Digital Sanskrit Buddhist Canon

Saptama adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तम अध्यायः
saptama adhyāyaḥ

svayambhūdharmadhātuvāgīśvaragutikṛtapravartano nāma



atha bhūyaḥ sa maitreyo bodhisattvo mahāmatiḥ|

bhagavanta ta mānasya sāñjalirevamavravīt||1||



bhagavacchilayāchādya dharmmadhātumimaṃ kadā|

kenaiva hetunā stūpaṃ ko vyadhādīṣṭikāmayaṃ||2||



bhagavantatsamālokya sarvvāllokānsakautukān|

etaddhetu samādiśya vinodayitumarhati||3||



iti saṃprārthitaṃ tena maitreyena munīśvaraḥ|

bhagavānsa mahāsattvaṃ sampaśyannevamādiśat||4||



śṛṇu maitreya yenāyaṃ guptikṛto prakāśane|

etaddhetuṃ samākhyāsi sarve lokābhibodhane||5||



tadyathā nivṛtiṃ yāte saṃbuddhe kanakamunau|

viṃśati varṣa sāhasra nṛrṇāmāyu yadā bhavet||6||



tadābhū bhagavāṃñchāstā dharmmarājo munīśvaraḥ|

sarvajño'rhamahābhijñaḥ kāśyapākhyastathāgataḥ||7||



sa saṃbuddho mahāpuryā vārāṇasyāmupāśrame|

mṛgadāve jināvāse vijahāra sasāṃdhikaḥ||8||



tadā saṃbodhisattvo'haṃ jyotirājā bhidhaḥkila|

kāśyapasya jagacchāmtuḥ śaraṇastha upāsakaḥ||9||



yadā sa kāśyapaḥ śāstā sarvatraidhātukādhipaḥ|

saddharmmaṃ samupādeṣṭuṃ sabhāsane samāśrayet||10||



tatsaddharmmāmṛtaṃ pātuṃ sarve lokāḥ samāgatāḥ|

brahmaśakrādayo devāḥ sarve lokādhipā api||11||



grahāstārāgaṇaścāpi vidyādharāścasāpsarāḥ|

siddhāsādhyāśca rudrāśca yakṣa guhyaka kinnarāḥ||12||



kumbhāṇḍā rākṣasāścāpi nāgāśca garuḍā api|

ṛṣayastāpasāścāpi tīrthikā brahmacāriṇaḥ||13||



yatayo yoginaścāpi tathānyecāpyupāsakāḥ|

brāhmaṇā kṣatriyāścāpi rājānopi mahībhṛtaḥ||14||



vaiśyāśca mantriṇo'mātyā bhṛtyā sainyādhipāgaṇā apiḥ

śilpino vaṇijaścāpi sārthavāho mahājanāḥ||15||



paurā jānapadā grāmyānaigamāḥ pārvatā api|

tathonya deśikā lokā api sarvve samāgatāḥ||16||



tatra sabhāsanāsīnaṃ saṃbuddha staṃ munīśvaraṃ|

bhagavantaṃ samālokya sarve saṃghāḥ samāyayuḥ||17||



bhikṣavaḥ śrāvakāḥ sarve yatayo yogino'piḥ|

cailakāvratinaścāpi sarve upāsakā api||18||



bhikṣuṇyopi tathā sarvāścailikāḥ vratiṇyaḥ|

śrāvikāścāpiḥ tathānyāḥ samupāgatāḥ||19||



bodhisattvā mahāsattvā ṛṣayo brahmacāriṇaḥ|

tīrthikā vaiṣṇavāḥ śaivārnirganthāśca tapasvinaḥ||20||



tathānye'pi samāyātāḥ saddharmaguṇalālasāḥ|

sarve'pi te munīndra staṃ dṛṣṭvā yayau pramoditāḥ||21||



tatra sarve'pi te lokāstaṃ munīndraṃ yathākramaṃ|

abhyarcya vidhinā natvā tatsabhāyāmupāśrayan||22||



tatra sarve'pi te lokāḥ parivṛtya samantataḥ|

puraskṛtya munīndrantaṃ saṃpaśyantaḥ samāhitāḥ||23||



tatsaddharmmāmṛtaṃ pātuṃ tṛṣārttā iva sāgaraṃ|

sāñjalayaḥ prasannāsyāḥ samātasthu yathākramaṃ||24||



tāṃlokānsamupāsīnānsarvānsaghānsurānapi|

sarvāllokādhipāṃścāpi dṛṣṭvā sa bhagavāñjinaḥ||25||



āryasatyaṃ samārabhya saṃbodhi jñānasādhanaṃ|

ādi madhyānta kalyāṇaṃ saddharmma samupādiśat||26||



tatsaddharmmāmṛtaṃ pītvā sarve'lokāḥ pravodhitāḥ|

sadā bhadrasukhaṃ prāpnu samīcchire susaṃvaraṃ||27||



tataḥ sarve'pi te lokāḥ saṃbuddha guṇavāñchinaḥ|

bodhicaryā vrataṃ dhṛtvā saṃcarire sadā śubhe||28||



tadā sarvāṇi kāryāṇi kṛtvā vajrī sa yogavit|

mañjudevaḥ sa bhāryānte svayaṃ nirvṛtimāyayau||29||



tato gatvā mahācīne sa mañjuśrī jināśrameṃ|

svadivyavapurādhāya taṃsthau bhāryā samanvitaḥ||30||



atra teṣāṃ śarīrāṇi śiṣyāḥ sarve'pi pāvake|

saṃskṛtya vidhināsthīni gṛhitvā samaśodhayan||31||



tataste'tra tadasthīnigarvyasthāpya yathāvidhi|

caityaṃ kṛtvā pratisthāpya samabhyarcya sadābhajana||32||



yeyīdaṃ caityamabhyarcya bhajanti śraddhayā sadā|

te tasya mañjudevasya saddharmmaguṇamāpnuyuḥ||33||



matvaivaṃ yebhivāñchanti mañjuśrī dharmmasadguṇaṃ|

atra mañjuśrī yaścaitya sarvadā prabhajantu te||34||



ityādiṣṭaṃ munīndreṇa niśamya te sabhājanāḥ|

sarve tatheti śrutva prātyanandatpravodhitāḥ||35||



athā'sau bhagavān bhūyaḥ śākyasiṃho munīśvaraḥ|

maitreya staṃ sabhāṃcāpi samālokyaivamādiśat||36||



tata ścirāṅgate kāle gauḍarāṣṭre narādhipaḥ|

abhūtpracaṇḍa devākhyaḥ śrīmān vajradharāṃśajaḥ||37||



sa rājā suciraṃ rājyaṃ nītidharmmeṇa pālayan|

sarvāllokāñchubhe dharme niyujya samacārayat||38||



etaddharmmānubhāvena sadā tatra samantataḥ|

subhikṣaṃ maṃgalotsāhaṃ nirutpātanavarktata||39||



tadā sarve'pi te lokāḥ saddharmaguṇalālasāḥ|

kuladharma samācārā dānaśīlavratāratāḥ||40||



satyasaṃghā nikādhīrāścaturbrahmavihāriṇaḥ|

kuleśabhajanaṃ kṛtvā prācaranta mitho hite||41||



dṛṣṭvā sa nṛpatī rājā sarvāllokāñchubhārthinaḥ|

muditastānsamāmantraya sampaśyannevamādiśat||42||



bho lokāḥ paurikāḥ sarve saddharma yadi vāñchatha|

triratna bhajanaṃ kṛtvā carata bodhisamvaraṃ||43||



tena yūyaṃ śubhātmānaḥ pariśuddhatrimaṇḍalāḥ|

bodhisattvā mahāsattvā bhavata bodhicāriṇaḥ||44||



tataste nirmalātmāno niḥkleśo vimalendriyāḥ|

arhantā bodhimāsādya sambuddhapadamāpsyathaḥ||45||



ityādiṣṭaṃ narendreṇa sarve lokā niśaṃmyate|

tatheti prativijñapya prābhyanandatpravodhitāḥ||46||



tataḥ sarve'pi te lokā dhṛtvā rājñānuśāsanaṃ|

triratnabhajanaṃ kṛtvā prācaranta śubhācariṃ||47||



dṛṣṭvā tānsakalāllokān bodhicaryā vratāratān|

mahānanda prasannātmā punareva vyacintayan||48||



saphalaṃ jīvitaṃ janma mamayecchāsanāratāḥ|

sarve'lokāḥ samādhāya pracaranti sadā śubhe||49||



atha pracaṇḍadevau'sau dṛṣṭvā rājyaṃ mahotsavaṃ|

saṃsāre'nartha saṃdṛṣṭvā cintayāmāsa sātmavat||50||



atrāhaṃ jalasāṃkrānto'nu nasyāṃ jirṇṇitendriyaḥ|

tadārogābhibhūto'pi vrajeyaṃmaṇaṃ dhruvaṃ||51||



tadatraiva kiyatkālaṃ tiṣṭheyaṃ sansukhānvitaḥ|

avaśyaṃ bhāvino bhāvā bhavanti bhavacāriṇāṃ||52||



sadā bhave bhaved bhadrameva saddharmmacāriṇāṃ|

duḥkhameva sadā kāmacāriṇāṃ bhavacāraṇe||53||



tasmādahaṃ parityajya kāmāśraya gṛhāśramaṃ|

nirjane vana ekākī vihareyaṃ samāhitaḥ||54||



smṛtvā ratnatrayaṃ dhyātvā saṃbodhinihitāśayaḥ|

bodhicaryāvrataṃ dhṛtvā saṃcareyaṃ jagaddhite||55||



iti niścitya sa prājñaḥ pracaṇḍadeva ātmavit|

nṛpatimantriṇaḥ sarvānsamāmantryaivamādiśat||56||



bho sarva mantriṇo yūyaṃ śṛṇudhvaṃ me vaco hitaṃ|

atha mayākhyātaṃ tathā caritumarhatha||57||



tadyathā jarāsākrānto vṛddhosyāṃ jīrṇitendriyaḥ|

tathā rogābhibhūto'pi grasiṣye mṛtyunā dhruvaṃ||58||



iti me trasyate cittaṃ durgati bhayaśaṃkitaṃ|

avaśyaṃ bhāvino bhāvā bhavacāriṇāṃ||59||



bhave bhavet sadā bhadrameva saddharmacāriṇāṃ|

duḥkhameva sadākāmacāriṇāṃ bhavacāriṇe||60||



anartharājyaṃ viṣayopabhogyaṃ bhayaṃkaraṃ sarpabhayākulaṃ yat|

anityamasāreti vicintya tatra āgāramadhyāvasituṃ na rocate||61||



iti matvāhamutsṛjya kāmāśrayaṃ gṛhāśramaṃ|

vanāśrame śubhārāme vihartumutsahe'dhunā||62||



tadahaṃ svātmajaṃ putraṃ śaktidevaṃ nṛpāsane|

pratiṣṭhāpya nṛpaṃ kartumicchāmi sāṃprataṃ khalu||63||



tad bhavanto niśamyātra sarve'pi mama śāsanaṃ|

abhiṣiṃcya nṛpaṃ kṛtvā bhajatainaṃ mamātmajaṃ||64||



ityādiṣṭaṃ narendreṇa śrutvā te mantriṇo janāḥ|

pramāṇaṃ śāsanaṃ bharturityevaṃ pratiśuśruvaḥ||65||



tadā sa rājā putraṃ śaktidevamāmantrayaivamāha|

bhedo daṇḍaḥ sāmadānamityatyupāyacatuṣṭayaṃ||66||



atrāhaṃ jarasābhikrāntaṃ nūnaṃ syād nirjitendriyaṃ|

tadā rogābhibhūte'pi vajreyaṃ maraṇaṃ dhuvaṃ||67||



tad vanāśrayamicchāmi śreyaḥ ślāghena yatmanā|

puro mṛtyu ripuṃ hanti gṛhasaṃraktameva vā||68||



tasmāt saṃsārabhīto me vahudhā bhayaśaṃkayā|

nātra sthātuṃ manoreme gacchāmi nirjanaṃ vanaṃ||69||



tasmāt mayā yathā proktaṃ tathā caritumarhasi|

prajānāṃ pālanaṃ kṛtvā dharmanītyā samācara||70||



lokān mā khekha yattāpaiḥ kuladharmma samācara|

pareṣvapi dayāyuktairdānaṃ hi śraddhayā kuru||71||



prāṇātipātādattādāna kāmamithyādiṃ mā kuru|

mā mṛṣāvāda paiśūnyaṃ pāruṣyaṃ saṃbhinnameva ca||72||



mābhidhyā vyāpādadoṣairmithyādṛṣṭyādi saṃtyaja|

etāni tāni sarvāṇi dhāraya dṛḍhacetasā||73||



pāpānāṃ mūla eṣo hi sugateneti deśitaḥ|

itthaṃ kṛte'pi nṛpateritayo na bhaviṣyati||74||



tatkasmāt dharmmeṇa prāpyate rājyaṃ dharmmeṇa dhanavarddhanaṃ|

dharmmeṇa dhanasādhyante dharmmeṇa kāma sidhyate||75||



kāmasidhyena mokṣaṃ ca prāpyate nātra saṃśayaḥ|

anena jñānamārgeṇa saśāsa nṛpatiḥ sutaṃ||76||



tataḥsa janako rājā śaktidevaṃ mamātmajaṃ|

abhiṣiṃcya pratisthāpya nṛpāsane nṛpaṃ vyadhāt||77||



jñānāṃkuśabhayenaiva kuṃcitaḥ sagajo yathāniva|

tatra sa janakaḥ sarva putrāya sarvamarppayet||78||



tyaktvā parigrahān sarvān punarevamabhāṣata|

adyārabhyāsi sarveṣāṃ lokānāmadhipaḥ prabhuṃ||79||



sarvadharmānuśāstā ca sarvasattvahitārthabhṛt|

namāma pitaraṃ tena śrutvā vākyaṃ rasāniva||80||



dhṛtvājñāṃ te yathā tāta prajānāṃ pratipālane|

iti praśāśya tato bhūpaḥ pracaṇḍadeva sanmatiḥ||81||



prabodhya putrapatnyādiṃ eko yayau vanāśrame|

tṛṇāsanasa tatra sa nirjaneraṇye vivikte utajāśraye||82||



tṛṇāsanasamāsīna tasthau dhyāna samāhitaḥ|

tatraikaṃ viharan kaṃcitkālaṃ sa ṛṣidharmmabhṛt||83||



sarvasattvahitotsāhī manasaivaṃ vyacintayat|

kimevaṃ nirjjane'raṇye dhyātvaiko viharanniha||84||



kasmai samupadekṣyāmi saddharmma bodhisādhanaṃ|

dānaśīlakṣamāvīryadhyānaprajñāsamudbhavaṃ||85||



puṇyaṃ sattvahitārthāya samākhyātaṃ munīśvaraiḥ|

tadevaṃ nirjjane sthitvā kiṃ me dharmārthasādhanaṃ||86||



vinā sattvahitārthena nirartha tapasāpi hi|

kimatra duṣkareṇāpi tapasā siddhisādhanaṃ||87||



kevalaṃ sadgatau śrīmatsaukhyalābhārthameva yat|

vinā sattvahitārthena niṣphalaṃ siddhisādhanaṃ||88||



tadatra nirjjane sthitvā tapasā niṣphalaṃ mama|

yatsattvānāṃ hitārthāya dharmmaśrīguṇasādhanaṃ||89||



vidyāsiddhiḥ samṛddhiśca kṣaṇaṃ vīryabalaṃ śubhaṃ|

tat mamaitāni sarvāṇi saṃsiddhi saṃmitānyapi||90||



vinā sattvahitārthena nirarthāni paśoriva|

tadidaṃ vratamṛsṛjya duṣkaraṃ bodhimānasaḥ||91||



bodhicaryāvrataṃ dhṛtvā care'haṃ jagaddhite|

tasmāt tīrtheṣu tīrtheṣu pīṭheṣu puṇyabhūmiṣu||92||



saddharmmadeśanāṃ kurvan sattvebhyaḥ pracarāṇyahaṃ|

etatpuṇyaviśuddhātmā pariśuddhatrimaṇḍalaḥ||93||



āśu bodhiṃ samāsādya saṃbuddhapada māpnuyāṃ|

iti niścitya sa prājñaḥ pracaṇḍadeva utthitaḥ||94||



tataḥ sattvahitārthena pracacāra samāhitaḥ|

evaṃ saḥ pracaran dharmmamupadeśya samantataḥ||95||



puṇyakṣetreṣu tīrtheṣu pīṭheṣu prāgraman mudā|

evaṃ bhraman sa sarvatra bhūtaleṣu yathākramaṃ||96||



krameṇa saṃcarannatra himālaye samāyayau|

atrāyātaḥ sa saṃvikṣya sarvatra saṃpramoditaḥ||97||



aho hīdaṃ mahāpīṭhamitiproktābhyanandata|

tataḥ sa idamālokya dharmmadhātuṃ jinālayaṃ||98||



jyotirūpyaṃ prasannātmā praṇatvaiha samāyayau|

atra sa samupāgatya saṃmikṣyenaṃ jinālayaṃ||99||



yathāvidhi samabhyarcya śraddhābhakti prasannadhīḥ|

naikapradakṣiṇīkṛtya stutvā gītairmanoharaiḥ||100||



aṣṭāṃgai praṇatiṃ kṛtvā dhyātvā japtvā bhajan mudā|

tataścedaṃ sa saṃvīkṣya mañjudevasya nirmmitaṃ||101||



caityamabhyarcya saṃstutvā gītairnatvā bhajan mudā|

tato'sau ca mahādevī yonirūpāṃ khagānanāṃ||102||



samālokya prasannātmā yathāvidhi samarccayet|

tatrāpi sa mahāsattva stutvā gītairmanoharaiḥ||103||



aṣṭāṅgaiḥ praṇatiṃ kṛtvā pradakṣiṇātyanekaśaḥ|

śraddhayā śaraṇaṃ gatvā smṛtvā dhyātvā samāhitaḥ||104||



tad vidyā dhāraṇīmantraṃ japitvā prābhyanandata|

tato'sau ca mahāsattvo vāgmatīpramukhānyapi||105||



tīrthānyetāni sarvāṇi sa samīkṣya prābhyanandata|

tata sa teṣu tīrtheṣu sarveṣvapi yathākramaṃ||106||



snātvā dānavratādīni kṛtvā bhajan pramoditaḥ|

tato'ṣṭau vītarāgāṃśca dṛṣṭvā sa saṃpraharṣitaḥ||107||



yathāvidhi samabhyarcya stutvā natvā bhajan kramāt|

tataḥ pracaṇḍadevaḥ sa bodhisattvaḥ prasāditaḥ||108||



atraiva sarvadāśritya vrataṃ caritumaicchata|

tataḥ sa vimalālokya himālaye samantataḥ||109||



saddharma paramānandaṃ bhuktvotsahe sunivṛttau|

tataḥ sa mañjudevasya śiṣyaṃ śāsana sambhṛtaṃ||110||



sadguruṃ samupāśritya prārthayadevamānataḥ|

bhadantātra puṇyakṣetre mahāpīṭhe himālaye||111||



prabrajyāsambaraṃ dhṛtvā saṃsthātumutsahe sadāḥ|

tad bhavān kṛpayā mahayaṃ saṃbodhijñānasādhanaṃ||112||



prabrajyāsamvaraṃ dātuṃ samarhati jagaddhite|

iti saṃprārthitaṃ tena niśamya sa guṇākaraḥ||113||



bodhisattvaṃ suvijñaṃ taṃ sampaśyannevamabravīt|

ehi bhadra samīcchā te yadyasti bauddhasambare||114||



pravajyā vratamādhāya saṃcarasva samāhitaḥ|

ityuktvā sa mahābhijñaḥ pravrajitaṃ vidhāya taṃ||115||



bodhicaryāvrataṃ datvā pracārayejjagaddhite|

tatra sa muṇḍitapātrī surakta cīvarāvṛtaḥ||116||



brahmacārī yatirbhikṣuniḥ kleśorhan sudhīrabhūt||

śāntaśrībhikṣuriti nāmo'bhūt|

tataḥ sa sarvavicchāstā bodhisattvā hitārthadik||117||



sa devāsuralokānāmapi vandyārcito'bhavat|

tadārabhya sa śāntaśrīdharmadhāto jinālaye||118||



triratnabhajanaṃ kṛtvā tasthau bodhivrataṃ caran|

sa ekasmin dine cemaṃ jyotīrūpaṃ prabhāsvaraṃ||119||



ratnapadmāsanāsīnaṃ paśyannevaṃ vyacintayet|

aho hyayaṃ svayaṃ jāto jyotirūpo prabhāsvaraḥ||120||



ratnapadmāsanāsīnaḥ saṃtiṣṭhate jagaddhite|

kiyatkālamayaṃ śrīmān dharmmadhāturjinālayaḥ||121||



evaṃ saṃbhāṣayan lokān saṃsthāsyate jagaddhite|

yataḥ kalau samayā te loka pañcakaṣāyite||122||



sarve lokā durācārā bhaviṣyanti durāśayāḥ|

madābhimānino duṣṭā lobhinaḥ kāmacāriṇaḥ||123||



īrṣyālavaḥ pramattāśca mātsaryavyākulāśayāḥ|

kleśāhaṃkāragarvāndhā nirvivekāḥ pramādinaḥ||124||



kāmabhogātisaṃraktā daśākuśalacāriṇaḥ|

tadā kathamayaṃ śrīmān jyotīrūpaḥ prabhāsvaraḥ||125||



ratnapadmāsanāsīna evaṃ tiṣṭhejjagaddhite|

nūnaṃ ye lobhino duṣṭāḥ kleśavyākulamānasāḥ||126||



imaṃ caityaṃ pratikṣipya ratnāni saṃharet tadā|

duṣṭā ca tathānye'pi duṣṭāḥ kleśābhimāninaḥ||127||



jyotīrūpamimaṃ caityaṃ dhvaṃsayiṣyanti sarvathā|

evaṃ tadā kalau kāle dhvaṃsite'smin jinālaye||128||



mahāpātakasaṃbhūtaṃ mahotpātaṃ bhaved dhruvaṃ|

iti hetorahaṃ dharmadhātorasya surakṣaṇe||129||



guptikarttu śilāchādya caityaṃ kuryā mahochrayaṃ|

tadā sarve'pi lokāste imaṃ stūpaṃ mahochritaṃ||130||



samīkṣya śraddhayā bhaktyā bhajiṣyanti prasāditāḥ|

tadaitat puṇyabhāvena sarvadātra samantataḥ||131||



subhikṣaṃ maṅgalotsāhaṃ nirutpātaṃ bhaved dhruvaṃ|

iti dhyātvā sa śāntaśrīḥ śāstāraṃ taṃ punarmudā||132||



upetya sāñjalirnatvā prārthayadevamādarāt|

bhadanta sadgurośāstaryadicchāmiha sāmprataṃ||133||



dharmmādhātumimaṃ caityaṃ gupti karttuṃ surakṣaṇe|

tadūrddha śilayāchādya svīṣṭikābhiḥ samuchritaṃ||134||



stūpaṃ kṛtvā pratiṣṭhāpya sthirīkarttuṃ samutsahe|

ityatra me bhavāñchāstā gupti kṛtvābhirakṣaṇe||135||



dharmmadhātoḥ jagadbhartturanujñāṃ dātumarhati|

iti saṃprārthite tena śāntaśriyā niśamya saḥ||136||



mahāmatirmahāsattvaṃ taṃ paśyannevamabravīt|

bhadrasvaṃyambhūvāṃstasya guptikarttuṃ yadīcchasi||137||



pratyekaṃ śrāvakaṃ yānaṃ muktvā mahati saṃśritaḥ|

vajrābhiṣekamādāya cara vajravrataṃ punaḥ||138||



tato mārān vinirjjitya samārādhya jineśvaraṃ|

saṃprārthya śilayācchādya kuru stūpaṃ samuchritaṃ||139||



iti śāstā samādiṣṭaṃ niśamya sa pramoditaḥ|

śāstāraṃ taṃ praṇatvā ca prārthayadevamādarāt||140||



sadgururme bhavāñchāstā dharmmadhātusurakṣaṇe|

vajracaryāvrataṃ datvā cāraya māṃ jagaddhite||141||



iti saṃprārthite tena śāntaśriyā niśamya saḥ|

mahāmatirmahāsattvaṃ taṃ samīkṣyaivamabravīt||142||



yadi śraddhāsti te bhadra vajracaryā mahāvrataṃ|

yathāvidhi pradāsyāmi tad gṛhāṇa jagaddhite||143||



ityuktvā sa mahācāryastasmai śāntaśriye kramāt|

sābhiṣekaṃ mahāyāne vajracaryāvrataṃ dadau||144||



śāntaśrīvajrācārya iti sthāpitaḥ tatkṣaṇe'rye cādhijñaprāpto'bhūt|

tataḥ prāptābhiṣekaḥ sa śāntaśrī vajrayogavit||145||



sa svātmā dakṣiṇāṃ tasmai gurave pradadau mudā|

tataḥ sa vajradhṛg yogī mahābhijñaḥ susiddhimān||146||



svakuleśaṃ samārādhya sagaṇaṃ prābhajan mudā|

tataḥ sa vajradhṛg yogī mahābhijñaḥ susiddhimān||147||



saddharmmasādhanotsāhī sarvavidyādhipopyabhūt|

tataḥ sāsturanujñāṃ sa samāsādya prasāditaḥ||148||



dharmadhātuṃ samārādhya prārthayadevamānataḥ|

bhagavan nātha sarvajña bhavatāṃ rakṣaṇāya yat||149||



jyotīrūpaṃ samācchādya caityaṃ karttumihotsahe|

tad bhavān trijagannātha kṛpayā me prasīdatu||150||



yada trāpyaparārdha me tatsarva kṣantumarhati|

iti saṃprārthya sa prājña jyotīrūpaṃ jinālayaṃ||151||



sa ratnapadmāchādya śilayā samagopayat|

taduparīṣṭikābhiśca vidhāya caityamucchritaṃ||152||



yathāvidhi pratiṣṭhāpya mahotsāhaiḥ sadābhajat|

tata idañca pucchāgraṃ mañjudevasya nirmmitaṃ||153||



caityaṃ sa śilayāchādya stūpaṃ vyadhāttathottamaṃ|

idaṃ stūpaṃ ca sa śāntaśrīḥ pratiṣṭhāpya yathāvidhi||154||



sarvadā śraddhayā bhaktyā mahotsāhairmudābhajat|

tataścāsau mahācāryaṃ ārādhya pañcadevatāḥ||155||



pañca sutāḥ pureṣvevaṃ pratiṣṭhāpya sadābhajat|

tad yathā devatā pañca prathamaṃ vāyudevatā||156||



vāyupure pratiṣṭhāpya vahnipuro'gnidevatā|

nāgapure ca nāgendro vasupure vasundharāṃ||157||



śāntipure mahāśrīmatsambaraṃ sugaṇaṃ tathā|

etān sarvān samārādhya sa ācārya yathāvidhi||158||



mahotsāhaiḥ samabhyarcya prābhajan sarvadā mudā|

evaṃ kṛtvā sa ācārya śāntaśrīḥ kṛtakṛtyau maharddhikaḥ||159||



bhadraśrīmantrasaṃsiddhaḥ sarvavidyādhipo'bhavat|

tato bhūyaḥ sa ācāryo bodhisattvā mahāmatiḥ||160||



sarvasattvahitotsāhī dhyātvaivaṃ samacintayat|

atraivamahamārādhya sarvān devān yathāvidhi||161||



pratiṣṭhāpya samabhyarcya mahotsāhairbhaje mudā|

tathātra sarvadā dharmmadhātuvāgīśvaraṃ sadā||162||



smṛtvā dhyātvā samārādhya saṃtiṣṭheyaṃ jagaddhite|

iti dhyātvā sa śāntaśrīrācāryastriguṇārthabhṛt||163||



sarvasattvahitārthena tathāvatraiva nanditaḥ|

evaṃ tā devatā bhaktyā bhajanti ye yathāvidhi||164||



te bhadraśrīguṇāpannā bhaveyurbodhicāriṇaḥ|

tad viśeṣaphalaṃ cāpi śṛṇu maitreya sāṃprataṃ||165||



sarva sattvānubodhārtha vakṣyāmyatra samāsataḥ|

tadyathā ye samārādhya sagaṇāṃ vāyudevatāṃ||166||



yathāvidhi samabhyarcya saṃbhajante samādarāt|

teṣāṃ vātamahotpātabhayaṃ kvāpi na vidyate||167||



nīrogyaṃ śrīsamāpannaṃ kāmabhojyaṃ sadā bhave|

ye cāpyevaṃ samārādhya sagaṇāṃ vahnidevatāṃ||168||



yathāvidhi samabhyarcya sambhajante samādarāt|

teṣāṃ vahnimahotpātaṃ bhayaṃ kvāpi na vidyate||169||



paripuṣṭendriyārogya mahāsaukhyaṃ sadā bhave|

ye cāpyevaṃ samārādhya sagaṇāṃ nāgadevatāṃ||170||



yathāvidhi samabhyarcya prabhajante sadā mudā|

teṣāṃ na vidyate kvāpi durbhikṣotpātajaṃ bhayaṃ||171||



bhadraśrīratnasaṃpattikāmabhojyaṃ sadā bhave|

ye cāpyevaṃ samārādhya sagaṇāṃ śrībasundharāṃ||172||



yathāvidhi samabhyarcya saṃbhajante samādarāt|

teṣāṃ dāridrayaduḥkhādi bhayaṃ nāsti kadācana||173||



bhadraśrīsadguṇāpannamahāsaṃpatsukhaṃ sadā|

ye cāpyevaṃ samārādhya sagaṇaṃ sambaraṃ jinaṃ||174||



yathāvidhi samabhyarcya saṃbhajante sadādarāt|

teṣāṃ mārāpasargga ca bhayaṃ kvāpi na vidyate||175||



saddharmmaratnasaṃpattimahaiśvaryasukhaṃ sadā|

ye cedaṃ caityamārādhya mañjudevasya nirmmitaṃ||176||



yathāvidhi samabhyarcya saṃbhajante samādarāt|

taddurbhbhagā durācārā duṣṭā syurna kadācana||177||



sarve dharmādhipā nāthā bhaveyuḥ śrīguṇākarāḥ|

ye cāpīdaṃ samārādhya dharmmadhātuṃ jinālayaṃ||178||



yathāvidhi samabhyarcya sambhajante samādarāt|

te sarvve vimalatmāno bhadraśrīsadguṇāśrayāḥ||179||



bodhisattvā mahābhijñā bhaveyu bodhicāriṇaḥ|

ya etā devatāḥ sarvāḥ smṛtvā dhyātvāpi sarvadā||180||



nāmāpi ca samuccārya saṃbhajante samādritāḥ|

te'pi sarve na yāsyanti durggatiṃ ca kadācana||181||



sadā sadgatisaṃjātā bhaveyuḥ śrīguṇāśrayāḥ|

tataste sukṛtāraktāḥ sadharmmaguṇalālasāḥ||182||



triratnaśaraṇaṃ kṛtvā saṃcareran sadā śubhe|

tataste vimalātmānaḥ pariśuddhendriyāśayāḥ||183||



bodhisattvā mahāsattvāścaturbrahmavihāriṇaḥ|

sarvasattvahitādhānaṃ careyurbodhisambaraṃ||184||



tataste bodhisaṃbhāraṃ purayitvā yathākramaṃ|

daśabhūmīśvarā nāthā bhaveyuḥ sugatātmajāḥ||185||



tataste nirmmalātmānaḥ saṃsāragati niḥspṛhāḥ|

arhantaḥ savala māraṃ nirjitya syurniraṃjanāḥ||186||



trividhāṃ bodhimāsādya saddharmmaguṇabhāskarāḥ|

sarvasattvahitārthena saṃbuddhapadamāpnuyu ||187||



yepyetadguṇamāhātmyaṃ śrutvāpyatyanumoditāḥ|

tathā tatpuṇyamāhātmyaṃ praśasanti samādarāt||188||



te'pi sarve vikalmāṣāḥ pariśuddhitrimaṇḍalāḥ|

śrīmantaḥ sadguṇādhārā bhaveyu bodhimānasāḥ||189||



na yāyurdugatiṃ kvāpi sadā sadgatisambhavāḥ|

sarvasattvahitaṃ kṛtvā saṃcarerañjagaddhite||190||



tataḥ sarvādhipāste syu rdhammārthi saṃprapūrakāḥ|

bodhisaṃbhāraṃ saṃpūrya saṃbuddhapadamāpnuyuḥ||191||



iti satyaṃ parijñāya bauddhaṃ padaṃ yadīcchatha|

etān devān samārādhya bhajadhvaṃ sarvadā bhave||192||



etatpuṇyānubhāvena yūyamapyevamābhavaṃ|

durggatiṃ naiva yāyāta kadācin kutracid dhruvaṃ||193||



sadā sadgatisaṃjātā bhadraśrīsadguṇāśrayāḥ|

bodhisattvā mahāsattvā bhavata bodhicāriṇaḥ||194||



tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ|

trividhāṃ bodhimāsādya saṃbuddhapadamāpsyatha||195||



iti matvātra ye lokā rvāñchanti saugataṃ padaṃ|

sa devān sagaṇāṃ sarvān samārādhya bhajantu te||196||



ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ|

sarve tatheti vijñapya prābhyanandan prabodhitāḥ||197||



tadā śāntaśriyā yaṃssaṃ guptikṛto jinālayaḥ|

ityādiśya munīndro'pi samādhiṃ viddhekṣaṇaṃ||198||



iti śrīsvayaṃbhūdharmmadhātuvāgīśvara guptikṛta pravarttano nāma saptamo'dhyāyaḥ samāptaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project