anulomiko manaskāro yaḥ
kleśaprahāṇāyānukūlaḥ
, yenālambanaṃ vidūṣayati|

 

(p160)

 

(3.1.2.2.26) prātipakṣiko yena kleśaṃ prajahāti prahāṇam
ādhārayati kl
[eśe]bhyaś ca saṃtatiṃ dūrīkaroti|

 

(3.1.2.2.27) prasadanīyo manaskāro yaḥ ṣaḍ anusmṛtīr
bhāvayataḥ
, anyatamad vā prasadanīyaṃ
vastu manasikurvataḥ|

 

(3.1.2.2.28) pratyavekṣaṇīyo yena kleśāṇāaṃ prahīṇāprahīṇatāṃ(?) parimīmāṃsate, svaṃ vādhigamaṃ pratyavekṣate pūrvavyavacāritān
vā dharmān|

 

(3.1.2.2.29) balavāhano ya ādikarmikāṇām alabdhamanaskārāṇām|

 

(3.1.2.2.30) sacchidravāhano yo labdhamanaskārāṇām uttari
śithilaprayogāṇāṃ ca|

 

(p161)

 

(3.1.2.2.31) sābhogavāhanas teṣām evārabdhavīryāṇām
aśithilaprayogāṇām|

 

(3.1.2.2.32) svarasavāhano yaś caturṣu kāleṣu niyato
bhavati
: manaskāralābhakāle, maulasamāpattikāle samāpannānāṃ ca, abhisamayakāle, arhattvaprāptikāle prāpte ca|

(3.1.2.2.33) vicayamanaskāro yo vipaśyanāpakṣyaḥ|

 

(3.1.2.2.34) adhyātmasaṃpiṇḍito yaḥ śamathapakṣyaḥ|

 

(3.1.2.2.35) āvaraṇaviśodhano yenāsravān prajahāti, dauṣṭhulyaṃ samudghātayati|

 

(3.1.2.2.36) āśrayaniṣpattigocaraviśuddho
yenāpagatasarvadauṣṭhulya āśraya ālambane carato'pi kleśo na samudācarati|

 

(3.1.2.2.37) parapraṇītas tadyathā śrāvakāṇām, parato ghoṣam āgamyādhyātmaṃ yoniśomanaskārataḥ|

 

(3.1.2.2.38) pratyātmādhigrahas tadyathā
pratyekabuddhabodhisattvānām anācāryakābhisaṃbodhāt|

 

(3.1.2.2.39) udāro manaskāras tadyathā bodhisattvānāṃ saṃsāradoṣatanniḥsaraṇajñānāṃ
bodhipraṇidhānagataḥ
(?)|

 

(3.1.2.2.40) sarvatrago manaskāras tadyathā buddhānāṃ
bhagavatāṃ sarvatrāviparokṣānāvaraṇejñānena

saṃprayuktaḥ, bodhisattvānāṃ ca triṣu yāneṣu kauśalyaṃ
kurvatāṃ pañcasu vā punar vidyāsthāneṣu|

 

(3.1.3.ad1-2) tatra lakṣaṇapratisaṃvedī manaskāro
dharmālambano 'py arthālambano'pi
; anye tu ṣaḍ arthālambanā eva|

 

(3.1.3.ad3--6) kāyādyālambanā manaskārāḥ sarveṣu saptasu
veditavyāḥ|

 

(p162)

 

(3.1.3.ad7-8) lakṣaṇapratisaṃvedī, ādhimokṣikaḥ, prayoganiṣṭhāphalaś
cādhimuktitattvamanaskārasaṃgṛhītāḥ
;

mīmāṃsāmanaskāra adhimuktimanaskāreṇaiva; śeṣās trayas tattvamanaskārā eva pūrvakaṃ
paryāyaṃ ni
[śritya(??)] | anyais(??) tu yathāyogaṃ veditavyāḥ|

(3.1.3.ad9-11) sarve sapta śaikṣā naivaśaikṣanāśaikṣāś ca; dvāv aśaikṣau: lakṣaṇapratisamvedī

yaḥ śuddhabhūmikaḥ, prayoganiṣṭhāphalaś ca|

 

(3.1.3.ad12-14) lakṣaṇapratisaṃvedī, ādhimokSikaH
miimaaMsaamanaskaarash ca parij~naamanaskaaraaH sheSaas trayaH
prahaaNamanaskaaraaH prayoganiSThaaphalaH prahiiNe.

 

(p163)

 

(3|1|3'd15-18)
savikalpapratibimbaalambana eva miimaaMsaamanaskaaraH sheSaa ubhayathaa.

vastuparyantaalambanaaH
sarva eva. kaaryapariniSpattyaalambanaaH prathamena paryaayeNa sarve dvitiiyena
prayoganiSThaaphala eva.

 

(3|1|3'd19-24)
adhimuktivicayamanaskaaro yas tatprathamaH so.a saMgRRihiitaH yaH

shamathapuurvakaH
sa sarveSu. evaM prathamaupashamiko vipashyanaapuurvash ca veditavyaH.
ekaaMshobhayaaMshabhaavitaaH SaT ubhayaaMshabhaavita eva prayoganiSThaaphalaH.
saatatyamanaskaaraH satkRRityamanaskaarash ca sarveSu.

 

(3|1|3'd25-28) aanulomiko dvaabhyaaM
prathamaabhyaam praatipakSikaH praavivekyaprayoganiSThaabhyaaM saMgRRihiito
ratisaMgraahakaikadeshena ca. prasadaniiyo ratisaMgraahakasyaivaikadeshaH.
prahaaNaaprahaaNapratyavekSaNaamanaskaareNa miimaaMsaamanaskaara eva
saMgRRihitaH. prahaaNapratipakSaM nigamayyaitad
() uktam anyais tu yathaayogaM veditavyam.

 

(3|1|3'd29-32) balavaahano na
kenacit. sacchhidrasaabhogavaahanau yaavad ratisaMgraahakeNa.

svarasavaahanaH
prayoganiSThaatatphalaabhyaam.

 

(3|1|3'd33-36) vicayamanaskaaro
lakSaNapratisaMvedinaa. adhyaatmasaMpiNDita aadhimokSikeNa. aavaraNavishodhanaH
praavivekyaratisaMgraahakamiimaamsaaprayoganiSThaiH.

aashrayaniSpattigocaravishuddhaH
prayoganiSThaaphalenaiva saMgRRihiitaH.

 

(3|1|3'd37-40)parapraṇītaḥ pratyātmādhigrahaś
ca sarvaiḥ| udāro na kenacit| sarvatragaḥ prayoganiṣṭhāphalena yaḥ prathamaḥ
; dvitīyas tu sarvaiḥ| lakṣaṇapratisaṃvedino

yadi parapraṇītaḥ, tena parato ghoṣo'dhyātmaṃ ca yoniśomanaskāraḥ
samāhitasya nidānam
; atha pratyātmādhigrahaḥ, tena pūrvasaṃbhāra

evāsya nidānam| śeṣāṇāṃ pūrva uttarasya
nidānam|

 

(3.2.0) ālambanaṃ katamat? yan nimittam|

 

(p164)

 

(3.2.1.0) nimittaṃ katamat? tat samāsataś caturvidhaṃ draṣṭavyam: ālambananimittaṃ nidānanimittaṃ parivarjanīyaṃ
pratiniṣevanīyaṃ ca|

(3.2.1.1) ālambananim[i]tta[M] katamat? jñeyasya vastuno yad vikalpaśarīram|

(3.2.1.2) nidānanimittaṃ katamat yaḥ samādhisaṃbhāraḥ|

 

(3.2.1.3A) parivarjanīyaṃ nimittaṃ katamat? tac caturvidham: layanimittam auddhatyanimittaṃ vikṣepanimittaṃ
saṅganimittaṃ ca|

(3.2.1.4A) [prati]niṣevaṇīyaṃ nimittaṃ katamat? tad etatpratipakṣeṇa veditavyam|

 

(3.2.1.3B.1) īayanimittaṃ katamat? indriyair aguptadvāratā, bhojane'mātrajñatā,

pūrvarātrāpararātraṃ jāgarikāyogam ananuyuktatā, asaṃprajānavihāritā, mohacaritatā,

svapnālukatā, anupāyajñatā, kausīdyasahagataś chando vīryaṃ cittaṃ mīmāṃsā
ca
, śamathānabhyāsaḥ, śamathe'kṛtaparijayasyaikāṃśaśamathamanasikāraḥ,

andhakārāyitatvaṃ cetasaḥ, ālambane'priyārohitā ca|

 

(3.2.1.3B.2) auddhatyanimittaṃ katamat? indriyair aguptadvāratādayaḥ pūrvavac catvāraḥ, rāgacaritatā, anupaśamālukatā, asaṃvignacittatā, anupāyajñatā, atipragrahasahagatāś chandādayaḥ [purva]vat, pragrahānabhyāsaḥ, pragrahe'kṛtaparijayasya(?) tadekāṃśabhāvanā, anyatamānyatamenauddhatyasthānīyena

dharmeṇa cetaso vikṣepo jñātivitarkādinā|

 

(p165)

 

(3.2.1.3B.3) vikṣepanimittaṃ katamat? catvāra indriyāguptadvāratādayaḥ pūrvavat, vitarkacaritatā, mṛdvindriyatā, bahvarthabahukṛtyabahukarmāntatā, asaṃvignaci[ttatā] , anupāyajñatā pravivekānabhyāsaḥ, ālambane'priyārohitā, saṃsargeṇa prayogacchidrīkaraṇatā, vikṣepāvikṣepaparijñānavadhānatā ca|

 

(3.2.1.3B.4) saṅganimittaṃ katamat? catvāra indriyāguptadvāratādayaḥ pūrvavat, mṛdvindriyatā, trṛṣṇācaritatā, kleśabahulatā, ayoniśomanaskāraḥ, anādīnavadarśanatā, uttariṃ cāniḥsaraṇadarśitā|

 

(3.2.1.4B) teṣāṃ(?) parivarjanīyānāṃ pratipakṣeṇa yathāyogaṃ
pratiniṣevaṇīyāni veditavyāni|

 

(3.2.2.1) aparāṇi dvātriṃśan nimittāni: svacittanimittam, bahirdhānimittam, āśrayanimittam, gocaranimittam, manaskāranimittam, cittasyotpādani-

 

(p166)

 

mittam, sthitinimittam, svalakṣaṇanimittam, sāmānyalakṣaṇanimittam,

audārikanimittam,śāntatānimittam(?) ,anubhavanimittam, [vikalpa]nimittam, sahānucaram, kliṣṭanimittam, akliṣṭanimittam, samyakprayoganimittam, mithyāprayoganimittam, ālokanimittam, pratyavekṣaṇānimittam, bhadrakaṃ samādhinimittam, śamathanimittam, pragraha[ni]mittam, vipaśyanānimiltam, upekṣānimittam, samādhinimittam, samādhisthitinimittam, samādhivyutthānanimittam, āyanimittam,

apāyanimittam, upāyanimittam, abhinirhāranimittaṃ ca|

 

(3.2.2.2.1) svacittanimittaṃ katamat? iha bhikṣuḥ pūrvam eva cittasaṃkleśāt svacitte
sādhu ca suṣṭhu ca nimittam udgṛhṇāti
: "evaṃ caivaṃ ca cittaṃ saṃkliśyate vā na vā saṃkliśyate" iti| "ayam upāyaś cittalayādiṣu, ayam alayādiṣu caturṣu" iti yāvat " cittāsaṅgāya"; saṃkliṣṭe vā punaś citte|

 

(p167)

 

(3.2.2.2.2) bahirdhānimittaṃ katamat? yathāpi tat saṃkliṣṭe citte "saṃkliṣṭaṃ me cittam" iti viditvā bahirdhā nimittam udgṛhṇāti yāvad
etasyaiva saṃkleśyāpa- nayanāyāsamudācārāya
, yadutālokanimittaṃ vā prasadanīyaṃ vā yad vā
punar anyad api|

 

(3.2.2.2.3) āśrayanimittaṃ katamat? sarvasyātmabhāvaparyāpannasya sabījakasya
pañcaskandhasya yad vikalpaśarīram|

 

(3.2.2.2.4) gocaranimittaṃ katamat? yasya yasya viṣayasya rūpādidharmaparyantasya
vikalpaśarīraṃ manasikaroti|

 

(3.2.2.2.5) manasikāranimittaṃ katamat? sati tajje manaskāre tatra tatra viṣaye
tajjasya vijñānasyotpādo bhavati|
"idam khalu me cittaṃ manasikārād gocare
pravartate nāmanasikārāt
" iti manasikurvato yan
nimittam|

 

(3.2.2.2.6) cittasyotpādanimittaṃ katamat? etad eva tāvad anantaroktam ekam; dvitīyaṃ "saṃskārapratyayaṃ nāmarūpapratyayaṃ ca cittam" iti manasikurvato yan nimittam|

 

(3.2.2.2.7) sthitinimittaṃ katamat? catasro vijñānasthitayaḥ: rūpopagaṃ vijñānaṃ tiṣṭhatīti vistareṇa
yathāsūtraṃ manasikurvato yan nimittam|

 

(3.2.2.2.8) svalakṣaṇanimittaṃ katamat? svajātilakṣaṇaṃ  vā pratyekalakṣaṇaṃ vā manasikurvato yan
nimittam|

 

(p168)

 

(3.2.2.2.9) sāmānyalakṣaṇanimittaṃ katamat? saṃskārasāmānyalakṣaṇaṃ vā sāsravasāmānyalakṣaṇaṃ
vā sarvadharmasāmānyalakṣaṇaṃ vā manasikurvato yan

nimittam|

 

(3.2.2.2.10) audārikanimittaṃ katamat? adharāṃ bhūmim audārikataḥ paśyato yan
nimittam|

 

(3.2.2.2.11) śāntanimittaṃ katamat? ūrdhvabhūmiṃ śāntata ākārayato yan nimittam|

 

(3.2.2.2.12) anubhavanimittaṃ katamat? pūrvānubhūtān atītān saṃskārān samanu smarato
yan nimittam|

 

(3.2.2.2.13) vikalpanimittaṃ katamat? anāgatān saṃskārān vikalpayato yan nimittam|

 

(3.2.2.2.14) sahānucaraṃ nimittaṃ katamat? pratyutpannān saṃskārān manasikurvato yan
nimittam|

 

(3.2.2.2.15) kliṣṭanimittaṃ katamat? sarāgaṃ cittaṃ sarāgaṃ cittam iti
manasikurvato vistareṇa yāvad asuvimuktaṃ cittam iti manasikurvato yan
nimittam|

 

(3.2.2.2.16) akliṣṭanimittaṃ katamat? etadviparyāyād akliṣṭanimittaṃ veditavyam|

 

(3.2.2.2.ad15-16) tatra sarāgādipratyavekṣā niṣkrāntānām aprahāṇaprayuktānām; prayuktānāṃ tu saṃkṣipta[l]ī[ n]ādipratyavekṣā| tatra sarāgaṃ yad rāgasaṃ-

 

(p169)

 

prayuktaṃ yad vā tatpakṣyadauṣṭhulyānugatam|
evaṃ paryavasthānānuśayābhyāṃ sarvāṇi cittāni kīiṣṭāni yathāyogaṃ veditavyāni
, paryavasthānānuśayapratipakṣeṇa vā punar akīiṣṭāni|

 

(3.2.2.2.17) samyakprayoganimittaṃ katamat? śuklapakṣikaṃ nidānanimittaṃ manasikurvato yan
nimittam|

 

(3.2.2.2.18) mithyāprayoganimittaṃ katamat? kṛṣṇapākṣikaṃ nidānanimittaṃ manasikurvato yan
nimittam|
"evam indriyair
aguptadvārasya viharato yāvad

asaṃprajānadvihāriṇa evaṃ caivaṃ ca cittaṃ saṃkliṣṭam" iti manasikurvato yan nimittam|

 

(3.2.2.2.19) ālokanimittaṃ katamat? yathāpīhaikatyenāndhakāraprātipakṣikād
dharmālokād vā sādhu ca suṣṭhu ca nimittaṃ sūdgṛhītaṃ bhavati sumanasikṛtaṃ
yathādhas tathordhvam ity evamādi| andhakāranimittapratipakṣeṇaitad

vyavasthāpitam|

 

(3.2.2.2.20) pratyavekṣaṇānimittaṃ katamat? iha bhikṣuṇā pratyavekṣaṇānimittam eva sādhu
ca suṣṭhu ca sūdgṛhītaṃ bhavati
, tadyathā sthito niṣaṇṇaṃ pratyavekṣata iti vartamānena grāhakeṇānāgatagrāhyadharmapratyavekṣā|

 

(p170)

 

niṣaṇṇo vā nipannam iti vartamānenaiva grāhakeṇātītagrāhyadharmapratyavekṣā|

purato vā gacchantaṃ pṛṣṭhato gacchan pratyavekṣata
ity uttarottareṇa grāhakeṇa pūrvaka grāhakadharmapratyavekṣā
; seyaṃ samāsato grāhyagrāhakadharmapratyavekṣā
dvividhā paridīpitā|

 

(3.2.2.2.21) bhadrakaṃ samādhinimittaṃ katamat? vinīlakādi manasikurvato yan nimittaṃ
kāmarāgapratipakṣeṇa| kasmād etad bhadrakam ity ucyate
? sarveṣāṃ kleśānāṃ pradhānaṃ rāgaḥ sarveṣāṃ ca
rāgāṇāṃ sarvaduḥkhasamudghātyaḥ

kāmarāgaḥ; tasya caitat prātipakṣikam ālambanam| tasmād
bhadrakam ity ucyate|

 

(3.2.2.2.22) śamathanimittaṃ katamat? nirvikalpaṃ pratibimbaṃ manasikurvato yan
nimittam|

 

(3.2.2.2.23) pragrahanimittaṃ katamat? anyatamānyatamena prasadanīyenālokanimittena
vā cittaṃ pragṛhṇato yan nimittam|

 

(3.2.2.2.24) vipaśyanānimittaṃ katamat? śrutamayyā cintāmayyā bhāvanāmayyā ca prajñayā
dharmān manasikurvato yan nimittam|

(3.2.2.2.25) upekṣānimittaṃ katamat? samaprāptaṃ cittaṃ kuśalapakṣe'dhyupekṣamāṇasya
yan nimittam|

 

(3.2.2.2.26) samādhinimittaṃ katamat? yair nidānālambananiṣevanīyair nimittaiḥ
samādhiṃ samāpadyate pratilabdhaṃ vā saṃmukhīkaroti|

 

(p171)

 

(3.2.2.2.27) samādhisthitinimittaṃ katamat? yā teṣām eva nimittānāṃ sūdgṛhītatā;

sūdgṛhītatvād yāvad ākāṅkṣati tāvat samāpannas
tiṣṭhati
; ye ca tasya samādher
aparihāṇīyā dharmaḥ|

 

(3.2.2.2.28) samādhivyutthānanimittaṃ katamat? yad asamāhitabhūmikaṃ vikalpaśarīrāsaṃgṛhītam|

 

(3.2.2.2.29) āyanimittaṃ katamat? pratilabdhasya samādher bhūyobhāvavṛddhivipulatāṃ
manasikurvato yan nimittam|

 

(3.2.2.2.30) apāyanimittaṃ katamat? pratilabdhasya samādher hānim apacayaṃ tanutvaṃ
manasikurvato yan nimittam|

 

(3.2.2.2.31) upāyanimittaṃ katamat? yo mārgo dvayor api: bhūyobhāvavṛddhivipulatāgamanāya hānigamanāya
vā|

 

(3.2.2.2.32) abhinirhāranimittaṃ katamat? viśālapadavyañjanam artham abhisaṃkṣipataḥ, abhijñāṃ vābhinirharato'raṇāpratisaṃvitpraṇidhijñānāni
vānyaṃ vā

samādhisaṃniśrayeṇa vaiśeṣikaṃ guṇaṃ
balavaiśāradyādīni vā
, gambhīraṃ vārthapadaṃ
prajñayā pratividhyato yan nimittam|

 

(3.2.3) eṣāṃ punaḥ sarveṣāṃ nimittānāṃ caturbhir
mūlanimittaiḥ saṃgraho bhavati|

ālambananimittena sarveṣām; nidānanimittena ca, pūrvakam uttarasya nidānam iti kṛtvottarottaraprabhāsvaratāyai|
samyakprayogas tu sarvathā nidānanimittam eva| yathā samyakprayoga evaṃ
mithyāprayogaḥ| ekaḥ śuklapakṣasya
,

dvitīyaḥ kṛṣṇapakṣasya| tatra kliṣṭaṃ nimittaṃ
sarvam eva parivarjanīyam| tadanyat pratiniṣevaṇīyaṃ tatra tatra kāle
veditavyam|

 

(3.2.4) tatra katham ālambananimitte manasikāraṃ
bhāvayati
? yad yad eva nimittaṃ
manasikaroti
, tan manasikurvaṃś catvāri
kāryāṇi karoti
: tam eva manasikāraṃ

 

(p172)

 

pratiniṣevate, tadvipakṣaṃ kleśaṃ dūrīkaroti,(?) tam eva manasikāraṃ tadanyaṃ vottāpayati
yadutāyatyām uttaptatarotpattaye
, pratiniṣevamāṇaś ca taṃ manasikāram ālambanaṃ
vidūṣayati
, kleśaṃ prajahāti, prahāṇam ādhārayati,

dūrīkaroti saṃtatiṃ kleśebhyaḥ| evaṃ
nimittālambanaṃ manaskāraṃ bhāvayati|

 

(3.3.0) caturbhiḥ kāraṇaiḥ prathamaṃ dhyānaṃ
samāpadyate yāvad bhavāgram
: hetubalena, prayogabalena, uddeśabalena, upadeśabalena ca|

 

(3.3.1.1) kathaṃ hetubalena? āsannasamāpannaṃ(?) dhyānaṃ samāpanno bhavati|

 

(p173)

 

(3.3.1.2) kathaṃ prayogabalena? anāsannasamāpanno'py abhīkṣṇaṃ samāpadyamānaḥ
sātatyenābhyāsavaśat|

 

(3.3.1.3) katham uddeśabalena? dhyānādhipateyā anena bahavo dharmāḥ śrutā
bhavanti dhṛtā iti vistaraḥ| sa tān eva dharmān niśrityaiko vyavakṛṣṭo'pramatta

ātāpī prahitātmā viharan dharmasyānudharmaṃ
pratipadyamāno dhyānaṃ samāpadyate|

 

(3.3.1.4) katham upadeśabalena? ācāryasya vopādhyāyasya vānyatamasyānyatamasya(?) vā gurusthānīyasyāntikāt prathamasya
dhyānasyānulomikīm avavādānuśāsanīṃ pratilabhate'vaśiṭānāṃ vā| sa tām eva
manasikurvan dhyānaṃ samāpadyate|

 

(3.3.2) ta ete catvāro yogino hetubalikaḥ
prayogabalikas tīkṣnendriyo mṛdvindriyaś ca|

 

(3.4.0) catvāra ime dhyāyinaḥ: tṛṣṇ [ottara]dhyāyī dṛṣṭyuttaradhyāyī mānottaradhyāyī
vicikitsottaradhyāyī ca|

 

(3.4.1) tṛṣṇottaradhyāyī katamaḥ? pūrvam evānena dhyānasamāpatter anuśaṃsaḥ
śruto bhavati
, niḥsaraṇaṃ na śrutaṃ
bhavati| tatraikāṃśenānuśaṃsasaṃdarśy

 

(p174)

 

ātaptānvayāt prathamaṃ dhyānaṃ samāpadyate; tathā samāpannaś cottary āsvādayati|

 

(3.4.2) dṛṣṭyuttaradhyāyī katamaḥ? ihaikatyena svasya śāstur antikāc chrutaṃ
bhavaty anyato vā
: "śāśvato lokaḥ" ity evamādi, "evaṃ śudhyati mucyate; evaṃ prathamaṃ dhyānaṃ samāpadyate yāvad
bhavāgram
" iti| sa tām eva dṛṣṭiṃ
niśrityātaptānvayāt prathamaṃ dhyānaṃ samāpadyate
; tathā samāpannaś ca pūrvakam

ātmabhāvam anekān kalpān samanusmarati|
tasyaivaṃ bhavati
: "śāśvata ātmā lokaś ca"| tasmāt samādher vyutthitaḥ sa(?) tām eva dṛṣṭiṃ gāḍhīkaroti, uttaratra ca dhyāyati pradhyāyaty avadhyāyati: "anena śotsye mokṣye niryāsyāmi" iti|

 

(3.4.3) mānottaradhyāyī katamaḥ? yathāpīhaikatyena śrutaṃ bhavati: "amuko nāmāyuṣmān prathamaṃ dhyānaṃ samāpadyate
yāvad bhavāgram
" iti| śrutvā ca punar
asyaivaṃ bhavati
: "sa tāvat samāpadyate kasmād ahaṃ na samāpatsye(?) " iti| sa taṃ mānaṃ niśrityātaptānvayāt prathamaṃ
dhyānaṃ samāpadyate
; tathā

samāpannaś cottari tenonnamate| samāpannasya vā
punar evaṃ bhavati
: "ahaṃ asmi lābhī prathamadhyānasamāpatteḥ, anye tu na tathā|" sa tam eva mānaṃ niśrityottari dhyāyati
pradhyāyaty avadhyāyate|

 

(3.4.4) vicikitsottaradhyāyī katamaḥ? yathāpīhaikatyaḥ prakṛtyā mando bhavati momuhaḥ|
sa ca bhavati pūrvaṃ śamathacaritaḥ
, tato dhyānaṃ samāpadyate;

tathā samāpannaś cottari vyāyacchate'prāptasya
prāptaye caturṇām āryasatyānām
[a]bhisamayāya| sa mandatvān
momuhatvān na śaknoti satyābhisamayaṃ kartum|

 

(p175)

 

tasyānyeṣām apy adhigama utpadyate kāṅkṣā, utpadyate vicikitsā| tāṃ ca kāṅkṣāṃ
niśrityottari dhyāyate pradhyāyate'vadhyāyate|

 

(3.5.1.1) katham āsvādanāsaṃprayuktaṃ dhyānaṃ
samāpadyate
? mṛdvindriyo bhavati
rāgacarito vā kleśotsado vā| sa prathamadhyānasamāpatter anuśaṃsaṃ

śṛṇoti vistareṇa yathā tṛṣṇottaradhyāyī| sa
uttari niḥsaraṇam aprajānann āsvādayati nigamayaty adhyavasyaty adhyavasāya tiṣṭhati|
yac cāsvādayati
, tasmād vyutthito vaktavyaḥ; yenāsvādayati, tat samāpannaḥ|

 

(3.5.1.2) kathaṃ śuddhakaṃ dhyānaṃ samāpadyate? madhyendriyo bhavati tīkṣṇendriyo vā, samakleśo mandarajasko vā| sa parataḥ
prathamadhyānasamāpatter āsvādam ādīnavaṃ ca śṛṇoty uttare ca niḥsaraṇam| sa
ātaptānvayāt prathamaṃ

dhyānaṃ samāpadyate| samāpadya tam evādīnavaṃ
manasikurvann uttari ca niḥsaraṇaṃ prajānan nāsvādayati|

 

(3.5.1.3) katham anāsravaṃ dhyāna[ṃ sama] padyate? yathāpīhaikatyaḥ śraddhānusārī vā bhavati
dharmānusārī vā mandarajaskajātīyaḥ| tena pūrvam eva catvāry

āryasatyāny abhisamitāni bhavanti, abhisamayāya vā prayuktaḥ| sa yair ākārair liṅgair
nimittaiḥ prathamaṃ dhyānaṃ samāpadyate
, sa naiva tān ākārāṃl

 

(p176)

 

liṅgāni nimittāni manasikaroti, api tu yat tatra bhavati rūpagataṃ vā yāvad
vijñānagataṃ vā
, tān dharmān rogādibhir
ākārair manasikurvaṃs tebhyaḥ saṃskārebhyaś cittam udvejayaty uttrāsayati
prativārayaty amṛte ca dhātāv upasaṃharati| evam anāsravaṃ samāpadyate|

 

(3.5.2.1) kathaṃ hānabhāgīyaṃ samāpadyate? mṛdvindriyo bhavati hīnādhimuktikaḥ| sa
ātaptānvayāt prathamaṃ dhyānaṃ samāpadyamāna eva tatra prītiṃ ca sukhaṃ cānuśaṃsaṃ
cāsahamānas tasmād dhyānāt parihīyate| yathā yathā

samāpadyate tathā tathā parihīyata eva, yāvan nendriyāṇy uttāpayati|

 

(3.5.2.2) kathaṃ sthitibhāgīyaṃ samāpadyate? madhyendriyo vā bhavati tīkṣṇendriyo vā| sa
tasyānuśaṃsaṃ śrutvā vistareṇa yathāsvādanāsaṃprayuktam| sa tad āsvādayan na
cottari niḥsarati na cādhaḥ parihīyate|

 

(3.5.2.3) kathaṃ viśeṣabhāgīyaṃ samāpadyate? niḥsaraṇam asyānena śrutaṃ bhavati| sa tayā
samāpattyāsaṃtuṣṭatvāt tac ca nāsvādayaty uttari ca vyāyacchate| tato viśeṣaṃ
gacchati|

 

(3.5.2.4) kathaṃ nirvedhabhāgīyaṃ samāpadyate? sarvatra satkāya ādīnavadarśī bhavati|
tato'nāsravaṃ samāpadyate| sarvaṃ cānāsravaṃ nirvedhabhāgīyam ity
ucyate'tyantaniṣṭhatvāt| tadyathā nirviddho maṇiḥ
, nirviddho ghaṭaḥ, nirviddhā

kacchety ucyate; yasmāt pareṇa vedho nāsti, sa nirviddha ity ucyate; evam eva yasmāt pareṇa prativedho na bhavati, tan nirvedhabhāgīyam ity ucyate|

 

(3.5.3) kathaṃ nirantaraṃ samāpadyate? yathāpīhaikatyo lābhī bhavati
prathamadhyānasyāpariśuddhasyāparyavadātasya
(?) yāvad bhavāgrasya| so'nupūrvaṃ pratilomaṃ ca
yāvad bhavāgraṃ prathamaṃ ca dhyānaṃ samāpadyate|

 

(p177)

 

(3.5.4) kathaṃ vyutkrāntaṃ samāpadyate? teṣām eva pariśuddhatvāt
prathamadhyānasamanantaraṃ tṛtīyaṃ samāpadyate
; tasmād yāvad ākāśānantyāyatanam;

tata ākiṃcanyāyatanam| nāsti tṛtīyāt pareṇa
vyutkrāntakasamāpattir iti viprakṛṣṭatvāt|

evaṃ pratilomam api; sthāpayitvā tathāgataṃ dvyasaṃkhyeyaniryātaṃ
ca bodhisattvam
, tayor yathākāmaṃ
samāpattisaṃbhavāt|

 

(3.6.1) kathaṃ dhyānāni vyavakiranti? yathāpy ekatyo lābhī bhavati sāsravānāsravāṇāṃ
dhyānānāṃ caturṇām| sa samāpatter vaśitāṃ vā prāptukāmo bhavati

samāpattivaśitāphalaṃ vā pratyanubhavitukāmaḥ|
pravāhayuktaṃ sāsravam anāsravaṃ vā dhyānam anyonyavyavakīrṇaṃ samāpadyate
yāvat sāsravasamanantaram anāsravam anāsravasamanantaraṃ sā
[s]r[ava]m| iyatā pariniṣpattir veditavyā| sa yatra yadā
yāvad icchati
, tatra tadā tāvat
samāpadyata iti| eṣā ca samāpattivaśitā|

 

(p178)

 

(3.6.2.1) samāpattivaśitāphalaṃ punaḥ: dṛṣṭadharmasukhavihāro'sya prabhāsvarataro
bhavati
, tasya cānenāparihāṇīyo
mārgaḥ pratilabdho bhavati
, vimokṣābhibhvāyatanakṛtsnāyatanānāṃ cābhinirhārāya mārgaḥ
pariśodhito bhavati| sacet sopadhiśeṣaḥ kālaṃ karoti
, tataḥ śuddhāvāsān praviśati|

 

(3.6.2.2) mṛdumadhyādhimātradhyānasamāpattibhedena
sarvatra tisro bhūmayaḥ pūrvavat tadyathā savitarkasavicārāyāṃ bhūmau| avitarkaṃ
vicāramātraṃ samādhiṃ bhāvayitvā mahābrahmatvaṃ labhyate|

 

(3.6.2.3) mṛdumadhyādhimātrādhimātratarādhimātratamabhāvitatvād
vyavakīrṇabhāvitānāṃ pañca śuddhāvāsabhūmayo nirvṛttāḥ|

 

(3.6.2.4) tatra śuddhakadhyānasamāpattyā dhyānabhūmiṣūpapattir
veditavyā nāsvādanāsaṃprayuktena|

upapanno vā punaḥ saced āsvādayati, tasyāś cyavate; atha śuddhakaṃ bhāvayati, tatraiva vopapadyate'dho vā; uttari vā samāpadyordhvaṃ saṃcarati| iha ca
pūrvaṃ samāpattiḥ
, tataḥ paścāt tatropapattiḥ|
tat kasya hetoḥ
?

nāvītarāgasya tatropapattiḥ; na cāsamāpannasya vairāgyaṃ pṛthagjanasya| na
ceha tatra vā samāpannayoḥ sukhaviśeṣo vidyate
; āśrayaviśeṣas tu vidyate|

 

(3|) manaskāranimittabhāvanā samāptā|

 

(4|0) sūtrāntasaṃgrahaḥ katamaḥ?

 

(4.1.1.1.0) aṣṭau vimokṣā rūpī rūpāṇi paśyatīty evamādayaḥ
pūrvavat| vimukto'dhimucyata ity ataḥ sapta vimokṣāḥ| saṃjñāvedayitavimukhībhāvenāṣṭavimokṣam
ucyate
(?)|

 

(p179)

 

(4.1.1.1.1) kathaṃ rūpī rūpāṇi paśyati? kāmadhātau jāto bhūtaḥ kāmavairāgyam
anuprāpnoti
, na ca rūpavairāgyam| sa
evaṃ muktaḥ
, yebhyo muktaḥ, tāny eva kāmāvacarāṇi rūpāṇi manasikaroty
adhimucyate sālokābhāsanimittena|

 

sa dvābhyāṃ kāraṇābhyāṃ rūpī bhavati: yac ca kāmadhātau jāto bhūtaḥ, yac ca lābhī rūpasamāpatteḥ, saprabhāsaṃ cādhimucyate|

 

rūpāṇi paśyatīti kīdṛśāni paśyati? kena kāraṇena? kāmāvacarāṇi rūpāṇi bhittvā(?) yāny abhibhvāyataneṣu vibhāvitāni parīttāni
suvarṇadurvarṇāni hīnapraṇītāni
, evam adhimātrāṇi ceti vistaraḥ| kena kāraṇena? vaiśeṣikaguṇā-

 

(p180)

 

bhinirhārāya prayogaparikarmā[r]tha[m], tadyathābhibhvāyatanakṛtsnāyatanānām

āryāyā ṛddher araṇāpraṇidhijñānapratisaṃvidādināṃ
ca| yady apy ayaṃ pūrvaṃ tebhyo rūpebhyo vītarāgaḥ
, na tv anena teṣv adhimuktivaśitā labdheti
tallābhārthaṃ punaḥ punar adhimucyate|

 

(4.1.1.1.2) katham adhyātmam arūpasaṃjñī bahirdhā rūpāṇi
paśyatl
? kāmadhātau jāto bhūto
rūpavītarāga ārūpyasamāpattim asaṃmukhīkurvaṃs tatsaṃjñī

cāvabhāsa nimittam amanasikurvan bahirdhā rūpāṇy
adhi
[mucya]te| yebhyo vītarāgaḥ, tāny asya bahirdhā|

 

sa dvābhyāṃ kāraṇābhyām adhyātmam arūpasaṃjñī: yac cārūpyasamāpatter lābhī tāṃ ca samāpattim
ātmanā
(?) saṃjānīte, yac cādhyātmam avabhāsanimittaṃ na
manasikaroti| śeṣaṃ pūrvavat|

 

(4.1.1.1.3) kathaṃ śubhaṃ vimokṣaṃ kāyena sākṣātkṛtyopasaṃpadya
viharati
? yathāpīhaikatyo lābhī
bhavaty upekṣāsmṛteḥ pariśuddhāyāḥ paryavadātāyāḥ| tāṃ

ca tena niśritya śubhā bhāvitā bhavaty
āryākāraparipūrṇa| sa śubho vimokṣaḥ| kena kāraṇena
? tribhiḥ kāraṇaiḥ: sukhaduḥkhavyatikramataḥ sarveñjitoparamāt

suparikarmakṛtatvāc ca| kāyena sākṣātkṛtveti
tena vihāreṇāryā bahulaṃ viharanti|

 

(4.1.1.1.4) ākāśānantyāyatanavimokṣo yathāpi tasmād
vītarāga ākāśam evādhimucyate| evaṃ vijñānānantyāyatanavimokṣas tasmād
vītarāgasya tad evādhimucyamānasya| ākiṃcanyāyatanalābhino vijñānānantyāyatanam
adhimucyamānasyākiṃcanyāyatanavimokṣaḥ| bhavāgravimokṣe tu nānyāny adhimucyate|
yāvat kṛtsnasaṃjñāsaṃbhavaḥ
,

tāvad adhimoktavyam|

 

(p181)

 

(4.1.1.2.1) pūrvam adhimucya parikarma kṛtvā paścād
abhibhūya paśyatīty abhibhvāyatanāni|

 

sa punar abhibhavaḥ pañcavidho veditavyaḥ|
hīnābhibhavo yathā kenacid utkarṣāt tena śilpādinā paraṃ hīnatāyāṃ sthāpayati|
durbalīkaraṇābhibhavas tadyathā balavattaro durbalataraṃ sādayati|
antardhāpanābhibhavas tadyathā tiraskaroti kuṇḍādinā
, mantrair vāntardhāpayaty [ṛddhyā vā]vidūṣaṇābhibhavas tadyathā vidūṣya kleśaṃ
prajahāti| vaśavartanābhibhavas tadyathā

yathākāmakāraṇārthena svāmī dāsam
avasthāpayati|

 

asmiṃs tv arthe'ntardhāpanābhibhavaś ca
vaśavartanābhibhavaś cābhipretaḥ| pūrvam adhimuktivaśitā vimokṣeṣu
, paścād abhibhavavaśitābhibhvāyataneṣu|

 

(4.1.1.2.2) tatra rūpāṇi paśyati parīttānīti sattvopakaraṇākhyāni|
adhimātrāṇīti gṛhalayanādīni| suvarṇāni yāni varṇato manāpāny ekāntaśubhatvāt|
etadvi-

 

(p182)

 

paryayeṇa durvarṇāni hīnāni yāni
śabdagandharasaspraṣṭavyato'manāpāni|

etadviparyayeṇa praṇītāni| teṣāṃ punaś
caturvidho varṇaḥ sattvānām upakaraṇānāṃ vimānānāṃ ca| abhibhūya jānātīty
antardh
[a]pyāntardhāpyālambanam adhimucyate| tathāsaṃjñī
ca bhavatīty abhibhūtasaṃjñī|

 

(4.1.1.3.1) kṛsnāyatanair adhimokṣasya vastunaḥ kṛtsnam
āyatanam adhimucyate| tatrādvayam ity āryasyātmātmīyabhedābhāvāt| apramāṇaṃ tu
sarveṣām|

 

(4.1.1.3.2) kena kāraṇena rūpaspraṣṭavyābhyām āyatanābhyām
etad vyavasthāpitam
? anayoḥ svaparasaṃtānayoḥ
sarvatra ca rūpiṇi dhātau saṃbhavāt| cakṣurādī

ni svāsaṃtānikāny eva, gandharasāv api na sa[rvagatau](?)| teṣāṃ punā rūpiṇāṃ

rūpadhātuparyavasānā kṛtsnasamāpattiḥ| ārūpyeṣu
punar ākāśaṃ sarvagatam| ato'tra kṛtsnāyatanaṃ vyavasthāpyate| vijñānasya ca kṛtsnaviṣayagocaratvāt|

 

(p183)

 

(4.1.1.4.1) pūrvaṃ tāvad yogy adhimucyate, tato'bhbhavati| tato'bhibhavavaśitāṃ labdhvā
paścāt tad eva kṛtsnam āyatanaṃ yathākāmam adhimucyate| ata eṣām iyam ānupūrvī|

 

(4.1.1.4.2) aṣṭābhī rūpakṛtsnaiḥ pariśuddhair āryām
ādhimokṣikīṃ vastupariṇāmikīṃ ca rddhim abhinirharati| sa yathādhimucyate yāvat
pariṇāmayati
, tathaiva tad bhavati; śakyaṃ ca tena kāryaṃ kartuṃ suvarṇādinā|
vijñānakṛtsnena pariśuddhenāraṇāpratisaṃvitpraṇidhijñānādīny abhinirharati|
ākāśakṛtsnena pariśuddhena yad icchati tad
(?) ākāśaṃ karoti|

 

(4.1.1.4.3) tadyathā kumbhakārāyaskārasuvarṇakārā mṛttikādīni
tatprathamataḥ samāyojayanti
, no tu tāni suparikarmīkṛtāni bhavanti, evaṃ vimokṣāvasthā| yathā

suparikarmakṛtāni, evam abhibhvāyatanāvasthā| yathā suparikarmikṛtya
yatheṣṭaṃ pariṇāmayanti
, evaṃ kṛtsnāyatanāvasthā
draṣṭavyā|

 

(4.1.2.1.0) trayaḥ samādhayaḥ: śūnyatā, apraṇihitaḥ, ānimitta iti|

(4.1.2.1.1.1) śūnyatāsamādhiḥ katamaḥ? yā niḥsattvajīvapoṣapudgalatām ārabhya
cittasya sthitir aikāgryam|

 

(4.1.2.1.1.2) tatra caturvidhā śunyatā: parīkṣāśunyatā tadyathā sarvadharmāñ śūnyān
pratyavekṣate nityena yāvad ātmanātmīyeneti| tatphalaśūnyatā tadyathā

 

(p184)

 

śūnyākopyā cetovimuktī rāgādibhiḥ sarvakleśaiḥ|
adhyātmaśūnyatā tadyathā

śūnya ātmabhāvo'haṃkāramamakārāsmimānābhini[ve]śaiḥ| bahirdhāśūnyatā tadyathā śūnyāḥ pañca
kāmaguṇāḥ kāmarāgeṇa| yathoktaṃ sarvaśo rūpasaṃjñānāṃ

samatikramād bahirdhāśūnyatāṃ kāyena sākṣātkṛtyopasaṃpadya
viharāmīti vistaraḥ| kāmaguṇasaṃjñā hy atra rūpasaṃjñā| tatsaṃjñāsamuttharāgaprahāṇāt
sā bahirdhāśūnyateti|

 

kadācid yogī bahirdhāśūnyatāṃ manasikaroti
kadācid adhyātmaśūnyatāṃ tatphalaśūnyatayā
, kadācid adhyātmabahirdhāśūnyatāṃ parīkṣāśūnyatayā, tadvaśena

hi tayoś cittaṃ praskandati| saced
adhyātmabahirdhāśūnyatāyām api na praskandati
, tata ānijyaṃ manasikaroti| anityasaṃjñā duḥkhasaṃjñā
vāniñjyam ity ucyate| tathāsya manasikurvata asmītīñjitaṃ na bhavati
, ayam aham asmīti vistareṇa

cittam asya neñjate| tato'sya tayoś cittaṃ
praskandati|

(4.1.2.1.2) apraṇihitaś cetaḥsamādhiḥ katamaḥ? pañcopādānaskandhān anityato vā duḥkhato vā
manasikurvato yā cittasya sthitir aikāgryam|

 

(4.1.2.1.3.1) animittaḥ katamaḥ? teṣām evopādānaskandhānāṃ nirodhaṃ śāntato
manasikurvato yā cittasya sthitir aikāgryam|

 

(p185)

 

(4.1.2.1.3.2) yaduktam ānimittaś cetaḥsamādhir no cāvanata
iti vistareṇa|

tatra kathaṃ n[āva]nato bhavati nābhinataḥ virodhānurodhābhyāṃ
visaṃyuktatvāt| punar dvābhyāṃ kāraṇābhyām ānimittaṃ samāpadyate
: sarvanimittānāṃ

cāmanasikārād ānimittasya ca dhātor
manasikārāt| tatra nimittāny amanasikurvaṃs teṣu na nirvidyate na vidūṣayati
kevalam anabhisaṃskāram eva karoti| ato'navanata ity ucyate| animittaṃ ca dhātuṃ
manasikurvaṃs tatra na sajjate| tato'nabhinata ity ucyate|

 

sa ca samādhir dvividhaḥ: prāyogikaḥ prayogaphalaś ca| tatra prāyogikaḥ
pratisaṃkhyāya pratisaṃkhyāya vyavasthāpyate
; avimuktaś ca bhavati nimittebhyaḥ| tathā hi
tasya nimittānusāri vijñānam antarāntarā cittaṃ paryādāya tiṣṭhati|

tat punaḥ pratisaṃkhyāya pratisaṃkhyāya sthāpyamānaṃ
phalaṃ pratigṛhṇāti
, nimittānusārād vimucyate|
tac ca vimuktaṃ vimuktatvān na pratisaṃkhyāya sthitaṃ bhavatīty ataḥ
suvimuktam| pratisaṃkhyāya pratisaṃkhyāya sthāpyamānaṃ punaḥ sthitatvād vimuktaṃ
bhavati
, no tu suvimuktam|

 

ājñāphala ājñānuśaṃsa iti kleśaprahāṇadṛṣṭadharmasukhavihāranirvartanāt|
punar nirodho'py ājñā mārgo'pi
; tābhyāṃ yathākramam ājñāphala ājñānuśaṃsaḥ| punaḥ
satyābhisamayo'py ājñā
, arhattvam apy ājñā| tatra
darśanamārga ājñāphalaḥ
, arhattvaphala ājñānuśaṃsaḥ|

 

(p186)

 

(4.1.2.1.4) yad yatra nāsti, tat tena śūnyam iti darśanāc chūnyatā| yad evaṃ
paśyati
, tatraiva na praṇidadhātīty
apraṇihitaḥ| sarvasaṃskāranimittāpagataṃ paśyatīty ānimittaḥ|

 

(4.1.2.1.5) kasmāt punar iha śūyatāṃ pūrvam aha, anyatra yad anityaṃ tad duḥkham, yad duḥkhaṃ tad anātmeti paścāc chunyatām āha?

 

na tāvad anityaduḥkhadarśanaṃ tathā
pariśudhyate
, yenāpraṇidhānaṃ bhavati, yāvad anātmasaṃjñā na saṃtiṣṭhate|
tadanantaram apraṇidhānaṃ bhavati| ata evoktam anityasaṃjñino hy
(?) anātmasaṃjñā saṃtiṣṭhata iti vistaraḥ| sa tad
anityam anātma dṛṣṭvā na praṇidadhāti
; animittam eva praṇidadhāti niḥsaraṇaṃ samanveṣamāṇa
ity anantaram animtttam ucyate|

 

(4.1.2.2.1) savitarkaḥ savicāraḥ samādhiḥ katamaḥ? yo vitarkavicārābhyāṃ saṃprayuktaḥ|

 

(p187)

 

(4.1.2.2.2) avitarko vicāramātraḥ samādhiḥ katamaḥ? yo vicāramātrasaṃprayuktaḥ,

yaṃ bhāvayitvā mahābrahmatvaṃ pratilabhate|

 

(4.1.2.2.3) avitarko'vicāraḥ samādhiḥ katamaḥ? yo vitarkavicāraviprayuktaḥ, yaṃ bhāvayitvā tadūrdhvaṃ yāvad bhavāgrād
upapadyate'nyatrānāsravebhyaḥ samādhibhyaḥ| katham avitarko'vicāraḥ samādhir
bhavati
? vitarkavicārebhyaś

cittam adhyupekṣya saced ekarasenādhyātmam
ālambanam adhimucya
[ta] ekarasena ca saṃprakhyāyate|

 

(4.1.2.3.1.1) parīttaḥ samādhiḥ katamaḥ ālambanato vā
parīttaḥ parīttakaviṣayarūpadarśanāt
, manasikārato vā parīttaśraddhācchandādhimokṣatvāt|

 

(4.1.2.3.1.2) mahadgataḥ samādhiḥ katamaḥ? ālambanato vā mahadgataḥ prabhūtarūpadarśanāt, na tv ananta(?)darśanāt; manasikārato vā mahadgato(?)

 

(p188)

 

'dhimātraśraddhācchandādhimokṣatvāt, na tv anantaparyantaśraddhācchandādhimokṣatvāt|

 

(4.1.2.3.1.3) apramāṇaḥ samādhiḥ katamaḥ ālambanato
vānantāparyantarūpadarśanāt
; manasikārato vānantāparyantaśraddhācchandādhimokṣatvāt|

 

(4.1.2.3.2) tatra mahadgataś cetaḥsamādhir ābhā devā ābhā
devā ity ekaṃ vṛkṣamūlam adhīmucyata iti vistaraḥ| apramāṇāś catvāry apramāṇāni|

 

(4.1.2.3.3.1) ābhā devā ābhā devā iti katham ekaṃ vṛkṣamūlam
adhimucyate
? kāmadhātuṃ dūṣayitvā
prathamadhyānalābhī tatsamāpattipariśodhanārthaṃ prayukto bhavati
; śrutāś cānena bhavanty ābhā devā iti| sa teṣām
evātmabhāvālokanimittaṃ manasikurvann ekaṃ vṛkṣamūlam adhimucyate yāvat
samudraparyantāṃ pṛthivīm
, samādher
uttarottarādhimātratvāt| tadviśeṣakṛta upapattiviśeṣo bhavati|

 

(4.1.2.3.3.2) kathaṃ manasikāradvimātratā bhavati? yo yāvad adhimucyate, tasya tāvan manaskāraḥ prajñapyate| kathaṃ
manaskāradvimātratāṃ pratītya bhāvanādvimātratā bhavati
? tasyaiva manasikārasya vaśena tasya samādher

 

(p189)

 

bhāvanāviśeṣaḥ prajñapyate
pariśuddhataratamabhāvāt| kathaṃ bhāvanādvimātratāṃ pratītya pratipa
[d] dvayamātratā prajñapyate? yathā yathā subhāvitataraḥ samādhir bhavati, tathā tathopapattihetuviśeṣaḥ prajñapyate|
kathaṃ pratipaddvayamātratāṃ pratītya pudgaladvayamātratā prajñapyate
? tena hetunā

tatropapannānāṃ sattvānām uccanīcatā hīnapraṇītatā
ca prajñapyate|

 

(4.1.2.3.3.3) kaḥ prathamadvitīyayor dhyānayor ābhāviśeṣaḥ? tadyathā maṇer bahir ābhā bhavati, maṇis tu nābhā, evaṃ prathame dhyāne śarīrād bahir ābhā,

na śarīrāṇy eva| yathā tu pradīpasya bahir ābhā, sa ca pradīpa ābhāsaḥ(?), evaṃ dvitīye dhyāne śarīram apy ābhā
veditavyā| ata eva tatraikatvakāyā ity ucyante|

 

(4.1.2.3.4.1) kathaṃ caturṇām apramāṇānāṃ vyavasthānaṃ
bhavati
? trividhāḥ sattvāḥ: aduḥkhāsukhitā duḥkhitāḥ sukhitāś ca| te
yathākramaṃ sukhakāamā duḥkhaviyogakāmāḥ

sukhāviyogakāmāś ca| teṣāṃ caturvidhenopasaṃhāreṇa
catvāri

vyavasthāpyante: yathākramaṃ sukhopasaṃhārato duḥkhāpanayanopasaṃhārataḥ
sukhāviyogānumodanopasaṃhārataś ca trayāṇām| upekṣ
[ā] punas teṣām eva trayāṇāṃ sukhādikāmānām
aratyutkaṇṭhāsaṃkliṣṭatopasaṃhārato dveṣāsaṃkliṣṭatopasaṃhārato

rāgāsaṃkliṣṭatopasaṃhārataś ca vyavasthāpyate|

 

(p190)

 

(4.1.2.3.4.2) maitrīsahagatena citteneti vistaraḥ|
tatropakārapratyupasthānatvān maitrīsahagatam| upakāralakṣaṇaṃ hi mitram|
upakāraś ca dvividhaḥ
: hitopasaṃhāraḥ sukhopasaṃhāraś
ca| tau ca sarvair apramāṇaiḥ paridīpitau| avaireṇety āśayāpradoṣāt|
asapatnenety apratyanīkabhāvāvasthānāt| avyābādhenety apakārāviceṣṭanāt|
vipulenety ālambanamahattvāt| mahadgateneti hitasukhopasaṃhāraprādhānyāt|
apramāṇeneti phalaparimāṇābhāvāc caturmahānadītoyasaṃbhedavat|

subhāviteneti suparijitatvāt| kīdṛśena punar
maitrīsahagatādinā

cittenety āha: adhimucya spharitvopasaṃpadyety
adhyāśayādhimokṣeṇa vyāpyety
(?) arthaḥ| upasaṃpadyeti pariśodhya paryavadāpya| viharatīti rātriṃdivātināmanayogena

kālātināmanāt|

 

(4.1.2.3.4.3.0) yad uktaṃ maitrī bhāvitā śubhaparamā bhavatīti
vistaraḥ
, kiṃ saṃdhāyoktam?

(4.1.2.3.4.3.1) etad agraṃ sukhānām, yaduta tṛtīye dhyāne|tadupasaṃhāraparibhāvitā
maitrī paramā bhavati
; ataḥ śubhaparamety
ucyate|

 

(4.1.2.3.4.3.2) karuṇāpy ākāśānantyāyatanopasaṃhāraparibhāvitā
paramā bhavati| sa

hi duḥkhāpanayanopasaṃhārābhiprāyaḥ| ata ārūpyeṣv
etat sarvaśo nāstīti nāsti

cchedanabhedanādiduḥkham ity ākāśānantyāyatanam
eṣām upasaṃharati karuṇā-

 

(p191)

 

samāpanno duḥkhitānāṃ sattvānām: "yatra sāśrayaṃ duḥkhaṃ nāsti, tathaite(?) bhavantu" iti|

 

(4.1.2.3.4.3.3) muditāsamāpannaḥ punaḥ sukhitānāṃ sattvānāṃ
modaprāptānāṃ

vijñānāntyāyatanam upasaṃharati: "evam apramāṇaṃ sukham eṣāṃ sattvānāṃ bhavatu
yāvad apramāṇaṃ vijñānānantyāyatanam
" iti; evaṃ vijñānānantyāyatanopasaṃhāraparibhāvitā
muditā paramā bhavati|

 

(4.1.2.3.4.3.4) ayaṃ cānāsravacittabhūmiparyantaḥ, yadutākiṃcanyāyatanam; tac ca

param upekṣāṇām| ataḥ" yathārhato bhikṣoḥ sarveṣu sukhaduḥkhāduḥkhāsukhapracāreṣv
asaṃkleśo bhavati
, evam eṣāṃ sattvānāṃ
bhavatu
" ity upekṣāsamāpannas

tad ākiṃcanyāyatanam upasaṃharati; ata ākiṃcanyāyatanopasaṃhāraparibhāvitopekṣā
paramā bhavati|

 

(4.1.2.3.4.3.5) etāni ca sarvāṇy āryākārāṇy ārya eva bhāvayituṃ
śaknoti bodhyaṅgasahagatāni|

 

(4.1.2.4.1.1) ekāṃśabhāvitaḥ samādhiḥ katamaḥ? yatrāvabhāsanimittaṃ(?) vaiva(?) rūpanimittam eva vā manasikṛtya samāpadyate|
tābhyāṃ yathākramam avabhāsaṃ vā saṃjānīte rūpāṇi vā paśyati|

 

(p192)

 

(4.1.2.4.1.2) ubhayāṃśabhāvitaḥ samādhiḥ katamaḥ? yad ubhayaṃ manasikṛtya samāpadyate| so'vabhāsaṃ
ca saṃjānīte rūpāṇi ca paśyati|

 

(4.1.2.4.2.1) evam ālokaparibhāvitasya samā [dher ekā]daśāntarāyā veditavyā vicikitsādayo yathāsūtram
eva vistareṇa| kasya punar ete'ntarāyāḥ
? samādhinimittasya

dvividhasyāpy ālambananimittasya
nidānanimittasya ca
, yad āśritaḥ samādhis tiṣṭhati|
tasmān nimittāc cyutasya na tiṣṭhati|

 

(4.1.2.4.2.2.1) tatra prathamato'pratisaṃveditarūpāvabhāsasaṃdarśanād
vicikitsā|

 

(4.1.2.4.2.2.2) śaithilyayogād amanasikāraḥ; yathā vā rūpāṇy adraṣṭukāmo'kṣiṇī vā
nimīlayaty anyato vā mukhaṃ parivartayati
, evam ayaṃ teṣu rūpeṣv amanasikāram āpadyate|

 

(4.1.2.4.2.2.3) indriyāguptadvāratādibhiḥ kāyadauṣṭhulyam|

 

(4.1.2.4.2.2.4) atiprajāgarād atisvapnāsevanāj jāḍyaṃ(?) styānamiddham|

 

(4.1.2.4.2.2.5) rūpāṇy apaśyato'paripūrṇaṃ vā paśyatas  tadubhayārtham atyābhogaṃ karoty atyavaṣṭabdhaṃ
manasikāraṃ karoti
; ato'tyārabdhaṃ vīryaṃ
bhavati|

 

(p193)

 

(4.1.2.4.2.2.6) atyārambhadoṣāt punar atilīnaṃ karoti la[ṭu]kikāśakunipīḍanavat|

 

(4.1.2.4.2.2.7) tasyāvabhāsamātraṃ prārthayamānasya sa

rūpadarśanena sahotpanna ity ekam icchato
dvayalābhān nidhimukhadvayalābhavad audbilyam|

 

(4.1.2.4.2.2.8) sarvadikṣu sahasā saumyarūpasaṃdarśanād
yugapac chambitatvam ubhayapārśvavartakotpatanavat|

 

(p194)

 

(4.1.2.4.2.2.9) tasya carato vā viharato vā lokacitrikeṣu nānātvasaṃjñā
bhavati| sa bahirdhāsaṃjñāsya samādher antarāyaṃ karoti| tena vā punaḥ
samādhinātmānam utkṛṣṭaṃ paśyan paraṃ ca hīnam ātmānaṃ saṃpragṛhṇāti
; eṣāpi

nānātvasaṃjñā|

 

(4.1.2.4.2.2.10) atyarthaṃ bhāṣyaprayuktasyāticiraṃ vā
vitarkayataḥ kāyaḥ klāmyati yāvac
(?) cittaṃ na samādhīyata ity
ato'tyabhijalpo'ntarāyakaraḥ|

 

(4.1.2.4.2.2.11) tadutpanne'vabhāsanimitte rūpadarśane
vādhyātmaṃ yogavihāraṃ manaskāram utsṛjya bahirdhā praṇidadhāti
, rūpāṇy upanidhyātum ārabhata ity etad
atinidhyāyitatvaṃ samādher antarāyaḥ|

 

(p195)

 

(4.1.2.4.2.3) ete yathāyogaṃ samādher ālambanāntarāyā
veditavyā nidānāntarāyāś ca
, yathākramam ālambananidānanimittābhyāṃ cyāvanāt| ubhayanimittāt
kecic

cyāvayanti|

 

(4.1.2.5.1) prītisahagataḥ samādhiḥ katamaḥ? prathamadvitīyayor dhyānayor yaḥ samādhiḥ|

 

(4.1.2.5.2) sātasahagataḥ samādhiḥ katamaḥ? tṛtīye dhyāne|

 

(4.1.2.5.3) upekṣāsahagataḥ samādhiḥ katamaḥ? caturthād dhyānāt prabhṛti|

 

(4.1.2.6.1) katamā samādhibhāvanā dṛṣṭadharmasukhavihārāya
saṃvartate
? caturṇāṃ dṛṣṭadharmasukhavihārāṇāṃ
prayogamārge yā samādhibhāvanā
, mauleṣu cāpariśuddhāparyavadāteṣu yā samādhibhāvanā|
apūrvasamāpattyarthaṃ tu bhagavatā prathamasya dhyānasya prayogamārga uktaḥ|

 

(4.1.2.6.2) katamā samādhibhāvanā
jñānadarśanapratilambhāya saṃvartate
? iha

bhikṣuṇālokanimittam eva sādhu ca suṣṭhu ca
sūdgṛhītaṃ bhavatīti yathāsūtram| saiṣa di
[vyaca]kṣurabhinirhāraprayogamārge draṣṭavyā(?). tatra

 

(p196)

 

yad divyena cakṣuṣā rūpāṇām ālocanaṃ pratyakṣībhāvaḥ, tad darśanam| yat punar jānīta ity api tā
devatā evaṃnāmāna evaṃjātyā iti vistareṇādhidevatāsūtram
, idaṃ jñānam|

 

(4.1.2.6.3) katamā samādhibhāvanā prajñāprabhedāya saṃvartate? satyābhisamayasya srotāpattiphalasya
prayogamārge yā samādhibhāvanā pratisaṃvidāṃ ca|

 

(4.1.2.6.4) katamā samādhibhāvanāsravakṣayāya saṃvartate? yārhattvaphalasya prayogamārge|

 

(4.1.2.7.0) āryaḥ pañcajñānikaḥ samādhiḥ katamaḥ? ayaṃ khalu me samādhir āryo nirāmiṣo
niraupadhika iti vistareṇa yathāsūtram| pañcākāraṃ jñānam anena paridīpitam
, tadyathā svabhāvataḥ pudgalataḥ pariśuddhitaḥ
phalataḥ samādhivyutthānanimitteṣu ca jñānam|

 

(4.1.2.7.1) tatrārya iti kuśalāryatayānāsravāryatayā ca|
nirāmiṣa iti kuśalāryatāṃ jñāpayati
, niraupadhika ity anāsravāryatām|

 

(4.1.2.7.2) akāpuruṣasevita ity āryair buddhais
tacchrāvakaiś ca| vijñapraśasta iti tair eva| agarhito vijñair iti
nityakālapraśaṃsanāt| na yathā prathamaṃ dhyā-

 

(p197)

 

nam ūrdhvagamanābhiyogārthaṃ pūrvaṃ śāntataḥ
praśasya punar audārikato vigarhyate paścād iti|

 

(4.1.2.7.3) śānta iti tadvipakṣakleśopaśamāt| praṇīta iti
svabhūmikakleśānāsvādanāt| pratlprasrabdhalabdhamārga ity aparihāṇīyamārgalābhāt|
cetasa ekotībhāvādhigata ity avitarkāvicārabhūmilābhāt|

 

(4.1.2.7.4) pratyutpannasukha iti dṛṣṭadharmasukhavihāratvāt|
āyatyāṃ sukhavipāka iti nirupadhiśeṣanirvāṇasukhāvāhanāt|

 

(4.1.2.7.5) smṛta eva samāpatsya iti sūdgṛhītasya
samādhinimittasyāsaṃpramoṣāt| smṛta eva vyutthāsya iti sūdgṛhītasya
vyutthānanimittasyāsaṃpramoṣāt|

 

(4.1.2.8.0) pañcāṅgikaḥ samādhiḥ katamaḥ?

 

(4.1.2.8.1.1) iha bhikṣur imam eva kāyaṃ vivekajena
prītisukheneti prathamadhyānabhūmikena| tatra prītyābhiṣyandayati
, sukhena pariṣyandayati| parispharati prayoganiṣṭhe
manaskāre
, pariprīṇayati pūrveṣu
manaskāreṣu
; teṣv api hi prītisukham
antarāntarotpadyate
, na tu sthiraṃ bhavati, na paripūrṇam iti|

nāsya kiṃcid aparisphuṭaṃ bhavati spharaṇīyam
iti prayoganiṣṭhāphale manaskāre|

 

tatra yathā dakṣaḥ snapako'ntevāsī vā, evaṃ yogācāro draṣṭavyaḥ| kāṃsyāṃ vā sthāle vā
śuktyāṃ veti kāmavivekajaṃ prītisukham ārabhyāvavādānuśāsanī

 

(p198)

 

draṣṭavyā| sū[kṣm]āṇi snātracūrṇānīti naiṣkramyādivitarkās tadanukūlā
draṣṭavyāḥ| pariprokṣya syandanaṃ vitarkapariśuddhimārgo draṣṭavyaḥ| snātrapiṇḍīti
kāyo draṣṭavyaḥ| sā snigdhā prītiyogāt
, snehānugatā sukhayogāt; sphutāsāntarbahir iti nirantaraprītisukhayogaṃ
darśayati
; apravisāriṇīty(?) avikṣepāt; no ca praghāriṇīty asaṃkleśād anāsvādanāt|

 

(4.1.2.8.1.2) dvitīye dṛṣṭāntaviśeṣaṇaṃ draṣṭavyam| tatra
parvatasthānīyaḥ savitarkaḥ samādhiḥ
; tasyopari saṃkṣepo dvitīyaṃ dhyānam avitarkam
ālambanaikarasādhimokṣāt|

adhyātmasaṃprasādena hradaḥ| udakākṣaḥ pārśvato
ya udbheda

udakasya; udakaśulva ūrdhvaṃgāmī ya udbheda udakasya; tābhyāṃ yathākramaṃ prītisukhe darśayati| abhiṣyandanādayaḥ
paryāyāḥ pūrvavat| nāsty asphuṭam iti nirantarayogāt|

 

(4.1.2.8.1.3) tṛtīye'pi dṛṣṭāntaviśeṣaḥ| tatra
yathotpalādīni
, evaṃ niṣprītikaṃ sukham
tatsaṃprayuktāś ca dharmā āśrayaś ca| niṣprītiko'vitarkāvicāraḥ

 

(p199)

 

samādhir udakasthānīyaḥ| prītir audbilyakarī; tadabhāvān nimagnakośānīty āha|

 

(4.1.2.8.1.4) caturthe'pi dṛṣṭāntaviśeṣaḥ| tatra
pariśuddhena cittenety upekṣāsmṛtipariśuddhisaṃprayuktenādharabhūmikāpakṣālasamatikramāt|
paryavadāteneti svabhūmikasaṃkleśāsvādanābhāvāt kuśalena| gṛhapatidṛṣṭāntaḥ
punaḥ kimartham
?

 

sa hi nipuṇo bhavaty apramattajātīyaś cintakas
tulaka upaparīkṣakaḥ
, na cāsya kaścid avidito
bhavaty āyo vā vyayo vā| evaṃ pariśuddhacaturthadhyānalābhī nipuṇo bhavaty
apramādagāmī sarvārthasaṃvijñāne paṭuḥ| aṣṭotena
(?) vā navote na veti sāratvād daṃśamaśakādīnām
agamyatāṃ darśayati| saśiraḥpādaka iti dvābhyāṃ doṣābhyāṃ gamyaḥ syāt
: vastratanutvān nagnapradeśatvād vā;

tadubhayābhāvaṃ darśayati| evam eva sa tena
pariśuddhena cittena sphuṭaḥ sarveṅjitānām agamyo bhavati
; "kṣamo bhavati śītasyoṣṇasya yāvad dhakkārāṇāṃ
pikkārāṇāṃ parato duruktānāṃ śārīrikāṇāṃ ca vedanānām|

 

(4.1.2.8.1.5) pañcame'pi dṛṣṭātantaviśeṣaḥ| pratyavekṣaṇānimittam
eva sādhu ca suṣṭhu ceti pūrvavyākhyātam eva veditavyam| traiyadhv
[i]kāṃś ca saṃskārān

 

(p200)

 

pratyavekṣate, yena ca pratyavekṣate, tad api pratyavekṣata ity eṣa tatra piṇḍārthaḥ|

 

(4.1.2.8.2.1) katamo'yam āryaḥ samādhiḥ? kathaṃ pañcāṅgikaṃ vyavasthānam?

 

(4.1.2.8.2.2.1) ya caturṣu dhyāneṣv āryāṇāṃ cittaikāgratā
pratyavekṣāvasthāyāṃ ca
, ayam āryaḥ samādhiḥ|

 

(4.1.2.8.2.2.2) caturṇāṃ dṛṣṭadharmasukhavihārādhikārād aṅgatvavyavasthānam|
pratītyasamutpādapratyavekṣaṇādhikārād avaśiṣṭasaṃyojanaprahāṇāya pañcamasyāṅgatvavyavasthānam|
iti dvābhyāṃ kāraṇābhyāṃ tadvyavasthānaṃ draṣṭavyam|

 

(4.1.2.9.0) āryasamyaksamādhiḥ sopaniṣat sapariṣkāraḥ
katamaḥ
?

 

(4.1.2.9.1) tatra kuśalānāsravāryatayāryaḥ|

 

(4.1.2.9.2) tasya pañca mārgāṅgāny upaniṣat: samyagdṛṣṭiḥ samyaksaṃkalpaḥ

samyagvāk samyakkarmāntaḥ samyagājīvaḥ| trayaḥ
pariṣkārāś ca
: samyag-

 

(p201)

 

dṛṣṭiḥ samyagvyāyāmaḥ samyaksmṛtiś ca| tāny
etāny abhisamasyoktāni bhagavatā
: sapta mārgāṅgāny āryasya samyaksamādher upaniṣad
apy ucyate
, pariṣkārā apīti|
yathāyogaṃ tu tāni veditavyāni| tatra pūrvaṃgamānupūrvārthena

pañcānām upaniṣattvam, samādhipariṣkārārthena trayaḥ pariṣkārāḥ|

 

(4.1.2.9.3) kathaṃ samyagdṛṣṭiḥ pūrvaṃgamā bhavati? santi loke'rhantaḥ samyaggatā iti jñātvā naiṣkramye
cchandam utpādayati| samyagdṛṣṭiṃ pratilabhya tataḥ saṃkalpayati naiṣkramyāya
: saṃbādho gṛhāvāsa iti vistareṇa| tataḥ
pravrajitaḥ śīlam ājīvaṃ ca pariśodhayati| te'sya bhavanti
samyagvākkarmāntājīvāḥ|

 

(4.1.2.9.4) tasya caiṣāṃ samyagdṛṣṭyādīnāṃ vipakṣikā
mithyādṛṣṭyādayaḥ pañcāprahīṇā bhavanti| sa etān eva pañca kuśalān dharmān
niśritya pratiṣṭhāya parato ghoṣānvayāc chrutamayiṃ samyagdṛṣṭim utpādayati
tadvipakṣikadharmaprahāṇāya mārgasaṃbhārabhūtāṃ pratyavekṣaṇāyogena
; śrutamayīṃ niśritya cintāma-

 

(p202)

 

yīm; cintāmayīṃ niśritya bhāvanāmayīm utpādayati|
sa tayā samyagdṛṣṭyā mithyādṛṣṭiṃ mithyādṛṣṭito yathābhūtaṃ prajānāti samyagdṛṣṭiṃ
ca samyagdṛṣṭito yāvat samyagājīvaṃ parijñāya mithyādṛṣṭyādiprahāṇāyotsāhaṃ
janayati

samyagdṛṣṭyādyupasaṃpade ca|

 

yena ca tadvipakṣāṇāṃ prahāṇaṃ tāṃ copasaṃpadaṃ
teṣāṃ dharmāṇāṃ samudānayati
, sāsya bhavati samyaksmṛtiḥ| sā ca smṛtiḥ samādhibhāga iti
samādhir ity uktarūpo bhavati| yad antarā ca mithyādṛṣṭyādīn prajahāti samyagdṛṣṭyādīn

upasaṃpādayati, tad antarā prayogamārge mithyāvyāyāmasmṛti api
prajahāti samyagvyāyāmasmṛtī upasaṃpādayati|

 

(4.1.2.9.5) tatprahāṇopasaṃpatsamakālaṃ cāryaḥ
samyaksamādhiḥ paripūrṇo bhavati|

 

(4.1.2.9.6) tatra pūrvaṃgamā prajñadhiśile niyojayati| yaś
ca parato ghoṣānvayo
[yo]n[i]śomanaskāro yac cādhiśīlaṃ śikṣā, tad ubhayaṃ niśritya prayogamārge'dhicittam
adhiprajñaṃ ca śikṣotpadyate| tatra yā samyaksmṛtiḥ
, sādhicittaṃ śikṣā|

yā samyagdṛṣṭiḥ samyagvyāyāmaś ca, sādhiprajñaṃ śikṣā| tāsāṃ tisṛṇāṃ śikṣāṇām
āryasamyaksamādhikāle paripūriḥ|

 

(p203)

 

(4.1.2.10) vajropamaḥ samādhiḥ katamaḥ? yaḥ sarvāntyaḥ śaikṣaḥ samādhiḥ| so'gratvāc
chreṣṭhatvāt sāratvād upakleśānabhibhavanīyatvāt kleśānabhibhavanīyatvāc
(??) ca vajropama ity ucyate| tadyathā vajraṃ sāraṃ
sarvamaṇīnām
, na ca kenacid upalikhyate, sarvāṃś copalikhatīty etad atra

sārūpyaṃ vajreṇa|

 

(4.1.3.1.1) pañca darśanasamāpattayaḥ katamāḥ? iha bhikṣur imam eva kāyam iti vistareṇa
yathāsūtram| darśanasamāpannasyaitā iti darśanasamāpattayaḥ| bhāvanāheyaviṣkambhaṇapratipakṣaḥ
prahāṇapratipakṣaḥ prahāṇapratyavekṣā cety etad etāsāṃ śarīraṃ samastaṃ
veditavyam|

 

(4.1.3.1.2) tatra prathamayāśubhāprāyogikaṃ smṛtyupasthānaṃ
niśrityāntaḥ kāyasyāśubhatāṃ

pratyavekṣate kāmarāgasyāsamudācārāya|
dvitīyayā tad eva niśri-

 

(p204)

 

tya yāvadasthipuruṣapratyavekṣayā bahiḥ
kāyasyāśubhatāṃ  pratyavekṣate tasyaivāsamudācārāya|
iyatā ea sarvāśubhā pratyavekṣitā bhavati|

 

tatrāvidhyāvidhyeti vinīlakādiparīkṣāprakārānupūrvyātikramyety
arthaḥ| pūrvikayāśubhayāntaḥ kāyasya sthitāṃ vartamānām aśubhatāṃ pratyavekṣate
, paścimayā

dharmatāṃ pratividhyati: ayam api kāya evaṃdharmaivaṃbhāgīti(?) vistaraḥ|

 

(4.1.3.1.3) vijñānasrotaḥ pratyavekṣata iti
tasyodayavyayapratyavekṣaṇāt| janmaparaṃparāpratisaṃhdhitaś

ca saṃskārapratyayaṃ vijñānaṃ pratyavekṣate, kṣaṇaparaṃparāpratisaṃdhitaś ca sarāgaṃ
vītarāgam ity evamādiprakāram teṣāṃ teṣāṃ rātridivasānām atyayāt teṣāṃ teṣāṃ kṣaṇalavamuhūrtānām
anekavidhaṃ

bahunānāprakāram anyad evotpadyate'nyan
nirudhyata iti pratyavekṣate|

 

(4.1.3.1.4) tatrāvītarāgaḥ śaikṣa ubhayalokapratiṣṭhitaṃ
pratyavekṣate
, vītarāgaḥ paralokata eva, arhan na kvacit| iyam eṣāṃ prahāṇapratyavekṣā|

 

(4.1.3.2) abhibhvāyatanakṛtsnāyatanasamāpattayaḥ
pūrvoktāḥ|

 

(4.1.3.3.1) asaṃjñāsamāpattiḥ śubhakṛtsnavītarāgasyopary
avītarāgasya niḥsaraṇasaṃjñāpūrvakeṇa manaskāreṇa cittacaitasikānāṃ dharmāṇāṃ
nirodhaḥ|

 

(p205)

 

(4.1.3.3.2) taṃ punaḥ kathaṃ samāpadyate? "saṃjñā rogaḥ, saṃjñā gaṇḍaḥ,

saṃjñā śalyaḥ" iti caturthadhyānasamāpannaḥ saṃjñāvimukhaṃ
manaskāraṃ bhāvayati
, utpannotpannānāṃ saṃjñānāṃ
vaimukhyenāvatiṣṭhate|
"etac chāntam,

etat praṇītam, yadutāsaṃjñikam" ity āsaṃjñike cittaṃ pradadhāti| evaṃ krameṇa
sarvālambanavivekāc cittaṃ nirudhyate|

 

(4.1.3.3.3) iha copapannaḥ samāpadyate ea vyuttiṣṭhate c[a]| [ta]tropa pannaḥ samāpanna eva bhavati; saṃjñotpādāc caiṣāṃ tasmāt sthānāc cyutir
bhavati|

 

(4.1.3.4.1) nirodhasamāpattiḥ katama? ākiṃcanyāyatanavītarāgasya vihārasaṃjñā

pūrvakeṇa manasikāreṇa cittacaitasikānāṃ dharmāṇāṃ
nirodhaḥ|

 

(4.1.3.4.2) tāṃ punaḥ kathaṃ samāpadyate? ākiṃcanyāyatanavītarāgasya naivasaṃjñānāsaṃjñāyatananimittasamāpanno
vā nirodhānimittasamāpanno vā tatra naivasaṃjñānāsaṃjñāyatanasamāpannasya
tadūrdhvaṃ cittam adhyupekṣamāṇasya naivasaṃjñānāsaṃjñāyatanoccalitam
ālambanasaṃniruddhaṃ cittaṃ

nirudhyate| evaṃ nirodhānimittasamāpannasya|

 

(4.1.3.4.3.1) nirodhaṃ samāpadyamānasya dvau dharmau
bahukarau bhavataḥ śamatho vipaśyanā ca| tatra katamaḥ śamathaḥ
? katamā vipaśyanā?

katham etāv eva bahukarau bhavataḥ? śamatho'sminn arthe 'ṣṭāv anupūrvasamāpattayaḥ, vipaśyanāryā prajñā| tadekataravaikalyān na
samāpattiḥ| ubhau bhūtvā bahukarau bhavataḥ|

 

(p206)

 

(4.1.3.4.3.2) nirodhaṃ samāpadyamānasya katham anupūrveṇa
trayaḥ saṃskārā nirudhyante
? dvayam idam: cāro vihāraś ca| tatra
cāre vartamānaḥ kathām api karoti| tatra prathamasya dhyānasya vyāpāro vāksaṃskārasadbhāvāt|
yadā tu vihāram ārabhate
, tadā teṣāṃ dvitīyād
dhyānāt prabhṛty anupūrvasamāpatter anupūrvanirodhaḥ| evaṃ vyutthāne'pi
pratilomam utpattir draṣṭavyā|

 

(4.1.3.4.3.3) nirodhaṃ samāpannasya cittacaitasikā niruddhā
bhavanti| kathaṃ vijñānaṃ kāyād anapakrāntaṃ bhavati
? tasya hi rūpiṣv indriyeṣv apariṇateṣu pravṛttivijñānabījaparigṛhītam
ālayavijñānam anuparataṃ bhavaty āyatyāṃ tadutpattidharmatāyai|

 

(4.1.3.4.3.4) kathaṃ nirodhaṃ samāpadyamānasya naivaṃ
bhavati
: "ahaṃ nirodhaṃ samāpadye""vyuttiṣṭhe"? samāpattikāle nirabhisaṃskāreṇa

cittanirodhāt, vyutthānakāle pūrvaniruddhatvāc cittasya|
kathaṃ pūrvam anena tac cittaṃ pariṣkṛtaṃ bhavati
? tena yair ākāraliṅganimittais tatra samā-

 

(p207)

 

pattir vyutthānaṃ cāsevitaṃ bhavati bahulīkṛtam, teṣāṃ bhāvitatvāt svarasena samāpadyate vyuttiṣṭhate
ca|

 

(4.1.3.4.3.5) kathaṃ nirodhād vyutthitas trīn sparśān spṛṣati: āniñjyam ākiṃcanyam ānimittam? yadbhūyasā tasyāḥ samāpatter vyuttiṣṭhamānas
trividhenālambanena vyuttiṣṭhate
: bhavālambanena viṣayālambanena
nirodhālambanena ca
; taiś ca vyuttiṣṭhamāno
yathākramam eva trīn sparśān spṛśati| tatra bhavālambanena vyuttiṣṭhamānasya na
bhavati cetasa iñjitatvam
: asmīty ayam aham asmīti
vā bhaviṣyāmīti veti vistaraḥ| ata ānijyaṃ sparśaṃ spṛśatīty ucyate| viṣayā

lambanena vyuttiṣṭhamānasya na rāgakiṃcanaṃ
bhavati
, na dveṣakiṃcanaṃ bhavati, na mohakiṃcanam| tasmād ākiṃcanyaṃ sparśaṃ spṛśatīty
ucyate| nirodhālambanena

vyuttiṣṭhamā[naḥ sa] rvanimittānām amanasikārād animittaṃ dhātum
ālambate| tasmād animittaṃ sparśaṃ spṛśatīty ucyate|

 

(4.1._) uktā dhyānavimokṣasamādhisamāpattayaḥ|

 

(4.2.1) yad uktaṃ bhagavatā pratisaṃlayanāya bhikṣavo
yogam āpadyadhvam
(?) adhyātmaṃ cetaḥśamathāyeti, tatra yad viviktāni śayanāsanāny

 

(p208)

 

adhyāvasaty araṇyagato vā yāvan niṣīdati
vistareṇa pratimukhaṃ smṛtim upasthāpya
, idaṃ pratisaṃlayanam; sa cāyaṃ kāyavyavakarṣaḥ| adhyātmaṃ navākārā
cittasthitir adhyātmaṃ cetaḥśamathaḥ
; so'yaṃ cittavyavakarṣaḥ| tatra

pratisaṃlayanam adhyātmaṃ cetaḥśamatham āvahati, adhyātmaṃ cetaḥśamathaḥ punar vipaśyanām|
vipaśyanā kṛtaparijayasya dharmeṣu yathābhūtasaṃprakhyānam āvahati|

 

(4.2.2.1) yad uktaṃ bhagavatā samādhiṃ bhikṣavo
bhāvayata
, apramāṇām,

nipakāḥ pratismṛtā iti, tatra samādhiṃ bhāvayatety uddeśaṃ kṛtvā tasya
triprakārabhāvanāṃ darśayati| tatrapramāṇam iti catvāry apramāṇāni| nipakā

iti nityakāritā nipuṇakāritā ca naipakyam ity
ucyate| pratismṛtā iti catuḥsmṛtyupasthānopasthitacittatāṃ

paridīpayati|

 

(4.2.2.2) kasmāt trividho bhāvanopadeśaḥ? dye ime saṃpadau: laukikī lokottarā ca| tatrāpramāṇabhāvanā
īaukikīm āvahati
, pratismṛtatā lokottarām, naipakyaṃ punar ubhayoḥ kṣiprābhijñatām; ata eva tan madhye ['na]yor(?) upadiṣṭam; etāvac ca trayam upadeṣṭavyam| punar apramāṇam
iti śamathamārgaṃ paridīpayati
, pratismṛtā iti vipaśyanāmārgam, nipakā iti tayoḥ kṣiprasamudāgam[am]ārgam|

punaḥ puṇyagāminīṃ pratipadaṃ nirvāṇagāminīṃ [prajti]padaṃ tayoś ca kṣiprasaṃpattigāminīṃ pratipadaṃ
paridīpayati| pūrvaṃ śamathe kṛtaparijayasyottarakālaṃ

vipaśyanāsahagataṃ samādhiṃ bhāvayato
yathābhūtaṃ

jñeyaṃ saṃkhyāyate(??)|

 

(p209)

 

(4.2.3.0) yad uktaṃ bhagavatā : asti dhyāyī samādhikuśalo na samāpattikuśala
iti vistareṇa sūtroddānagāthā|

 

(4.2.3.1.1) kathaṃ samādhikuśalo bhavati? śūnyatādisamādhi[tra]ye kuśalatvāt|

kathaṃ na samāpattikuśalaḥ? abhibhvāyatanakṛtsnāyatananirodhasamāpattyakuśalatvāt|

kathaṃ samāpattikuśalo bhavati na samādhikuśalaḥ? daśānāṃ kṛtsnāyatanasamāpattīnāṃ kuśalo
bhavati samāpattaye vyutthānāya vāsaṃjñāsamāpatteś ca
, na tu trayāṇāṃ samādhīnām| ubhayoḥ kuśalatvād
ubhayakuśalaḥ
,

nobhayoḥ kuśalatvān nobhayakuśalaḥ| evam etā
yathoktāḥ samādhi samāpattayaḥ
, yatra yo yujyate, tatha(?) yojayitavyāḥ|

 

(p210)

 

(4.2.3.1.2) punar āha: samādhikuśalo bhavati|  samādhiṃ nāmapadavyañjanaśo jānīte, no tu tāny ākāraliṅganimittāni tasyāḥ
samāpatteḥ
, yaiḥ samāpadanaṃ

bhavati| kathaṃ samāpattikuśalo bhavati na
samādhikuśalaḥ
? yathāpīhaikatya ekatyasya
samādher ākāraliṅganimittāni jānīte
, yaiḥ samāpadyate, tathā samāpannaś

ca taṃ samādhiṃ nāmapadavyañjanaśo na jānīte: "imaṃ cemaṃ cāhaṃ samādhiṃ samāpannaḥ" iti| santi ca tāni samādhiśatāni sahasrāṇi ca, yāni bodhisattvaḥ

samāpadyate, na ca teṣāṃ nāmapadavyañjanakāyāṅ jānīte: "imaṃ cemaṃ cāhaṃ samādhiṃ samāpannaḥ" iti, yāvan na buddhāt paramapāramiprāpte[bh]yo

vā bodhisattvebhyaḥ śṛṇoti svayaṃ vā
pāramiprāpto
(?) bhavati|

 

(4.2.3.2) sthitiḥ katamā? yair ākāraliṅganimittaiḥ samāpadyate, tāni sūdgṛhītāni bhavanti| teṣāṃ sūdgṛhītatvād
yāvad ākāṅkṣati tāvat samāpannas tiṣṭhati
, na ca tasmāt samādheḥ parihīyate| iti yaḥ
samāpannasya vihāraḥ
, ya cāparihāṇiḥ, iyaṃ

dvividhā sthitiḥ|

 

(4.2.3.3.1) vyutthānaṃ katamat? yathāpīhaikatyo yair ākāraliṅganimittaiḥ
samāpadyate
, tāny amanasikṛtyāsamāhitabhūmikaṃ
vikalpaśarīrāsaṃgṛhītaṃ

samāhitabhūmivisabhāgaṃ dharmaṃ manasikaroti|

 

(p211)

 

(4.2.3.3.2.1) sa tasmāt samādher vyuttiṣṭhata itikaraṇīyahetor
vāvaśyakaraṇīyahetor vābhyupagamakaraṇīyahetor vā| tatretikaraṇīyaṃ tadyathā
cīvarapātrapariṣkārakarma| tatrāvaśyakaraṇīyam uccāraprasrāvapiṇḍapātādicaryā
gurūpasthānaṃ ca| tatrābhyupagamakaraṇiyaṃ yathāpi kasyacit pratijñātaṃ
bhavati| sa parasmā
(?) abhyupagamena kvacid
vyāpriyate|

 

(4.2.3.3.2.2) samāpattyantaraṃ vā punaḥ samāpattukāmo
bhavati
, tato vyuttiṣṭhate|

(4.2.3.4.1) tatra katama ākārāḥ? yathālambanam ākārayan samāpadyata
audārikaśāntarogagaṇḍaśalyānityādyākārā iti tatra tatra
(?) samādhau ya ākārāḥ|

 

(4.2.3.4.2) liṅgāni katamāni? yadāsannasamāpanno(?) bhavati samāpatteḥ, tadā

tasya samāpattiliṅgāny utpadyante, yair asau jānāti: "na cirād aham evaṃr[u]paṃ caivaṃrūpāṃ ca samāpattiṃ samāpatsye vā
samāpadye vā
" iti| yo'py asyācāryo
bhavati
, so'pi tair jānāti: "na cirād ayam evaṃrūpāṃ caivaṃrūpāṃ ca samāpattiṃ
samāpatsyate
" iti|

 

(p212)

 

(4.2.3.4.3.1) nimittāni katamāni? dve nimitte: ālambananimittaṃ nidānanimittaṃ ca|

 

(4.2.3.4.3.2.1) tatrālambananimittaṃ vikalpaśarīram, yenālambanena samāpadyate|

 

(4.2.3.4.3.2.2) nidānanimittaṃ yena samādhisaṃbhāreṇa samāpadyate, tadyathānulomika upadeśaḥ, samādhisaṃbhāropacayaḥ, bhāvanāsahagataś chandaḥ, saṃvignacittatā, vikṣepāvikṣepaparijñāvadhānam, parataś cāsaṃghaṭṭo manuṣyād vāmanuṣyād vā
śabdakṛto vā vyāpārakṛto vā|

 

(4.2.3.5.1) kalyatā katamā? saced asya samādhiḥ saṃskārābhinigṛhīto
bhavati vārivad dhṛto na
(?) dharmatābhinigṛhīto na
śānto na praṇīto na pratiprasrabdhalabdhamārgo na cetasa ekotībhāvādhigataḥ
, nāsya samādhiḥ kaīyo bhavati
yathāsukhavihārāya| viparyayāt kalyo bhavati|

 

(4.2.3.5.2) kathaṃ saṃskārābhinigṛhīto bhavati? praṇidhānasahagatayā cetanayā bahirdhā cittaṃ
nigṛhya tasmin samādhau samavadadhāti
; sa cāsya manaskāras

tathābhūtasya sābhogavāhano bhavati| yathā
bahirdhā prasaraṃ na dadati
,

evaṃ vārivad dhṛto bhavati| kathaṃ
dharmatābhinigṛhīto bhavati
? adhastād

audārikadharmatā dṛṣṭā bhavati, upariṣṭāc chāntadharmatā| śāntaḥ praṇītaḥ
prati-

 

(p213)

 

prasrabdhalabdhamārgaś ce[ta]sa ekotibhāvādhigato yathāryaḥ pañcajñānikaḥ

samādhiḥ|

 

(4.2.3.6) gocaraḥ katamaḥ? yaḥ samādher viṣayaḥ, yasmāt pareṇa samāpanno

na jānīte, tadyathā pratha[ma]dhyānasamāpanno dvitīyaṃ dhyānaṃ na paśyati|
evam indriyapudgalātikrāntam api na jānīte|

 

(4.2.3.7) abhinirhāraḥ katamaḥ? viśālapadavyañjanārthābhisaṅkṣepo vaiśeṣikaguṇābhiniṣpādanaṃ
ca|

 

(4.2.3.8.1) samādhisāṃpreyaṃ katamat? tadyathā hryapatrāpyaṃ premagauravaṃ śraddhā
yoniśomanaskāraḥ smṛtisaṃprajanyaṃ indriyasaṃvaraḥ śilasaṃvaro'viprati
[sa]rādayaś ca yāvat sukhaparyavasānāḥ; yathā(?) sukhitasya

cittaṃ samādhīyate|

 

(p214)

 

(4.2.3.8.2) viparyayād asāṃpreyaṃ veditavyam|

 

(4.2.3.8.3) sāṃpreyāsāṃpreyaṃ yathāpi tad eṣāṃ
hryapatrāpyādīnāaṃ kenacit samanvāgato bhavati kenacid asamanvāgataḥ
: hrīmān bhavaty apatrāpī, no tu

premagauraveṇa yukta iti vistaraḥ|

 

(4.2.3.9.1) āyaḥ katamaḥ? pratilabdhasya samādher vṛddhiḥ|

 

(4.2.3.9.2) apāyaḥ katamaḥ? yā samādher hāniḥ|

 

(4.2.3.9.3) upāyaḥ katamaḥ? yas tadubhayagāmī mārgaḥ|

 

(4.2.3.10) śamathaḥ pragraha upekṣa yathā
śamathādinimitteṣūktās tathaiva veditavyāḥ|

 

(4.2.4.0) asti dhyāyī saṃpattim eva samānāṃ vipattiṃ
pratyeti vistareṇa catusparivartadhyāyivibhaṅgasūtram|

 

tatra dvayoḥ kālayor viparyāsaḥ parijñeyaḥ: hīyamāne ca samādhau viśeṣagamane ca| tatra
hānigāmī mārgo hāniś ca vipattiḥ
; viśeṣagāmī mārgo viśeṣagamanaṃ ca saṃpattiḥ|

 

(4.2.4.1.1) katham asya bhavati: "hīyate me vivekajaṃ prītisukham, parihīyate me samādhiḥ " iti? iha dhyāyino bhāvanānvayāt tac cittaṃ
śāntapravaṇam| ity

upekṣānugatatvāt prathamadhyānād
dvitīyadhyānasāmantakaṃ praviśati| sa ca

 

(p215)

 

tasyākuśalo bhavati| sa tasyām avasthāyāṃ
prathamadhyānabhūmikaṃ ca

prītisukhaṃ samatikrānto bhavati
dvitīyadhyānabhūmikaṃ cāsaṃprāptaḥ| tasyaivaṃ bhavati
: "hīyate me vivekajaṃ prītisukham"| tac cittaṃ tasmāt pratisaṃharati|

tena dhyāyinā sa viparyāsas tatra parijñātavyaḥ|

 

(4.2.4.1.2) kathaṃ hīyamāne samādhau viparyāsaḥ parijñātavyaḥ? ihaikatyo lābhī bhavati
prathamadhyānasamāpatter nirvāṇam ārabhya saṃbhṛtasaṃbhāraś ca bhavati| sa
(?) tāṃ nirvāṇe paripūrṇasaṃbhāratām āgamya tena
hetunā tena

pratyayena tadāvedhāt svarasena cāsyaivaṃrūpāḥ
saṃjñāmanasikārāḥ samudācaranti
, yaiḥ saṃjñāmanasikārair yat tatra bhavati rūpagataṃ vā yāvad
vijñānagataṃ vā
, tad asya rogataḥ khyāti
yāvad anātmataḥ khyāti| taṃ ca saṃ jñāmanasikāram

āgamyāsya tadanantaraṃ tal laukikasamāpattijaṃ
prītisukhaṃ na samudācarati
, yena tv asyaivaṃ bhavati: "parihīyate me samāpattijo' nugrahaḥ sāśrayaḥ" iti|

 

(p216)

 

tasmāc ca mānasaṃ vyāvartayati| evaṃ hi
dhyāyinā hīyamāne samādhau viparyāsaḥ parijñadtavyaḥ|

(4.2.4.1.3) kathaṃ hīyamāne samādhāv aviparyāsaḥ
parijñātavyaḥ
? ihaikatyaḥ

prathamadhyānasamāpattyā saṃtuṣṭo bhavati
nottari vyāyacchate tāṃ cāsvādayati| sa tasya bhavati kāmasahagataḥ saṃjñāmanasikāraḥ
, kāmadhātor āsannasamāpanno yena parihīyate|
sāsya vipattiḥ
; tāṃ ca vipattitaḥ
pratyeti| tatra

tenāviparyāsaḥ parijñātavyaḥ| punas tayā
dhyānasamāpattyātmānam utkarṣayati

parān paṃsayati: "aham asmi lābhī dhyānasamāpatteḥ, anye na tathā" iti| so'sya bhavati kāmasahagataḥ saṃjñāmanasikāraḥ; yataś ca tatparyavasthānaṃ vivardhayati
ghanīkaroti
, sa tasmāt samādheḥ
parihīyate| sā cāsya vipattiḥ
; tāṃ ca

vipattitaḥ pratyeti| punar lābhī bhavati
dhyānasamāpatteḥ
; tena cāsya pare saṃbhā
vayanti rājāno vā rājamahāmātrā vā
, te cainaṃ satkurvanti| sa tasmāt samādher

vyutthitas tatpratisaṃyuktam anuvitarkayati|
so'sya bhavati kāmasahagataḥ saṃjñāmanasikāraḥ
; yataś ca tatparyavasthānaṃ vivardhayati
pūrvavat| evaṃ hi dhyāyinā hīyamāne samādhāv aviparyāsaḥ parijñātavyaḥ|

 

(4.2.4.1.4) dvitīyaḥ punar aviparyāsaḥ
prathamaviparyāsaviparyayeṇa veditavyaḥ|

 

(p217)

 

(4.2.4.2) (?) ta ete bhavanti viparyāsāviparyāsādhiṣṭhāne
catvāraḥ parivartāḥ|

 

(4.2.5.0) caturvyavacāro dhyāyī caturbhir ākāraiḥ
samādhiṃ vyavacārayati
: " ayaṃ samādhir hānibhāgīyo yāvan
nirvedhabhāgīyaḥ
" iti| kathaṃ punar
vyavacārayati
?

"ayaṃ hīnaḥ, ayaṃ śreyān, ayaṃ śreyastaraḥ, ayaṃ śreyastamaḥ" iti yathākramam| kathaṃ punaḥ kṛtvā?

(4,2.5.1) ihāyaṃ dhyāyī prathamād dhyānād vyutthitas tad
dhyānaṃ na tāvat samāpattukāmo bhavati| sa tāny ākāraliṅganimittāni na
manasikaroti
, kāmasahagatāś

ca saṃjñāmanasikārāḥ samudācaranti yathoktāḥ; vyutthitasyāpi cānusmaraṇāsvādanā bhavati|
tasmin samaye dhyāyinā samādher hīnatā vyavacārayitavyā|

 

(p218)

 

(4.2.5.2) punar aparaṃ dhyāyī vyutthitaḥ
prathamadhyānānulomikīṃ dharmadeśanāṃ

labhate|

sa ca ye prathamasya dhyānasyākārādayaḥ, teṣāṃ sādhu ca suṣṭhu ca nimittaṃ sūdgṛhītaṃ
karoti
, yathāsya pratilabdhasya
dhyānasya sthitir bhavaty asaṃpramoṣayogena| iyaṃ tadanudharmā smṛtiḥ
sthitibhāgīyā| tasmin

samaye veditavyam: "ayaṃ me samādhiḥ śreyān, tiṣṭhati me samādhiḥ, na hīyate, na viśeṣāya, na nirvedhāya paraiti"|

 

(4.2.5.3) punar aparaṃ dhyāyī vyutthito labhate
dvitīyadhyānānulomāṃ dharmadeśanām| tasya tāṃ śrutvā
dvitīyadhyānasamāpattimārgasahagatāḥ saṃjñāmanasikārāḥ samudācaranti| sa tasmin
samaye vyavacārayati
: "ayaṃ me

samādhiḥ śreyastaraḥ, na hānāya, na sthitaye, api tu viśeṣāya, na nirvedhāya paraiti" iti|

 

(4.2.5.4) punar ayaṃ vyutthito duḥkhādisatyapratisaṃyuktāṃ
dharmadeśanāṃ śṛṇoti| tasya tāṃ śrutvā duḥkhādisatyasahagatāḥ saṃjñāmanasikārāḥ
samudācaranti

 

(p219)

 

nirvedhabhāgīyāḥ| sa tasmin samaye
vyavacārayati
: "ayaṃ me samādhiḥ śreyastamaḥ, na hānāya, na sthitaye, na viśeṣāya, api tu nirvedhāya paraiti"|

 

(4.2.6) yad uktam: cakṣuś ca bhavati rūpāṇi ca yāvan manaś ca
dharmāś ca
, atha ca punar bhikṣur
imān dharmān sataḥ saṃvidyamānān na pratisaṃvedayati| saṃjñi tāvan na pratisaṃvedayate
, prāg evāsaṃjñīti|

kathaṃ punaḥ kṛtvā?

 

iha bhikṣuḥ prathamaṃ dhyānam upasaṃpadya
viharati| tena ca cakṣur yāvad dharmā vidūṣaṇābhibhavenābhibhūtā
(?) bhavanti| sa na cakṣuṣi cakṣuḥsaṃjñī

 

(p220)

 

bhavati, saṃjñī ca bhavati, yāvan na dharmeṣu dharmasaṃjñī bhavati, saṃjñī ca bhavati| kathaṃ saṃṅī bhavati? cakṣurādīni duḥkhato manasikaroti samudayato
vā rogādito vā| sa tān dharmān svalakṣaṇena na pratisaṃvedayate| evaṃ yāvad ākiṃcanyāyatanāt|
ayaṃ cānāsravo manaskāraḥ|

 

katham asaṃjñī na pratisaṃvedayate? sarvanimittānām amanasikārān nirodhaṃ śāntato
manasikaroti| yā sarvanimittāpagatā saṃjñā
, saivātrāsaṃjñābhipretā, yā ca nirodhasamāpannasya sarveṇa sarvaṃ saṃjñānām
apravṛttiḥ|

 

(4.2.7.0) catvāro mārgoddeśāḥ|

 

(4.2.7.1.1) kathaṃ tathāniṣaṇṇo dharmān vicinoti
pravicinoti
? iha bhikṣur

lābhī bhavati prathamadhyānādīnām adṛṣṭatyaś ca
bhavati| tena ca saddharmaśravaṇabāhuśrutyābhyāṃ

kṛtaṃ(?) bhavati| so'bhiniṣīdann eva taṃ samādhiṃ

niśritya duḥkhādisatyābhisamayaṃ karoti|
so'dhicittaṃ niśrityādhiprajñe yogaṃ karoti|

 

(p221)

 

(4.2.7.1.2) punar aparaṃ duḥkhaṃ yathābhūtaṃ prajānāti
yāvan mārgam
; no tu

lābhī bhavati prathamadhyānādīnām(?)| so'bhinisīīdann eva dharmān vicinoti| [sa ta]d evādhiprajñāṃ niśṛtyādhicitte yogaṃ karoti|

(4.2.7.1.3) tṛtīyā ubhayor lābhī bhavati| tasya śamathavipaśyane
ubhe miśrībhūte samayugaṃ vartete|

 

(4.2.7.1.4) caturthaḥ pūrvam eva lābhī bhavati(?) prathamadhyānadīnāṃ; na tv anena saddha[rmaśra]vaṇena kṛtaṃ(?) bhavati na bāhuśrutyena| sa śāstur antikād
anyatamasya vā guror dharmaṃ śṛṇoti satyāni vādhikṛtyāvaśiṣṭasaṃyojanaprahāṇaṃ
vā| satyāni vābhisamety arhattvaṃ vā prāpnoti| so'dhigacchati prītiprāmodyam
udāraṃ k
[u]śalaṃ naiṣkramyopasaṃhitam| sa tena
dharmauddhatyābhinigṛhītena cetasā niṣīdati
; tathāniṣaṇṇaś ca tac cittaṃ sthāpayati
dhyānasamāpattivihārataḥ|

 

(p222)

 

(4.2.7.2) tatra prathamo mārgoddeśo
darśanamārgābhinirhāram ārabhya
,

dvitīyatṛtīyo bhāvanāmārgābhinirhāram ārabhya, caturtha ubhayābhinirhāram ārabhya|

 

(4.2.8.0) catvāri viśuddhipradhānāni viśuddhaye
pradhānānīti kṛtvā| katamā viśuddhiḥ
? katamat pradhānam? yeṣāṃ śīlādīnāṃ pratilabdhādhigatābhinirhṛtānāṃ
paripūriḥ
, yaś cānugrahaḥ, iyaṃ viśuddhiḥ| yena vīryārambheṇāparipūrṇaṃ
paripūrayati
, tat pradhānam|

 

(4.2.8.1) katamā śīlaparipūriḥ katamo'nugrahaḥ? ihaikatyaḥ śīlavān viharati prātimokṣasaṃvarasaṃvṛtaḥ, na tv ācāragocarasaṃpannaḥ, nāṇumātreṣv avadyeṣu

bhayadarśī| tasya tac chīlam aparipūrṇaṃ
bhavati| yadā punaḥ sarvam etad bhavati
, tadā paripūrṇaṃ bhavati| iyaṃ śīlaparipūriḥ|
yāsya dīrghakālābhyāsād indriyair guptadvārasya viharato vistareṇa yāvat tasmiñ
śīle tanmayatā tatprakṛtyavasthāyitā
, ayam anugrahaḥ|

 

(4.2.8.2) samādheḥ paripūriḥ: prayoganiṣṭhāphalaṃ yadi prāpnoti caturthe vā
dhyāne
, paripūriḥ| arvāg aparipūrṇo
bhavati| anugrahaḥ katamaḥ
? labdhasya samādher yottaratra pariśuddhiḥ: na cāsya samādhiḥ saṃskārābhinigṛhīto(?) bhavatīti vistaraḥ|

 

(4.2.8.3) katamā dṛṣṭiparipūriḥ? katamo'nugrahaḥ? parato ghoṣānvayād yoniśomanasikārāc
cotpadyate samyagdṛṣṭiḥ| tayā duḥkhaṃ prajānāti yāvan mārgam
, no tu yathābhūtam; na tāvat paripūrṇā bhavati samyagdṛṣṭiḥ| yadā
tu yathābhūtaṃ

 

(p223)

 

prajānāti, tadā paripūrṇā bhavati| anugrahaḥ punaḥ: so'pareṇa samayenāsravāṇāṃ kṣayād iti vistaraḥ|

 

(4.2.8.4) kā vimukteḥ paripūriḥ? ko'nugrahaḥ? ya [śai]kṣeṇa jñānadarśanena rāgādibhyo vimuktiḥ, sāparipūrṇā| yāśaikṣeṇa, sā paripūrṇā| anugrahaḥ| punaḥ: yathāsya carato yathā viharatas tasmād dṛṣṭadharmasukhavihārān
na parihāṇir bhavati|

 

(4.2.9.0) cetoviśuddhipratlpannakena bhikṣuṇā kālena
kālaṃ pañca nimittāni

manasikartavyānīti sūtram| adhicittaṃ prayuktaś
cetoviśuddhipratipannakaḥ| tasyākuśalāḥ kāmādivitarkāś ca
[jna]tyādivitarkāś cāntarāyā bhavanti|

sa ca trividhaḥ pudgalo mṛdumadhyādhimātravitarkacaritabhedāt|

 

(4.2.9.1.1) prathamasyānyanimittamanasikārāt
tadvitarkāsamudācāro bhavati|

 

(4.2.9.1.2) dvitīyasya vitarkādīnavadarśanād asmṛtyamanasikārād
vā| katham asmṛtyamanasikāraṃ karoti
? adhyātmacittasthāpanādibhiḥ|

 

(4.2.9.1.3) tṛtīyasya pudgalasya naiva sarveṇa sarvaṃ
prathamato bhavaty asamudācāraḥ| tena śanair vitarkasaṃskārasraṃsanaṃ
(??) kartavyaṃ yathaudārikapraśamanāt krameṇa viṣkambhaṇārtham|
tenā
[py aśaknuvan(?) vi-

 

(p224)

 

tarkamārgeṣu (?) vitarkālam]baneṣu cittam udvejayaty uttrāsayati| udvejya
saṃvegasahagatena cittena tadbahulamanasikāratayā tad vitarkasahagataṃ cittaṃ
saṃtāpayaty abhinigṛhṇāti|

 

(4.2.9.2) ta ete trayāṇāṃ pudgalānāṃ pañcakārā bhavanti|

 

(4.2.10.0) yad uktaṃ bhagavatā pāṃsudhāvakasūtre
jātarūpaviśuddhisādharmyeṇa cittaviśodhanam
, tat kathaṃ draṣṭavyam?

 

(4.2.10.1.1) trividhā hi jātarūpaviśuddhiḥ: upakleśaviśuddhiḥ saṃgrahaviśuddhiḥ karmaṇyatāviśuddhiś
ca|

 

(4.2.10.1.2) tatropakleśaviśuddhir gotrasthasya
jātarūpasyaudārikamadhyasūkṣmopakleśāpanayād

yāvac chuddhā eva suvarṇasikatā avaśiṣṭā
bhavantīti| tatra

saṃgrahaviśuddhiḥ yā tāsāṃ evāvartanasaṃvartanāt|
tatra karmaṇyatāviśuddhiḥ saṃvartitasya prabhaṅguratādidoṣaviśodhanāt|

 

(4.2.10.2.1) tatra yathā jātarūpaṃ gotrastham, evaṃ gotrasthaś cetoviśuddhipratipannako draṣṭavyaḥ, yo bhavyaḥ parinirvāṇāyābhinirvide| sa punaḥ
kuta upādāya cetoviśuddhipratipannakaḥ
? yata upādāya śraddhāṃ pratilabhate, yayā niṣkrāmati|

 

(4.2.10.2.2.0) tasyāgārikāvasthāyāṃ naiṣkramyāvasthāyāṃ ca
traya upakleśā bhavanti
: audārikādayaḥ|

 

(p225)

 

(4.2.10.2.2.1) tatra dvāv āgārikasya naiṣkramyavibandhaṃ
kurvataḥ
: karmāntāś cākuśalāḥ, yat kāyavāgduścaritaṃ ratisthānīyam, dṛṣṭiś ca pāpikā: na santi loke'rhantaḥ samyaggatā iti| seyaṃ
śraddhāpratilambhāt pūrvaṃ tadantarāyakarī|

 

(4.2.10.2.2.2) kāmādivitarkā niṣkrāntasyābhirativibandhāḥ|

 

(4.2.10.2.2.3) [jñā]tyādivitarkā abhiratasya
kuśaladharmabhāvanāsātatyāya vibandhāḥ| teṣāṃ prahāṇāt
kuśaladharmabhāvanāsātatyasaṃpādanāc chuddhaṃ cittaṃ

bhavati savitarkaṃ savicāram, yathā śuddhāḥ suvarṇasikatā asaṃvartitāḥ|

iyaṃ cittasyopakleśaviśuddhir jātarūpasārūpyeṇa|

 

(4.2.10.2.3) sa vitarkavicārānāṃ vyupaśamād yāvac caturthaṃ
dhyānam upasaṃpadya viharatīti
, iyaṃ cittasya saṃgrahaviśuddhir avitarkāvicārasamādhisaṃgrahāt,

jātarūpasyevāvartanasaṃvartanāt|

(4.2.10.2.4) sacet samādhlr na saṃskārābhinigṛhīto
bhavatīti vistareṇa
, iyaṃ cittasya karmaṇyatāviśuddhir
abhijñeyeṣu dharmeṣu yatheṣṭapariṇāmanāt
, jātarūpasy[e]va prabhaṅguratādidoṣāpanayanāt|

 

(4.2.11) punas trīṇi nimittāni manasikartavyānīty
uktam| kālena kālaṃ śamathādīni
, na tv ekāntena,  layādipratipakṣartham|
tatra śamathapragrahayor akṛtaparikarmasya tadekāṃśabhāvanā īayauddhatyanimittam|
so'yaṃ prayo-

 

(p226)

 

gamārgaḥ| kālena kālam upekṣānimittam ity ayaṃ
niṣpattimārgakālaḥ| tasyāpy ekāṃśabhāvanāt pratītyasamutpādasatyapravicayākaraṇān
na samyak cittaṃ

samādhīyata āsravāṇāṃ kṣayāya; sa cānabhisamitāni satyāni nābhisameti, abhisamiteṣu vāsravakṣayaṃ na prāpnoti|
dvābhyāṃ samādhipariniṣpattimārgaḥ
,

tṛtīyena samādhiṃ niśrityāsravakṣayamārgaḥ
samāsataḥ paridīpitaḥ kālena kālaṃ sarveṣaṃ manasikārāt|

 

(4.2.12.0) catvāro dharmāḥ śāsanasaṃgrahāya saṃvartante: prāvivekyaṃ bhāvanā bhāvanāphalaṃ śāsanāsaṃbhedaś
ca|

 

(4.2.12.1) tatra prāvivekyam [a]raṇyāni vṛkṣamūlāni śūnyāgārāṇi|

 

(4.2.12.2) bhāvanā: tatra gatena dvau dharmau bhāvayitavyau: śamatho vipaśyanā ca| śamatha āsevito
vipaśyanām āgamya vimucyata iti yathāpi tal lābhī bhavati prathamasya
[dhyāna]sya yāvac caturthasya| sa taṃ samādhiṃ niśritya
duḥkhaṃ yathābhūtaṃ prajā
[]ti yāvan mārgam| tasya tāṃ vipaśyanām āgamya
darśanaprahātavyebhyaḥ kleśebhyaś cittaṃ vimucyate| kathaṃ

vipaśyanāsevitā śamatham āgamya vimucyate? ihaikatyo duḥkhaṃ yathābhūtaṃ prajānāti yāvan
mārgam| so'dhiprajñaṃ niśritya dhyānam utpādayati| tasya taṃ śamatham āgamya
bhāvanāprahātavyebhyaḥ kleśebhyaś cittaṃ vimucyate|

 

(4.2.12.3) evaṃ śamathavipaśyanāparibhāvitaṃ dhātuṣu
vimucyate| tatra darśanaprahātavyasarvasaṃskāraprahāṇaṃ prahāṇadhātuḥ|
bhāvanāheyaprahānaṃ

virāgadhātuḥ| sarvopadhinirodho nirodhadhātuḥ|
idaṃ bhāvanāphalam|

 

(4.2.12.4) tatra śāsanāsaṃbhedaḥ śāstuḥ śrāvakāṇāṃ
cārthenārthaḥ padena padaṃ vyañjanena vyañjanaṃ saṃsyandate sameti
; na tu yathānya-

 

(p227)

 

tīrthikānāṃ nānā[ne]kabhinnamatikatā prajñāyata iti|
yadutāgrapadair iti pūrvapadaiḥ
; yair evaikaḥ pṛṣṭo bhavati, yadi tair eva dvitīyaḥ pṛcchyeteti;

athaikaḥ skandhān ārabhya pṛṣṭaḥ syāt, dvitīyo'nyad ārabhya pṛcchyeta, nāgrapadaiḥ saṃsyandate|

 

(_) yogācārabhūmau samāhitā bhūmiḥ samāptā|

 





















































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(p228)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project