Digital Sanskrit Buddhist Canon

Bhagavatstutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Bhagavatstutiḥ

 

praṇidhāya manaḥ sahendriyairvidhivad vāk ca
śarīrameva ca |

guṇabhūta mahāguṇodadhestava vakṣyāmi guṇaikadeśatām
||1||

 

paramapravaro'smi vādināmanavadyaḥ
susamāhitendriyaḥ |

paramārthavidaprakampitaḥ prayataiḥ
sarvaparapravādibhiḥ ||2||

 

caraṇaṁ susamāptameva te susamāptavrata
sādhitavrataḥ |

balavāṁśca samādhiravyayastava nārāyaṇaśailarājavat
||3||

 

puruṣaṣabha nāsti te vyathā na viṣādo na bhayaṁ
na ca klamaḥ |

na ca te vyasanaṁ kutaḥ kalirna ca bhūteṣu
kadācidakṣamā ||4||

 

na ca dhāvasi nātilīyase na ca santapyasi nāpi
hṛṣyase |

satataṁ śubhameva te manaḥ satataṁ
merurivācalādhipaḥ ||5||

 

munipuṁgava sarvadhātubhirvipulaṁ jñānamapāvṛtaṁ
tava |

aparāhatamakṣayavyayaṁ vividheṣvāyataneṣu
vartase ||6||

 

na ca te'sti mune kathaṁ kathā vimatirnāsti na
saṁśayaḥ kvacit |

svayameva na te parāparaṁ viditaṁ sarvamavedi
vidyayā ||7||

 

priyadarśanasādhudarśanapriyasādhupriyapaṇḍitapriyaḥ

samameva hi te priyāpriyaṁ satataṁ
prītikarastatheryase ||8||

 

madhurapratibhānavānasi smitavākyaḥ smṛtamān
viśāradaḥ |

vividānumataṁ prabhāṣase triṣu lokeṣu ca te stṛtaṁ
yaśaḥ ||9||

 

nṛsurāsurayakṣarākṣasā bahavastvāmiha lokapaṇḍitāḥ
|

upagamya mune punaḥ punaḥ paripṛcchānti na
cābhiṣūyase ||10||

 

svavacaḥ paritoṣitāstvayā naradevāḥ surayakṣarākṣasāḥ
|

pratiyānti vinītasaṁśayāścaraṇau vandya ca te
mahāmuni ||11||

 

sthitamāsitamāgataṁ gataṁ śayitaṁ
maunamathābhyudīritam |

atha cīvarapātradhāraṇaṁ ruciraṁ gautama
sarvameva te ||12||

 

avilambitamadrutaṁ samaṁ svaramādhuryaguṇaiḥ
samanvitam |

vacanaṁ punaruktavarjitaṁ samaye vyāharase
narottama ||13||

 

balavānasi lokaviśrutaḥ puruṣajñaḥ puruṣarṣabhaḥ
prabhuḥ |

na ca manyasi nāvamanyase sakalaṁ lokamimaṁ
sadaivatam ||14||

 

na ca vismayase kadācana prakṛtistheṣu calācaleṣu
ca |

suhṛdeṣu [ca] durhṛdeṣu ca pratikūleṣvanulomavatsu ca ||15||

 

paridevyamadīnanisvanaṁ
srutalālārpitasannināditam |

paridāhavidāhasaṁyutaṁ bhayarogajvaraśokakarṣitam
||16||

 

prasamīkṣya jagat samākulaṁ vividhairduḥkhaśatairupadrutam
|

cirarātramanāthamutsukaṁ bhavatṛṣṇāprasṛtaṁ
tamovṛtam ||17||

 

avatārya munermahākṛpāṁ vividhāṁ cātmagatāṁ
prabhāvatām |

svayameva hi śākyapuṅgava vyathitānmocayituṁ
tvayocyate ||19||

 

ativīrya mahāvināyakapravarāṇāmanuvādināṁ vara
|

na ca te sadṛśaḥ kuto'dhikastriṣu lokeṣvapi
naiva vidyate ||20||

 

pratighānunayā na santi te na ca te santi muni
parisravāḥ |

anurodhavirodhavigrahāḥ satataṁ suvrata naiva
naiva te ||21||

 

apahāya mune priyāpriye sukhaduḥkhe vi[ṣamaṁ samaṁ tathā]

aratiṁ ca ratiṁ viparyayannupaśāntaścarasīha saṁyatah
||22||

 

vyasane na ca nāma nirmanā na ca nāmonnamase
praśaṁsayā |

ayaśaśca yaśaśca te samaṁ samamākruṣṭamathāpi
vanditam ||23||

 

ativākyamatho titikṣase paruṣaṁ
pāpajanairudīritam |

samarāgragato viṣāṇavān bhṛśamuktāniva kuñjaraḥ
śarān ||24||

 

suvacastvamṛṣi vacaḥ kṣamaḥ sudurukteṣvapi
nābhiṣūyase |

samameva ca varttase mune paribhāṣāsu śubhāsu
vākṣu ca ||25||

 

satataṁ ca varārha pūjyase naradevāsurayakṣarākṣasaiḥ
|

ṛṣibhiśca sadā mahātmabhirna ca te vikriyate
sthiraṁ manaḥ ||26||

 

pravaro'hamito na manyase'tyavaro'hamito na
manyase |

sadṛśo'hamito na manyase trividhā mānavidhā na
santi te ||27||

 

dhṛtimān samaloṣṭakāñcanaḥ samavaiḍuryakaṭhallaśarkaraḥ
|

tṛṇakāṣthasamaṁ mahāmune carasīdaṁ hi sadevakaṁ
jagat ||28||

 

himabhāskararaśmisaṁgamācchiśiroṣṇaṁ pavanaṁ
samudvahan |

adhivāsayase nagendravanna ca te pravyathate
sthiraṁ manaḥ ||29||

 

śayanāsanapānabhojanaṁ vividhaṁ
cīvaramuttarādharam |

adhivāsayase nagendravanna ca te pravyathate
mune nirāsravam ||30||

 

na ha śocāsi nātha nāsti me na ca te santi mune
parigrahāḥ |

asito'si suvākyanirmamḥ parimukto vividhairupadravaiḥ
||31||

 

na ca lābhamavāpya hṛṣyase tadalābhācca layaṁ
na gacchasi |

avamānamatho titikṣase na ca
sammānamihabhinandasi ||32||

 

kṣatajopamamagracandanaṁ
surabhūmandarasānusambhavam |

asayo niśitāḥ śarāśca te na vikurvanti manaḥ
kadācana ||33||

 

na kathāṁ kathayasyanarthikāṁ na ca yā
durjanasevitā kathā |

na [ca lābhakathā na] sāmiṣā na ca yā nānumatā mahātmabhiḥ ||34||

 

pravivekakathāḥ sukhāvahāḥ praśamaṁ pravadanti
kevalam |

kathayasyatidevatāḥ kathāḥ kathitā yā vinayanti
kilviṣam ||35||

 

madhurāṇi ca saṅgatāni ca svabhinītāni ca
sāravanti ca |

vacanāni mune prabhāṣase jagadarthāya viniṣcitāni
ca ||36||

 

abudhā viparītadarśanāścapalāḥ sāhasikāḥ
priyanvitāḥ |

piśunāḥ paruṣā śaṭhāśca ye bhagavaṁstaiḥ saha
saṅgataṁ na te ||37||

 

aśaṭhā ṛjavaśca ye narāḥ śucayaḥ satyaratā
jitendriyāḥ |

satataṁ ca samīkṣyakāriṇo bhagavaṁstaiḥ saha saṅgataṁ
tava ||38||

 

dharmajña nayajña pudralajña tvāṁ vande ṣaḍabhijña
sarvadaiva |

kṣetrajña mune parāparajña tvāṁ vande śirasā
nayānayajña ||39||

 

pṛthumapi samīkṣate guṇaṁ [tava] parikathito hi māa guṇaikadeśaḥ |

na tava guṇamahārṇavasya pāraṁ jagati
pumānadhigantumārya śaktaḥ ||40||

 















































































































































































































































[iti bhagavatstutiḥ||]

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project