Digital Sanskrit Buddhist Canon

Bauddha manīṣā- Bauddheṣu Pramāṇamīmāṃsā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    -
  • Input Date:
    2016
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A

Bauddha manīṣā


Bauddheṣu Pramāṇamīmāṃsā

 

asti mahad rikthaṃ bauddhanaiyāyikānāṃ bhāratīyapramāṇamīmāṃsāśastrāṇāṃ

samudbhāvane saṃvikāse samupabṛṃhaṇe ca | ramāṇamīmāṃsakeṣu bauddhataditarayoḥ

katarasmin sampradāye idamprathamatayā pramāṇaśāstraṃ prādurbhāvamabhajaditi

pracurapramāṇānupalabdheradyāpi nirṇetuṃ naiva śakyam | gautamīya
-ūrvapakṣasūtreṣvanāhāryotthāpitānāṃ pratyakṣādyaprāmāṇya- traikālyakhaṇḍanavyaktipadārthatva - samarthanānātmatvābhāvādbhāvotpatti-kṣaṇabhaṅgatvānīśvaratvānavayavitvavi- jñānamātratvādibauddhavādānāṃ

tattatsaugatatantreṣu tattatparyavasitarūpāṇāṃ paryālocanayā pramāṇa
-premayavikāsasamīkṣayā ca vidyābhūṣaṇa- dāsaguptādiparikalpito bauddhapramāṇacarcāyā

nyāyasūtrottarabhāvitvasiddhānto na nrigalito bhavati | pūrvapakṣasūtreṣu

kathañcit purātanāsadvijñānavādasthitikalpanāpi śūnya
- vijñānavādapravartakatvenākhyāta- nāgārjunamaitreyāsaṅgavasubandhuprabhṛtīnāṃ nyāyasūtrottarabhāvitvamanorathaṃ

na pūrayati | śūnyavijñānānātmatirikta
-pūrvoktasūtrasthavādāstatratyasaugatatantrasiddhāntapradaprāptā

ātmānaṃ nirāyāsaṃ nyāyasūtra
- pratipādita- siddhāntebhyo'pi prāktanatvaṃ

dyotayanti
, saṃbhavayanti ca nyāyasūtrānapekṣi- sarvāstivādasammatapramāṇaprameyādikhaṇḍanaiḥ

nāgārjunādīnāṃ sarvanāstitvavāda
-sāfalyam, sarvāstivāda-mādhyamikādimatāpekṣitvaṃ ca nyāyasūtrapūrvapakṣavādānām

| yā hi vigrahavyāvarttanyām tadvṛttau ca pūrvapakṣatvena samupalabdhā catuṣpramāṇacarcā
, sā svodgamaprasthānamanviṣantī, adyāpyasamañjameva niravakāśā bhramati | nyāyasūtrakṛt

tadbhāṣyakṛt
-tadvārtikakṛt-tattātparyakṛdbhiḥ svaprasthāne yo'ṅgīkāraḥ

samupalabhyate
, sa tadvirodhenānyakalpane

viśiṣṭabādhakapramāṇopalabdhimantarā naiva vidvatsahaḥ | suviditameva bauddhanāṃ

tarkānurodhitvaṃ śruti
- smṛtyanuyāyināṃ ca prācīnavaidika-dārśanikānāṃ tadvirodhitvamiti | tadevam

anurodhitvena bauddheṣu tarkāṇāṃ purvabhāvaḥ
, tatprabhāvād gautamīyādiṣu paścādbhāvo nāsamañjasaḥ

pratīyate | bhavatu vā aitihāsikānāṃ sambhāvanāmaṇḍito yathā
-tathā-vādaḥ, na tasyeha idānīṃ prāsaṅgikatvam | saugatapramāṇaśāstraṇāṃ

parīkṣayā kāṇādagautamīyaiḥ samaṃ saugatakṛta
-vāda-jalpa-vitaṇḍākathānāṃ paurvāparyopajīvakopajīvyabhāvasamīkṣayā

tu saprakāśaṃ mayā prakāśanīyaḥ |

 

brahyajālīyaparapravādān parīkṣitum, parirakṣituṃ ca duḥkhanirodhagāminīṃ pratipad

viśuddhiṃ bhagavatā buddhena sarvasaṃskārāṇām anityatvabodhāya
, sarvaduḥkhānāṃ ca antakaraṇāya, śīlasamādhyorapi jananīva utpādayitrī pālayitrī

ca mahāprajñā prajñāpāramitā puraskṛtā | prajñāprāmāṇyodbodhanāya vaiśālyāṃ kūṭāgāraśālāyāmudīritaṃ

na tāvāhaṃ pāpima
, parinibbāyissāmi yāva me

bhikkhū uppannaṃ parapvādaṃ sahadhammena suniggahitaṃ niggahetvā sapāṭihāriyaṃ

dhammaṃ desisantī
' ti ( udāne 6/9 ) bhagavadvacanaṃ praśasyataramiva bhavati |

etadgarbhikṛtamidam aṣṭasāhasnikāvacanamapi samyagavadheyaṃ bhavati
- praġyāpāramitaiva āyuṣmana sāriputra, sārvayānikī' iti | kiṃ bahunā , ' yatkiñcidudayadharmakaṃ tannirodhadharmakam ' yaṃ kiṃci samudayadhammaṃ sabbaṃ taṃ

nirodhadhammaṃ
' ti ( udāne 5/3 ) nāhamekadharmamapi anabhijñāyāpariġyāya duḥkhasyāntakriyāṃ

vadāmī
( a.ko.bhā. 1/15 ) tyādibuddhavacanāni sfuṭameva

vyaptyanumitigarbhāṃ kathām udāharanti | nityāgamapratipāditamarthaṃ na

bahumanyamānāḥ śraddhāprajñayośca
' prajñāpradhānaṃ tvanayo' rityādināgārjunādivacanaiḥ ( ratnāvalī - 5 ) prajñāyā eva prādhānyamityudghoṣayanto

bauddhadārśanikā avidyā
-pratipakṣatvena aṅgībhūtāyāṃ

madhyamāyāṃ pratipadi prathamatvena ca anubhavāvasānāṃ samyagdṛṣṭirūpāṃ vidyāṃ

puraskurvanti | eṣa prajñāpuraskāra evotsabhūmiḥ bauddhapramāṇaśāstrāṇām |

prajñāparāṇāṃ saugatānāṃ pramāṇavyasanitvaṃ sahajenaiva sambhāvayituṃ śakyaṃ

yena lokottaravādibhistaiḥ diṅgnāgapramukhaiḥ śūnyatādvayādhigamarūpasya

dharmakāyabhūtasya buddhasyaiva pramāṇarūpatvam
, tasyaiva ca ' prajñāpāramitā- jñānamadvayaṃ sa tathāgatah ' ( prajñāpāramitā- piṇḍārthaḥ ) ityādivacanaiḥ advayajñānarūpatvaṃ vyavasthāpya

pamāṇabhūtāya jagaddhitaiṣiṇe
( pra.sa. 1 / 1 ) ityādibhiḥ satyacatuṣṭayāvisaṃvādine tasmai

namaskāro'bhihitaḥ dharmakīrttinā ca pramāṇavārttikaprathamaparicchedapratipādyena

avisaṃvādanāt bhagavataḥ pramāṇabhūtatvamiti vyākhyātam | etatsarvam

abhiprotyoktaṃ prajñākāramatinā bhagavataḥ pramāṇabhūtatvamiti vyākhyātam |

etatsarvam abhiprotyoktaṃ prajñākāramatinā pramāṇavārttikālaṅkārabhāṣye
( pṛ 116 ) pramāṇādeva samastasiddhiriti pratipādayatā -

 

pramāṇatattvaṃ bhagavāṃstathāgato dideśa yasmādubhayena

nityam |

ataḥ paraṃ nāsti tataḥ pramāṇaṃ tathāgatādeva

samastasiddhiḥ | | iti | |

 

evaṃ pramāṇabhūtatvaṃ buddhatve prayojakam

adhigatya
, sakalamapi bauddhaprasthānaṃ

sākṣāt paramparayā vā pramāṇamīmāṃsāyāmeva paryavasitaṃ bhavati | evaṃ

satyasmin laghukāyanibandhe saugatasammataṃ jñānasvarūpaṃ samāsena mīyate
, prasaṅgena tu kāṇādaṃ gautamīyaṃ cāpi kiṃcid

nirdiśyate |

 

arthākriyāvirahiṇo nityasya jñānasyāprāmāṇyam, anityayā vastusaṅgatāyā eva dhiyaḥ prāmāṇyamiti

bauddhapramāṇacintāyā abhimatam | avisaṃvāditve sati ajñātārthaprakāśakatva

miti pramāṇalakṣaṇaṃ bahyetarobhayavādisammataṃ paramārthasaṃvṛtibhyāṃ dvidhā

bhinnam | paramārthato'dvaitabodhasyājñātārthaprakāśarūpasya avisaṃvādanāt saṃvṛtisataḥ

pratyakṣānumānābhyāṃ sākṣāt paramparayā vā ajñātasvalakṣaṇakānāmavisaṃvāditvena

jñāpanād
, dvayoḥ pramāṇyaṃ sidhyati

| arthakriyāsamartha yad ityādi prasiddhapramāṇavārtikavacanaṃ
( 2/3 ) sautrāntikānāṃ bāhyasadvastuvādaṃ vijñānavādināṃ

vijñānaparamārthādvaitavādamanudhāvati | ubhayathāpi ca prāmāṇyāyā dhiyo

vastusaṃgitatvaṃ ca virūdhyati | arthapakṣapāntinyā asyā buddheḥ pramāṇyāya

bauddhaiḥ sarvaprathamaṃ jñeyasvarūpacintā vidhīyate
, sandhīyate ca pramāṇavyavasthāyastadeva

prayojakaṃ tattvamiti | ata eva vastuvādisammataḥ meyādhīnā mānasiddhi ritipakṣaḥ

siddhāntinto bhavati | vijñānavāde tu meyena mānavyavasthā yadyapyadhigatā
, tathāpi meyaṃ mānādhīnamiti siddhānto'pi

paryavasyati | sahopalambhaniyamād vastubodhe mānaprādhānyamaṅgīkṛtyaiva vijñānavādibhiḥ

saṃkalaṃ bāhyaṃ meyajātamapahatya mānaśeṣatā nītā | mānānurodhena viṣayavyavasthāṃ

prasthāpayadbhiḥ kāṇādagautamīyaiḥ darśanasparśanāmyāmekārthagrahaṇā
- ditinyāyāt sthiravati anyatamaprameye anekeṣāṃ

pramāṇānām samavāyaḥ ekena ca pramāṇenanekeṣāṃ grahaṇamiti pramāṇasaṃplavavadaḥ

prastūyate | eṣa ca saṃplavaḥ pramāṇam prameyaṃ cāviśeṣeṇa aniyataṃ saṃplutaṃ

ca karoti | bauddhaistvatra viplavapakṣa āsañjitastadnurūpameva teṣāṃ svalakṣaṇa
-sāmānyalakṣaṇābhyāṃ viṣayadvaividhyam pratyakṣānumānābhyāṃ

ca pramāṇadvaividhyaṃ paryavasyati
, uktam pramāṇavartike mānaṃ dvividhaṃ viṣayadvaividhyāt

( 2/1) tryekasaṃkhyānirāso va prameyadvayadarśanāt ( 2/64 ) ityādi |

 

asti vastuviṣaye sāmānya - viśeṣābhyāṃ tadubhayamilitarūpābhyāṃ ca bauddhetarayorvipratipattiḥ

| kāṇādagautamīyeṣu sāmānya
-viśeṣa-tadvadbhedāttridhātvena na

pramāṇa
-prameyadvitve, nāpi prameyeṣva-sāṃkarya pramāṇānām, uktam udyotakarīyavārttike na tāvat pramāṇadvayaṃ

pratipadyāmahe
, na viṣayadvayam, nāpyasaṅkaramiti | bauddhamate tu sāmānya - viśeṣābhyām asaṃkīrṇarūpābhyām arthakriyātaddvirūddhābhyāṃ

vastunaḥ svabhāvadvaividhyam
, tadvaśāt prameyadvitvaṃ sammataṃ bhavati | vastutastu bauddhamate

sāmānyasyāpi vastutvam āpātaramyameva | buddhāvākārārpaṇa kṣamatvāt tasyaiva cārthakriyākāritvāt

viśeṣasyaiva vastutvaṃ
, na sāmānyasya ukta mmeyaṃ

tvekaṃ svalakṣaṇaṃ tasmādarthakriyāsiddhe riti evaṃ satyapi na sarvathā nirālambanaḥ

sāmānya vyavahāraḥ | viśeṣasyaiva anugatākāratvena sāmānyapratīteḥ
, tasyaiva ca jñeyasvalakṣaṇarūpatvena samānatayā

sāmānyasvīkārācca | viśeṣa eva yato vijātīyavyāvṛttyāśrayaḥ
, ataḥ sa evānugatākārabuddhayā sādhāraṇarūpatayā

bhāsetātra na citram | uktamalaṅkārabhāṣye'pi yadā sākṣājjñānajananaṃ prati śaktatvena

pratīyate
, tadā'sau svarūpeṇa lakṣyamāṇatvāt

svalakṣaṇam
, yadā tu pāramparyeṇa śaktatvāttasyaiva

pratīti tadā sāmānyarūpeṇa lakṣaṇamiti sāmānyalakṣaṇam | pāramparyeṇa śaktirevāśaktiḥ

paryudāsavṛttyā
, na śaktayabhāva eveti |

yataścārthakriyārūpatvena viśeṣa eva vastuna svarūpam atastadevāvisaṃvādanāt paramārthasadapi

| evaṃ sthite asataḥ sāmānyalakṣaṇasyāsatvaṃ svalakṣaṇāśrayatvenaiva yatastad

bhāsate ataḥ pararūpeṇa bhāsamānaṃ vikalpenaiva ca kevalaṃ vyavahāryaūpaṃ

bibhrat tat saṃvṛtyaiva sattvāt saṃvṛtisad bhavati | evaṃ yato hi aparamārthena

asadbhūenāpi lokavyavahāraḥ saṃvādyata eva
, ataḥ sa satyamiva satyam | pararūpeṇa

bhavadidaṃ sattvaṃ yathā bhāvāśrayaṃ tathā bhāva vāsanāprasūtavikalpakalpitatvād

ahāvāśrayam
, bhāvābhāvāśrayaṃ cāpi

siddhyati | yadyapyasti trividhasyāpi sāmānyasyāviśeṣena asattvameva
, tathāpi bhāvopādānatvena svabhāvahetoḥ, abhāvopādānatvenānupalabdhihetoḥ, ubhayopādānatvena kāryahetoḥ sattvamadhigatya

trividhairapi hetubhistattvamadhigamyata eva | dvicandrādīnāṃ sattvaṃ tu

jñeyatvādipararūpeṇāpi na siddhyati
, ato na kathamapyanarthabhūtānāṃ teṣāṃ sattvam

| uktaṃ pramāṇavārtike
- keśādayo na sāmānyamanarthābhiniveśataḥ

iti |

 

evaṃ caikasyaiva sataḥ svarūpa-pararūpābhyāṃ sva-sāmānyalakṣaṇābhyāṃ yathā viṣayadvayavyavasthā, tathaiva svalakṣaṇamevaikaṃ pratyakṣānumānābhyāṃ

dvābhyāmapi viṣayikriyate | ataeva yat svalakṣaṇarūpaṃ dṛśyaṃ
, yacca sāmānyasvarūpaṃ vikalpyaṃ, te ubhe ekīkṛtyaiva lokavyavahāraḥ pravartate

| sāmānyalakṣaṇaṃ vastutvena bhāsamānaṃ sadapi svalakṣaṇatvenāvasīyamānaṃ

vastuviṣayaṃ pravṛttiviṣayaṃ ca bhavati | ata eva bāhyasambaddhatvena pratyakṣasya

bāhyasambaddhasambaddhetvenānumānasya saṃvādakatvaṃ pramāṇyaṃ ca sammataṃ

bhavati | etat sakalamabhipretyoktaṃ dharmottareṇa punarāropito'rtho gṛhyamāṇaḥ

svalakṣaṇatvenāvasīyate yataḥ
, tataḥ svalakṣaṇamavasitaṃ pravṛttiviṣayo'numānasyeti | tatra

durvekeṇa coktam tasmānna dvividho viṣayaḥ pramāṇasyābhidhānīyo'pitveka eva

pravṛttiviṣayo'sya khyāpanīya iti evaṃ ekasyaiva ca tasya ratipattiprakārabheda

evāyaṃ pramāṇabhedasya prayojako nānyaḥ | evaṃ ca paramārthabhūtaṃ yatsvalakṣaṇākhyaṃ

prameyaṃ tadevaikaṃ pramāṇasya grāhyamiti paryavasyati
, taddhi anadhyavaseyamanabhidheyantattvam |

pramāṇādhyavaseyaṃ tu kevalaṃ pararūpaṃ sāmānyameva | evaṃ ca paramārthasaṃvṛttibhyāmapi

pramāṇaprameyadvayavyavasthā sarvabauddhairadhigatā bhavati | itthaṃ sautrāntikanaye

yathā paramārthasaṃvṛtyoḥ prameyaprayojakatvenāṅgīkārastathā pramāṇadvitvaprayojakatvenāpi

viniyogī na kathamapyasamañjasaḥ |

 

yo hyayaṃ svalakṣaṇākhyaḥ asādhāraṇaḥ svabhāva

uktaḥ ṣa vastuvādibauddhamate paramāṇureva | paramāṇuvādaśca abhidharmakośālambanaparīkṣādyanurodhena

vaibhāṣikasautrāntikamateṣu parasparamanati
- bhedabhinneṣu dravyaparamāṇu- saṃghātaparamāṇusaṃcitākāraparamāṇuvādābhidhānaiḥ

bhidyante | aviśeṣeṇa yadyapi paramāṇavo'tīndriyā eva bhavanti
, tathāpyaṇu-saṃghāta-saṃcayādibhiḥ aṣṭa-nava-daśaikādaśādīnāṃ sahotpādāt teṣu sparśavattvaṃ

siddhyati | sparśavattvam aṇutvavyāpyamiti svayūthya
- siddhāntamaṅgīkṛtya, anaṅgīkṛtyāpi kāṇāda-gautamasammatam avayavivādaṃ saṃhateṣu paramaṇuṣveva

sthaulyādeḥ pratītiḥ svīkṛtā | uktatrividhānitya
- paramāṇuvādiṣu atītānāgatākālasattāyā apākaraṇāt

sautrāntika eva pradhānapadaṃ bibharti
, yena tatpratipādita-kṣaṇabhaṅgavāda-kṣaṇasantativādābhyāṃ vastunaḥ sūkṣmatamaṃ

svalakṣaṇarūpaṃ prajñaptisacca sāntānikaṃ rūpaṃ prakāśatāṃ gacchati | savavyāpi

cāyaṃ sautrāntikasammato dravyaparamāṇuḥ anityaḥ
, deśataḥ kālataḥ svarūpataśca vicchinnaḥ, svatantraśceti sampannaḥ kṣaṇaparamāṇureṣaḥ

santānarāśyādirūpeṇa jñāyate
, yatra daiśikaṃ kālikaṃ karmafalādikaṃ sambandhataḥ prakarṣataśca

paripuṣṭaṃ sad bhāsate |

 

etādṛśaparamāṇuvādasvīkārādeva vastuvādino

bauddhastīrthikabāhyārthavādibhyo vyāvṛttā bhavanti | ayaṃ ca vyāvṛttiprakāraḥ

prameye pramāṇaviṣaye ca samānameva paryavasito bhavati | vaiśeṣikanaye paramāṇurnityaḥ

, sthiro dvyaṇukādikrameṇārabdhasyāvayavinaḥ

samavāyikāraṇam
, guṇakarma-viśeṣādīnāmāśrayaḥ | bauddhābhimatastu paramāṇuḥ

atīndriyo'pi pratyutpannakālamātra
- sattvāt kṣaṇabhaṅgaḥ, tasmādanityaḥ, guṇakarmādīnāmanāśrayo'navayavirūpaḥ siddhyati

| evaṃ ca bauddhasammata
- paramāṇusvīkāreṇa gautamakaṇādāṅgīkṛtaṃ

rūpādyatiriktaṃ rūpādyadhiṣṭhānam ekapratyayahetu avayavidravyam
, aparāparadeśotpannahastādikṣaṇād bhinnaṃ karma, vyaktivyatireki sāmānyaṃ ceti vādā nirākṛtā

bhavanti | ata eva nyāyavaiśeṣikābhimatāḥ sarvā api dravya
-guṇa-karmādipratītayo bauddhamatenānādivāsanālakṣaṇāntarakāraṇanibandhāḥ

prajñaptimātrāṇi
, na tā arthadhīnāḥ | evaṃ

yadyapyayaṃ nityaparamāṇuvādaḥ vaiśeṣikaparamparānuprāptastathāpi tebhyaḥ ayāttīkṛtya

kṣaṇabhaṃgāpattyā pūrvabauddhairjīrṇīkṛtaḥ
, paravarttibhiśca vijñānapade saṃsthāpyā'sau jaḍāṇuścetanābhāsīkṛtaḥ

| cetanā
-bhāsībhūtasyāsya paramāṇoḥ

svarūpaṃ svasaṃviditaṃ saṃ bāhyapadārthānanabhyupagacchāṃ navyabauddhānāṃ kṛte

jñānasyānāsravaṃ jaḍanirmuktaṃ cādvaitasvarūpaṃ prakaṭayati | itthaṃ bauddhānāṃ

ābhāsavapuḥparamāṇu
-cintayā anābhāsairbāhyajaḍairjaḍīkṛtamiva

pramāṇadvāramapākṛtya pramātvavyākaraṇāya bāhyaśūnyaṃ sābhāsaṃ saviśadamadhigamamārgam

avātarata | ayaṃ ca vādo yathāsthānaṃ viśadīkarīṣyate |

 

jñānānaṃ nirākāratva-sākāratvavaśādapi tadālambanasya vastunaḥ

sattvaṃ prakaṭitaṃ bhavati
, vijñātaṃ ca bhavati jñānasya svarūpam, tatpramātvam, tadavabodhaprakāraśca | sarve'pi bāhyārthavādino

bauddhābauddhadārśanikā vaiśeṣika
-vaibhāṣika-sautrāntika-gautamīyā jñānanirākāravādino bhavanti | teṣāṃ

mate jñānānāṃ nirākāratvavaśādapi vastunaḥ sattvaṃ prakaṭitaṃ bhavati
, viditaśca bhavati jñānasya svarūpāvabodhahetuḥ

| uktaṃ ca sarve'pi bāhyārtha
-vastuvādino bauddhābauddhadārśanikā jñānanirākāratvavādinaḥ santi

| teṣāṃ mate yo'yaṃ jñāne ākāraḥ pratibhāsate
, sa grāhakajñānād vyatiriktasya sthirasya kṣaṇikasya

vā grāhyabhūtasya arthasyaiva | ata eva abauddhanaiyāyikaiḥ pratyakṣasthale nirākārajñānāt

tadviprakṛṣṭam artham bodhayituṃ indriyārthayoḥ sannikarṣaḥ
, vaibhāṣikasautrāntikaiśca viṣayendriyavijñānānāṃ

trikasparśaḥ manyate | sakalasarvāstivādibauddhānāṃ trikasparśavāditve samāne'pi

asti arthagrahaṇa
-arthasārūpyābhyāṃ trikālaikakālavāditvābhyāṃ

ca bhedaḥ | tato'rthājjātaṃ pratyakṣa miti vāsubāndhavapratyakṣa
-lakṣaṇāt pūrvataḥ sata eva arthasya grahaṇaṃ jñāpyate, kṣaṇaikakālamātrasthitasya paramāṇoḥ vijñānasya

ya sarūpaṇamiti sautrāntikapakṣo'ṅgīkriyate | itthaṃ sanniakrṣatrikasparśayoḥ

bhede vastunaḥ sthiratva
- kṣaṇikatve eva prayojake

| jñāne pratimāsamāna ākāra eva vastunaḥ arthakriyā
, eṣa eva ca vastunaḥ sattvam < etadadhigamenaiva dhiyaḥ saṃvāditvam, saṃvāditvācca pramāṇyaṃ svīkṛtam |

 

evaṃ ca pratyakṣānumānayoḥ dvayorapi sākṣāt

paramparayā vā aviśeṣato vastvadhigamena avisaṃvādanāt prāmāṇyaṃ siddhyati |

yadyapi abauddhanaiyāyikairapi dhiyo nirākāratayā arthenaiva viśeṣo manyate
, kintu arthakriyākāritvena vastunaḥ sattvamanaṅgīkṛtya, taiḥ jñānārthendriyāṇām ekakālikatvakṣaṇasattvapakṣaḥ

apahastitaḥ | ata eva teṣāṃ mate pūrvakālato vartamānayoḥ indriyārthayoḥ
, avayavisatoḥ , saṃyogena trikṣaṇāvasthāyinoḥ jñānagunasyotpādaḥ

siddhāntasiddho bhavati | kāṇādagautamīyānāṃ nirākāravāditve'pi kṣaṇasattva
-virodhād dravyaguṇakarmāṇi parāparātmakarūpeṇa

sāmānyaviśeṣātmakāni jñāyante | tatra ca anekeṣāṃ pramāṇāṃ saṃplavo'pi na virūddhyate

| bauddhamate tu viśeṣamātraṃ vastu
, tadgrāhakaṃ ca kevalaṃ pratyakṣam, tadbhinnaṃ sarvamapi prātitikaṃ sāmānyamātram, tadgrāhakaṃ cānumānamiti pṛṣṭhabhāvi-vikalpa iti ca pakṣamaṃgīkṛtya asaṃkīrṇa pramāṇaṃ-prameyaṃ ca saṃsthāpya paraparikalpitapramāṇāni

dvayorevāntaḥ vilīyante | bauddhānāṃ cāyaṃ pramāntarbhāvaprakaraḥ tato'rvācīnaiḥ

prayāśaḥ sakalairapi vedānugaiḥ nyāyadarśanakāraiḥ icchayā anicchayā vā avaśyasamarthanīyo

jātaḥ
, anyāni ca pramāṇāni taiḥ

anumāne antarbhāvitāni evaṃ ca bauddhamatena upamānaśabdārthāpattyanupalabdhi
- pramāṇajātaṃ jñānanirākāravāditvea samāne'pi

bauddhamate nirākāratvavaśād jñānasya svāṃśe nirvikalpatvam
, paramārthamātragrāhitvam, jñānasya svaprakāśatvam, pramāṇānāṃ ca prāyaśaḥ svataḥ pramāṇyamiti vādāḥ

saprasaṅgaṃ samudbhāvitāḥ |

 

śāṅkaramate tu paramārthabhūtaṃ brahyaṃ pratyakṣagocaram, taddhi nirvikalpakaṃ nirākāraṃ svaprakāśaṃ

svataḥ pramāṇamiti bauddhapakṣamātmagatamiva kṛtvā svasañcchannaṃ saugatapramāṇanugatvaṃ

vicchinnaṃ karoti | kiṃ bahunā
, dravyaguṇakarmaṇāṃ nyāyaparikalpitalakṣaṇāni, avayavi-sāmānya-samavāya-saṃyogādīnāṃ svarūpato nirāsaḥ pūrvatanaiḥ

sautrāntikādibhiḥ kṛta eva brahyasūtra
-tacchāṅkara-bhāṣyaṭīkādiṣu anukṛtaḥ bahudhā svaparibhāṣayā

samarthitaśca | kimadhikena
, satyadvayaṃ trayaṃ vā ādhṛtya śaṃkarabhagavatpādaiḥ mithyāvādamūlo'dvaitavādo

yo hi khyāpitaḥ sa sautrāntikānāṃ sva
-samānyagatavastusattādvayavādasya anukaraṇamātrameva

|

 

na tirohitaṃ yad bauddhamate yathā svalakṣaṇamāśrityaiva

mithyābhūtaṃ sāmānyalakṣaṇaṃ vastutvena adhyavasīyate
, tathaiva brahyavāde brahyādhiṣṭhānakaṃ nānātvaṃ

mithyābhūtamapi bhāsate | svalakṣaṇasya jñānātiriktatvena ānāntyena ca
, brahyaṇo jñānarūpatvena ekatvena ca yo hi āpātiko

bhedo dṛśyate
, so'pi vijñānavāde asta

iva jāyate | ayaṃ hi vistarabhiyā tyajyate |

 

astyanyo'pyavadheyo bauddhapramāṇamīmāṃsāyāḥ

prakarṣaḥ | prāyaśo bāhyavastusiddhihetoreva pramāṇavyavasthā sarvereva bauddhābauddhavastuvādibhiḥ

vikāsamāpāditā
, tenaiva ca nāgārjunāryadevādibhiḥ

sarvāstivādasammato niṣkampo pramāṇaprameyavyavahāraḥ niḥsvabhāvatāvajraśilāyāṃ

vikampito vikhaṇḍitaśca
, tadanusṛtya ca śāṅkarādvaitibhirapi

śrīharṣacitsukhaprabhṛtibhiḥ sasāṃkhyolūkyādi
-vastuvādaḥ sāṭopaṃ niḥśeṣatāṃ nītaḥ | satyasmin

matapravāhe aticitraṃ bauddhanaiyāyikānām
, yattaiḥ vijñānavyatiriktaṃ pramātṛprameyadibāhyāsattvaṃ

niṣedhayadbhirapi diṅnāga
-dharmakīrttiprabhṛtibhiḥ

vijñaptimātratāvaśād bhāratīyapramāṇaśāstraṃ nirbādhaṃ ṇyāyaprakarṣasya parāṃ

koṭimāpāditam | etadabhinavaprasthānamanurūdhya vaidikaiḥ advaitavādibhiḥ

svasvaprasthānānurodhipramāṇaśāstraṃ na ācaritam | ye tu arvācīnāḥ kecana

granthā upalabhyante
, te prāyaḥ gautama-bhaṭṭa-prabhākarādīnāṃ nayānukaraṇamūlā eva |

 

āsīt ādau prameyāpekṣayaiva pramāṇasiddhivyavasthā, tadanurodhenaiva ca dharmakīrttinā'pi svapramāṇavārtike

bāhulyena sautrāntikābhimato vastusadvādaḥ aṅgīkṛta ityasti saugatābhiyuktānāṃ

pāramparikam abhimatam | etanmatasya sārāvabodhaḥ bhoṭabhāṣāntaritānekavyākhyāgranthālocanaireva

nirṇeyaḥ | vastutastu bāhyasattvāsattvobhayavādasaha evāyaṃ pramāṇaparo grantha

iti pramāṇavārttikānurodhena samupalabdhamanorathanandivṛtti
-alaṅkārabhāṣyālocanena ca pratīyate |

 

bāhyārthavādibhiḥ bāhyārthamantareṇa kāryakāraṇabhāvo

jñāpyajñāpakabhāvaḥ tadabhāve ca anumānavyavahāro na svīkriyate
, kintu diṅnāgadharmakīrttiprabhṛtayaḥ pramāṇyavivecanāya

vijñānavādaṃ yathā avirūddhamanukūlaṃ ca jānanti
, na tathā bāhyārthavādam  | yadyapi bāhyārthasatprameyamapekṣyaiva jñānaprāmāṇyaprasaṃge

arthakriyākāritvam
, arthaprāpakatvam, arthādhyavasāyaḥ , pratyakṣe indriyādi vijñānam, anumāne liṅgaliṅginoḥ sambandhaḥ, dhūmādagnibodhaścetyādikaṃ sampadyata iti āpātataḥ

pratīyate
, tathāpi etatsakalo'pi

vyavahāraḥ yataḥ pratibhāsamūlatvenaiva loke prayujyate
, śāstre cāpi vicāryate | bāhyārthasvīkārapakṣe'pi

pratibhāsabalādeva ca bāhyārtho'pi adhigato bhavati
, ato bāhyetaravādayoḥ samānarūpa eva pramāṇavicāro

vijñānavādibhiḥ prastūyate | niyatākārabodhahetutve bāhyārtha eva prayojaka iti

bāhyārthibhiḥ svīkriyate
, kintu bāhyo vā, prabuddhavāsanāviśeṣo vā , samanantarapratyayo vā prabodhakatvena niyāmakaḥ

syādityanenāpi na kācid vyavahārabādhā | vijñānavādinaiyāyikaiḥ yā bāhyārthahcintā

urarīkriyate
, sā na bāhyārthavyapekṣayā

apitu dhiyo vinimayāpekṣayā tattvāvagāhinī bhavati |  uktaṃ pramāṇavārtike tadupekṣitatattvārtheḥ bāhyacintā

pratanyate
' iti ' kasyacit kiṃcidevāntarvāsanāyāḥ prayojakam |

tato dhiyāṃ vinimayā na bāhyārthavyapekṣayā | | iti ca |

 

' upalambha eva vastusattā' iti matamāmanadbhiḥ vijñānavādibhiḥ na arthena

prayojanamaṅgīkriyate apitu pratibhāsenaiva | pratibhāso hi bāhyamantareṇaiva

bhavati iti khyātameva | evaṃ sati dhūmādagnyanumāne dhūmapratibhāsā buddhiḥ

agnivāsanāpratibaddhā satī ekapratyayasāmagrībalād agnibhāsāṃ dhiyaṃ janayati |

vastutastu ācāryadharmakīrtimate vāsanaiva arthakriyākāritvena paramārthaḥ | sa

ca pratibhāsarūpaḥ
, yo hi jñānasya paramārthato

viṣayaḥ | bāhyārthavāde'pi bahisthaḥ tātkāliko bahnirna anumīyate
, ekasminkāle kāryakāraṇaparijñānābhāvāt apitu

bhāvibhūtaḥ | bhāvibhūtaścāgniḥ pratibhāsarūpa eva | ata eva nahi apratibhāsena

agninā pramāṇacarcāyāṃ kiṃcit prayojanaṃ siddhayati | evaṃ vāsanaiva bhāvipratibhāsā
, ekatayā ca pratīyamānā pravartikā bhavat |

uktaṃ ca pramāṇavārtike
-

 

tatrāpi dhūmābhāsā dhīḥ prabodhapaṭuvāsanām |

gameyadagninirbhāsāṃ dhiyameva na pāvakam | | iti |

 

yattu sautrāntikavādamanusṛtya bāhyārthapekṣayā

svasāmānyarūpābhyāṃ vastudvayavyavasthā
, tadanurodhena ca pramāṇadvairūpyamiti diṅnāgadharmakīrttiprabhṛtibhiḥ

kṛtam tat sahopalambhaniyamadarśanāt samañjasameva | bāhyārthamanudhya dvairūpyasiddhānto

yo hi ācāryervihitaḥ sa parāpekṣayaiva
, na vijñānavādāpekṣayā | svayūthyavidvadanurodhena

tu pramāṇavyavasthāyāṃ vijñānavāda eva śaraṇamiti
, ubhayathā'pi pramāṇaprameyadvairūpyasiddhāntaḥ

samañjasaḥ | uktaṃ cācāryeṇa
-

 

astyeva viduṣāṃ vādo bāhyaṃ tvāśritya varṇyate

|

dvairūpyaṃ sahasaṃvittiniyamāt tacca siddhyati

| |

















































































































































































 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project