Digital Sanskrit Buddhist Canon

28 avakīrṇakusumaparivarto'ṣṭāviṃśatitamaḥ

Technical Details
28 avakīrṇakusumaparivarto'ṣṭāviṃśatitamaḥ |



atha khalu tasmin samaye'nyataro devaputrastrāyastriṃśairdevaputraiḥ sārdhaṃ māndāravāṇi mahāmāndāravāṇi ca puṣpāṇi gṛhītvā yena bhagavāṃstenopasaṃkrāntaḥ| ṣaṣṭhaṃ śataṃ ca bhikṣūṇāṃ tasminneva samaye tasyāmeva parṣadi saṃnipatitaṃ saṃniṣaṇṇaṃ cābhūt| te utthāyāsanebhya ekāṃsānyuttarāsaṅgāni kṛtvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamayāmāsuḥ| teṣā bhikṣūṇāṃ buddhānubhāvena te'ñjalipragrahā māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ paripūrṇā abhūvan| te tairmāndāravairmahāmāndāravaiśca puṣpaistathāgatamarhantaṃ samyaksaṃbuddhamavākiran, abhyavākiran, abhiprākiran, evaṃ ca vācamabhāṣanta-vayaṃ bhagavan asyāṃ prajñāpāramitāyāṃ cariṣyāmaḥ, vayaṃ bhagavan anena anuttareṇa prajñāpāramitāvihāreṇa vihāriṣyāma iti ||



atha khalu bhagavāṃstasyāṃ velāyāṃ smitaṃ prādurakarot| dharmatā khalu punareṣāṃ buddhānāṃ bhagavatām- yadā smitaṃ prāduṣkurvanti, atha tadā nānāvarṇā anekavarṇā raśmayo bhagavato mukhadvārānniścaranti-tadyathā nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇavarṇāḥ| te niścarya anantāparyantān lokadhātūnābhayā avabhāsya yāvadbrahmalokamabhyudgamya punareva pratyudāvṛtya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato mūrdhanyantardhīyante ||



atha khalvāyuṣmānānanda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadavocat- nāhetukaṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkurvanti| ko bhagavan hetuḥ, kaḥ pratyayaḥ smitasya prāduṣkaraṇāya ? evamukte bhagavānāyuṣmantamānandametadavocat-idamānanda bhikṣūṇāṃ ṣaṣṭhaṃ śatamanāgate'dhvani tārakopame kalpe anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, abhisaṃbudhya ca sattvebhyo dharmaṃ deśayiṣyati| sarve caikanāmāno bhaviṣyanti yaduta avakīrṇakusumanāmānaḥ| tathāgatā arhantaḥ samyaksaṃbuddhāḥ śāstāro loke bhaviṣyanti| teṣāṃ khalu punarānanda avakīrṇakusumanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarveṣāṃ samaḥ śrāvakasaṃgho bhaviṣyati| sarveṣāṃ ca teṣāmavakīrṇakusumanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ samamevāyuḥpramāṇaṃ bhaviṣyati viṃśatikalpasahasrāṇi| sarveṣāmeva caikaikasya vaistārikaṃ pravacanaṃ bhaviṣyati pṛthuvaipulyaprāptaṃ devamanuṣyeṣu|



sarveṣāmeva ca saddharmaḥ samaṃ sthāsyati, viṃśatimeva kalpasahasrāṇyekaikasya| sarve ca te yato yata eva grāmanagaranigamajanapadarāṣṭrarājadhānīto'bhiniṣkramiṣyanti, abhiniṣkramya yatra yatra dharmacakraṃ pravartayiṣyanti, pravartya ca yatra yatra ca vihariṣyanti, yato yataśca yatra yatraiva ca pravekṣanti, yena yena ca yato yata eva cābhiniṣkramiṣyanti, tatastatastatra tatra teṣāṃ praviśatāmabhiniṣkrāmatāṃ viharatāṃ ca pañcavarṇikānāṃ puṣpāṇāṃ puṣpavarṣāḥ pravartiṣyante| tasmāttarhi ānanda bodhisattvairmahāsattvairuttamena vihāreṇa vihartukāmaiḥ prajñāpāramitāvihāreṇa vihartavyam| tathāgatavihāreṇa ānanda vihartukāmaiḥ prajñāpāramitāvihāreṇa vihartavyam| ye hi kecidānanda bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ cariṣyanti, niṣṭhā tatra gantavyā - manuṣyebhya evaite cyutā bhaviṣyanti| te ihopapannāstuṣitebhya eva vā devanikāyebhyaścyutā bhaviṣyanti manuṣyeṣvevopapannāḥ| tatkasya hetoḥ ? tathā hi manuṣyeṣu tuṣiteṣu ca deveṣu iyaṃ prajñāpāramitā vistareṇa pracariṣyatīti| tathāgatāvalokitāḥ khalu punarānanda te bodhisattvā mahāsattvā veditavyāḥ, ya iha prajñāpāramitāyāṃ cariṣyanti, ya imāṃ prajñāpāramitāmudgrahīṣyanti, dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, antaśo likhiṣyanti, udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya antaśo likhitvā bodhisattvān mahāsattvānavavadiṣyanti anuśāsiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti| avaropitakuśalamūlāste ānanda bodhisattvā mahāsattvā veditavyāstathāgateṣvarhatsu samyaksaṃbuddheṣu|



na kevalaṃ śrāvakapratyekabuddhānāmantike taiḥ kuśalamūlānyavaropitāni iha prajñāpāramitāyāṃ śikṣitum, niḥsaṃśayaṃ khalu punarānanda tathāgateṣvarhatsu samyaksaṃbuddheṣu taiḥ kuśalamūlānyavaropitāni bodhisattvairmahāsattvaiḥ, ya iha prajñāpāramitāyāṃ śikṣante, na cotrāsamāpadyante| ye ca ānanda enāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, arthataśca dharmataśca nayataścānugamiṣyanti, niṣṭhā ānanda tatra gantavyā-saṃmukhībhūtāste abhūvan bodhisattvā mahāsattvāstathāgatānāmarhatāṃ samyaksaṃbuddhānāmiti| ye caināṃ prajñāpāramitāṃ na pratikrośanti, na prativahanti, na pratikopayanti, na pratisaṃharanti, na pratiṣedhayanti, na pratikṣipanti , na pratibādhitavyāṃ maṃsyante, te'pyānanda bodhisattvā mahāsattvāḥ pūrvajinakṛtādhikārā veditavyāḥ||



kiṃcāpyānanda bodhisattvena mahāsattvena tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike kuśalamūlamavaropitam, evaṃ hi tanna śrāvakapratyekabuddhatvāya dāsyati vipākam| sacedbodhisattvo mahāsattvo'nuttarāyāṃ samyaksaṃbodhau na visaṃvādayiṣyati praṇidhānam, api tu khalu punarānanda prāyeṇa tena bodhisattvena mahāsattvena kṛtajñena bhavitavyaṃ prajñāpāramitāyāṃ caritavatā| tasmāttarhi te ānanda parīndāmi anuparīndāmi imāṃ prajñāpāramitāṃ bhūyasyā mātrayā akṣarasaṃnipātādudgrahaṇāya dhāraṇāya vācanāya paryavāptaye pravartanāya cirasthitaye yatheyaṃ nāntardhīyeta | sacettvamānanda yo mayā te dharmo deśitaḥ sākṣāt sthāpayitvā prajñāpāramitām, tāṃ sarvāṃ dharmadeśanāmudgṛhya punareva vipraṇāśayeḥ, punarevotsṛjeḥ vismārayeḥ, na me tvamānanda etāvatā aparāddhaḥ syāḥ | yatkhalu punastvamānanda prajñāpāramitāpratisaṃyuktaṃ padaṃ vā padasāmantakaṃ vā nāśayeḥ, utsṛjeḥ, vismārayeḥ, tāvatā tvamānanda mamāparāddhaḥ syāḥ, na ca me tvaṃ cittamārādhayeḥ|



sacetpunastvamānanda prajñāpāramitāmudgṛhya punareva nāśayeḥ, punarevotsṛjeḥ, vismārayeḥ, na tvayāhaṃ satkṛto gurukṛtaḥ syām, na mānito na pūjito nārcito nāpacāyitaḥ syām| ye'pi te ānanda atītānāgatapratyutpannā buddhā bhagavantaḥ, te'pi tvayā ānanda na satkṛtā na gurukṛtā na mānitā na pūjitā nārcitā nāpacāyitā bhavanti| sacetpunastvamānanda prajñāpāramitāmudgṛhya punareva nāśayeḥ, punarevotsṛjeḥ, vismārayeḥ, tāvatā tvamānanda mamāparāddhaḥ syāḥ, na ca me tvaṃ cittamārādhayeḥ| tatkasya hetoḥ ? uktametadānanda tathāgatena-prajñāpāramitā atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ mātā jananī janayitrī sarvajñatāyā āhāriketi| tasmāttarhi ānanda parīndāmi anuparīndāmi te imāṃ prajñāpāramitām, yatheyaṃ nāntardhīyeta| udgrahītavyeyamānanda prajñāpāramitā, dhārayitavyeyamānanda prajñāpāramitā, vācayitavyeyamānanda prajñāpāramitā, paryavāptavyeyamānanda prajñāpāramitā, pravartayitavyeyamānanda prajñāpāramitā, deśayitavyeyamānanda prajñāpāramitā, upadeṣṭavyeyamānanda prajñāpāramitā, uddeṣṭavyeyamānanda prajñāpāramitā, svādhyātavyeyamānanda prajñāpāramitā, likhitavyeyamānanda prajñāpāramitā, bhāvayitavyeyamānanda prajñāpāramitā| sumanasikṛtā ca sudhṛtā ca suparyavāptā ca supravartitā ca tvayā ānanda iyaṃ prajñāpāramitā kartavyā| suparivyaktenākṣarapadavyañjanena suniruktā codgrahītavyā|



tatkasya hetoḥ ? atītānāgatapratyutpannānāṃ hi ānanda tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ dharmakāyateti tāṃ dharmatāṃ pramāṇīkṛtya| yathā tattvamānanda etarhi me tathāgatasya tiṣṭhato dhriyamāṇasya yāpayato hitaiṣitayā premato vā gauravato vā kalyāṇato vā sparśavihārato vā kartavyaṃ vā dātavyaṃ vā samanvāhartavyaṃ vā manyase, tathaiva tvayā ānanda iyaṃ prajñāpāramitā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā likhitavyā bhāvayitavyā satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā, tayā hitaiṣitayā tena premṇā tena gauraveṇa tayā guṇavattayā| evaṃ tvayā ānanda ahaṃ pūjito bhavāmi, te ca bodhisattvā mahāsattvāḥ| atītānāgatapratyutpannānāṃ ca buddhānāṃ bhagavatāmantike prema ca prasādaśca gauravaṃ cotpāditaṃ bhavati| yadi te ānanda ahaṃ priyo manaāpo'parityaktastathāgataḥ, tataste ānanda iyaṃ prajñāpāramitā priyā manaāpā aparityajanīyā bhavatu, yathā te ekapadamapi na praṇaśyet, yathā nāntardhīyeta| bahvapi te ānanda ahaṃ bhāṣeyaṃ prajñāpāramitāyāḥ parīndanāmāramya kalpaṃ vā kalpāvaśeṣaṃ vā kalpaśataṃ vā kalpasahasraṃ vā kalpaśatasahasraṃ vā kalpakoṭīṃ vā kalpakoṭīśataṃ vā kalpakoṭīsahasraṃ vā kalpakoṭīśatasahasraṃ vā tato vā upari| saṃkṣepeṇa ānanda yādṛśastavāhaṃ śāstā, tādṛśī te prajñāpāramitā śāstā| yādṛśāste atītānāgatapratyutpannā buddhā bhagavantaḥ sadevamānuṣāsurasya lokasya śāstāraḥ, tādṛśī prajñāpāramitā sadevamānuṣāsurasya lokasya śāstā | tasmāttarhi ānanda aparimāṇā prajñāpāramitā| aparimāṇayā parīndanayā prajñāpāramitāṃ te parīndāmyanuparīndāmi sadevamānuṣāsurasya lokasya hitāya sukhāya| yasya ānanda tathāgato na parityaktaḥ, dharmo na parityaktaḥ, saṃgho na parityaktaḥ, atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhirna parityaktā, tasya prajñāpāramitā aparityaktā bhavatu| iyamasmākamanuśāsanī |



yo'pi kaścidānanda enāṃ prajñāpāramitāmudgṛhṇīyāddhārayetparyadvācayedāpnuyātpravartayeddeśayedupadiśeduddiśetsvādhyāyet likhedbhāvayet, atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tena bodhiranuparigṛhītā bhavet | yo hi kaścidānanda enāṃ prajñāpāramitāṃ pralujyamānāmanuparigṛhṇīte, atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tena bodhiranuparigṛhītā bhavati| tatkasya hetoḥ ? prajñāpāramitānirjātā hi ānanda buddhānāṃ bhagavatāṃ bodhiḥ| ye'pi te ānanda abhūvannatīte'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ, teṣāmapyānanda buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhirabhūt| te'pi te ānanda anāgate'dhvani bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhāḥ, teṣāmapyānanda buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhirbhaviṣyati| ye'pi te ānanda aprameyeṣvasaṃkhyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti, teṣāmapyānanda buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhiḥ| tasmāttarhi ānanda bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena ṣaṭsu pāramitāsu śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā likhitavyā| ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyam| tatkasya hetoḥ? eṣā hi ānanda prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ mātā jananī janayitrī|



ye'pi kecidānanda bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu śikṣitvā niryātāḥ, niryāsyanti niryānti ca anuttarāyāṃ samyaksaṃbodhau, sarve te ānanda prajñāpāramitāmāgamya ṣaṭsu pāramitāsu śikṣitāḥ| te'pi sarve enāmeva prajñāpāramitāmāgamya ṣaṭsu pāramitāsu nirjātāḥ| tatkasya hetoḥ ? prajñāpāramitānirjātā hi ānanda sarvāḥ pāramitāḥ āhārikā bhavantyanuttarāyāḥ samyaksaṃbodheḥ| tasmāttarhi ānanda bhūyasyā mātrayā enāṃ prajñāpāramitāṃ dvitīyakamapi tṛtīyakamapi parīndāmyanuparīndāmi te, yatheyaṃ nāntardhīyeta| eṣā hi ānanda tathāgatānāmarhatāṃ samyaksaṃbuddhānāmakṣayo dharmakoṣaḥ, yaduta prajñāpāramitā| tatkasya hetoḥ ? yo hi ānanda atīte'dhvani anavarāgre saṃsāre sattvānāṃ buddhairbhagavadbhirdharmo deśitaḥ, sarvaḥ sa ita eva dharmakoṣāt, yaduta prajñāpāramitātaḥ| ye'pi te ānanda anāgate'dhvani buddhā bhagavanto'parimite saṃsāre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sattvānāṃ dharmaṃ deśayiṣyanti, te'pi buddhā bhagavanta ita eva dharmakoṣāt, yaduta prajñāpāramitātaḥ|



ye'pi te ānanda etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, dharmaṃ ca deśayanti, teṣāmapyānanda buddhānāṃ bhagavatāmita eva dharmakoṣātprabhāvanā bhavati, yaduta prajñāpāramitātaḥ | tasmāttarhi ānanda akṣaya eṣa dharmakoṣo yaduta prajñāpāramitākoṣaḥ| sacettvamānanda śrāvakayāni ---- gatamarhantaṃ samyaksaṃbuddhaṃ paśyanti sma bhikṣusaṃghaparivṛtaṃ bodhisattvagaṇa puraskṛtaṃ dharmaṃ deśayantaṃ sāgaropamāyāṃ gambhīrāyāmakṣobhyāyāṃ parṣadi bodhisattvairmahāsattvairacintyaguṇasamanvāgataiḥ parivṛtaṃ puraskṛtaṃ sarvaiścārhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittai suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacitaiḥ sarvacetovaśiparamapāramiprāptaiḥ ||



atha khalu bhagavāṃstamṛddhyabhisaṃskāraṃ punareva pratisaṃharati sma | pratisaṃhṛte ca bhagavatā tasmin ṛddhyabhisaṃskāre na bhūyaḥ sa bhagavānakṣobhyastathāgato'rhan samyaksaṃbuddhaḥ saṃdṛśyate sma | te ca sarve bodhisattvā mahāsattvāḥ, te ca mahāśrāvakāḥ, tacca buddhakṣetraṃ tāsāṃ catasṛṇāṃ gandharvāsuragaruḍakinnaramahoragāṇāṃ manuṣyāmanuṣyāṇāṃ ca na cakṣuṣa ābhāsaṃ bhūya āgacchanti sma | tatkasya hetoḥ ? pratisaṃhṛto hi tathāgatenārhatā samyaksaṃbuddhena sa ṛddhyabhisaṃskāraḥ| tena te sarve sarveṣāṃ teṣāṃ na bhūyaścakṣuṣa ābhāsamāgacchanti sma ||



atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-evamānanda sarvadharmā na cakṣuṣo'pyābhāsamāgacchanti, na dharmādharmāṇāmābhāsamāgacchanti, na dharmādharmān paśyanti, na dharmādharmān jānanti| tatkasya hetoḥ ? sarvadharmā hi ānanda ajānakā apaśyakāḥ, na kāryasamarthāḥ| tatkasya hetoḥ ? nirīhakā hi ānanda sarvadharmā agrāhyā ākāśanirīhakatayā | acintyā hyānanda sarvadharmā māyāpuruṣopamāḥ | avedakā hyānanda sarvadharmā asadbhāvatāmupādāya| evaṃ caranta ānanda bodhisattvā mahāsattvāścaranti prajñāpāramitāyam | na kaṃciddharmamabhiniviśante | evaṃ śikṣamāṇā ānanda bodhisattvā mahāsattvāḥ śikṣante prajñāpāramitāyām | sarvaśikṣāparamapāramitāṃ mahābodhiṃ prāptukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam | tatkasya hetoḥ ? eṣā hyānanda śikṣā sarvaśikṣāṇāmagrā ākhyāyate, śreṣṭhā ākhyāyate, jyeṣṭhā ākhyāyate, varā ākhyāyate, pravarā ākhyāyate, praṇītā ākhyāyate, uttamā ākhyāyate, anuttamā ākhyāyate, niruttarā ākhyāyate, asamā ākhyāyate, asamasamā ākhyāyate, sarvalokahitāvahā sarvalokasukhāvahā anāthānāṃ nāthakarī buddhānujñātā buddhapraśastā | asyāmānanda prajñāpāramitāyāṃ śikṣitvā atra śikṣāyāṃ sthitvā tathāgatā arhantaḥ samyaksaṃbuddhā imaṃ trisāhasramahāsāhasraṃ lokadhātumekena padāṅguṣṭhenotkṣipya punareva nikṣipeyuḥ |



na ca teṣāṃ buddhānāṃ bhagavatāmevaṃ syāt-utkṣipto vāyaṃ trisāhasramahāsāhasro lokadhātuḥ nikṣipto veti | tatkasya hetoḥ ? aprameyāsaṃkhyeyaguṇasamanvāgatā hi prajñāpāramitā | asyāmānanda prajñāpāramitāśikṣāyāṃ śikṣitvā buddhā bhagavanto'tītānāgatapratyutpanneṣu dharmeṣvasaṅgatāmanuprāptāḥ | yāvatya ānanda kāścicchikṣāḥ atītānāgatapratyutpanne'dhvani, sarvāsāṃ tāsāmānanda śikṣāṇāmiyameva prajñāpāramitāśikṣā agrā ākhyāyate, śreṣṭhā ākhyāyate, jyeṣṭhā ākhyāyate, varā ākhyāyate, pravarā ākhyāyate, praṇītā ākhyāyate, uttamā ākhyāyate, anuttamā ākhyāyate, niruttarā ākhyāyate, asamā ākhyāyate, asamasamā ākhyāyate | apramāṇā hyānanda prajñāpāramitā | akṣayā hyānanda prajñāpāramitā | aparyantā hyānanda prajñāpāramitā | tatkasya hetoḥ ? asattvādeva prajñāpāramitāyāḥ | ākāśasya hi sa ānanda pramāṇaṃ vā kṣayaṃ vā paryantaṃ vā grahītavyaṃ manyetaḥ, yaḥ prajñāpāramitāyāḥ pramāṇaṃ vā kṣayaṃ vā paryantaṃ vā grahītavyaṃ manyeta | tatkasya hetoḥ ? apramāṇā hyānanda prajñāpāramitā | akṣayā hyānanda prajñāpāramitā| aparyantā hyānanda prajñāpāramitā | na mayā ānanda prajñāpāramitāyāḥ pramāṇaṃ vā kṣayo vā paryanto vā ākhyātaḥ | nāmakāyapadakāyavyañjanakāyāḥ khalu punarānanda pramāṇabaddhāḥ | neyamānanda prajñāpāramitā pramāṇabaddhā | tatkasya hetoḥ ? na hyānanda nāmakāyapadakāyavyañjanakāyāḥ prajñāpāramitā | na hi pramāṇavatīyamānanda prajñāpāramitā| aparimāṇā hyānanda prajñāpāramitā ||



ānanda āha-kena punaḥ kāraṇena bhagavan bhagavatā prajñāpāramitāyāḥ pramāṇaṃ nākhyātam ? bhagavānāha-akṣayatvādānanda prajñāpāramitāyāstathāgataḥ pramāṇaṃ na nirdiśati | viviktatvādānanda prajñāpāramitāyāḥ pramāṇaṃ tathāgatena nākhyātam | na hyānanda viviktasya dharmasya viviktatāpyupalabhyate, kutaḥ punarasya pramāṇaṃ bhaviṣyati ? evamānanda prajñāpāramitā aprameyatvādapramāṇā aparimāṇā | ye'pi te ānanda atīte'dhvanyabhūvaṃstathāgatā arhantaḥ samyaksaṃbuddhāḥ, te'pyānanda ita eva prajñāpāramitātaḥ prabhāvitāḥ | na cānanda iyaṃ prajñāpāramitā kṣīṇā vā parikṣīṇā vā | ye'pi te ānanda anāgate'dhvani bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te'pyānanda ita eva prajñāpāramitātaḥ prabhāvayiṣyante| na cānanda iyaṃ prajñāpāramitā kṣeṣyate vā parikṣeṣyate vā | ye'pi te ānanda etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti, te'pyānanda ita eva prajñāpāramitātaḥ prabhāvyante | na ceyamānanda prajñāpāramitā kṣīyate vā parikṣīyate vā | ahamapyānanda etarhi tathāgato'rhan samyaksaṃbuddhaḥ | mamāpyānanda ita eva prajñāpāramitātaḥ prabhāvanā | na cānanda iyaṃ prajñāpāramitā kṣīyate vā parikṣīyate vā | tatkasya hetoḥ ? ākāśaṃ hi sa ānanda kṣayayitavyaṃ manyeta, yaḥ prajñāpāramitāṃ kṣayayitavyāṃ manyeta | tasmāttarhyānanda akṣayeyaṃ prajñāpāramitā ||



atha khalvāyuṣmataḥ subhūteretadabhavat-gambhīramidaṃ sthānaṃ tathāgatena bhāṣitam | yannvahaṃ tathāgataṃ pṛccheyametatsthānam | atha khalvāyuṣmān subhūtirbhagavantametadavocat-akṣayā bhagavan prajñāpāramitā ? bhagavānāha - akṣayā hi subhūte prajñāpāramitā yaduta ākāśākṣayatvātsarvadharmānutpādataḥ | subhūtirāha-kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā ? bhagavānāha-rūpākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | evaṃ vedanāsaṃjñāsaṃskārāḥ | vijñānākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | avidyākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | evaṃ saṃskārākṣayatvena vijñānākṣayatvena nāmarūpākṣayatvena ṣaḍāyatanākṣayatvena sparśākṣayatvena vedanākṣayatvena tṛṣṇākṣayatvena upādānākṣayatvena bhavākṣayatvena jātyakṣayatvena jarāmaraṇākṣayatvena śokaparidevaduḥkhadaurmanasyopāyāsākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | iyaṃ subhūte bodhisattvasya mahāsattvasya antadvayavivarjitā pratītyasamutpādavyavalokanā |



evaṃ vyavalokayan subhūte bodhisattvo mahāsattvaḥ pratītyanutpādamanādyantamadhyaṃ taṃ vyavalokayati | ayaṃ subhūte bodhisattvasya mahāsattvasyāveṇiko dharmo bodhimaṇḍe niṣaṇṇasya, yadevaṃ pratītyasamutpādaṃ vyavalokayati | evaṃ vyavalokayataḥ subhūte bodhisattvasya mahāsattvasya pratītyasamutpādaḥ sarvajñajñānapratilambho bhavati | yo hi kaścitsubhūte bodhisattvo mahāsattvaḥ anena akṣayābhirnirhāreṇa prajñāpāramitāyāṃ caran pratītyasamutpādaṃ vyavalokayati, sa na śrāvakabhūmau vā pratyekabuddhabhūmau vā sthāsyati, api tu sthāsyati sarvajñatāyām | ye kecitsubhūte bodhisattvā mahāsattvā vivartante'nuttarāyāḥ samyaksaṃbodheḥ, sacet imān manasikārānidaṃ copāyakauśalyamanāgamya na jānanti-kathaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvena akṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā, kathaṃ ca akṣayābhinirhāreṇa prajñāpāramitāyāṃ pratītyasamutpādo vyavalokayitavya iti | ye kecitsubhūte bodhisattvā mahāsattvā vivṛttā vivartante, vivartsyante ca anuttarāyāḥ samyaksaṃbodheḥ, sarve te idamupāyakauśalyamanāgamya vivṛttā vivartante vivartsyante ca |



ye kecitsubhūte bodhisattvā mahāsattvā na vivṛttā na vivartante na vivartsyante ca, sarve te imāṃ prajñāpāramitāmāgamya na vivṛttā na vivartante na vivartsyante ca anuttarāyāḥ samyaksaṃbodheḥ | evaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvena akṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā | evaṃ ca akṣayābhinirhāreṇa prajñāpāramitāyāṃ pratītyasamutpādo vyavalokayitavyaḥ| evaṃ khalu punaḥ subhūte bodhisattvo mahāsattvaḥ pratītyasamutpādaṃ vyavalokayan na kaṃciddharmamahetukamutpadyamānaṃ samanupaśyati, na kaṃciddharmaṃ nityaṃ vā dhruvaṃ vā śāśvataṃ vā avipariṇāmadharmakaṃ vā samanupaśyati | na kaṃciddharmaṃ kārakaṃ vā vedakaṃ vā samanupaśyati | iyaṃ subhūte bodhisattvasya mahāsattvasya imāṃ prajñāpāramitāmakṣayābhinirhāreṇa abhinirharato'syāṃ prajñāpāramitāyāṃ carataḥ pratītyasamutpādavyavalokanā | yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmakṣayābhinirhāreṇa abhinirharan pratītyasamutpādaṃ vyavalokayati, tasmin samaye subhūte bodhisattvo mahāsattvo na rūpaṃ samanupaśyati, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānaṃ samanupaśyati, nāvidyāṃ samanupaśyati |



evaṃ na saṃskārānna vijñānaṃ na nāmarūpaṃ na ṣaḍāyatanaṃ na sparśaṃ na vedanāṃ na tṛṣṇāṃ nopādānaṃ na bhavaṃ na jātiṃ na jarāmaraṇaṃ na śokaparidevaduḥkhadaurmanasyopāyāsān samanupaśyati | idaṃ buddhakṣetramiti na samanupaśyati, anyadbuddhakṣetramiti na samanupaśyati | tamapi dharmaṃ na samanupaśyati, yena dharmeṇa idaṃ vā anyadvā buddhakṣetraṃ samanupaśyet | iyaṃ sā subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā | yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, tasmin samaye māraḥ pāpīyān paramaśokaśalyasamarpito bhavati | tadyathāpi nāma subhūte puruṣo mātāpitṛṣu kālagateṣu paramaśokaśalyasamarpito bhavati, evameva subhūte yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, tasmin samaye māraḥ pāpīyān paramaśokaśalyasamarpito bhavati ||



subhūtirāha-kimeka eva bhagavan māraḥ pāpīyān paramaśokaśalyasamarpito bhavati, utāho bahavo mārāḥ pāpīyāṃsaḥ paramaśokaśalyasamarpitā bhavanti, utāho ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsaḥ te'pi sarve tasmin samaye paramaśokaśalyasamarpitā bhavanti ? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa viharati, tasmin samaye ye trisāhasramahāsāhasre lokadhātau mārāṃ pāpīyāṃsaḥ te sarve paramaśokaśalyasamarpitā bhavanti, svakasvakeṣvāsaneṣu na ramante | tatkasya hetoḥ ? prajñāpāramitāvihāreṇa hi viharato'sya subhūte bodhisattvasya mahāsattvasya sadevamānuṣāsuro loko'vatāraṃ na labhate grahaṇāya, gādhaṃ na labhate, yatrainaṃ gṛhītvā viheṭhayedvā vivartayedvā anuttarāyāḥ samyaksaṃbodheḥ | tasmāttarhiḥ subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena prajñāpāramitāyāṃ caritavyam |



tatkasya hetoḥ ? prajñāpāramitāyāṃ hi subhūte carato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā bhāvanāparipūriṃ gacchati | prajñāpāramitāyāṃ hi subhūte carato bodhisattvasya mahāsattvasya sarvāḥ ṣaṭ pāramitā bhāvanāparipūriṃ gacchanti, sarvāṇi copāyakauśalyāni bhāvanāparipūriṃ gacchanti | tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yāni kānicinmārakarmāṇyutpadyeran, sarvāṇi tānyutpadyamānānyeva sa prajñāsyati, prajānan visarjayiṣyati | sarvopāyakauśalyāni subhūte parigrahītukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam, prajñāpāramitā bhāvayitavyā | yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, prajñāpāramitāmabhinirharati, tasmin samaye subhūte na bodhisattvena mahāsattvena ye'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te samanvāhartavyāḥ | teṣāmapi itonirjātaiva sarvajñatā yaduta prajñāpāramitātaḥ | evaṃ samanvāhṛtya tena bodhisattvena mahāsattvena punarevaṃ cittamutpādayitavyam-ahamapyetān dharmānanuprāpsyāmi ye tairbuddhairbhagavadbhiranuprāptā iti | evaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā ime cittotpādā utpādayitavyā abhinirhartavyā divasasyātyayena, antaśo'cchaṭāsaṃghātamātrakamapi |



yaśca subhūte aupalambhiko bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpān dānaṃ dadyāt, ayameva tata aupalambhikādbodhisattvānmahāsattvādbahutaraṃ puṇyaṃ prasavati, yo'yaṃ bodhisattvo mahāsattvo divasasyātyayena imāṃ prajñāpāramitāmabhinirharet, antaśo'cchaṭāsaṃghātamātrakamapi | ayaṃ bodhisattvo mahāsattvo'vinivartanīyatāyāṃ sthāsyati | tathāgatasamanvāhṛtaḥ sa bodhisattvo mahāsattvo veditavyaḥ, yo'syāṃ prajñāpāramitāyāṃ caran imāṃścittotpādānutpādayati divasasyātyayena antaśo'cchaṭāsaṃghātamātrakamapi | kaḥ punarvādo yasyeme cittotpādā divasamanuvarteran | tathāgatasamanvāhṛtasya hi subhūte bodhisattvasya mahāsattvasya kā gatiḥ pratikāṅkṣitavyā ? tathāgatasamanvāhṛtasya hi subhūte bodhisattvasya mahāsattvasya nānyā gatiḥ pratikāṅkṣitavyā anyatrānuttarāyāḥ samyaksaṃbodheḥ | abhavyaścāsāvapāyeṣūpapattum | svargopapattireva tasya pratikāṅkṣitavyā | tatrāpi tathāgatairavirahito bhaviṣyati, tathāgatāvirahiteṣu ca buddhakṣetreṣūpapatsyate, sattvāṃśca paripācayiṣyati | ime'pi subhūte guṇāḥ, ime'pyanuśaṃsā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ, prajñāpāramitāmabhinirharataḥ, imāṃścittotpādānutpādayataḥ antaśo'cchaṭāsaṃghātamātrakamapi | kaḥ punarvādo yasyeme cittotpādā divasamanuvarteran, tadyathāpi nāma subhūte gandhahastino bodhisattvasya mahāsattvasya ya etarhyakṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caratīti ||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmavakīrṇakusumaparivarto nāmāṣṭāviṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project