Digital Sanskrit Buddhist Canon

29 anugamaparivarta ekonatriṃśattamaḥ

Technical Details
29 anugamaparivarta ekonatriṃśattamaḥ |



punaraparaṃ subhūte bodhisattvena mahāsattvena evaṃ prajñāpāramitā anugantavyā - sarvadharmāsaṅgataḥ prajñāpāramitā anugantavyā | sarvadharmāsaṃbhedanataḥ prajñāpāramitā anugantavyā | sarvadharmāsaṃbhavataḥ prajñāpāramitā anugantavyā | sarvadharmānirvikārasamā iti prajñāpāramitā anugantavyā | sarvadharmāṇāmanātmavijñaptitaḥ prajñānubodhanataḥ prajñāpāramitā anugantavyā | sarvadharmāśca nāmamātreṇa vyavahāramātreṇābhilapyante iti prajñāpāramitā anugantavyā | vyavahāraśca na kvacinna kutaścinna kaścidvyavahāraḥ | sarvadharmā avyavahārā avyāhārā avyavahṛtā avyāhṛtā iti prajñāpāramitā anugantavyā | sarvadharmāpramāṇataḥ prajñāpāramitā anugantavyā | rūpāpramāṇataḥ prajñāpāramitā anugantavyā | evaṃ vedanāpramāṇataḥ saṃjñāpramāṇataḥ saṃskārāpramāṇataḥ | vijñānāpramāṇataḥ prajñāpāramitā anugantavyā| sarvadharmānimittataḥ prajñāpāramitā anugantavyā | sarvadharmanirvedhataḥ prajñāpāramitā anugantavyā | sarvadharmaprakṛtipariśuddhitaḥ prajñāpāramitā anugantavyā | sarvadharmāvacanataḥ prajñāpāramitā anugantavyā | sarvadharmāṇāmanirodhataḥ prahāṇasamatayā prajñāpāramitā anugantavyā | sarvadharmāṇāṃ nirvāṇaprāptitastathatāsamatayā prajñāpāramitā anugantavyā | sarvadharmā nāgacchanti, na gacchanti, ajānānā ajātā atyantājātita iti prajñāpāramitā anugantavyā | ātmaparādarśanataḥ prajñāpāramitā anugantavyā | sarvadharmā āryārhantaḥ prakṛtipariśuddhā iti prajñāpāramitā anugantavyā | apahṛtabhārāḥ sarvadharmābhārānāropaṇatayeti prajñāpāramitā anugantavyā | sarvadharmādeśāpradeśataḥ prajñāpāramitā anugantavyā | tatkasya hetoḥ ? rūpaṃ hi subhūte adeśamapradeśaṃ prakṛtisvabhāvataḥ | evaṃ vedanā saṃjñā saṃskārāḥ | vijñānaṃ hi subhūte adeśamapradeśaṃ prakṛītisvabhāvataḥ sarvadharmanirodhaprahlādanatvāditi prajñāpāramitā anugantavyā | aratyaviratitaḥ prajñāpāramitā anugantavyā | araktāviraktatayā prajñāpāramitā anugantavyā |



tatkasya hetoḥ ? rūpaṃ hi subhūte satattvena svabhāvena na rajyate na virajyate | evaṃ vedanā saṃjñā saṃskārāḥ | vijñānaṃ hi subhūte satattvena svabhāvena na rajyate na virajyate prakṛtipariśuddhatvāditi prajñāpāramitā anugantavyā | sarvadharmā asaktāḥ saṅgāsaṅgavigatā iti prajñāpāramitā anugantavyā | bodhiḥ sarvadharmā buddhajñānāvabodhanatayeti prajñāpāramitā anugantavyā | sarvadharmaśūnyānimittāpraṇihitatayā prajñāpāramitā anugantavyā | sarvadharmā bhaiṣajyamaitrīpūrvaṃgamatayeti prajñāpāramitā anugantavyā | sarvadharmā maitrīvihāriṇaḥ karuṇāvihāriṇo muditāvihāriṇa upekṣāvihāriṇa iti prajñāpāramitā anugantavyā | sarvadharmā brahmabhūtā doṣānutpādanataḥ sarvadoṣānutpādanata iti prajñāpāramitā anugantavyā | sarvadharmāṇāmapraṇihitato'pratihatita iti prajñāpāramitā anugantavyā | samudrāparyantatayā prajñāpāramitāparyantatā anugantavyā | gaganāparyantatayā prajñāpāramitāparyantatā anugantavyā | meruvicitratayā prajñāpāramitāvicitratā anugantavyā | rūpāparyantatayā prajñāpāramitāparyantatā anugantavyā | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānāparyantatayā prajñāpāramitāparyantatā anugantavyā | sūryaraśmimaṇḍalāparyantāvabhāsanatayā prajñāpāramitāparyantatā anugantavyā| sarvaśabdāparyantatayā prajñāpāramitāparyantatā anugantavyā| sarvabuddhadharmasamudāgamāparyantatayā prajñāpāramitāparyantatā anugantavyā| sarvasattvadhātupuṇyajñānasaṃbhārāparyantatayā prajñāpāramitāparyantatā anugantavyā| pṛthivīdhātvaparyantatayā prajñāpāramitāparyantatā anugantavyā| evamabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātvaparyantatayā prajñāpāramitāparyantatā anugantavyā| kuśalākuśaladharmasaṃcayāpramāṇatayā prajñāpāramitāpramāṇatā anugantavyā | sarvadharmasaṃcayāpramāṇatayā prajñāpāramitāpramāṇatā anugantavyā | sarvadharmasamādhyaparyantatāpratilambhitayā prajñāpāramitāparyantatā anugantavyā| sarvabuddhadharmāparyantatayā prajñāpāramitāparyantatā anugantavyā| sarvadharmāparyantatayā prajñāpāramitāparyantatā anugantavyā| śūnyatāparyantatayā prajñāpāramitāparyantatā anugantavyā| cittacaitasikāparyantatayā prajñāpāramitāparyantatā anugantavyā| cittacaritāparyantatayā prajñāpāramitāparyantatā anugantavyā| kuśalākuśaladharmāparimāṇatayā prajñāpāramitāparimāṇatā anugantavyā | siṃhanādanadanatayā prajñāpāramitānadanatā anugantavyā| sarvadharmākopyatayā prajñāpāramitākopyatā anugantavyā| tatkasya hetoḥ ? rūpaṃ hi subhūte samudrasamam| evaṃ vedanāṃ saṃjñā saṃskārāḥ| vijñānaṃ hi subhūte samudrasamam| rūpaṃ hi gaganasamam| evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ gaganasamam| rūpaṃ vicitramerūsamam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ vicitramerusamam| rūpamaparyantasamam| evaṃ vedanā saṃjñā saṃskārāḥ| vijñānamaparyantasamam| rūpaṃ sūryamaṇḍalaraśmyutpādasamam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ sūryamaṇḍalaraśmyutpādasamam| rūpaṃ sarvaśabdāparyantasamam| evaṃ vedanā saṃjñā saṃskārāḥ | vijñānaṃ sarvaśabdāparyantasamam| rūpaṃ sarvasattvadhātvaparyantasamam| evaṃ vedanā saṃjñā saṃskārāḥ | vijñānaṃ sarvasattvadhātvaparyantasamam | rūpaṃ sarvabuddhadharmasamudāgamāparyantasamam | evaṃ vedanā saṃjñā saṃskārāḥ | vijñānaṃ sarvabuddhadharmasamudāgamāparyantasamam| rūpaṃ sarvasattvadhātupuṇyajñānasaṃbhārāparyantasamam | evaṃ vedanā saṃjñā saṃskārāḥ | vijñānaṃ sarvasattvadhātupuṇyajñānasaṃbhārāparyantasamam | rūpaṃ pṛthivīsamam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ pṛthivīsamam | rūpamapsamam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānamapsamam | rūpaṃ tejaḥsamam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ tejaḥsamam | rūpaṃ vāyusamam| evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ vāyusamam | rūpamākāśasamam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānamākāśasamam | rūpaṃ vijñānasamam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ vijñānasamam | rūpaṃ kuśalākuśaladharmasaṃcayavigatam |



evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ kuśalākuśaladharmasaṃcayavigatam | rūpaṃ sarvadharmasaṃcayavigatam| evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ sarvadharmasaṃcayavigatam | rūpaṃ sarvadharmasamādhyaparyantatāsamam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ sarvadharmasamādhyaparyantatāsamam | rūpaṃ vigamaḥ, rūpasvabhāvo rūpatathatā buddhadharmāḥ | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ vigamaḥ, vijñānasvabhāvo vijñānatathatā buddhadharmāḥ | rūpaṃ sarvadharmāparyantadharmatā | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ sarvadharmāparyantadharmatā | rūpaṃ śūnyamaparyantadharmatā | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ śūnyamaparyantadharmatā | rūpaṃ cittacaitasikāparyantatā | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ cittacaitasikāparyantatā| rūpaṃ cittacaritotpattiḥ | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ cittacaritotpattiḥ| rūpaṃ kuśalamakuśalam, yāvadanupalabdhiḥ | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ kuśalamakuśalam, yāvadanupalabdhiḥ | rūpaṃ siṃhanādasamam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ siṃhanādasamam | rūpamakopyam | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānamakopyam | evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitā anugantavyā ||



yadāyaṃ subhūte bodhisattvo mahāsattva evamenāṃ prajñāpāramitāmanugamiṣyati, vyavacārayiṣyati avatariṣyati avabhotsyate cintayiṣyati tulayiṣyati upaparīkṣiṣyate bhāvayiṣyati sarvamāyāśāṭhyavivarjitairmanasikāraiḥ, sarvamanyanāvivarjitairmanasikāraiḥ, ātmotkarṣaṇavivarjitairmanasikāraiḥ, sarvakausīdyavivarjitairmanasikāraiḥ, parapaṃsanāvivarjitairmanasikāraiḥ, ātmasaṃjñāvivarjitairmanasikāraiḥ, sattvasaṃjñāvivarjitairmanasikāraiḥ, lābhasatkāraślokavivarjitairmanasikāraiḥ, pañcanīvaraṇavivarjitairmanasikāraiḥ, īrṣyāmātsaryavivarjitairmanasikāraiḥ, sarveñjanāvivarjitairmanasikāraiḥ, tadā nāsya durlabhā bhaviṣyati sarvaguṇānāṃ paripūriḥ, buddhakṣetrasyānuttarāṇāṃ ca buddhadharmāṇāṃ paripūririti ||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmanugamaparivarto nāmaikonatriṃśattamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project