Digital Sanskrit Buddhist Canon

Baudha pāribhāṣikāḥ śabdāḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2017
  • Proof Reader:
    Anjana Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Baudha pāribhāṣikā śabdā

akṣaram

nirvāṇena tuccharūpeṇa rahitaṃ bimbaṃ saṃsāreṇa



kṣarasukhalakṣaṇenātītamanāsravamahāsukhamakṣaram |

(se ṭī,pṛ 70)

akṣobhyam

kiñcid grāhyādiśūnyaṃ cet cittamakṣobhyamucyate



|

(a va saṃ , pṛ 29 )

acintyam

anābhogaṃ hi yajjñānaṃ taccācintyaṃ pracakṣate



|

saṃcintya yadacintyaṃ vai tadacintyaṃ



bhavennahi ||

( a va saṃ , 20,30)

acintyadhātuḥ

katamo'sāvacintyadhātuḥ ? yo dhāturniścito na cittagmanīyo na



cittaprameyo na cittacetanayā prativeditavyaḥ
, asāvucyate'cintyadhātuḥ | atha ca



punarbhagavan cittamevācintyādhātuḥ | tat kasya hetoḥ
? nahyacitte citte cittaṃ saṃvidyate | niścito



hi cittam
, cittasya



yathārthāvabodhāt | atha ca sarvākāro bhagavato'cintyadhātuḥ | anyatrāpyuktam -

avikalpitasaṃkalpa apratiṣṭhitamānasa |

asmṛtyamanasikāra nirālamba namo'stu te ||

catuḥpradīpe -

yaḥ pratyayairjāyati sa hyajāto

na tasya utpāda svabhāvato'sti |

yaḥ pratyayādhīna sa śūnya ukto

yaḥ śūnyatāṃ jānati so'pramattaḥ ||

(a va saṃ, pṛ 25)

anujñābhiṣekaḥ

aparimitasattvadhātoryathāśayavaśena saṃvṛtiparamārthavibhāgena



paramaguhyavajrayānadeśanārthamanujñābhiṣeko buddhatvaniṣpādakaḥ saptamaḥ |
(se ṭī pṛ 21)

apratiṣṭhitnirvāṇam

virāgād rāgavigamāduṣṇīṣasthaṃ yat saukhyaṃ



śukraṃ tatpratiṣṭhitam | yattu vajramaṇeścyutaṃ tannirvāṇam | ayaṃ tu sukharāja



uṣṇīṣavajramaṇyantarālavyāpitvādapratiṣṭhitanirvāṇaḥ | ata eva mahārāgo'kṣaraśca



prādhānyāt prabhustraidhātukeśvaraḥ |
( se ṭī,pṛ 55)

apratiṣṭhitanirvāṇākhyamahāsukhasaṃjñakaḥ



śuddhakāyaḥ |
(se ṭī pṛ 55-56)

abhiṣekaḥ

laukikalokottarasiddhisaudhasopānabhutānadharasaṃvṛtirūpān



saptasekān vyākhyāya yogisaṃvṛtibhūtān laukikasiddhisādhanān paramārthanukūlāṃstrividhasekān



(kumbha-guhya-prajñājñānākhyān) kumbhetyādinoddiśati |(se ṭī,pṛ 21)

amanasikāraḥ

amanasikāra ityatra bahavo vipratipannāḥ |



tatra kaścidāha- apaśabdo'yamiti
,  samāse



manaskāra iti bhavitumarhati | tatrocyate -
" tatpuruṣe kṛti bahulam" ityatra bahulavacanāt, "saptamyā aluk" ityuluksamāse kṛte'manasikāraḥ, amanaskāraḥ; tvacisāraḥ, tvaksāraḥ; yudhiṣṭhira etāni rūpāṇi sampadyante, ato nāyamapaśabdaḥ | na ca prasajyapratiṣedhanaño



viṣayatvādabhāvo vācyaḥ | asūryampaśyā rājadārā ityatra hi na sūryābhāvaḥ kṛtaḥ
, kintu rājadārāṇāṃ yat sūryadarśanaṃ prasajyaṃ



tanniṣiddham | evamevāmanasikāre'pi naño manasikaraṇaṃ yad grāhyagrāhakādi



prasaktaṃ tanniṣiddham
, na manaḥ | ato na doṣaḥ |



paryudāsapakṣe'pi na doṣaḥ
, abrāhmaṇamānayetyukte brāhmaṇasadṛśya kṣatriyāderānayanaṃ bhavati, na tu vijātīyasya kaṭādeḥ atrāpi niḥsvabhāvavedanasya



saṃsthitiḥ kṛtā | athavā akārapradhāno manasikāra ityatra



śākapārthivādivanmadhyamapadalopī samāsaḥ |etena yāvān manasikāraḥ



sarvamanutpādātmaka ityarthaḥ | akārasyānutpādakārakatvam
"akāro mukhaṃ sarvadharmāṇāmādyanutpannatvāt" ityādinā hevajre uktam | nāmasaṃgītau ca -

ākāraḥ sarvavarṇāgrayo mahārthaḥ paramākṣaraḥ |

mahāprāṇo hyanutpādo vāgudāhāravarjitaḥ || iti



|

yadi vā - akāro'tra nairātmyābījam | tathā ca



hevajre -
"ālerādi nerādi nirātmyā" iti |

etena sarvamanasikāro'nātmako'svabhāva ityuktaṃ



bhavati | yadi vā -

ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |

saiva bhagavatī prajñā utpannakramayogataḥ ||

yadi vā - a iti prabhāsvarapadam, manasikāra iti svādhiṣṭhānapadam | aścāsau



manasikārścetyamanasikāraḥ | etena amanasikārapadena acintyaprabhāsvarasvādhiṣṭhānapadaṃ



śūnyatākaruṇābhinna-yuganaddhādvayavāhisaṃvedanamāpādutaṃ bhavatīti |
( a va saṃ,pṛ60-62)

amṛtakuṇḍalī

vidhnāntako'mṛtakuṇḍalīti tasya dṛṣṭiramṛtasthānagatā



lalāṭagatā |

(se tī pṛ 36-37)

upasādhanakāle tu bimbaṃ cāmṛtakuṇḍalīm |

( se tī,pṛ 39)

tato'mṛtakuṇḍalībimbasaṃjñayā sandhyābhāṣāntareṇa



vāyurityuktam | sa ca pañcaprakāraḥ | tathā ca samājottare bhagavānāha -

pañcaratnamayaṃ śvāsaṃ pañcabuddhairadhiṣṭhitam



|

niścārya piṇḍarūpeṇa nāsikāgre vibhāvayet ||



iti |

iha pañcaratnaśabdena rasanāpañcamaṇdaladharmiṇaḥ



pṛthivyādipañcadhātavastanmayaṃ śvāsaṃ pañcaratnamayamiti savyanāsāpuṭe | tathā



pañcabuddhā lalanāpañcamaṇḍaladharmiṇo vijñānādipañcaskandhāḥ
, tairadhiṣṭhitaṃ śvāsaṃ vāmanāsāpuṭa iti |



niścārya piṇḍarūpeṇeti | iha piṇḍaṃ savyāpasavyamaṇḍalānātmakatvaṃ



madhyamāyāmavadhūtyāṃ prāṇavāyoriti | taṃ ca prāṇavāyuṃ niścārya piṇḍarūpeṇa



nāsikāgre vibhāvayet   karṇikātaḥ karṇikāmadhye



na savyāpasavyakamaladala iti | evaṃ bindusthāne piṇḍarūpeṇa nirodhitaḥ prāṇaḥ



| tenaiva tasya dhāraṇocyate |

evamaṅgadvayenopasādhanamamṛtakuṇḍalībimbeneti



|
(se tī, pṛ 41-42)

avasthātrayam

tatrāvasthāstrayaḥ | hetvavasthā nāma



bodhicittāt prabhṛti bodhimaṇḍanivedanaṃ yāvat | phalāvasthā nāma samyaksaṃbodhijñānotpattau



sarvakleśaguṇaprahāṇiprāptyavasthā | sattvārthakriyāvasthā nāma



prathamadharmacakrapravartanāt prabhṛti āśāsanāntardhānaṃ yāvat|

tatra hetvavasthā trividhā - āśāyāvasthā , prayogāvasthā, vasitāvasthā ceti | tatra āśayāvasthā



sattvānirmokṣapraṇidhānam | taddhetavaścatvāraḥ 



| tadyathā -

gotra-sanmitra-kāruṇya-duḥkhābhīrutvahetavaḥ |

caturbhiḥ pratyayairebhirbodhicittaṃ prajāyate



||iti|

tatra prayogāvasthā dvividhā- adhimukticittasya



pāramitāḥ sapta
, adhimukticaritasya



pāramitā daśa | bhūmiprāptasya catasṛbhiḥ sampadbhiḥ sampannaṃ cittamiti



tadarthaṃ dānaṃ śīlaṃ kṣāntirvīyaṃ dhyānaṃ prajñā upāya ityetāḥ sapta pāramitāḥ



| adhimukticaryācaritasya daśa pāramitāḥ -

dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā



|

praṇidhānaṃ balaṃ jñānaṃ  matāḥ pāramitā daśa ||iti |

tatra vasitāvasthāḥ



pañca-kleśa-upapatti-karma-upāya-sattvaparipākāvasthākhyāḥ | tatra



hetvavasthāsthitena sarvamādikarma kartavyam |



phalāvasthā-sattvārthakriyāvasthāsthitasya ca śākyamuneriva anābhogena ādikarma



pravartata iti |
(a va saṃ,pṛ 11-12)

aśubhā bhāvanā

śarīrasya viṇmūtraśukraśoṇitaśleṣmāntāntrasiṃhānakacikkaṇaklamathaplīhāyakṛtprabhṛtisamudāyarūpatā



| taduktam -

imaṃ carmapuṭaṃ tāvat svabuddho ca pṛthak kuru



|

asthipañjarato māṃsaṃ prajñāśastreṇa mocaya ||

asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ |

kimatra sāramastīti svayameva vicāraya ||iti|

(a va saṃ,pṛ 15)

ādikarma

ādikarma yathoddiṣṭaṃ kartavyaṃ sarvayogibhiḥ |

śūnyatākaruṇābhinnaṃ yadbodhau jñānamiṣyate ||

pañcapāramitāḥ proktā ādikarmeti saṃjñayā |

prajñāpāramitā cāsāṃ svabhāvo nābhiriṣyate ||

dānaṃ śīlaṃ kṣamāṃ bīryaṃ dhyānaṃ prajñāṃ ca



sādaram |

satataṃ sevayan dhīmān sukhī svastho'pi jāyate



||

saṃbhoganirmite heturdānaśīlakṣamātrayam |

dhyānaprajñeti dharmasya vīryaṃ tūbhayayormatam



||

( a va saṃ ,pṛ 2)

ānandāḥ

ānandāścatvāraḥ - ānandaḥ, paramānandaḥ, sahajānandaḥ, viramānandaḥ | anyathā - "paramaviramayormadhye lakṣyaṃ vīkṣya dṛḍhikuru" iti yaduktam, tatsaṃgataṃ na bhavāti |

(a va saṃ,pṛ 23)

āśvāsaḥ

sarvāvaraṇavinirmuktaḥ



sarvabuddhabodhisattvasamayastvamitaḥ prabhṛti
(iti) bodhanārthamāśvāsaḥ |

(a va saṃ, pṛ 38)

 

upāsakaḥ

 u  udyukto buddhapūjāyāṃ upaśāntopaśāyakaḥ |

upakārāya sattvānāmupāyenānvito bhavet ||

pā 



pāpānāvarjayennityaṃ pāpiṣṭhaiḥ saha saṅgatim |

    



pāpānnivārayan jantoḥ pāpaṃ sarvatra deśayet ||

  



sa   samāropavinirmuktaḥ samādhau



susamāhitaḥ |

  sarvadā



paramānandī sambodhiṃ sādhayed budhaḥ ||

kaḥ karoti sarvadā yatnaṃ karuṇāṃ paripālayet |

  kaṣṭenāpi



na cāniṣṭaṃ karotyupakṛtiṃ parām ||

(a va saṃ,pṛ 10)

ṛddhiḥ

ṛddhirākāśagamanādikam | (se tī ,pṛ 47)

karma

karma kāyavākcittacintā ( a va saṃ,pṛ 32)

īryā ca kāyikaṃ karmaṃ vācikaṃ dharmadeśanā |

samādānaṃ manaḥkarma nirvikalpasya dhīmataḥ ||

(a va saṃ,pṛ 54)

karmamudrā

karma kāyavākcittacintā | tatpradhānā mudrā



kalpanāsvarūpā | tasyāṃ karmamudrāyām -

ānandāstatra jāyante kṣaṇabhedena bheditāḥ |

kṣaṇajñānāt sukhajñānamevaṃkāre pratiṣṭhitam



|| 

 

tasmāt karmamudrāṃ prāpya niṣpandaphalamutpadyate



| sadṛśaspando nispandaḥ |

karmamudrayā kṛtimāyā kathamakṛtribhūtaṃ



sahajākhyaṃ jñānamutpadyate | karmāṅganāyā ānandasandoharatnākaraṃ saroruham |



tat svacchamāsthānaṃ bolakakkolarasasaṃyogena avadhūtyā saṃvṛtibodhicittamaṇyantargataṃ



yadā bhavet
, tadā kṣaṇikanāmāparaṃ



sahajākhyaṃ jñānamutpadyate | na tat sahajaṃ nispandam| tatsvarūpeṇa



prajñājñānānandatrayaṃ kṣaṇacatuṣṭayānvitaṃ seke | haṭhayoge ca karmamudrāyā niṣpandaphalamuktam



|

(a va saṃ, pṛ 32-33)

karmamudrayā kṣarasukhāvasthā | (se ṭī ,pṛ 62)

 

kalaśābhiṣekaḥ

udaka-mukuṭa-vajra-ghaṇṭā- nāma-ācārya-lakṣaṇāḥ



ṣaṭ kalaśābhiṣekāḥ | eṣāṃ sarveṣāṃ kalaśavyāpārāt kalaśābhiṣekasaṃjñā |



avaivartikābhiṣekāścaite ṣaṭtathāgatasvabhāvatvāt | tathāhi udakābhiṣeka



ādarśajñānātmako'kṣobhyasvabhāvaḥ | mukuṭābhiṣekaḥ samatājñānātmako ratnasaṃbhavasvabhāvaḥ



| vajrābhiṣekaḥ pratyavekṣaṇājñānātmako'mitābhasvabhāvaḥ | adhipatyabhiṣekaḥ kṛtyānuṣṭhānarūpo'moghasiddhisvabhāvaḥ



| nāmābhiṣeko'vidyānirodhād vidyānugataviśuddhadharmadhātujñānātmako



vairocanasvarūpaḥ ācāryābhiṣekastu ajrajñānasvabhāvaḥ | atra ca pañcābhiṣekāḥ
, pañcasu locanādividyāyā vyāpārāt | atra ca



avidyāmalakṣālanāyākṣobhyarūpeṇa vajrācāryeṇa vairocanarūpāvalambini śiṣye



salilābhiṣekā deyaḥ | evaṃ sarvatrāhaṅkāra āgāmibuddhabhāvo'cittoṣṇīṣabhūto



mukuṭāabhiṣekaḥ | vajrābhiṣekasya vidhānamutpaśyamānābhedyajñānabījadhānamiva



vidhātum | evaṃ vajraghaṇṭā'pi pūrvābhisandhānena dvādaśāṅgulaparimāṇā'ghomukhāmbhojavajrasamāpattiniḥsvabhāvatvena



sarvadharmasvabhāvaṃ pratipādayitumabhedyajñānanigadatāṃ dharmodayasya bodhayituṃ



mūrdhādhobhāge ca vajrāvalīyugalamālīnī |

athābhiṣekamanayā svanantyā vajraghaṇṭayā



kurvīta | anuttarāśeṣadharmabodhād vikārakamiha prādhānyakhyāpanāya



hetukatāpratipādanāya ca kāraṇabhūtamapi vajrabhaṇṭābhiṣekamullaṅdhya prathamaṃ



vajrābhiṣekadānam | sarvadharmā nāmatā iti pratipādanārthaṃ bhaviṣyanmunīndrapadocitanāmanidānāvadānārthaṃ



ca pūrvanāmavyapanayena svadevatākulagotrānusāreṇa nāmābhiṣekaḥ | ācāryābhiṣekaśca



vajrasamaya-ghaṇṭāsamaya-mudrāsamaya-bhavyatānujñā-vratavyākaraṇa-āśvāslakṣaṇaḥ



|
(a va saṃ, pṛ 36-38)

 

kāyacatuṣṭayam

asaṃskṛtatathāgatātmakatvād dharmakāyaḥ, pratibhāsamātratvāt saṃbhogakāyaḥ , kalpitanirmāṇakāyatvānnirmāṇakāyaḥ, kāyatritayaikarasatvāt svābhāvikakāyaḥ |



taduktam -

asaṃskṛtamanodharmaścopasambhogalakṣaṇaḥ |

tadeva nirmitaṃ citraṃ bījaḥ sarvasvabhāvataḥ



||

(a va saṃ,pṛ 40)

 

ata eva dharmāṇāmāśrayaḥ kāyo dharmakāya



ityācakṣate |  tasmād yuganaddhakāya eva



dharmakāyaḥ sāmbhogikasvābhāvikābhyāṃ pṛthagbhūto yogipratyātmavedyaḥ |
(se ṭī ,pṛ 57)

kṣaṇāḥ

catvāraḥ kṣaṇāḥ - vicitra-vipāka-vilakṣaṇa-vimardāḥ



| madhye vilakṣaṇaṃ dattvā seke boddhavyam | haṭhayoge punaḥ sahajavilakṣaṇayorante



sthitirboddhavyā | sekahaṭhayoge cedaṃ nidiṣṭaṃ bhagavatā |

(a va saṃ ,pṛ 32)

kṣāntiḥ

kṣāntiśca krūrataptakarapatrādighātasahanatayā



|
( a va saṃ, pṛ 3)

 

guhābhiṣekaḥ

prajñāśraddhākṣetrīkaraṇārthaṃ samayarakṣaṇārthaṃ



ca samānakālobhayasampāditabodhicittapradānaṃ guhyābhiṣekaḥ |



prajñopāyaguhyābhyāṃ dīpayata iti vyutpattiḥ |
( a va saṃ, pṛ 38)

ghaṇṭāsamayaḥ

caturaśītidharmaskandhasahasraparastvamiti



pratipādanāya ghaṇṭāsamayaḥ |

(a va saṃ, pṛ 38)

caturthābhiṣekaḥ

prajñājñānalakṣitasaptāṅgayuktasādhyaṃ



caturthārthamityeke | prajñājñānameva abhyasyamānaśaradamalagaganasaṃkāśaṃ



caturthārthamityapare | prajñājñānameva prakṛtirūpaṃ prakṛtisamutpādātmakaṃ



yuganaddhādvayavāhivuśuddhasvabhāvaṃ caturthārthamityapare | pakṣāntarāṇi ca



vistarabhayānnocyante |

(a va saṃ, pṛ 39)

caturbrahmāvihāraḥ

sarvasattveṣvekaputrapremākārāṃ maitrīm, duḥkhāduḥkhahetoḥ saṃsārasāgarāt samuddharaṇāvāñchāsvabhāvāṃ



karuṇām
, ratnatrayaśaraṇagamanāt



samullasanmanaḥprabhavāṃ muditām
, adhyāsaṅgaparilakṣaṇāmupekṣāṃ va vibhāvya | (a va saṃ, pṛ 4-5)

jagat

śūnyatākaruṇābhinnaṃ jagat | (a va saṃ, pṛ 26)

hetuphalātmakaṃ bhavanirvāṇaikarasatāmātraṃ



jagat |
(a va saṃ, pṛ 42)

jñānamudrā

jñānamudrā svacittaparikalpitā



viśvamātādidevīsvābhāvā
, pūrvānuhukteti yāvat |

(se ṭī,pṛ 56)

jñānamudrayā spandasukhāvasthā | spandeti



srāvasādharmyakṣarasyāpi saṃgrahaḥ | ete
(kṣaraspandākhye)

sukhāvasthe sākṣātkṛte kāmarūpadhātvaiśvaryalakṣaṇalaukikasiddhisādhane



|
(se ṭī,pṛ 62)

triśaraṇagāthā

namo buddhāyaṃ gurave namo dharmāya tāyine |

nama saṃghāya mahate tribhyo'pi satataṃ namaḥ



||

ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmyagham



|

anumode jagatpuṇyaṃ buddhabodhau daghe manaḥ ||

ābodheḥ śaraṇaṃ yāmi buddhaṃ dharmaṃ gaṇottamam



|

bodhau cittaṃ karomyeṣa svaparārthaprasiddhaye



||

utpādayāmi varabodhicittaṃ nimantrayāmyahaṃ



sarvasattvān |

iṣṭāṃ cariṣye varabodhicārikāṃ buddho bhaveyaṃ



jagato hitāya ||

deśanā sarvapāpānāṃ puṇyānāṃ cānumodanā |

kṛtopavāsaṃ cariṣyāmi āryāṣṭāṅgikapoṣadham ||

(a va saṃ,pṛ 5-6)

dharmamudrā

dharmamudrā dharmadhātusvarūpā niṣprapañcā



nirvikalpā akṛtrimā utpādarahitā karuṇāsvabhāvā paramānandaikasundaropāyabhūtā|



pravāhanityatvena sahajasvabhāvāyāḥ prajñāyāḥ sahajodayatvena bhinnā yā sā



dharmamudretyabhidhīyate | anyallakṣaṇaṃ tasyāḥ saṃkulājñānāndhakārataraṇikiraṇasadṛśaṃ



gurūpadeśatastṛṇatuṣamātrābhrāntiśalyavarjitaṃ boddhavyam | sakalakṣitijalapavanahutāśanairmahāśabalitaṃ



trailokyaikasvabhāvaṃ nistaraṅgaśūnyatakaruṇābhinnaṃ ca boddhavyam | lalanā
, rasanā, tayormadhyadeśe nivāsinī avadhūtī |



saivādhigatasakalapadārthasahajasvabhāvaikacittavṛtteḥ sadgurūpadeśato



dharmamudrā
, mahāmudrāyā abhedena



hetubhūtā |
(a va saṃ, pṛ 33-34)

dharmodayaḥ

tadyathā bhagavān buddhaḥ saṃbuddho'kārasaṃbhavaḥ



||

akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ |

mahāprāṇo hyanutpādo vāgvyāhāravivarjitaḥ ||

sarvaiśvaryādidharmāṇāṃ buddhānāmudayo yataḥ |

sa dharmodaya ākhyātaḥ puṇyajñānamayaḥ paraḥ ||

(se ṭī,pṛ 69-70)

dhyānam

dhyānaṃ ca sarvasvabhāvānugatānābhogasvarasavāhitayā



|
(a va saṃ, pṛ 55)

naṣṭacandraḥ

sūryasya ṣoḍaśī kalā uṣṇīṣakamale gatā naṣṭacandra



ityākhyātaḥ |
(se ṭī , pṛ 55)

nāmābhiṣekaḥ

brāhmaṇādivarṇanāmekakalkatvābhiprāyeṇāmukavajra



iti nāmakaraṇānmaitryādicaturbrahmavihāraparipūrtyā sarvakālaṃ rāgadveṣādiviśuddhinivāraṇatveneti



nāmābhiṣekaḥ ṣaṣṭhaḥ |
(se ṭī ,pṛ 21)

nimittam

 aparaṃ



jvālādibinduparyantaṃ ṣaḍanyannimittaṃ māyājāle samādhipaṭale proktaṃ bhagavatā



|  tadyathā -

gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān



|

vairocano mahādīptirjñānajyotirvirocanaḥ ||

jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ |

vidyārājogramantreśo mantrarājo mahārthakṛt ||

iti gāthādvayena māyājāle'paranimittaṃ



bhagavatoktaṃ sandhyābhāṣāntareṇa | pūrvoktānnirabhragaganād bhavati pratibhāso



yaḥ sa gaganodbhavaḥ svayambhūḥ
, sarvavikalparahitacittatvāditi | atra prajñājñānānala iti



jvālāpratibhāsaḥ | vairocano mahādīptiriti candrapratibhāsaḥ | sa eva



jñānajyotirvirocana iti jagatpradīpa iti sūryapratibhāsaḥ | jñānolkā iti



rāhupratibhāsaḥ | mahātejāḥ prabhāsvara iti vidyutpratibhāsaḥ |



vidyārājogramantreśa iti bindupratibhāso nīlavarṇacandramaṇḍalākāra iti |



mantrarājo mahārthakṛditi sarvākāratraidhātukabhāvapratibhāso



māyāsvapnapratibhāsena tulyo dṛśyate yoginā cakṣurādīndriyakaraṇena |
(se ṭī,pṛ 40-41)

niṣpandaḥ

karmamudrāṃ prāpya niṣpandaphalamutpadyate |



sadṛśaspando niṣpandaḥ | na tat sahajaṃ niṣpandam
, kintu sahajasadṛśam | tatsvarūpeṇa



prajñājñānānandatrayaṃ kṣaṇacatuṣṭayānvitaṃ seke | haṭhayoge ca karmamudrāyā niṣpandaphalamuktam



|
(a va saṃ,pṛ 32-33)

pañca jñānāni

ādarśa-samatā-pratyavekṣaṇā-kṛtyānuṣṭhāna-suviśuddhadharmadhātulakṣaṇāni



|
(a va saṃ,pṛ 37)

pañca tathāgatāḥ

maṇḍalādhiṣṭhitabhūbhāge caturasrādicaturṇāmanyatamamabhimatamaṇḍalakaṃ



kṛtvā tanmadhye viśvarṇāṣṭadalakamalavaraṭake sūryamaṇḍalopari nīlaṃhūṃkārapariniṣpannaṃ



bhūsparśamudrādharaṃ kṛṣṇavarṇamakṣobhyam| tadanu pūrvadale śuklaomkāraniṣpannaṃ



śuklavarṇaṃ bodhyaṅgīmudrādharaṃ vairocanam
, tato dakṣiṇadale pītatrāṃkārajaṃ pītavarṇa



varadamudrādharaṃ ratnasambhavam
, tataḥ paścimadale raktahrīṃkārasambhūtaṃ



raktavarṇa samādhimudrādharamamitābham
, tata uttaradale śyāmakhaṃkārajaṃ śyāmavarṇamabhayamudrāgharamamoghasiddhi



ca bhāvayitvā | ete pañca tathāgatā kāṣāyavastraprāvṛtāḥ soṣṇīṣāḥ śirastuṇḍamuṇḍitāḥ



sūryamaṇḍalasthāḥ | vairocanaḥ paraṃ śaśimaṇḍalī | tataścatvāro'kṣobhyābhimukhāḥ
, akṣobhyastu sādhakābhimukhaḥ | (a va saṃ,pṛ 5)

pāramitā (daśa)

dānaṃ śīlaṃ kṣamā vīrya dhyānaṃ prajñā upāyatā



|

prṇidhānaṃ balaṃ jñānaṃ matāḥ pāramitā daśa ||

(a va saṃ,pṛ 12)

pūrṇaḥ

kleśajñeyasaāpattyāvaraṇavāsanāyā haraṇamapagama



eva purṇaśabdena vyapadiśyate | na jñānacchedo na ca tasya puraṇat |



tadkuktamāgame -

nityoditaṃ tu buddhānāṃ nāvidyāduṣṭacetasām |

(se ṭī,pṛ 62)

sarahapādaiśca -

jayati sukharāja ekaḥ kāraṇarahitaḥ sadodito



jagatām |

yasya ca nigadanasamaye vacanadaridro babhūva



sarvajñaḥ ||

(se ṭī,pṛ 63)

bodhicittasya mahāsukhasvabhāvo yaḥ sa pūrṇā



bhaṇyate | iyameva yogibhiḥ sthirīkaraṇīyā | pūrṇāyāmasthirīkṛto hyasau



sukhenduḥ punaḥ punarutpadyate naśyati ca |
(se ṭī,pṛ  64)

poṣadhadānam

prathamaṃ tu poṣadhadānam | samanvāhara



bhadantācārya
! ahamitthaṃnāmā amukanāmā



upāsako buddhaṃ dharmaṃ saṃghaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ | evaṃ



svirapi trirapi | evaṃ triśaraṇagataṃ māṃ vadanto dhārayantviti | samanvāhara



ācārya
! ahamamukanāmopāsaka imāṃ



velāmupādāya yāvat śvaḥ sūryodayamihāntare sarvaprāṇivadhāt
, parasvaharaṇāt, abrahmacaryāt, vāgbhedādanṛtātmakadoṣajananāt, pānāt, vikālāśanāt, mālāvarṇakanṛtyagītalabhitāt, śyanāśanāducchritādadyāhaṃ virataḥ karomyahaṃ



tāvat | tadguṇairaṣṭabhiḥ poṣadhagāthā |
(a va saṃ,pṛ 3-4)

deśanā sarvapāpānāṃ puṇyānāṃ cānumodanā |

kṛtopavāsaṃ cariṣyāmi āryāṣṭāṅgikapoṣadham ||

(a va saṃ,pṛ 6)

prajñā

grāhyagrāhakarahitā svabhāvaśūnyatādhīḥ prajñā



|
(se ṭī,pṛ 47)

prajñā ca sarvadharmānupalabdhilakṣaṇādhigamanatayā



|
(a va saṃ,pṛ 3)

tatra grāhyagrāhakākāradhāraṇī



buddhiścaturdhātupañcaskandhasvarūpaṣaḍviṣayātmakāṅganāsvabhāv prajñā |
(a va saṃ, pṛ 39)

prajñā citraṃ vipākaśca vimardaśca vilakṣaṇam |

asyāstattvamato viddhi yenāsi jagato vibhuḥ ||

prajñā bhavaḥ samaścāsau trikāyaṃ ca triyānakam



|

saiva caraṃ sukhopāyaṃ yogināṃ tadahaṃ param ||

mañjuvajro mahāmāyā vajraḍākastathā'pare |

prajñaiva bhedato bhāti yuktiḥ saiva jinātmikā



||

vijñāyāpagataṃ cittaṃ nirālambamanuttaram|

śāntaṃ śuddhaṃ nirābhāsaṃ vittaḥ prajñeti



kīrtitā ||

(a va saṃ,pṛ 52)

prajñājñānābhiṣekaḥ

prajñājñānamityatra vyutpattidvayam - prajñayā



jñānam
, prajñaiva bāhyajñānama |



tatra grāhyagrāhakākāradhāraṇī buddhiścaturdhātupañcaskandhasvarūpaṣaḍviṣayātmakāṅganāsvabhāvā



prajñā | tasyā nimittabhūtāyā bodhicittajñānamiti purvā vyutpattiḥ |



ākāradvayaśūnyā saiva vijñānamityaparā vyutpattiḥ |

(a va saṃ,pṛ 38-39)

prāṇāyāmaḥ

prāṇāyāmo nāma lalanārasanāvāmadakṣiṇamārganirodhaḥ



| avadhūtīmadhyabhāge prāṇavāyoḥ sadā pravṛttiriti |



pūrakakumbhakarecakayogenāvadhūtyāṃ omkāraṇa śvāsaṃ hūṃkāreṇa nirodhaṃ āḥkāreṇa



niśvāsaṃ candrasūryarāhusvabhāvena kurute yogīti prāṇāyāmāṅgam|
(se ṭī, pṛ 38-39)

bhavyatānujñā

maṇḍalatattvaṃ maṇḍalaviśuddhilakṣaṇaṃ



devatātattvaṃ devatāviśuddhilakṣaṇamācāryaparikarma ca maṇḍalasādhanajñānaṃ



pañcapradīpaṃ cāmṛtabhakṣaṇaṃ ca bhavyatātattvaṃ ca naiḥsvābhāvyam | eṣāmutpannakramapakṣato



dharmacakraprarvatanārthamanujñā
(bhavyatānujñā) | (a va saṃ, pṛ 38)

bhāvāḥ

bhavanti hetupratyayebhyaḥ sakāśāditi bhāvāḥ



skandhadhātvāyatanādikāḥ sthiracalāḥ padārthāḥ |

(se ṭī,pṛ 59)

bhāvanā

lalāṭe kāyabhāvanā | hṛdi vāgbhāvanā | guhye



cittabhāvanā | kāyādibindūnāṃ samāhāra ekatvaṃ vajramaṇau
, tatra jñānabhāvanā (se ṭī, pṛ 62)

maṇḍalam

maṇḍalaṃ sāramityuktaṃ bodhicittaṃ mahatsukham



|

ādānaṃ tat karotīti maṇḍalaṃ malanaṃ matam |

(he ta,2 3 7)

mantrajāpaḥ

mantrajāpo nāma prāṇasaṃyamaḥ | (se ṭī, pṛ 43)

mahāmudrā

mahatī cāsau mudrā mahāmudrā | mahāmudrā niḥsvabhāvā



jñānajñeyādyāvaraṇavarjitā śaradamalamadhyāhnagaganasaṃkāśā



sakalasampadādhārabhūtā bhavanirvāṇaikasvarūpā anālambanakaruṇāśarīrā



mahāsukhaikasvarūpā | tayā mahāmudrayā'cintyasvarūpayā samayamudrākhyaṃ phalaṃ



jāyate |

(a va saṃ, pṛ 34-35)

mahatī cāsau mudrā ca mahāmudrā | mahattvaṃ



punarasyāḥ sarvākāravaropetatvaṃ na prādeśikatvam | phalamudrā tu mahāmudrā |



mahattvaṃ cāsyāḥ prahāṇamahattvenādhigamamahattvena ca | tatra prahāṇa mahattvaṃ



sarvāsanasarvaviraṇaprahāṇalakṣaṇasvābhāvikākhyaprabhāsvarasākṣātkaraṇalakṣaṇam



| adhigamamahattvaṃ tu pariśuddhasarvavuddhātmakayuganaddhākhyakāyasākṣātkārasvabhāvam



|
(seṭī, pṛ 56-57)

mahāmudrayā niṣpandākṣarabhāvanā tu



sarvajñatvalakṣaṇalokottarasiddhisādhanī
(se ṭī,pṛ 62)

mudrā

mudaṃ sukhaviśeṣaṃ ratiṃ dadātīti mudrā | mudaṃ



paramākṣarasukhajñānalakṣaṇāṃ ratiṃ sarvakālamādatte pūrvāvasthāyā



acalanayogeneti mudrā |
(se ṭī ,pṛ 56)

mudrāsamayaḥ

sveṣṭadevatāsvabhāvastvamiti khyāpayituṃ



mudrāsamayaḥ |
(a va saṃ, pṛ 38)

yuganaddhakāyaḥ

saṃvṛtisatyameva ca



paramārthasatyātmakaprabhāsvarapariśuddhamādarśajñānādirūpavairocanādyādheyadevatāvṛndaṃ



kūṭāgārādyādhāramaṇḍalaṃ ca | tadeva lokottaramaṇḍalatayā sarvatantrarājeṣu



gīyate | samastabuddhadharmasvabhāvatayā caitadeva



satyadvayādvaidhībhāvasvabhāvaṃ yuganaddhākhyamucyate | tasmād yuganaddhakāya



eva dharmakāyaḥ sāṃbhogikasvābhāvikābhyāṃ pṛthagbhūto yogipratyātmavedyaḥ |
(se ṭī,pṛ 57)

yogāṅgacatuṣṭayam

sevā

sevyate mumukṣubhirabhyasyata iti sevā |



dhūmādibimbadarśanaparyantaṃ pratyāhārāṅgaṃ dhyānāṅgaṃ ca | sā khalūttamā sevā



jñānāmṛtenaiva ṣaḍaṅgayogenaiva kartavyā|
(se ṭī,pṛ 36)

dhūmādinimittabhāvanā sevā | (se ṭī,pṛ36)

sevākāle mahoṣṇīṣabimbaṃ vibhāvya yatnataḥ |

upasādhanakāle tu bimbaṃ cāmṛtakuṇḍalīm ||

sādhane devatābimbaṃ bhāvayed yogatatparaḥ |

mahāsādhanakāle tu bimba buddhādhipaṃ vibhum ||

(seṭī,pṛ 39)

atra sandhyābhāṣāntareṇoṣṇīṣabimbaṃ buddhabimbaṃ



traidhātukamaśeṣataḥ | ākāśe dharmodaye cittavajraṃ pratiṣṭhāpya sevākāle



prathamakāle pratyāhāreṇa bhāvayed dhyānāṅgena sthirīkuryāditi |

(se ṭī,pṛ 39)

evaṃ pratyāhāreṇa dhyānena sevāṅgamucyate | (se ṭī,pṛ 41)

 

amṛtakuṇḍalībimbasaṃjñayā sandhyābhāṣāntareṇa



vāyurucyate |  evaṃ bindusthāne piṇḍarupeṇa



nirodhitaḥ prāṇaḥ | tenaiva tasya dhāraṇocyate | evamaṅgadvayenopasādhanamamṛtakuṇḍalībimbeneti



| tadevopasādhanaṃ vajrajāpa ityucyate | prāṇāyāmadhāraṇopasādhanamucyate |
(se ṭī,pṛ41-42)

sādhanam

sādhane devatābimbamiti | iha dhāraṇābalena nābhisthāṃ



caṇḍālīṃ jvalitāṃ paśyati yogī sarvāvaraṇarahitāṃ pratisenopamāṃ



mahāmudrāmanantabuddharaśmimeghān sphārayantīṃ prabhāmaṇḍalavirājitām |



tāmanusmṛtiṃ sādhanamāha |
(se ṭī, pṛ 42)

mahāsādhanam

dhāraṇānte caṇḍālīṃ yogī bhāvayediti niyamaḥ |



tatastasyā jñānārciṣā skandhadhātvāyatanādīni dagdhānyekalolībhavanti | vāmadakṣiṇanāḍīgatāni



vijñānādīni pṛthivyādīni ca maṇḍalasvabhāvāni lalāṭe candramaṇḍale praviṣṭāni |



tataścaṇḍālyā jñānārciṣā candre drute sati yad bodhicittaṃ bindurūpeṇādhogataṃ



kaṇṭhe hṛdi nābhau guhyakamale ānandaparamaviramasvabhāvena | tato vajramaṇiṃ



yāvat sahajānandasvabhāveneti | athavā vicitravipākavimardavilakṣaṇasvabhāvenetyevaṃ



ṣoḍaśakalāpūrṇaṃ maṇyantargataṃ yadā sukhaṃ dadāti bhāvanābalena |
(surata) sadṛśamiti dṛṣṭāntamātram | svarūpato



dvīndriyajaṃ
(sukhaṃ) koṭisahasratamāmapi kalāṃ nārhati paramākṣarasukhasyeti



| ihākṣarasukhāvasthā yā sahajānandarūpiṇī sā'vasthā kāpyavijñeyā vālayoginām
, () bodhisattvaiḥ śūnyatāsamādhirityucyate, na punarlaukikarūḍhayaiva nāstikyārthānupātinī



| evaṃ ṣaḍaṅgayogena buddhatvaṃ yogināṃ siddhayati |
(se ṭī,pṛ 42 )

yogī

yogaḥ ṣaḍaṅgayogo labdhotkarṣaparyantaḥ, sa yogo seṣāmasti te yogino



mahāvajradharapadaprāptāḥ|

(se ṭī, pṛ 60 )

vajram

yathā akṣobhyamudrayā jñānaṃ maulaṃ pṛṣṭhamanyat



, tathā vajrasattvamudrayā



vijñānamapi pṛṣṭhaṃ maulaṃ vajramiti syāt | uktaṃ ca vajraśekhare -

dṛḍhaṃ sāmasasauśīryamacchedyābhedyalakṣaṇam |

adāhi avināśi ca śūnyatāvajramucyate || (a va saṃ,pṛ 32,37)

dvādaśāṅguliparimāṇena dvādaśāṅgapratītyasamutpādaviśuddhayā



vajram | abhedyaṃ vajramiti hevajre |
(a va saṃ, pṛ 37)

vajraghaṇṭā

vajraghaṇṭā'pi pūrvābhisandhānena dvādaśāṅgulaparimāṇā'ghomukhāmbhojavajrasamāpattiniḥsvabhāvattvena



sarvadharmasvabhāvaṃ pratipādayitumabhedyajñānanigadatāṃ dharmodayasya



bodhayituṃ mūrdhādhobhāte ca vajrāvalīyugalamālinī |
( a va saṃ, pṛ 37)

vajrajāpaḥ

prāṇāyāma iti vajrajāpa iti ca madhyamābhinnāṅgatvena



japtavyaḥ |
(se ṭī, pṛ 33 )

tadevopasādhanaṃ vajrajāpa ityucyate | (se ṭī, pṛ 42)

vajradhātvīśvarī

āsāṃ (locanā -māmakī-pāṇḍaravāsinī-tāriṇīnāṃ ) madhye ālisvabhāvā vajrasattvasvarūpiṇī



vajradhātvīśvarī nāyikā | iyameva bhagavatī tathatā śūnyatā prajñāpāramitā



bhūtakoṭinairātmyeti vyapadiśyate |
(a va saṃ, pṛ 43)

vajravratābhiṣekaḥ

rūpādiviṣayacakṣurādīndriyasaṃśuddhiḥ prākṛtaviṣayaniyamena



mahāmudrāsiddhiprāpakatvād vajravratābhiṣekaḥ pañcamaḥ |
(se ṭī, pṛ 21)

vajrasamayaḥ

itaḥ prabhṛti asaṃskṛto



bhedayugaddhavāhibodhidharmasamayastvamiti bodhayituṃ vajrasamayaḥ |
(a va saṃ, pṛ 38)

vajrasattvaḥ

vajreṇa śūnyatā proktā sattvena jñānamātratā |

tādātmyamanayoḥ siddhaṃ vajrasattvasvabhāvataḥ



||

śūnyatākṛpayorbhedaḥ pradīpālokayoriva |

śūnyatākṛpayoraikyaṃ pradīpālokayoriva ||

bhāvebhyaḥ śūnyatā nānyā na ca bhāvo'sti tāṃ



vinā |

avinābhāvakamiyat kṛtakānityayoriva ||

(a va saṃ, pṛ48)

viśvabimbam

antarālāvalambitayā'rdhonmīlitalocanābhyāṃ



śūnya ākāśe grāhyagrāhakarahite yannānukalpitaṃ svapnavad bimbaṃ yogipratyakṣaṃ



tadvimbaṃ viśvabimbam |
(se ṭī,pṛ 48)

vīryam

vīryaṃ cāṣṭalokadharmābādhopasahanatayā (a va saṃ, pṛ 3)

vratavyākaraṇam

bāhyavratanirākaraṇārthaṃ vajravratasānam pṛthivyādisvabhāvatāsūcanāya



vyākaraṇam | tathā hi bhuvo dharādeḥ svaḥ svarūpaṃ bhūrbhūyā iti hi bhūrbhuḥsvarityasyārthaḥ



|
(a va saṃ, pṛ 38)

śarīradānam

śarīradānaṃ kṛtvā caryāṃ kṛtavān, "śarīradānāṃ dattvā ca paścāt caryāṃ samārabhet" (he ta 1 



6  19
) iti vacanāt | dānaṃ cattaṃ ca śarīrāvadhi ( a va saṃ, pṛ 3)

śāntam

aṣṭādaśadhātuvikārarahitam | (se ṭī, pṛ 60)

śīlam

kāyavākcetasāṃ sarvasattvārthāya saṃvaraṇācchīlam



|
( a va saṃ, pṛ 3)

śuddham

kleśamalairasaṃspṛṣṭam | ( se ṭī, pṛ 60)

śuddhakāyaḥ

apratiṣṭhitanirvāṇākhyamahāsukhasaṃjñakaḥ



śuddhakāyaḥ | mahāsukhasaṃjñakaśuddhakāyād viparītena yaḥ kāyabinduḥ sa



turyāvasthākṣayataḥ śuddhakāyaḥ | dharmasaṃbhoganirmāṇakāyāḥ śuddhakāyāt



sphuranti |
(se ṭī,pṛ 55-56)

śūnyam

prāṇināṃ maraṇānte skandhaparityāgādutpattyaṃśikaskandhagrahaṇād



yadantarālaṃ śūnyatālakṣaṇamekaṃ tribhuvanadarśanaṃ tacchūnyamityucyate |
(se ṭī, pṛ 43)

śūnyatā

sarvākāravaropetaśūnyatālakṣaṇā ( a va saṃ, pṛ 40)

ṣaṭpāramitā

dānaṃ gomayamambunā ca sahitaṃ śīlaṃ ca saṃmārjanaṃ



kṣāntiḥ 



kṣudrapipīlikāpanayanaṃ vīryaṃ kriyāsthāpanam |

dhyānaṃ tatkṣaṇamekacittakaraṇaṃ prajñā



surekhojjvalā

etāḥ pāramitāḥ ṣaḍeva labhate kṛtvā munermaṇḍalam



||

bhavati kanakavarṇaḥ sarvarogairvimuktaḥ

suramanujaviśiṣṭaścandravad dīptakāntiḥ |

dhanakanakasamṛddho jāyate rājavaṃśe

sugatavaragṛhe'smin kāyakarmāṇi kṛtvā ||

( a va saṃ, pṛ 6)

samayamudrā

sambhoganirmāṇakāyākārasvabhāvena svacchākāreṇa



ca sattvārthāya vajradharasya herukākāreṇa visphuraṇaṃ yat sā



samayamudretyabhidhīyate | tāṃ ca samayamudrāṃ gṛhītvā cakrākāreṇa pañcavidhaṃ



jñānaṃ pañcavidhaṃ parikalpya ādarśa-samatā-pratyavekṣaṇā - kṛtyānuṣṭhā



-suviśuddhadharmadhātubhiḥ
, ādiyogamaṇḍalarājāśri-karmarājāśri-binduyoga-sūkṣmayogaiḥ



samayamudrācakaṃ bhāvayantyācāryāḥ |

(a va saṃ,pṛ 35)

samājaḥ

samāsataścittaṃ samājarūpīti | samāsataḥ



sarvadharmāṇāmekākārarūpato yaduta mahāsukhākārataścittamiti bodhicittaṃ



samājarūpīti | dharmamudrāmahāmudrābhiṣekarūpaṃ vā jñānaṃ sat samāja



ityabhidhīyate |
( a va saṃ, pṛ 35)

samāropaḥ

sakalakalpanākalaṅkānaṅkitā mahāmudrābhāvanā



samāropaḥ |
( se ṭī, pṛ 483)

sahajam

 

sahajaṃ sat sarvaṃ sahajacchāyānukāritvāt



sahajamityabhidhīyate | sahajacchāyā sahajasadṛśaṃ jñānaṃ pratipādayatīti |



sahajaṃ prajñājñānam | ata eva prajñājñānāt sahajasyotpattirnāsti | yasmāt sahajaṃ



nāma svarūpaṃ sarvadharmāṇāmakṛtrimam
, svalakṣaṇamiti yāvat | ācāryāḥ kuśalatayā



prajñājñānamāsādya sahajamanubhūtamiti kṛtvā santoṣamutpādayanti
, santuṣṭāśca santo dharmamudrāyā vārtāmapi na



jānanti | dharmamudrāmajānānāḥ kevalayā karmamudrayā kṛtrimayā kathamakṛtrimabhūtaṃ



sahajākhyaṃ jñānamutpadyate | sajātīyāt kāraṇāt sajātīyasyaiva



kāryasyotpattirbhavati
, na tu vijātīyāt | yathā



śālibījāt śālyaṅkurotpattirbhavati
, na tu kodravasya | tathā dharmamudrāyā akṛtrimāyāḥ



sakāśādakṛtrimaṃ sahajamutpadyate | karmāṅganāyā ānandasandoharatnākaraṃ



saroruham | tat svacchamāsthānaṃ bolakakkolarasasaṃyogena avadhūtyā saṃvṛtibodhicittamaṇyantargataṃ



yadā bhavet
, kṣaṇikanāmāparaṃ



sahajākhyaṃ jñānamutpadyate |
(a va saṃ, pṛ 32-33)

sahajatanuḥ

ādhyātmikī vidyā prajñāpāramitā prakṛtiprabhāsvarā



mahāmudrā sahajānandarūpiṇī dharmadhātuniṣpandapūrṇāvasthā sahajatanurityucyate



|
(se ṭī, pṛ 69)

binduḥ śūnyo bhavati | sa ca biduracyutaḥ san



paramākṣara ucyate | paramākṣaro'pyakāraḥ | akārasaṃbhavaḥ samyaksaṃbuddhaḥ



prajñopāyātmako vajrasattvo napuṃsakapadaṃ sahajakāya ityucyate | sa ca



kālacakro bhagavān paramākṣaraḥ sukhapadam |
(se ṭī, pṛ 69)

sādṛśyam

sādṛśyaṃ yathā darpaṇārpitaṃ mukhasya



pratibimbaṃ mukhaṃ na bhavati | na pūrvaṃ siddhirnāpyadhunā siddhayati | tadeva



mukhapratibimbaṃ sādṛśyamātramāpādayati
, tathāpi lokāḥ svamukhaṃ dṛṣṭamiti ṛtvā



bhrāntyā santuṣṭā bhavanti |
( a va saṃ,pṛ 32-33)

siddhiḥ

siddhistraidhātukeśvaratvam | (seṭī,pṛ 47)

sukham

sikhaṃ dvīndriyajaṃ tattvaṃ devāṇāṃ rāgiṇāṃ smṛtam



|

trailokyācāranirmuktaṃ buddhānāṃ sukhamakṣaram



||

hasitekṣaṇādinirmuktaṃ sarvadvandvavivarjitam |

kāryakāraṇanirmuktaṃ trailokyābhāsamadvayam ||

apratiṣṭhaṃ yathā''kāśaṃ vyāpi lakṣaṇavarjitam



|

uktaṃ tatparam tattvaṃ vajrajñāanamanuttaram ||

apratiṣṭhaṃ yathā''kāśaṃ vyāpi lakṣaṇavarjitam



|

anirdeśyamarūpaṃ ca etattattvasya lakṣaṇam ||

yadviśuddhamivākāśamajñānatimirākulaiḥ |

candrakairiva saṃcchannaṃ vastubhirvedyate



jinaiḥ ||

(se ṭī, pṛ 58-59)

sekaḥ

bāhyavāriṇeva bāhyamalasya avidyāmalakṣālanāya



sicyate'neneti sekaḥ |

(a va saṃ, pṛ 36)

svabhāvaḥ

svabhāvaścaivā[]dyanutpannaṃ na satyaṃ na mṛṣeti ca | pañcākārāṇāṃ



pratītyasamutpannānāṃ pañcatathāgatasvabhāvatvam
, svabhāvasya ca śūnyatākaruṇā'bhinnatvāt



śūnyatākaruṇā'bhinnaṃ jagaditi sthitam |

pratītyasambhavādeva gandharvapuravat sphuṭam |

na svabhāvasthitaṃ viśvaṃ nākāśāmbhojasaṃnibham



||

uktaṃ ca hevajre -

amī dharmāstu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ |

(a va saṃ,pṛ 26 -27)

svādhiṣṭhānam

avādhiṣṭhānaṃ nāma saṃvṛteḥ satyadarśanam | (se ṭī, pṛ 40)

māyāsvapnagandharvapurapratisenādivadakalpitamaśeṣaskandhadhātvāyatanādidarśanaṃ



saṃvṛtisatyadarśanaṃ svādhiṣṭhānaṃ cocyate |
(se ṭī, pṛ 47)

haṭhayogaḥ

idānīṃ haṭhayoga ucyate | iha yadā



pratyāhārādibhirbimbe duṣṭe satyapyakṣarakṣaṇaṃ notpadyate'yantritaprāṇatayā
, tadā nādābhyāsād haṭhena prāṇaṃ madhyamāyāṃ



vāhayitvā prajñābjagatakuliśamaṇau bodhicittabindunirodhādakṣarakṣaṇaṃ



sādhayenniṣpandeneti haṭhayogaḥ | nādābhyāso'traivoktaḥ |

(se ṭī, pṛ 45)

hūṃkāraḥ

























































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































madhyavṛtterniruttaradharmatāsūcako hūṃkāraḥ |



tasyārthaḥ - h iti hetuviyuktaḥ
, ū iti ūhāpagataḥ, aṃ iti apratiṣṭhitasarvadharma iti |  (a va saṃ,pṛ 37)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project