Digital Sanskrit Buddhist Canon

Dvitīya adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीय अध्यायः
dvitīya adhyāyaḥ

pūjāphalavarṇano nāma



atha dhīmān mahāsattvo maitreyaḥ sa jinātmajaḥ|

bhagavantaṃ punarnatvā sāñjalirevamabravīt||1||



bhagavacchrotumicchāmi svayambhūtpatti satkathāṃ|

tadbhavānsamupākhyātuṃ lokānāṃ saṃpravodhane||2||



iti saṃprārthitaṃ tena maitreyeṇa sudhīmatā|

bhagavānstān sabhālokān sampaśyannevamādiśat||3||



sādhu maitreya sarve'pi sabhālokāḥ samādarāt|

śṛṇudhvaṃ saṃpravakṣāmi svayambhūtpattisatkathāṃ||4||



tadyathā nirvṛtiṃ yāte vipaśvini munīśvare|

cirakālāntareṇātra jagacchāstābhavat punaḥ||5||



śikhi nāma munīndro'rhan dharmarājastathāgataḥ|

sarvajñaḥ sugataḥ sarvavidyādhipo vināyakaḥ||6||



tadā saptativarṣāṇāṃ sahasrāryunṛṇāmabhūt|

ahaṃ kṣemaṃkaro nāma bodhisattvo bhavaṃ kila||7||



yadā sa bhagavāñchāstā śikhidharmādhipo jinaḥ|

aruṇākhyapuropānte vyaharat saugatāśrame||8||



tadā sarve mahāsattvā bodhisattvā jinātmajāḥ|

śikhinastasya śāstuḥ saṃprābhajan samupasthitāḥ|

ahamapi tathā tasya śikhinastrijagadguroḥ||9||



śaraṇe samupasthāya prābhajaṃ sarvadā mudā|

tatraika samaye so'rhan bhagavān sarvavicchikhī||10||



saddharma samupādeṣṭuṃ sabhāsane samāśrayet|

tadvīkṣya bhikṣavaḥ sarve śrāvakā brahmacāriṇaḥ||11||



bhikṣuṇyo vratinaḥ sarve upāsakā upāsikāḥ|

tatsaddharmāmṛtaṃ pātuṃ samupāgatya taṃ muniṃ||12||



natvā sāñjalayastatra parivṛtya samāśrayet|

tadā brahmāmarendrādi tridaśāḥ sarve āgatāḥ||13||



sarve lokādhipāścāpi dharma śrotuṃ samāgatāḥ|

siddhā vidyādharā sādhyā yakṣagandharvakinnarāḥ||14||



garuḍā rākṣasendrāśca daityā nāgādhipā api|

ṛṣayo brāhmaṇāścāpi tīrthikāścāpi tapasvinaḥ||15||



yatayo yoginaścāpi nirgranthāśca digambarāḥ|

rājāno kṣatriyā vaiśyā amātyā mantriṇo janāḥ||16||



śilpino vaṇijaḥ sārthavāhādayo mahājanāḥ|

paurā jānapadā grāmyāstathānyadeśavāsinaḥ||17||



tatsaddharmāmṛtaṃ pātuṃ saṃharṣitāḥ samāgatāḥ|

tatra te samupāgatya samīkṣya taṃ munīśvaraṃ||18||



yathākramaṃ samabhyarcya kṛtvā cāpi pradakṣiṇāṃ|

kṛtvāñjali puṭo natvā parivṛtya samantataḥ||19||



puraskṛtya samudvīkṣya samādarādupāśrayan|

tān sarvān samupāsīnāṃ dṛṣṭvā sa bhagavāñchikhī||20||



ādimadhyāntakalyāṇaṃ saddharma samupādiśat|

tatsaddharmāmṛtaṃ pītvā sarve lokāḥ pravodhitāḥ||21||



saddharmasādhanodyuktā vabhūvu bodhibhāginaḥ|

tasminneva samaye tatra puṇyajalāśraye hrade||22||



maṇinālaṃ mahaddīptihīrakeśaramuttama|

pañcaratnamayaṃ divyasarojarājakarṇṇikaṃ||23||



prādurbhūtaṃ mahāpadmaṃ sahasradalakāśitaṃ|

tasya ratnasarojasya karṇṇikāmadhyamaṇḍale||24||



svayambhūtsamutpanno dharmmadhāturjinālayaḥ|

ekahastapramāṇāṃśuḥ śubhraratnamayojjvalaḥ||25||



sambodhiśrīguṇādhāraḥ sarvalakṣaṇamaṇḍitaḥ|

jyotirūpo jagajjeṣṭha pañcatathāgatāśrayaḥ||26||



jagadīśo jagat vandyo jagatpūjyo jagatprabhuḥ|

anādinidhano'jīrṇṇo mānyaḥ sarvaśubhārthabhṛt||27||



samantabhadrarūpo'graḥ śreṣṭhaḥ saddharmaratnabhṛt|

trailokyasadguṇādhīśaścaturvarggaphalapradaḥ||28||



tasmiṃścaitye samutpanne sāvdhinagā rasācalat||29||



divyasugandhipuṣpāṇi saṃnipetuḥ surālayāt|

suradundubhayo neduḥ diśaḥ sarvāḥ prasedire||30||



vahnayo dakṣiṇāvarttā bhadrābhāḥ saṃprajahvalaḥ|

suśītalāḥ sugandhyādyā dhīraṃ vavuḥ samīraṇāḥ||31||



vavarṣuḥ surasāmbūni meghā gambhīranisvanāḥ|

graha tārenducandrābhāḥ sabhāsitā virejire||32||



stutimaṅgalasaṃgītiśabdā vyomni pracerire|

sarvatrāpi sumāṅgalyamahotsāhaṃ nirantaraṃ||33||



subhikṣaṃ śrīguṇorbhāvaṃ saddharma bhadrasādhanaṃ|

nirutpātaṃ śubhācāraṃ prāvarttata samantataḥ||34||



tamevaṃ svayambhūtpannaṃ dharmmadhātuṃ jinālayaṃ|

samīkṣyeśādayaḥ sarve ārupya bhuvanāśritāḥ||35||



yogadhyāna mahānanda saukhye'pi viratotsavāḥ|

svayambhuvaṃ tamīśānaṃ vandituṃ samupācaran||36||



tathā brahmādayaḥ sarve munayo brahmacāriṇaḥ|

evaṃ svayambhuvaṃ draṣṭuṃ muditā samupācaran||37||



evaṃ śakrādayaḥ sarve tridaśāḥ sāpsaro gaṇāḥ|

pūjāṅgāni samādāya draṣṭumenaṃ mudā yayuḥ||38||



tathāgnidharmarājo'pi naiṛto varuṇo marut|

śrīdo bhūtādhipaścaivaṃ sarve lokādhipā api||39||



svasvaparijanaiḥ sārddha mahotsāhaiḥ pramoditāḥ|

evaṃ svayambhuvaṃ caityaṃ saṃdraṣṭuṃ samupāyayuḥ||40||



dhṛtarāṣṭro mahārājo gandharvaiḥ saha moditaḥ|

saṃgītivādanotsāhaiḥ sahainaṃ draṣṭumāyayuḥ||41||



viruḍhako mahārājaḥ kumbhāṇḍasahitā mudā|

svayambhuvaṃ tamālokya mudā vanditumāyayuḥ||42||



virupākṣo'pi nāgendraiḥ sarvai nāgādhipaiḥ saha|

ratnapūjopahārāṇi dhṛtvainaṃ draṣṭumāyayuḥ||43||



kuvero yakṣarājo'pi yakṣaṇībhiḥ samanvitaḥ|

nānādravyopahārāṇi dhṛtvainaṃ draṣṭumāyayuḥ||44||



vajrapāṇiśca guhyendrasarvaguhyakasaṃyutaḥ|

divyabhogyāpahārāṇi dhṛtvainaṃ draṣṭumāyayuḥ||45||



drumaḥ kinnararājo'pi sarvaiḥ saha hyānanaiḥ|

tūryasaṃghoṣaṇotsāhaiḥ sahinaṃ draṣṭumāyayuḥ||46||



tathā sarvārthasiddhākhyaḥ sarvavidyādharādhipaḥ|

divyapūjopahārāṇi dhṛtvainaṃ draṣṭumāyayuḥ||47||



garuḍaḥ pakṣirājo'pi sarvaiḥ pakṣigaṇaiḥ saha|

svasvarddhiśrīmahotsāhairenaṃ saṃdraṣṭumāyayuḥ||48||



evaṃ siddhāśca sādhyāśca vasavaśca grahā api|

sarvāstārāganāścāpi sarvāścāpyapsarogaṇāḥ||49||



evaṃ daityādhipāḥ sarve svasvaparijanaiḥ saha|

mahāsamṛddhiprātsāhaiḥ sahasā samupācaran||50||



evaṃ lokādhipāḥ sarve daśadikṣu vyavasthitāḥ|

dṛṣṭvā taṃ svayambhūtpannaṃ vandituṃ sahasācaran||51||



sarve'pi te samāgatya dṛṣṭvā taṃ jagadīśvaraṃ|

saṃharṣitāśayā dūrāt praṇatvā samupācaran||52||



tataste jagannātha sarve'bhyarcya yathākramaṃ|

aṣṭāṃgaiḥ praṇatiṃ kṛtvā prābhajanta samādarāt||53||



keciddavyasugandhaistaṃ prābhilipyābhajan mudā|

kecinnānāvidhaiḥ puṣpaiḥ keciddhūpairmanoharaiḥ||54||



kecicca puṣpamālābhiḥ kecicca divyacīvaraiḥ|

kecicca dīpamālābhiḥ kecidāratidīpanaiḥ||55||



keciddivyāmṛtaiḥ bhogyaiḥ keciddivyauṣadhairapi|

kecinnānāvidhairdivyaratnālaṃkārābhūṣaṇaiḥ||56||



kecicchatradhvajaivalivyajanaiśca vitānakaiḥ|

kecit saṃgītisaṃvādyairmṛdaṅgamurajādibhiḥ||57||



kecit tauryatrikai vaṃśaiḥ śaṃkhaiḥ śṛgaiśca kecana|

kāhāraiśca tathā kecit vīṇādītatavādanaiḥ||58||



tālādighanavādyaiśca bheryānakamardalaiḥ|

tathā nānāvidhairmaḍḍurḍiṇḍimajharjharādibhiḥ||59||



kecitnṛtyaiśca gītaiśca hāhākāraiśca kecana|

evaṃ nānāvidhotsāhaiḥ prābhajanstaṃ jinālayaṃ||60||



kecit pradakṣiṇānyeva kṛtvā bhajan sahasraśaḥ|

kecicca dhāraṇīvidyājapastotrādibhirmudā||61||



evaṃ nānāprakāraiste sarve lokā dvijādayaḥ|

śraddhayā samupāśritya prābhajanstaṃ svayambhuvaṃ||62||



etaddivyamahotsāhaiḥ saṃpravṛttiṃ prasāritāṃ|

śrutvā sarve sabhālokā vismayaṃ samupāyayuḥ||63||



tat samīkṣya mahāsattvā ratnapāṇiḥ purogataḥ|

śikhinaṃ taṃ muniṃ natvā sāñjalirevamabravīt||64||



bhagavan yatmahī sarvā kampitā divyamutsavaṃ|

prasāritaṃ ca kasyedaṃ hetu tat samupādiśa||65||



iti saṃprārthitaṃ tena sudhiyā ratnapāṇinā|

sa śikhi bhagavān paśyan ratnapāṇiṃ tamabravīt||66||



sādhu śṛṇu mahāsattva yat sarvā calitā mahī|

divyotsāhaiḥ pravṛttaṃ ca taddhetuṃ saṃnigadyate||67||



tadyathātrāsti bhūloka uttarasyāṃ himālaye|

aṣṭāṅgaguṇasampannapuṇyajalāśrayo hradaḥ||68||



tatra ratnamaye padme sarojarājakarṇṇike|

svayameva samutpanno dharmadhātujinālayaḥ||69||



tadutpanne mahī sarvā racitā saṃpramoditāḥ|

sarvatrāpi śubhotsāhaṃ prāvrarttate bhavālaya||70||



taṃ samīkṣya maheśānabrahmāśakrādayo'marāḥ|

grahāstārāśca siddhāśca sādhyā vidyādharā api||71||



maharṣaśca sarve'pi savismayapramoditāḥ|

sarve lokādhipāścāpi daityā nāgāḥ khageśvarāḥ||72||



yakṣakinnaragandharvvaguhyakarākṣasā apiḥ|

etatprabhṛtayaḥ sarve samīkṣya taṃ svayaṃbhuvaṃ||73||



saṃharṣitāḥ samāgatya prabhajante mahotsavaiḥ|

etatpūjāmahotsāhasaṃpravṛttiḥ prasārita||74||



etasyedaṃ mahadbhanimittaṃ saṃprajāyate|

ityādiṣṭaṃ munīndreṇa śikhinā saṃnisaṃmya saḥ||75||



ratnapāṇimahāsattvāḥ savismayapramoditaḥ|

suprabuddhamukhāmbhojā mahāsaṃharṣitāśayaḥ||76||



bhūyastaṃ śikhinaṃ natvā sāñjalirevabravīt|

bhagavan taddhijānīyādyanmano me samīcchate||77||



tadanujñāṃ pradatvātra saṃprasādayatumarhati||

ahamapi jagacchāstaḥ svayambhuvaṃ tamīśvaraṃ||78||



śraddhayā samupāśritya prabhajāmi mahotsavaiḥ||

iti saṃprārthite tena śrutvā sa bhagavāñchikhi||79||



ratnapāṇiṃ mahāsattvaṃ saṃpaśyannevamādiśat||

kulaputra prayāhi tvaṃ yadyāśu bodhimicchasi||80||



śraddhayā samupāśritya prabhaja taṃ jinālayaṃ|

ye tatra samupāśritya bhajeyuḥ śraddhayā mudā||81||



teāśu prāpya saṃbodhiṃ sambuddhapadamāpnuyuḥ|

ityādiṣṭaṃ munīndreṇa ratnapāṇi niśamya saḥ||82||



sāñjalistaṃ muniṃ natvā muditaḥ prācarat tataḥ|

tatastena sahāneke bodhisattvā jinātmajāḥ||83||



śrāvakā bhikṣavaścāpi bhikṣuṇyaścāpyupāsikāḥ|

upāsakā bhaktimanto vratinaḥ puṇyalālasāḥ||84||



ṛṣayo brāhmaṇāścāpi yatayo yogino'pi ca|

tīrthikāstāpasāścāpi nirgranthā brahmacāriṇaḥ||85||



rājānaḥ kṣatriyā vaiśyā amātyā mantriṇo janāḥ|

śilpino vaṇijaḥ sārthavāhāścāpi mahājanāḥ||86||



paurā jānapadā grāmyastathānyadeśavāsinaḥ|

evamanyepi lokāśca saddharmaguṇavāñchinaḥ||87||



sarve tatra mahotsāhaistena sārddha mudā carat|

evaṃ sa ratnapāṇistaiḥ sarvaiḥ lokai samanvitaḥ||88||



pūjāṅgāni samādāya mahotsāhai mudācarat|

evaṃ sa pravarañchrīmān sarvāṃllokān vinodayan||89||



sahasā tatra prāgatya dadarśemaṃ jinālayaṃ|

dṛṣṭvainaṃ sa mahāsattvaḥ muditaḥ samupāsaran||90||



yathāvidhi samabhyarcya praṇatvā prābhajanmudā|

evaṃ sarve'pi te lokāḥ sahāyāstasyamaharṣayaḥ||91||



yathāvidhi samabhyarcya mahotsāhai mudābhajan|

evaṃ te sakalā lokā stutvā japtvā ca dhāraṇī||92||



pradakṣiṇāni kṛtvoṣṭa praṇatvā prābhajan mudāḥ|

evamanye mahāsattvā bodhisattvā jinātmajāḥ||93||



daśadigbhyaḥ samāgatya prābhajannimamīśvaraṃ|

ahamapi tadā tena sahetya ratnapāṇinā||94||



śraddhayā samupāśritya prābhajanimamīśvaraṃ|

etatpuṇyānubhāvena bodhiṃ prāpya kalāvapi||95||



jitvā māragaṇān sarvān dharmādhipo bhavāmyahaṃ||

ye yesya samupāśritya bhajeyuḥ śraddhayā mudā||96||



te te sarve'pi saṃbodhiṃ prāpya syuḥ sugatā drutaṃ||

evaṃ mahattaraṃ puṇyasya sevāsamudbhavaṃ||97||



bhadraśrīsadguṇāpannaṃ sambodhijñānasādhanaṃ|

iti sarvai munīndraiśca samākhyātaṃ samantataḥ||98||



yūyamapi parijñāya bhajatāsya samādarāt|

munīndrā api sarve'sya catuḥsandhyaṃ divāniśaṃ||99||



dṛṣṭvā dhyātvā smṛtiṃ dhṛtvā prābhajantaṃ samādarāt|

bhajanti sāmprataṃ sarve buddhāḥ sarve digāśritāḥ||100||



anāgatāśca sarve'pi bhajiṣyanti tathā sadā|

asya darśanamātreṇa praduṣṭā api pāpinaḥ||101||



nirmukta pātakā hyāśu bhaveyu nirmalendriyāḥ|

tataste nirmalātmāno niḥkleśo brahmacāriṇaḥ||102||



durgati naiva gaccheyuḥ kutrāpi hi kadācana||

saṅgatāveva saṃjātā bhadraśrīsadguṇāśrayāḥ||103||



bodhisattvā mahāsattvā bhaveyuḥ sugatātmajāḥ|

tataste bodhisambhāraṃ pūrayitvā yathākramaṃ||104||



trividhāṃ bodhimāsādya nirvṛtiṃ padamāpnuyuḥ|

iti natvā sadāpyasya kṛtvā darśanamādarāt||105||



anumodyābhyanusmṛtvā dhyātvānubhāvya sarvadā|

nāmāpi ca samuccārya śraddhayā bodhivāchibhiḥ||106||



yathāśakti prakarttavyā bhaktisevā sadādarāt|

ityādiṣṭaṃ munīndreṇa śrīghanena niśamyate||107||



maitreyapramukhāḥ sarve sabhālokāḥ prabodhitāḥ|

tathetyabhyanumodanto dharmmadhāto svayambhuvaḥ||108||



śraddhayā samupāśritya saṃbhajituṃ samīcchire|

atha sarvve sabhālokā dharmmadhātoḥ svayambhuvaḥ||109||



pūjāphalaviśeṣāṇi saṃśrotuṃ punarīcchireḥ|

tanmatvā sa mahāsattvo maitreyaḥ sugatātmaja||110||



bhagavantaṃ munīndrantaṃ prārthayadevamānataḥ|

bhagavannasya pūjāyā viśeṣaphalavistaraṃ||111||



sarvve ime sabhālokāḥ śrotumicchanti sāmprataṃ|

tadbhagavān samupādiśya pūjāphalaviśeṣatāṃ||112||



imāṃ sarvān sabhāsīnāṃ saṃbodhayitumarhati|

iti saṃprārthitaṃ tena maitreyeṇa niśamya saḥ||113||



bhagavānstān sabhālokān sampaśyanaivamādiśat|

śṛṇudhvaṃ sakalā lokā asya pūjāphalaṃ mahat||114||



viśeṣeṇa pravakṣyāmi sarve lokābhibodhane|

pañcāmṛtaiḥ sahāmbhobhiḥ saṃśobhitasunirmmalaiḥ||115||



ye mudā snāpayantimaṃ dharmmadhātuṃ jinālayaṃ|

mandākinyāṃ sadā snātvā te viśuddhatrimaṇḍalāḥ||116||



divyasukhāni bhuṃjāno prānte yāni jinālayaṃ|

saurabhya dravyasaṃyukti yatra caityai svayambhuvi||117||



modayanto jagaccittaṃ dhūpayanti mudā sadāḥ|

te sugaṃdhitasaumyāṅgā mānyā devā surairapi||118||



śrīmantaḥ susvasaṃpannā bhavanti ratnasannibhāḥ|

pañcagandhairmudā yatra dharmmadhāto jinālaye||119||



liptārādhya samāśritya prabhajanti sadādarāt|

saptaratnasametāste bhadraśrīsadguṇāśrayāḥ||120||



sarvve lokā hitodyuktā bhavanti kṣitipādhipāḥ|

ye cātra munirājendrā vicitra cīvarāmbaraiḥ||121||



pravārya śraddhayā bhaktyā saṃbhajante samādarāt||

te divyadṛṣya kauśeya ratnābharaṇabhūṣitāḥ||122||



sujñā dharmādhipāḥ santo bhavanti bhadracāriṇaḥ|

ye caimaṃ kusumaiḥ sarvvai jalajai sthalajairapi||123||



arccayitvā samāśritya saṃbhajante pramoditāḥ|

mahīndraśrīsamṛddhāste śakrādhikaprabhānvitāḥ||124||



bhadraśrīsukhasaṃpannā bhavanti bodhibhāginaḥ|

yacainaṃ puṣpamālābhi racitābhirmanoharaiḥ||125||



sarvvapuṣpaiḥ pralambābhiḥ śobhayitvā bhajanti ca|

bhavanti śrīsamṛddhāste dharmmakāmāḥ suradhipāḥ||126||



satkīrttirguṇasaṃraktāḥ śubhagā bodhicāriṇaḥ|

ye ca puṣpāṇi sarvāṇi mudātra sugatālaye||127||



avakīrya samārādhya bhajanti śaraṇāśritāḥ|

te'pi devādhipā svarge gatā mahyāṃ nṛpādhipāḥ||128||



mahacchrīguṇasampannā bhavanti bodhibhāginaḥ|

dhṛtasugandhitailādisaṃpradīptāṃ tamopahāṃ||129||



jvālayanti mudā ye'smiṃ dharmmadhātau jinālaye|

suduṣṭayaḥ surupāste jñānadīpatamopahāḥ||130||



bhūpārcitapadāmbhojā bhavanti bodhibhāginaḥ|

praṇītaṃ surasaṃbhojyaṃ valbhagandhasamanvitaṃ||131||



ye cāsminnupaḍhaukitvā prabhajanti samādarāt|

ṛddhimanto nṛpeṃdrāste saptaratnasamanvitā||132||



svargge devādhipāścāpi bhavanti bodhibhāginaḥ|

ye cāsmiṃ surasaṃpānaṃ suvarṇṇagandhasaṃyutaṃ||133||



upaḍhaukya samārādhya prabhajante samāhitāḥ|

te valiṣṭhā mahīpendrāḥ śrīsamṛddhā nirogiṇaḥ||134||



svarge gatāśca devendrā bhavanti bodhibhāginaḥ|

ye cāsmiṃ skandamūlāni bījapatraphalāni ca||135||



śraddhayā samupasthāpya saṃbhajante samāśritāḥ|

te prabhuktvā yathākāmaṃ bhogyāni vividhānyapi||136||



saddharmmasādhanā raktāḥ saṃyāntyante jinālayaṃ|

ye cāsmiṃ sugatādhāre pathyauṣadhagaṇānyapi||137||



samarpya śraddhayā nityaṃ prasevyante samādarāt|

te valiṣṭhā supuṣṭāṅgāḥ saumyendriyā nirāmayāḥ||138||



rājyaśrīsukhamābhujya saṃyātyante sukhāvatī|

ye cāpyatra jinādhāre dharmmadhātau svayambhuvi||139||



vitatyoccai vitānaṃ ca sasevyante samādarāt||

dhanyāste guṇino vaṃdyāḥ śuddhavaṃśā vicakṣaṇāḥ||140||



sarvvārthasiddhisampannāḥ prayāntyante jinālayaṃ|

ye cāsmin sugatāvāse vicitrānucchritāndhvajān||141||



avaropya mahotsāhaiḥ saṃbhajante'bhinanditā|

śrīsadguṇasukhadhārā bhūtvā bhūpādhipā bhuvi||142||



svarge devādhipāścānte saṃprayānti jinālayaṃ|

sauvarṇṇaratnapuṣpādi chatrāṇi vividhāni ye||143||



āropyatra mahotsāhaiḥ saṃbhajante pramoditāḥ|

te narendrāḥ surendrāśca chatropamāḥ sadā bhave||144||



mahatsukhāni bhuktvānte saṃprayānti jinālayaṃ|

ye cāsmiṃ sugatāvāse patākāḥ pañcaraṅgikāḥ||145||



samāvalaṃvayitvāpi saṃbhadrante mahotsavaiḥ|

te bhūtvātra mahīpālāḥ sadā devādhipā api||146||



bhadraśrīsatsukhaṃ bhuktvā saṃyātyante jinālayaṃ|

ye cāsmin vividhairvādyaiḥ saṃgītimurujādibhiḥ||147||



tauryai vaṃśādibhiścāpi saṃsevyante mahotsavaiḥ|

te manojñasvanādivyaśrīśrīśrīsadguṇāśrayāḥ||148||



saddharmmasādhanaṃ kṛtvā vrajanti sugatālayaṃ|

salājākṣatapuṣpāṇi ye cāsmiṃ sugatālaye||149||



prakṣipya śraddhayā bhaktyā saṃbhajante samādarāt|

durgatinte na gacchanti saṃjātāḥ saṅgatau sadā||150||



sarvasattvahitaṃ kṛtvā saṃprayānti jinālayaṃ|

sadhātudravyaratnādi dakṣiṇānyatra ye mudā||151||



śraddhayā pariḍhaukitvā saṃbhajante sadādaraṃ|

divyaśrīsukhabhuṃjānā bhadraśrī sadguṇāśrayāḥ||152||



sarvasattvahitaṃ kṛtvā saṃprayānti jinālaye|

ye cāpi stutibhistathyairenaṃ buddhālayaṃ mudā||153|



padyairgadyamayaiścāpi stutvā bhajanti sādaraṃ|

bahuratnasamṛddhāste sarvvavidyāvicakṣaṇāḥ||154||



bhūpāḥ svargādhipāścāpi bhūtvānte yānti saugataṃ|

śraddhayainaṃ jagannāthaṃ samāśrayaṃ svayambhūvaṃ||155||



natvāṣṭāṃgaiḥ prasannā ye saṃbhajante samādaraṃ|

saptaratnasametāste nṛpādhipā mahardhikāḥ||156||



saddharmmasādhanāraktā bhavanti bodhicāriṇaḥ|

ye cainaṃ caityarājendramanekaśaḥ pradakṣiṇāṃ||157||



kṛtvā dhyātvāpyanusmṛtvā nāmoccārya bhajantyapi|

jātismarāścirāyuṣkā matimantaḥ suvarṇṇinaḥ||158||



vandyāḥ pūjyāśca mānyāste bhaveyurbodhicāriṇaḥ|

śuddhāśca bhasmasaṃkṣālaiḥ samālipya samantataḥ||159||



samabhyarcyamahotsāhai ye bhajantyenamīśvaraṃ|

śokakleśāgnisaṃtāpavivarjitāścirāyuṣaḥ||160||



nīrogāḥ sukhino devā bhaveyu bhūmipāśca te|

ye ca nirmālyamākṛṣya śodhayitvātra sarvataḥ||161||



śramupāśritya sevyante sambuddhabhaktimānasāḥ|

nirmuktikleśaśokāste darśanīyāḥ śubhendriyāḥ||162||



śrīmantaḥ puṇḍarīkāsyā bhaveyurbodhicāriṇaḥ|

jīrṇe śīrṇe vibhagne'smin pratisaṃskṛtya ye mudā||163||



pratiṣṭhāpya mahotsāhaiḥ saṃbhajante samādarāt|

sarvasampatsamṛddhāste puṣṭendriyā nirāmayāḥ||164||



dharmakāmāḥ śubhācārā bhaveyurbodhicāriṇaḥ|

jalpitvā yasya mantrāṇi dhāraṇīśca samāhitāḥ||165||



dhyātvā smṛtvā samuccārya nāmāpi prabhajanti ca|

te'pi sarve mahāsattvāḥ pariśuddhatrimaṇḍalāḥ||166||



bhadraśrīsadguṇādhārā bhaveyurbodhicāriṇaḥ|

evaṃ mahattaraṃ puṇyamasmiṃ dharmmādhipālaye||167||



śraddhābhajanasaṃbhūtamityādiṣṭaṃ munīśvaraiḥ|

mayaitatpuṇyasaṃkṣiptamātraṃ tu kathyate'dhunā||168||



samagraṃ vistarenātra samākhyātuṃ na śakyate|

evaṃ matvāsya satkārapūjāphalaṃ mahattaraṃ||169||



śraddhayā śaraṇaṃ gatvā kartavyaṃ bhajanaṃ sadā|

yepyasmiṃñcharaṇaṃ gatvā śraddhayā samupāśritāḥ||170||



suprasannāśayā bhaktyā bhajanti bodhimānasāḥ|

na te gacchanti kutrāpi durgatiṃ ca kadācana||171||



saṃjātāḥ sadgatiṣveva bhaveyurbodhicāriṇaḥ|

sadā te sukule jātā bodhisattvā vicakṣaṇāḥ||172||



sarvasattva hitā dhānaṃ careyurvratamābhavaṃ|

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||173||



trividhāṃ bodhimāsādya nirvṛtipadamāpnuyuḥ|

na hicitta prasādaspa svalpābhavati dakṣiṇā||174||



tathāgateṣu saddharmma saṃbuddha śrāvakeṣvapi||

evaṃ hyacintyāḥ saṃbuddhāḥ buddha dharmāśca nirmalāḥ||175||



acintyohi prasannānāṃ vipākaśca mahāphala|

evaṃ matvā triratneṣu bhaktipūjā phalaṃ mahat||176||



kāryābhaktiṣu sadātraiva dharmmadhātau jinālaye|

ityādiṣṭaṃ munīndrena śrutvā sarve samāśritāḥ||177||



lokāstatheti vijñapya prātyananda pravodhitāḥ|

iti me guruṇādiṣṭaṃ śrutamayā tathocyate||178||



tvamapyevaṃ sadā rājan bhaja tatra jinālaye|

tatpuṇyena te bhadraṃ nirutpātaṃ sadābhavet||179||



bodhicitta rasaṃ ca saṃprāpya bodhisattvo bhaverapi|

tataḥ sambodhi saṃbhāraṃ pūrayitvā tathākramaṃ||180||



mārānnirjjitya saṃbodhi prāpya buddhapadaṃ labheḥ|

iti śāstārhatā diṣṭaṃ samyakanarādhipaḥ||181||



aśokaḥ sasabhālokaḥ prābhyanandaṃ prabodhitaḥ|



iti śrī svayambhūtpatti kathāyā śrī svayambhū bhaṭṭārakoddeśa pūjāvarṇanā nāma dvītīyo'dhyāya samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project