Digital Sanskrit Buddhist Canon

Vāṅmaṇḍalanamaskāraślokāḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Vāṅmaṇḍalanamaskāraślokāḥ

 

ekānanā vedakarāstrinetrāḥ cacryādidevyaḥ
suviśākhapādāḥ |

nābhi(bhī)sarojasthitayāmanāḍīśuddhāḥ
suratnānvitamauliyukttāḥ ||1||

 

pūrve hakatryudbhavakṛṣṇacācrci vande
śavasthāruṇapadhmasaṃsthām |

tāṃ kartiśūle ca bhujeṣu śakttiḥ khaṭvāṅga
indro'ṅkagataśca yasyāḥ || 2

 

padhmeṣu carcikādīnāṃ daṇḍanāḍayātmikāḥ kramāt
|

saṃmukhāḍḍakṣiṇāvartte dalasthā lalitāṅghrayaḥ
|| 3 ||

 

bhīmogrā kāladaṃṣṭrā jvaladanalamukhā vāyuvegā
pracaṇḍā

raudrākṣī sthūlanāsā kamalavasudale
carcikādadyāḥ svadikṣu |

aṣṭau śrīnāyikābhā hi-bhava-ya-yi-yṛ-hī-jātakartyudbhavāyā-

stābhyaḥ śrīyoginībhyo nama iha ihu-yḻṛ-yaṃ-jātakartyudbhavāśca
||4||

 

vārāhikārkakamale mahiṣāruṇābhā

haḥkāradaṇḍajanitā sitaśaṅkarāṅkā |

daṇḍaḥ kareṣvasivaro varaśṛṅkhalā ca

kheṭaṃ yame padayugaṃ praṇamāmi tasyāḥ ||5||

 

kaṅkālī kālarātrī(triḥ) prakupitavadanā kāladaṃṣṭrā (jihvā) karālī

kālī ghorā virūpā kamalavasudale śūkarī
yantradevī |

aṣṭau śrīnāyikābhā hṛbhava-ra-ri-rṛ-jātadaṇḍodbhavāyāḥ

tābhyaḥ śrīyoginībhyo nama iha ru-rḻṛ-raṃ jātadaṇḍodbhavāśca
||6||

 

śuklottare vṛṣabhalohitapadmasaṃsthāṃ

raudrīṃ ca haṃjanitaśūlabhavāṃ namāmi |

yasyāstriśūlaḍamarū kramato bhujeṣu

khaṭvāṅgaśuklabhujagā varuṇo yamo'ṅke ||7||

 

gaurī gaṅgā ca nityā svaparamantreritā tro(to)talā lakṣmaṇā ca

piṅgā kṛṣṇā tathāṣṭau kamalavasudale nāyikā
yatra raudrī |

śrīmadraudrīsamānā hubhava-va-vi-vṛ-ha-jātaśūlena
jātāḥ

tābhyaḥ śrīyoginībhyo nama iha vu-vḷ-vaṃ-jātaśūlodbhavāyāḥ
||8||

 

airāvatāruṇapayojagahājavajra-

jātā svavarṇasadṛśī danubhūmitāṅkā |

aindrī sthitā ca varuṇe pavivāṇaghaṇṭā-

kodaṇḍapāṇikamalā praṇamāmi tāṃ ca ||9||

 

vajrābhā vajragātrā varakanakavatī corvaśī
citralekhā

rambhā'halyā sutārā kamalavasudale
vajrahastādhideve |

aṣṭau śrīnāyikābhā hṛbhava-la-li-ḷ-hṛ-jātavajrodbhavāyā-

stābhyaḥ śrīyoginībhyo nama iha ḷ lḹ laṃ
jātavajrodbhavābhyaḥ ||10||

 

brāhmī tu haṃsagasitābjagatārkanetrā

kṣmājātasūcitacaturmukhapītavarṇā |

vāyau tu tāṃ dhṛtapayobhavadaṇḍakuṇḍī-

pātrāṃ namāmi ghanavarṇahariryadaṅke ||11||

 

sāvitrī padmanetrā khalu jalajavatī
buddhivāgīśvararddhi-

rgāyatrī vidyudeva smṛtirapi kamale
vedavaktrādhidaiva |

tābhyo brāhmīnibhābhyo nama iha satataṃ
yoginībhyaḥ kṣṛ-lā-lī-

ḷ-kṣṝ-lu-ḹ-laḥ ebhiḥ
kramaparinihitairjātaśūnyodbhavābhyaḥ ||2||

 

kṣaṃ jātapadmajanitā śaśikāntilakṣmi

siṃhasthaśuklakamale giriśe namāmi |

padmākṣasūktrakamalāni maṇiśca pāṇau

kroḍe sthito rasamukhaścaraṇaṃ hi tasyāḥ ||13||

 

śrīścetā candralekhā śaśadharavadanā haṃsavarṇā
dhṛtiśca

padmeśā tāranetrā vimalaśaśadharā īśapadme
sacihnā |

tābhyo lakṣmīnibhābhyo nama iha satataṃ
yoginībhyaṃ kṣu-rā-rī-

rṝ-kṣṝ-rū-rḻīī-raḥ-ebhīḥ
kramaparivihitairjātapadmodbhavābhyaḥ ||14||

 

kṣaṃ-śakticihnajanitāṃ ravisannibhāṃ tāṃ

kekisthaśuklakamale gaṇanāyakāṅkām |

kaumārikāṃ danudiśi praṇamāmi yasyāḥ

śaktyaṅkṛśau ca maṇipāśavarau kareṣu ||5||

 

padmānaṅgā kumārī mṛgapatinayanā ratnamālā
sunetrā

klīnā bhadrā payoje varaśikhigamanā nāyikā
yatra rājan |

tābhyo devīsamābhyo nama iha satataṃ yoginībhyaḥ
kṣu-rā-rī-

rṝ-kṣṝ-rū-rḹ-raḥ-ebhiḥ kramaparinihitairjāta[ratnod?]bhavābhyaḥ ||16||

 

vahnau kṣacakrajanitāsitapadmasaṃsthā

śrīvaiṣṇavī [ca] garuḍā caturānanāṅkā |

atyantakṛṣṇatanucakragadāpayoja-

śaṅkhottamāṅkitakarā ca namostu tasyai ||17||

 

śrīmāyākīrtilakṣmyau svaparamavijayā śrījayā
śrījayantī

śrīcakrī cāṣṭamī vai kamalasudale vaiṣṇavī dikṣu
deśe |

tābhyo devīnibhābhyo nama iha satataṃ
yoginībhyaḥ kṣi-yā-yī-

yṛ-kṣī-yḷ-yaḥ-ebhiḥ
kramavidhinihitairjātacakrodbhavābhyaḥ ||18||

 

savyadvārvāmavedyāṃ khalu ka-kha-ga-gha-ṅa-vyañjairbinduyugma-

yuktairbījaiḥ
prajātairdvibhujaśaśimukhecchādikāḥ pañca jātāḥ |

pūrvādeḥ savyavedyāmapi ca-ṭa-pa-ta-vargākṣarebhyaḥ
prajātai-

ste varṇāḥ pañca pañca pratidiśi nihitā
bījadhātusvacihnaiḥ ||19||

 

tadvatsavargajairvāmavedyāṃ pūrvahavargajaiḥ |

vāmotthekāpare candre kṣaḥkārajena tāstathā
||20||

 





























































































































































































[|| iti vāṅmaṇḍalanamaskāraślokāḥ || ]

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project