Digital Sanskrit Buddhist Canon

Anupalabdhirahasya

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    May 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Anupalabdhirahasya


siddhānte viprakīrṇasyānupalambhasya yādṛśī|

rūpaniṣṭheha tādṛśyāḥ saṅgrahaḥ kriyate sphuṭaḥ||1||

 

pratiṣedhe sādhye'nupalabdhis tṛtīyaṃ liṅgam|
tac ca yady upalabdhivirahamātram
, tat kathaṃ kasyacit pratipattiḥ
pratipattihetur vā
, tasyāpi vā kathaṃ
pratipattiḥ
? tasmād abhakṣyādivat
paryudāsavṛttyā'nyopalabdhir evānupalabdhiḥ|

 

tatrāpi yady anyamātrasya, tadaikasya kasyacid upalabdhau sarvasya niṣedhaprasaṅgaḥ|
iṣyata eva tādātmyaniṣedhaḥ sarvasyeti cet
, taddeśaniṣedho'py anivāryaḥ| tad ayaṃ viśeṣaḥ:

 

vedye yatra hi yanmatir niyamataḥ syād vā na vā
tasya

dhīr iṣṭā no'nupalabdhir anyavirahajñānasthiter
āśrayaḥ| 2
ab

 

yatra vedyamāne yasya matiḥ syād iti
deśakālasvabhāvaviprakarṣiṇāṃ niṣedhaḥ
, niyamena iti upalambhakāraṇāntaravaikalyasya|
etena dṛśyaviśeṣaṇaprāptasyābhāvajñānasthitir iti darśitam| ato na sarvasya niṣedhaprasaṅgaḥ|

yatra ca vedyamāne yanmatir niyamena syāt, tasyaiva dhīr iṣṭā'nyasya
dvitīyasyābhāvaniścayaprabandhākṣepāya kṣamā iti|

 

(1)

 

etena na virahamātram, paryudāsavṛttyā tv anyaviśeṣabuddhir ity uktam, atra ca tasyaivaikākina iti sāmarthyāt
anyathetarasyāniṣiddhopaladher adhāvāsiddheḥ tad yathā neha ghaṭa
upalabhyasyānupalabdheḥ
, yathā kvacit kiñcid iti|
tatra dṛśyasya iti svabhāvaviśeṣa upalambhapratyayāntarasākalyaṃ coktaṃ draṣṭavyam|
anupalabdher iti pratiyogina upalabdher ity arthaḥ|

 

tac ca pratiyogīhety ādhāratāprāptaṃ bhūtalam, anyad vaikendriyajñāsaṃsargi, tadanyo vā, yasmin vedyamāne niṣedhya upalabhyam eva iti
sāmānyokteḥ| tatra
, yadhi bhūbhāga upalabhya
eva kumbhasambhavaḥ sādhyaḥ
, tadā sa eva pratiyogī| kim anyāpekṣayā? yadā tu nabhasi, tadā'pi tad evālokasañjñitam| anyo vā ghaṭādir
aniyatasthitiḥ|

 

spṛśyaniṣedhe tv ayam eva| etenaikajñānasaṃsargī
pratiyogī vyākhyātaḥ
, kvacit punar anyathā'pi, yathā pradīpaṃ kavalayitur neha raso dṛśyānupalabdher
iti sparśa eva pratiyogī|

 

tayor hi sator naikarūpaniyatā pratipattiḥ, pānakavat| dūrād rūpadarśane'pi tarhi kathaṃ
rasaniṣedho na bhavati
? deśaviprakarṣiṇa
upalambhayogyatāyā abhāvāt
, prāpyakāritvād ghrāṇarasanasparśanānām| uktaṃ ca: yasmin vedhyamāne yad avaśyaṃ vedyata eva iti|
nāpi rasānubhave rūpaniṣedhaḥ
, tadā'pi tallakṣaṇāyogāt|

 

(2)

 

evaṃ śabdopalabdhyā'pi na rūpaniṣedhaḥ, samandhakāre hi sato'pi rūpasya
jñānāvyabhicāriṇī na śabdavittiḥ| āloke tu na tāvad dṛśyamānasyaiva niṣedhaḥ adṛṣṭasya
tu yogyasya niṣedhe'pi na doṣaḥ
, tallakṣaṇātyāgāt| etena devakulādau paridṛśyamāne
taddeśabheryādiravābhāvasiddhir nāvaśyaṃ śabdāntarapratītisāpekṣeti darśitam|
na tayoḥ sahapratītiniyama iti cet
, bhūbhāgakumbhayor api naivam| ubhayos tu sator
ekarūpapratītiniyamavirahaḥ pratyakṣasya tatrāpi samānaḥ|

 

ekajñānam anyagrahāvinābhūtaṃ
vā'nyagrāhijñānāntarāvinābhūtaṃ veti na viśeṣaḥ
, evam ekendriyajam anyad vā|
santamase'vavarake'pi dīpābhāvas tadākāravirahiṇo jñānāntarād antato vikalpād
api
, yadi
parasamayasyānuvartanam| vastutas tu vastusann evāndhakāra ekajñānasaṃsargī
pradīpasya sambhavatīti kim anyena
?

 

nanu svabhāvaviśeṣe'pi pratyayāntarasannidhir
upalabdhiyogyatā| sa ca bhinnendriyajñānanimittaṃ bhavann api
bhinnendriyajñānapratyayaniścaye'nupayuktaḥ| tataś cānyasya
pratyayāntarasannidhisaṃśaye niṣedhaḥ kriyamāṇo'ntato vikalpād api niyatākārāt|
kathaṃ dṛśyasya kṛtaḥ syāt
?

 

ucyate: na khalu pratyayāntarasannidhisiddhinibandhanaṃ
samānendriyajñānam eva
, kiṃ tu pañcaskandhalakṣaṇasyātmabhāvasyā-

 

(3)

vasthāviśeṣasaṃvedanam api, yadā nendriyasvabhāvaviśeṣābhyām aparaḥ
prakāśako'pekṣyate
, yathā śabdapradīpadau|

 

tatra hi kiñcit śrutadṛṣṭapūrviṇas
tadavasthendriyapraṇidhividuṣo yataḥ kutaścit tattadākāravirahiṇo jñānāt
tadabhāvasiddhiḥ kena vāryate
? kas tarhi jñānāntaraparigrahasyopayogaḥ, taddaśāsaṃvido jñānānutpādād eva
tadabhāvasiddheḥ
? kathaṃ vā bhinnaviṣayendriyajñānād
anyaniṣedha iti
?

 

uktam atra: nābhāvasya kvacit sāmarthyam ityādi| tato na
jñānāntaram indriyasādguṇyaniścayāya samāśrīyate
, kiṃ tu pratiyogivirahavikalpajananāya| tatra
yathā samānendriyasaṃsargijñānam anyābhāvaniścayasamartham
, tathā'nyad api sati
sattve'vyabhicaritavyārthāntarajñānākāravirahīti na kaścid viśeṣaḥ|

 

katham iti cet, nātrecchānicchayoḥ sāmarthyam| yasya tu
yadanvayavyatirekānukāraḥ
, tayor
hetuphalabhāvābhyupagamaḥ| yathā bhūtalaikākāraniyamāt tajjñānam anyaniṣedhavikalpenānukṛtānvayavyatirekam
, tathā pradīpam ānane kṣipataḥ
sparśākāramātraniyamād rasābhāvajñānena tajjñānam| na hy anayor utpattau
vyavadhānāvyavadhānavibhāgaḥ
, tathā'nupādhike payasi praṇihitaghrāṇasyāsparśanadarśanasyāpi
vikalpa eva gandhāntaram ananubhavato'pi gandhābhāvajñānena tadākāraśūnyaḥ|

 

(4)

 

laiṅgikaṃ tad iti cet, na, vyavadhānābhāvād abhyāsadaśāvataḥ|
yatpratipattāv eva hi yanniścayaḥ
, na sa laiṅgikaḥ, pratyakṣasiddho vā, yathā nīlaṃ na pītam iti| asti ca sannihite
payasi ghrāṇapranidhānamātrākāravikalpavato nāsti gandha iti niścayaḥ| tatra
gandhajñānābhāvamātrasyāsādhanatve yadi niyatākāravikalpānubhavo na hetuḥ
, pītābhāvajñānasyāpi mā bhūn nīlānubhavaḥ|

 

atra vā pratyakṣapauruṣam āmanato duṣpariharaṃ
paratrāpi| tad eva ca pratyakṣam ekasya niṣedhyāpekṣayā'nupalabdhir ucyate
, yathā tathoktam| tac ca mūḍhaṃ pratipattāram
adhikṛtya pūrvasamayānusāreṇa dharmiviśeṣe'bhāvaṃ niścāyayal liṅgam| amūḍhasya
punar abhyāsābhāvavato'nantarasaṃśayavinākṛtaḥ sthira evāsau niścaya iti
pratyakṣapravartita ucyate|

 

nanu na pratyakṣakṛtaḥ kaścid abhāvavyavahāraḥ|
nāpi pratyakṣam arthābhāvaniścayena phalavad uktam
, kiṃ tu jñānābhāvaniścayenaiva| taddvāreṇaiva
tv arthābhāvaniścayam antarbhāvayatīti pratyakṣakṛtaḥ sa ucyate| sa ca
tatsāmarthayajanmā'py anantaraṃ saṃśayena bhavatā paribhūyamāno mūḍhaṃ prati
laiṅgikaḥ| na hi jñānasyeva prakāśarūpaniyamo'rthasyety adṛṣṭasyāpi sthiter
avirodhāt
, dṛṣyānupalabdhiḥ śaraṇam|
amūḍhasya tu vyāpakānupalabdhiḥ
, dṛśyasattāyā darśanaviṣayatvena vyāpteḥ| etadvivecanāsāmarthyāt
tu prācyo mūḍha ity eke|

 

(5)

 

tad ayuktam| yathā hi jñānam aprakāśam
anavasthāyi
, tathā'dṛśyam bahir apīti
tadvad eva pratyakṣeṇānivāryavirahavyavahāram|

kevalaṃ jātyaiva jñānaṃ dṛśyam, bahis tu kiñcit kathañcit kadācit|
tatrābhyāsaviśeṣavataḥ pratipattur jñānāntarasāmānya iva bāhyaviśeṣe'pi pratyakṣamātrād
eva jhag iti niṣedhasiddhir asakṛd anubhūyamānā katham apahnotuṃ śakyā
?

tattvota'numānasambhavād iti cet, abhimatayogyatāniścayo'pi na pratyakṣakṛtaḥ
syād iti yat kiñcid etat|

 

na ca yathoktaḥ saṃśayo bahiradhikāreṇaiva| tad
ayam asaṃsṛṣṭavikalpo vā pratyakṣo darśanātmā
, dṛśyātmano vā vikalpasya darśane'dṛṣṭir
vikalpakalpanām indriyajñāne pratihanti ityāder avācyatāprasaṅgāt| tasmāj
jñāne'pi kadācid anyajñānasya vimarśaḥ| arthe'py anullikhitāntarāsaṃśayo
niścaya iti daśāvibhāgena pratyakṣasyetarasya vā sāmarthyasthitiḥ
, na tu jātivibhāgena|

 

nanv ekopalambhānubhavād ityādinā jñānāntaraniṣedha
eva sāmarthyam uktam| anubhavaś caivam eveti cet
, na, yathā hi

 

(6)

 

idaṃ nopalabha iti pratyakṣād anubhūyate, tathedaṃ nāstīty api jhag ity evābhyāsavataḥ|
anabhyādavatas tu jñānābhāva eva niścayaḥ| tadvāreṇa tv arthābhāva iti tadapekṣayā
śāstre tathābhidhānam| evam ekajñānanasaṃsargiyatnādayo'pi vācyāḥ|

 

ata eva vyavasyantīkṣaṇād eva sarvākārān
mahādhiya ity uktam| mṛduprajñādhikāreṇa ca sthānasthāneṣu yatnaḥ| tasmāt paṭudhiyaḥ
pratyakṣād eva maṇirūpyādivivekavat tanniṣedhavyavahāro'pi durnivāraḥ|

 

na cābhāvo nāma vigrahavān, yenānyavyatirekiṇā rūpeṇa sākṣātkartavyaḥ, kiṃ tu vyavahartavyaḥ| sa caikākāraniyamāt paṭunā
vyavahartum adhyakṣeṇa śakya eva|

 

yaḥ punar apaṭur āpātataḥ pravṛtte'py
abhāvaniścaye saṃśete
, sa dṛśyasya
anupalambhamātram anusṛtya tadvyavahāraṃ pravartayati|

 

yas tu tato'py apaṭuḥ sa dṛśyasyānupalambhe'pi
sandihāno vyāpakānupalambhena pravartate| na punar avyāmuḍhasyānena parvṛttiḥ
, pratyakṣāpāṭava eva hy anumānaṃ prārthyate|
tatpāṭavaṃ ca vikalpajananenāvasthāpyate
, paṭutaratvaṃ ca, tatra vimarśābhāvāt|

 

(7)

 

cārvākaṃ tu pṛthagabhāvam anumanyamānam eva
prati pratyakṣasya niṣedha'vyāpāro darśitaḥ
, arthasāmarthyāpekṣādyukteḥ| na cānumānasyeva
pratyakṣasyāpi niścayavaśād grahaṇavyavasthā
, kiṃ tu pratibhāsavaśāt| niyatākārataiva ca
tasya tadanyābhavabhāsanam| tasmād duṣpariharaḥ pratyakṣasyābhāvavyavahāraśaktisambhavaḥ|

 

pratiṣedhas tu sarvatrānupalambhād iti tu na
pratyakṣapratikṣepaḥ
, kiṃ tu liṅgāntarasya, dvāv eva vidhisādhanāv iti yathā|

 

tad ayam ambhasi gandhaniṣedhaḥ pratyakṣakṛta
evāvyavadher na laiṅgikaḥ|

 

kiṃ cātra liṅgaṃ gandhābhāvāvyabhicāri? jñānakāryānupalabdhir iti cet, yadā svagrāhijñānaṃ kāryahetuḥ, tadedaṃ yuktam api| yadā tu pratyakṣam eva tat, tadā pratyakṣayogyasya tannivṛttiḥ| yadi na, dṛśyānupalabdhir ghaṭasyāpi mā bhūt|

 

tad idaṃ
pratiyogijñānarūpatālocanavañcanāphalam eva| ayaṃ ca vādī yadīndriyasādguṇyam
aniścinvann etad āha
, tadā sann api gandhādir
nopalabhyata ity āyātam|

 

atha niścinvann alaṃ kāryānupalabdhyeti draṣṭavyam|
parokṣasambhāvite ca kāraṇādau kāryādyanupalabdhiṃ yatnena yojayati| samprati
ca

 

(8)

 

doṣaleśabhayāt pratyakṣasambhāvite'pi saṃśeta
ity asambhaddham| tasmāt sthitam etat
: yasmin vedyamāne yad avaśyaṃ vedyata eva, tasyābhinnendriyagrāhyasyānyasya
vā'nindriyagrāhyasya vā buddhir anupalabdhiḥ| sā ca vyavahāram eva sādhayati
, anyathā pratyakṣasiddheḥ| tadarthaṃ ca
virahajñānasya sthiteḥ sthairyasya āśraya ity uktam
, na tu virahaniścayasyeti|

 

yathā ca niyatasahopalambhayor ekajñānam anyaniṣedhāya, tathā niyatāsahopalambhayor apīty āha na vā
iti| vedye yatra hi yanmatir niyamato na syād ity arthaḥ
, yathā nīlam idam anīlaṃ na bhavatīti|

 

atrāpi vyavahāra eva sādhyaḥ| etena
parasparaparihārasthitilakṣaṇo virodho vyākhyātaḥ|

 

nanu yasmin vedyamāne yanmatir niyamena bhavituṃ
sambhāvyata ity anenaiva gatam etat| aḍṛśyo'pi hi tādātmyena niṣedhyamāno dṛśyatayā
sambhāvita eva niṣidhyate| anyathā dṛśyādṛśyatayā svayam eva bhedābhyupagamād
iti kim anena pṛthagvacaneneti cet
, evaṃ tarhi na vā syād ity ayam abhāvaḥ pradhvaṃsalakṣaṇo
vyākhyāyate| pravṛtta'pi yanmatir yatra vedye sati niyamena nivartata ity arthaḥ|

niyamaś ca sattabādhane'bhāva eva yuktaḥ, yathā neha śītam agner iti| etena
sahānavasthānalakṣaṇo virodho vyākhyātaḥ|

 

(9)

 

nanv andhakāre niyamenānupalambha iti nāvaśyam
viruddhaparigraha iti cet
, naikapratipattrapekṣaṃ
lakṣaṇam etat
, kiṃ tu sāmānyena| asti ca
nirālokasyāpi rūpasya darśanaṃ kaiścit| tenāpi vā sambhāvyam añjanaviśeṣādineti
sattocchede tu niyama evety adoṣaḥ|

 

nanv atrāpi śītaṃ yadi syāt, nāgner ekarūpaniyatā pratipattir iti kathaṃ
pūrvato viśeṣaḥ
? naivam, sparśanāgamye niṣedhasyābhimatatvāt| tarhi
pravṛttā'pi śītasya buddhir agnau vedye sati niyamān nivṛttā iti pratyetum
aśakyam| na
, anyadaitatpratīter vivakṣitatvāt|

 

tarhi prāggṛhītavirodhasmaraṇavyavahitavyāpāratvān
na pratyakṣasya pravṛttito'bhāvaniścayaḥ syāt|

 

mā bhūt! kevalaṃ vyavadhāne'pi tathāviruddhabuddhir
evābhāvaniścayāṅgaṃ nānyamātrasyety anupalabdhivyavasthānibandhanasya na kṣatiḥ|

 

na ca vyavahāramātrasādhanam atrāpi saṃmatam
ity āha sāpekṣā tu parā smṛtāv ata ihābhāvo'pi sādhyaḥ| tatsiddhau ca
tanniścayasthitilakṣaṇo vyavahāro'pi na punas tanmātram ity arthaḥ| tathā
hetuvyāpakanihnave'bhāvo'pi sādhya iti vartate| yathā neha dhūmo'gner abhāvāt|
neha śiṃśapā vṛkṣābhāvāt| na hy atrāgnivṛkṣayoḥ pratiyogipra

 

(10)

 

tyakṣamātraṃ pūrvapravṛttatādātmyatadutpattisambandhabodhasmaraṇanirapekṣaṃ
dhūmāśiṃśapayor abhāvaniścayaṃ prasavati| tato'trāpy
abhāvasādhanavyavahārasiddhiḥ|

 

te etarhi niṣedhahetavaḥ svabhāvānupalabdhiḥ
kāraṇānupalabdhir vyāpakānupalabdhiś ceti| tathā vidhisādhanau dvāv iti pañcahetavaḥ
prasaktāḥ| na
, anupalabdhisāmānyāśrayād
ekatvāt| api ca anupalabdhiḥ svasyāparasyāparā| kāraṇavyāpakayoḥ
svabhāvānupalabdhir evāparasya kāryasya vyāpyasya vā'parā kāraṇānupalabdhir
vyāpakānupalabdhiś cocyote|

 

yathā hy anyapratyakṣam evānyasyānupalabdhiḥ, tathā kasyacit svabhāvānupalabdhir eva
kāryavyāpyāpekṣayā kāraṇavyāpakānupalabdhir ucyata iti na vyapadeśabhedād
vastubhedaḥ| tasmāt svabhāvānupalabdher eva niṣedhaḥ sarvasyeti trayam eva liṅgam|

 

etena kāryasya svabhāvānupalabdhir eva
samarthakāraṇasya kāryānupalabdhir upalakṣitā draṣṭavyā| hetuśabdasya vā liṅgārthasya
vyākhyānāt
, yathā
nehāpratibaddhasāmarthayāni dhūmakāraṇāni santi dhūmābhāvād iti|

 

(11)

 

kathaṃ tarhi nātra tuṣārasparśo'gner iti
vyāpakaviruddhopalabdhisaṅgrahaḥ
? atrāpy anupalabdhiḥ svasyāparasyāparā|
vyāpakasya hi śītasya viruddhadahanopalabdhirūpā yā svabhāvānupalabdhiḥ
, sā vyāpyasya tuṣārasparśasya
vyāpakaviruddhopalabdhir ucyata iti na doṣaḥ| yady api ca vyāpakānupalabdhir
api sā vaktuṃ śakyā
, tathā'pi
viruddhapratiyogipratītirūpatāpratipādanārthaṃ tathāvyapadeśaḥ| evaṃ kāraṇaviruddhopalabdhyādayo
vyākhyeyāḥ| sarvatrābhāva eva sādhyo'dhyakṣeṇāsiddheḥ
, taddvārakas tu vyavahāra iti|

 

nanu viruddhopalabdhyādau katham
anupalabdhivyavahāraḥ
? uktam atra
pratiyogyupalabdhir evānupalabdhiḥ| pratiyogī ca dvividha eva| tatra yadā
viruddhaḥ pratiyogī
, tadā viruddhaśabdaprayoga
upalabdhiśabdam evam prayojyam upapādayati| śeṣe tu pratiyogini gamyamāne
svabhāvaśabdo dṛśyaśabdo vā prayujyamānaḥ pratiṣedhyāpekṣayā'nupalabdhiśabdena
vyapadeśayati| tad ekatropalabdhitvaṃ gamyam anyatrānupalabdhitvam| tattvaṃ tv
ekam eveti na doṣaḥ|

yadā ca viruddhaḥ pratiyogī dvitīyasya ca parokṣasyaiva
niṣedhaḥ
, tadā tasyāpi nāvaśyaṃ
pratyakṣam evānupalabdhiḥ
, kim tv anumānam api|

 

(12)

 

viruddho hi svasattayā parasattām apanayan
pratiyogī mataḥ| na ca parokṣo'pi tathābhavan kena vāryate
? niyatasahopalambhe tu pratiyogini pratyakṣayogyasyaiva
niṣedha iti tasyāvaśyaṃ pratyakṣāpekṣā| na hy anumīyamāne pradeśe ghaṭo yadi
bhaved upalabhyetaiveti sāmarthyaṃ pratyakṣāyogād anumānasya
cārambhaniyamābhāvād iti kathaṃ niṣedhaḥ
?

 

yady evam, vikalpamātrād apratiṣedha iti cet, na, tatrāpi vikalpākāre vedyamāne bahir apy
abhimatadeśam indriyasāmarthayānapāye'nubhūyeta ity ucyate| na tu vikalpanīye
bāhye vikalpyamāne dvitīyam api vedyeta iti śakyam|

 

vikalpanīya'pi bāhye vikalpyamāne taddeśam
aparam upalabhyetaiva iti kiṃ na syāt
? na hi pratiyogijñānam anyasya dṛśyatāropanibandhanam, api tv abhāvaniścayotpādanimittam, sattvavastutvāt| tac ca vikalpasyāpīti ko viśeṣaḥ?

 

atha pratipattranurodhaḥ, ekajñānasaṃsargiṇo'py anurodhaḥ sādhur iti|
naivam
, jale gandhasyānale
rasasyāpi śeṣamātropalabdhau vā'bhāvavyavahāramātradarśanāt| tatra vā
jñānākāryānupalambhavāde'nyatrāpi sa eveti kim ekajñānasaṃsargiṇā
?

 

kāryānupalabdhyā samarthasyaiva niṣedha iti cet, gandhādis tarhi sann api nīrādāv indriyavaiguṇyān
nopalambhya iti mahad eva śāstrapariśramaphalam| sa hi vaiguṇyasya kāraṇānupalambhe'pi
yogyādibhir abhibhavaṃ sambhāvayan saṃśete| bhūtale tu tatkṛtābhūtadarśanam
indriyapāṭave'pi sambhāvayan kiṃ na saṃśete
? tasmād abhyāsadaśāyāṃ tādavasthyasthityaiva
vyavahāraḥ|

 

(13)

 

nyāyanāthasya tu na vyavahāram anuvṛttya
paryanuyogo visargo vā
, kiṃ tv etāvatyām api
gatau nāsmallakṣaṇakṣatir iti darśayituṃ prauḍhivaśāt
, yathā sarvacittāsarvabodhaniścaye'pi sa eva
sarvajña iti| vyavahāre ca yathaikajñānasaṃsargiṇaṃ paśyatas tathā'nyam api
pratiyoginam abhāvaniścayo dṛṣṭaḥ sādhāraṇo'visaṃvādī ceti naikajñānasaṃsargigrahaḥ|
vikalpaśaraṇāvasthāyāṃ ca tadākārasaṃvedanam evānyaniṣedhasādhanaṃ yuktam
, tathaivābhyāsena pratyakṣasāmarthyadarśanāt|

 

tad evaṃ viruddhasya parokṣasyāpy upalabdhir
anumānātmikā'bhāvam itarasya sādhayati
, yathā neha śītaṃ dhūmād ity evaṃ
vyāpakaviruddhakāryopalabdhir draṣṭavyā
, yathā neha tuṣāraṃ dhūmāt| etac ca saṅkalayya
prayogakāle vyākhyānam| vastutas tu na śītam agner ity ekaḥ prayogaḥ
tadasiddhiparihārāya tv asti cāgnir atra dhūmād ity aparaḥ| tathā na tuṣāram
agneḥ| vyāpakasya hi viruddho viruddha eva
, agniś ca dhūmād iti| śeṣam apy evam ūhyam|

 

yadi kāraṇādeḥ svabhāvānupalabdhir anyasya kāraṇādyanupalabdhiḥ
paryudāsarūpā
, kathaṃ tarhi nirupākhyeṣu, yathā na vaktā bandhyāsutaś caitanyābhāvād
iti| tatrāpi buddhipratibhāsasyaiva caitanyaviyuktatvena saṃvedanaṃ
vyāpakānupalabdhiparyudāsaḥ| vaktṛtvavyavacchedena ca saṃvedanaṃ vyāpyābhāvaḥ|

 

(14)

 

svabhāvahetuparyavasitāś ca sarvānupalabdhayo
niṣedhasādhanādhyavasāyāc ca bhedena nirdeśa iti na doṣaḥ|

 

tathā'py uktena krameṇa sākṣād eva
svabhāvanupalabdhir niṣedha iti katham ācāryapādaiḥ paramparayā'bhidhānād
aupacārikaḥ kṛta iti cet
, niṣedhyasyaiva yadi dṛśyānupalabdhir
niṣeddhrā vivakṣitā tadaupacārikaḥ| yadi tu parasyāpi
, tadā mukhya iti ko virodha iti| kevalam
aupacārikakathane kiṃ prayojanam iti syāt| tatrāpi dṛśyasyaiva niṣedho yathā
śakyaḥ syāt
, nānyasya
sarvajñavītarāgādeḥ pradhānapuruṣārthasyeti kāryatas tatrāntarbhāvaḥ|

 

tattvatas tu tasya tadanyasya vā
yathoktasyānupalabdhiḥ sādhiketi anupalabdhirahasyaṃ samāptam|

 



























































































































































































































































































































(15)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project