Digital Sanskrit Buddhist Canon

Antarvyāptisamarthanam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

antarvyāptisamarthanam

 

om namo buddhāya |

 

1.1 iha sattvamarthakriyākāritvaṃ taditarasattvalakṣaṇāyogāt | 1.2 tacca kramayaugapadyābhyāṃ vyāptaṃ parasparavyavacchedalakṣaṇatvādanayoḥ | 1.3 prakārāntareṇa karaṇāsambhavāt | 1.4 kramayaugapadye cākṣaṇikatve na staḥ | 1.5 pūrvāparakālayoravicalitaikasvabhāvasya karttṛtvākarttṛtve virūddhadharmadvayāyogāt |

 

2.1 tatra na tāvat kramaḥ kramāṇāmekaikaṃ prati pūrvāpara- kālayoḥ karttṛtvākarttṛtvāpatteḥ | 2.2 evaṃ sarvakramābhāvāt kevalaṃ sakalakāryayaugapadyamavaśiṣyate | 2.3 tatra ca sfuṭataraḥ pūrvāparakālayoḥ kattṛtvākarttṛtvaprasaṅgaḥ | 2.4 virūddhe ca karttṛtvākarttṛtve ekadharmiṇi na sambhavataḥ | 2.5 ekasvabhāvaśca tāvatkālamakṣaṇika iti siddha etasmin kramayaugapadyayorayogaḥ | 2.6 tadevamakṣaṇike vyāpakānupalabdhyā niṣiddhaṃ sattvaṃ kṣaṇika evā [ va ] tiṣṭhate iti kṣaṇikatvena vyāptaṃ ( vyāptam ) | 2.7 tattena vyāptaṃ yat yatra dharmiṇi sidhyati tatra kṣaṇikatvaṃ prasādhayati | 2.8 idamevedānīṃ vicāryate | 2.9 keyaṃ [kveyaṃ ] vyāptirgrahītavyā dṛṣṭāntadharmiṇi sādhyadharmiṇi vā | 2.10 kecidāhuḥ | 2.11 dṛṣṭāntadharmiṇyeva dhūmavat | 2.12 anyathā sādhanavaifalyaṃ syāt | 2.13 ubhayadharmasiddhi [ddhe] ranāntarīyakatvāt vyāptisiddheḥ | 2.14 nahi mahānasasiddhāyāmagnidhūmayorvyāptau punaragnisiddhaye dhūmaliṅgānviṣyata iti | 2.15 tathāhi |

 

3.0 dṛṣṭānte gṛhyate vyāptirdharmayostatra dṛṣṭayoḥ |

hetumātrasya dṛṣṭasya vyāptiḥ pakṣe tu gamyate | |

sā ca sarvopamaṃhārāt sāmānyamavalambate |

tasya dharmiṇi vṛttistu pratīyetānumānataḥ | |

 

4.0 pratyakṣadṛṣṭayorvahnidhūmayoḥ kāryakāraṇabhāvasiddhau tayorvyāptisiddhiriti pratyakṣasiddhe vahnau yuktamanumānavaifalyam | 4.1 naivaṃ vyāptisiddheḥ prāk pramāṇāntarasiddhaṃ dharmiṇi kṣaṇikatvam | 4.2 sādhanadharmameva tu kevalamanupaśyanto viparyyaye bādhakapramāṇabalāttasya kṣaṇikatvena vyāptiṃ pratīmaḥ | 4.3 tattataḥ sādhanavaifalyam | 4.4 vaifalyameva, kṣaṇikatvavyāptasya sattvasya tathātvena dharmiṇi pratītau kṣaṇikatvasyāpi pratīteriti cet | 4.5 na | 4.6 sarvopasaṃhāravatī hi vyāptiḥ sādhyasiddheraṅgam | 4.7 tadiyamanapekṣitadharmiviśeṣaṃ sādhanadharmamātramavalambate | 4.8 tadyathā | 4.9 yatra dhūmastatrāgniriti | 4.10 na punaryatra mahānase dhūmastatrāgniriti | 4.11 evamihāpi yat sattatkṣaṇikamiti vyāptipratītau sādhanadharmasyāpi dharmiṇi sattvaṃ nāntarbhavati | 4.12 kiṃ punaḥ sādhyadharmasya | 4.13 tasmāt sattvasāmānyasya sādhanadharmasya pakṣadharmatvaṃ vyāptiścaikaśaḥ pratipādya tadubhayasāmarthyāt sādhyadharmasya dharmiṇi vṛttiḥ pratīyata iti kuto'numānavaifalyaṃ ( kuto'numānavaifalyam ) | 4.14 yadyevaṃ vyāptipratītāvasati dharmiṇi parāmarśe sādhyadharmiṇi vyāptigrahaṇamiti | 4.15 kutaḥ | 4.16 tatra dṛṣṭasya sattvasya vyāptipratīteḥ | 4.17 yathā mahānasadṛṣṭāgnidhūmayorvyāptigrahe dṛṣṭāntadharmiṇi vyāptigrahaṇamucyate | 4.18 na hi vyaptigrahaṇe mahānasaparāmarśo'stītyuktaṃ ( mahānasaparāmarśo'stītyuktam ) | 4.19 nanu vyāptipakṣadharmatvayorekaśaḥ pratītāvapi yasyaiva pakṣadharmatvamavagatantasyaiva sādhyena vyāptiravasiteti sāmarthyāt sādhyasattākathanamavaiyarthyaṃ sādhanasya |

 

5.0 nanu pakṣadharmatvagatiḥ sādhyagatiḥ sādhyadharmasaṃsparśāt | 5.1 nāpi vyāptipratītireva sādhyasiddhiḥ | 5.2 sāmānyālambanatayā dharmiviśeṣeṇa dharmayoranavacchedāt | 5.3 anyathā viśeṣayorvyāpti prasaṅgāt tadayaṃ vyastaviṣayaḥ samarthyāditi hetunirddeśaḥ | 5.4 atha hetostrairūpyaparicchedasāmarthyāt sādhyapratītirūtpadyate ityucyate | 5.5 na tahīṃdānīṃ vyarthohetuḥ | 5.6 svarūpaniścayena sādhyaniścayopajananāt | 5.7 na hi kvacidiyattādhikaṃ liṅgasya karttavyamastīti |

 

6.0 api ca gṛhīte pakṣadharmatve sambandhe ca smṛte anumānaṃ bhavadbhiriṣyate | 6.1 tadvadantarvyāptāvapīṣyatāṃ ( tadvadantarvyāptāvapīṣyatām ) | 6.2 na hi bahirvyāptivādināmapi vismṛtāyāṃ vyāptau anumānapravṛttirasti | 6.3 tatra yasyaiva pakṣadharmatvamavagataṃ tasyaiva sādhyadharmeṇa vyāptismṛteḥ kinna sarvānumānavaiyarthyaṃ ( sarvvānumānavaiyarthyam ) | 6.4 sādhyadharmiṇo'parāmarśeṇa vyāpteḥ smaraṇāditi cet | 6.5 sādhyadharmiṇi dṛṣṭasyaiva vyāptismaraṇe kathaṃ sādhyadharmiṇo'parāmarśaḥ | 6.6 sāmānyalambanatvādvyāpteḥ | 6.7 sādhyadharmiṇo'navacchedāditi cet | 6.8 nanu tatra dṛṣṭasya kathaṃ tenānavacchedaḥ | 6.9 tenāvacchinnasya vā asādhāraṇatvāt kathaṃ vyāptiḥ | 6.10 ayogavyavacchedena viśeṣaṇānnāsādhāraṇateti cet | 6.11 tathāpi kinna sādhyadharmī parāmṛśyate | 6.12 yatra yatra parvate dhūmastatra tatrāgniryathā mahānasa iti sāmānyālambanāyāṃ vyāptau dharmiviśeṣa parāmarśasyānaṅgatvāditi cet yuktametat sādhyadharmiṇā hyayogavyavacchedaḥ sādhanadharmasya rūpāntarameva pakṣadhammatvākhyaṃ ( pakṣadharmatvākhyam ) | 6.13 na tvayaṃ vyāpteraṅgaṃ ( vyāpteraṅgam ) | 6.14 tamantareṇāpi vyāpteḥ sāmānyalambanāyāḥ paricchedaparisamāpteḥ kathamanyathā dṛṣṭāntadharmiṇi vyāptigrahaṇavārttāpi tadedānīṃ pakṣadharmatvāyogāt pakṣadharmatvāgrahaṇāt; pakṣadharmatvagrahaṇe vā tadaiva sādhyamapi sāmarthyādasiddhaṃ siddhamiti sarvānumānavaiyarthyaprasaṅgaḥ | 6.15 paścātkālabhāviliṅgajñānamapi ca smṛtireva syāt na pramāṇaṃ ( pramāṇam ) | 6.16 tasmāt vyāpteranaṅgatvāt pakṣadharmatvaṃ vyāptigrahaṇe sadapi nāntarbhavatīti pṛthaggṛhītasmṛtayoḥ pakṣadharmatvavyāptyoḥ sāmarthyādanumeyagatirūtpadyate iti | 6.17 evamavaiyarthyaṃ sādhanānāmeṣitavyam iti mānafalatvāt | 6.18 tadvat pṛthagbhūtayoḥ pakṣadharmatvavyāptyoḥ sāmarthyādanumānotpattirantarvyāptāvapi kinneṣyate | 6.11 tadiṣṭau vā kathaṃ sādhanavaiyarthyaṃ ( sādhanavaiyarthyam ) | 6.20 trairūpyagatisāmarthyādanumeyagatiriti hi tadupādānaśaktireva sāmarthyamucyate , na tu trairūpyapratīterantarbhāva iti sarvaṃ samānaṃ ( samānam ) | 6.21 na sarvaṃ samānaṃ ( samānam ) | 6.22 antarvyāptau hi vyāptiṃ prati gatyaiva pakṣadharmatvamavagataṃ anavagate pakṣadharmatve vyāpterapyanavagateḥ | 6.23 tato vyāptipūrvake sādhanavāhye pakśadharmavacanamanarthakamanantavyāptau ( pakṣadharmavacanamanarthakamantarvyāptau ) | 6.24 naivaṃ bahirvyāptau bahireva vyāptigrahaṇāt | 7.0 atrāha -

 

" yena tena krameṇatri ( krameṇāpi prayukte sādhane sati |

avetya pakṣadharmatvaṃ paścādvyāptiḥ pratīyate | |

pratyakṣa iva dṛṣṭānte tatra setyanyathā kathaṃ ( katham ) |

dvau dṛṣṭvā vidya iti ced vyāpteḥ prāk dvayadṛk kathaṃ ( katham ) | | "

 

7.1 vyāptipakṣadharmatve hi svavākyābhyāṃ yena tena prayuktābhyāṃ sūcyete na tu sākṣāt pratīyete | 7.2 vācaḥ svayamapramāṇatvāt | 7.3 yadāha -

 

śaktasya sūcakaṃ heturvaco'śaktamapi svayamiti |

 

7.4 sūcitayo'stu tayoḥ sattve hetau prathamatarapakṣadharmatvaviṣayameva pramāṇamabhimukhībhavatu | 7.5 tena pramāṇena dharmiṇi siddhasya sattvasya paścādvyāptiḥ pramāṇāntareṇa gṛhyata iti kasya vaiyarthyamiti | 7.6 pratyakṣe'pi dṛṣṭāntadharmiṇi prathamaṃ heturgṛhyate paścādvyāptirityeṣa eva kramaḥ anyathā dṛṣṭāntadharmiṇi vyāptirgṛhītetyetadeva na syāt | 7.7 dṛṣṭāntadharmiṇyadṛṣṭasyaiva hetorvyāptigrahaṇāt | 7.8 yadyevaṃ sādhyadharmo'pi vyāptigrahaṇādhikaraṇe dharmiṇi grahītavya eva yathā vahnidhūmayoriti cet | 7.9 na | 7.10 tatra dṛṣṭasya hetorvipakṣe bādhakavṛttimādeva vyāptisiddheḥ | 7.11 jñātaścaivaṃ na khalu vyāptigrahaṇāt prāk kṣaṇikasya kvacidapi siddhirasti tasyānumeyatvāt | 7.12 asiddhāyāñca vyāptāvanumānāpravṛtteḥ | 7.13 asiddhāyāñca vyāptāvanumānāpravṛtteḥ | 7.13 sādhanāntarasya ca tadarthamananusaraṇāt | 7.14 anusaraṇe'pyanavasthā syāt | 7.15 avasthāne tāvat prayāsasya vaiyarthyāt | 7.16 viparyyaye vyāptibalādeva vyāptisiddheravighātāt | 7.17 vahnidhūmayostu nādṛṣṭayoḥ kāryakāraṇabhāvasiddheḥ | 7.18 tatsiddhau na vipakṣe bādhakavṛttiriti dvayadarśanavyapekṣā vahnidhūmayorvyāptisiddhiḥ | 7.19 sattvakṣaṇikatvayostu naivaṃ ( naivam ) | 7.20 yathoktanyāyena vyāptisiddheḥ | 7.21 tasmāt sattvamātrasya tatra dharmiṇi siddhasya bādhakavaśādvyāptiḥ setsyatītyeṣitavyaṃ ( setsyatītyeṣitavyam ) | 7.22 tadvadantarvyāptāvapi | 7.23 te ime vyāptipakṣadharmatve svasvapramāṇavyavaccha ( che ) dyasādhanavākye na tu kevalaṃ sūcayitavye | 7.24 na cānyataravākyena śakyamubhayaṃ sūcayitumiti kuto'nyataravākyavaiyarthyaṃ ( vaiyarthyam ) |

 

7.25 ekasyaiva hi dharmasya kramāttrairūpyaniścayaḥ |

vismṛtāvanumābhāvāt tat kiṃ vyarthānumākhileti | |

 

8.0 api ca saṃgrahaślokaḥ-

bādhakāt sādhyasiddhiścehyartho hetvantaragrahaḥ |

bādhakāttadasiddhiścehyartho dharmyantaragrahaḥ | |

 

8.1 yadi hi dharmiṇi vyāptiḥ sidhyantyeva sādhyasiddhimantarbhāvayati | 8.2 nanu lābha evaiṣaḥ | 8.3 vyāptiprasādhakādeva pramāṇāt sādhyasiddheḥ sattvahetvapāśrayaṇaprayāsasya nirasanāt | 8.4 na hi vyasanamevaitalliṅgāntarānusaraṇaṃ nāma | 8.5 atha na vyāptisādhakāt sādhyasiddhiḥ | 8.6 na tarhyanyarvyāptau hetuvaiyarthamiti kimakāṇḍakātaratayā bahutaramāyāsamāviśasi | 8.7 dvayaṃ hi bhavataḥ sādhyaṃ dṛṣṭāntadharmiṇi vṛttiḥ sādhyadharmiṇi ca yathākramaṃ vyāptipakṣadharmatvayoḥ siddhayarthaṃ ( siddhayartham ) | 8.8 nanu yadā pratiniyate dharmiṇi vivādaḥ, tadvahirbhūte ca dharmiṇi vyāptigrahaṇaṃ tadānīṃ bhavedvaiyarthyaṃ ( bhavedvaiyarthyam ) | 8.9 yadā tu vastumātre vivādaḥ tadā sarvvavastuṣu hetorvṛttistvayāpi sādhyā mayāpi ceti katamasmin dharmiṇi hetorvṛttisādhanaṃ mama vyarthaṃ bhaviṣyati | 8.10 kathamidānīṃ bahirvyāptirvivādādhikaraṇaṃ bhūta evānyatamasmin vyāptisādhanāt | 8.11 tāvanmātralakṣaṇatvācca sādhyadharmiṇaḥ | 8.12 bādhakaṃ pramāṇaṃ pravarttamānamantargatamapi dharmiṇaṃ bahiṣkarotīti cet etadeva kathaṃ bhavatu bādhakena pravarttamānenaiva tasmin sādhyasādhanāt | 8.13 sādhya saṃśayopagame sādhyadharmiṇi lakṣaṇopagamāditi cet ayuktametat | 8.14 bādhakamātrāt na sādhyasiddhirityasmin pakṣe dharmyantaraparigrahavaiyarthyābhidhānāt | 8.15 bādhakāt sādhyasiddhirityasmistu pakṣe sādhanavaiyarthyamāpāditaṃ ( sādhanavaiyarthyamāpāditam ) | 8.16 tasmādvādhakamātreṇa sādhyāsiddhau na kvacit sandehanivṛttiḥ | 8.17 sandehānivṛttau na bahiṣkaraṇamavahiṣkṛtaśca sādhyadharmyeveti tatra vyāptirantarvyāptireva nedānīṃ bahirvyāptervārttāpi | 8.18 tadiyaṃ bahirvyāptiramusmin pakṣe kathaṃ bhavati | 8.19 yadi pratiniyate dharmiṇi vivādaḥ tadvahirbhūte ca dharmiṇi vyāptigrahaṇambhavati | 8.20 tatra ca durūddharaḥ dharmmyantaraparigrahavaiyarthyadoṣaḥ | 8.21 bādhakamātreṇa tu sādhyasiddhau hetyantarameva vyarthaṃ ( vyartham ) | 8.22 api ca satvahetorviśeṣeṇa na vahirvyāptisambhavaḥ |

 

8.23 asiddhe dharmiṇaḥ sattve vivādānavatārataḥ |

tatrāsiddhasya ca vyāptigrahaṇe sādhyadharmiṇi | |

vyāptigrahaḥ kathaṃ nasyādduṣṭānte'pi na vā bhavet | |

 

8.24 yatra hi dharmiṇi dṛṣṭasya hetorvyāptiḥ pratīyate tatra tasya vyāptigrahaṇamākhyāyate | 8.25 dṛṣṭañca sādhyadharmiṇi sattvamanyathā vimatyayogāditi kathaṃ nāntarvyāptiḥ |

 

9.0 tathāpi sādhanavaiyarthyaniṣedhāya bahireva gṛhṇīma iti cet tat kimidānīṃ tvadicchānurodhāt dharmiṇi hetordda ( rda ) rśanam darśanamastu | 9.1 darśanaviśeṣe vā bahireva vyāptigrahaṇavyavasthāstu | 9.2 ubhayatra dṛṣṭasya vyāptigrahaṇe'pyasti bahirvyāptibhāga iti cet | 9.3 nanu kimarthamiyān bhāgo yatnena saṃrakṣyate | 9.4 mābhūt hetuvaiyarthyamiti cet | 9.5 nanu yadi bādhakavṛttimātreṇa vyāptigrahaṇādhikaraṇe dharmiṇi sādhyasiddheḥ sādhanavaiyarthyamantarvyāptau tadetadvahirvyāptāvapi tulyaṃ ( tulyam ) | 9.6 tasmād vyasanamātraṃ bahirvyāptigrahaṇe viśeṣeṇa sattve hetau kevalaṃ jadhiyāmeva niyamena dṛṣṭāntasāpekṣaḥ sādhanaprayogaḥ paritoṣāya jāyate | 9.7 teṣāmevānugrahārthamācāryo dṛṣṭāntamupādatte |

 

9.8 yat sattatkṣaṇikaṃ yathā ghaṭa iti | 9.9 paṭumatayastu naivaṃ dṛṣṭāntamapekṣante |

 

9.10 " tasmāddṛṣṭāntaroktebhyo ghaṭaṃ dṛṣṭāntamabravīt |

tathā māneṣvavaiyarthyādantarvyāptāvapīṣyatām | | "

 

9.11 ityantaraślokaḥ | |

 

10.0 kathamidānīṃ anumeye sattvameva sapakṣa eva sattvamasapakṣe vāsattvameva niścitamiti hetostrairūpyamavagantavyam |

 

10.1 " matau sapakṣāsapakṣau sādhyadharmayutāyutau |

sattvāsattve tatra hetoste grāhye yatra tatra vā | | "

 

10.2 sādhyadharmayuktaḥ sarvaḥ sāmānyena sapakṣaḥ , atadyuktaścāsapakṣa iti | 10.3 tasmin sapakṣa eva sattvamasapakṣe cāsattvameva yathākramamanvayavyatirekau tau punaryatra tatra vā dharmiṇi grahītavyau yatra śakyau grahītum |

 

10.4 tadiha sattvasya sarvato'kṣaṇikādvyāvṛttau bādhakabalāt siddhāyāṃ yat sattat kṣaṇikameveti anvayaḥ sādhyadharmiṇyavagṛhyate | 10.5 tatra dṛṣṭasya hetorvyāptigrahaṇāt dharmyantarāsambhavāt | 10.6 sambhave'pi tadanusaraṇavaiyarthyāt | 10.7 yadyevamasādhāraṇo nāma kathamanai-kāntika uktaḥ | |

 

11.0 asādhāraṇatāṃ hetudoṣammūdavyapekṣayā | |

abravīdagrahādvyāpti [ pte ] naivaṃ sarvopasaṃhṛtau | |

 

11.1 uktametajjaḍadhiyo dharmyantara eva vyāptigrahaṇaṃ pratipannāḥ | 11.2 tadabhimānāpekṣayā'sādhāraṇamanaikāntikamāha śrāvaṇatvaṃ dṛṣṭāntābhāvāt | 11.3 sādhyadharmiṇi ca vyāptiraniṣṭeragṛhītāyāṃ vyāptau sandigdhobhayatayā' niścayakaratvāt | 11.4 athavā asādhāraṇataiva śrāvaṇatvasya mūdābhimānopakalpitā | 11.5 dṛṣṭaiva hi śabdavyakti dharmiṇī vivādādhikaraṇāt | 11.6 anyathā dharmyasiddhiprasaṅgācca | 11.7 dṛṣṭādṛṣṭaśabdavyaktisādhāraṇañca śrāvaṇatvaṃ hetuḥ | 11.8 dhūmasāmānyavat | 11.9 tataḥ sarvopasaṃhāravatyāḥ vyāpteḥ sambhavāt sattvādivadadṛṣṭameva sādhanaṃ śrāvaṇatvākhyaṃ ( śrāvaṇatvākhyam ) | 11.10 kramayaugapadyānupalambha eva cātra bādhakaṃ pramāṇaṃ ( pramāṇam ) | 11.11 śrotrajñānajanakatvameva hi śrāvaṇatvaṃ ( śrāvaṇatvam ) | 11.12 tasmānmūdavyapekṣayā'sādhāraṇatvāt | 11.13 asādhāraṇasya sarvopasaṃhārāyogāt | 11.14 sādhyadharmiṇi vyāptipratītāveva sādhyapratīteḥ sādhanavaifalyaṃ syādeva | 11.15 tanmābhūdvaifalyamiti naivaṃ vyāptirgrahītavyā | 11.16 tasyāmagṛhītāyāṃ sandigdhobhayatayā syādanaikāntikatvaṃ ( syādanaikāntikatvam ) | 11.17 sarvopasaṃhāreṇa tu vyāptigrahaṇe yathoktanyāyena sādhanavaifalyābhāvāt | 11.18 aduṣṭaṃ sattvādi sādhanameveti veditavyam | 11.19 tadevamubhayathā mūdajanāpekṣayā'sādhāraṇamanaikāntikamuktam |

 

12.0 samānañcaitadvahirvyāptivādināmapi yadi hi mūdamatāpekṣā na syāt syādeva śrāvaṇatvamaduṣṭo hetuḥ | 12.1 satvādivanniyataśabdeṣu hi vivāde śabdāntaraṃ dṛṣṭāntaḥ syāt |

 

12.2 sarvaśabdeṣu vigatau bādhakaṃ pramāṇaṃ pravarttamānaṃ adṛṣṭāntamapi tatraikaṃ dṛṣṭāntayatīti kathamasādhāraṇamanaikāntikaṃ veti | |

 

antarvyāptisamarthanaṃ samāptamiti | |



















































































































































kṛtiriyaṃ ratnākaraśāntipādānāmiti | | 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project