Digital Sanskrit Buddhist Canon

27 sāraparivartaḥ saptaviṃśatitamaḥ

Technical Details
27 sāraparivartaḥ saptaviṃśatitamaḥ|



atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat-sāre batāyamāyuṣman subhūte bodhisattvo mahāsattvaścarati, yaḥ prajñāpāramitāyāṃ carati| evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat-sāre batāyamāyuṣman śāriputra bodhisattvo mahāsattvaścarati, yaḥ prajñāpāramitāyāṃ carati||



atha khalu saṃbahulānāṃ kāmāvacarāṇāṃ devaputrasahasrāṇāmetadabhavat-namaskartavyāste sattvāḥ, yairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni abhinirhṛtāni| ye ceha gambhīrāyāṃ prajñāpāramitāyāṃ caranti, tathā caranto bhūtakoṭiṃ na sākṣātkurvanti, yaduta śrāvakabhūmau vā pratyakabuddhabhūmau vā| anenāpi paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvā veditavyāḥ, ye dharmāṇāṃ dharmatāyāṃ caranti, na ca tāṃ dharmatāṃ sākṣātkurvanti| atha khalvāyuṣmān subhūtisteṣāṃ saṃbahulānāṃ kāmāvacarāṇāṃ devaputrasahasrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tāni saṃbahulāni kāmāvacarāṇāṃ devaputrāṇāṃ sahasrāṇyāmantrayante sma-nedaṃ devaputrāsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ duṣkaram, yatte tāṃ bhūtakoṭiṃ na sākṣātkurvanti| idaṃ tu devaputrāsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ duṣkaraṃ caiva paramaduṣkaraṃ caiva, yadaprameyānasaṃkhyeyānapramāṇān sattvān parinirvāpayiṣyāma iti saṃnāhaṃ saṃnahyante| te ca sattvā atyantatayā na saṃvidyante, asaṃvidyamānā nopalabhyante, sattvaviviktatvāt| evaṃ vainayikā ayantatayā na saṃvidyante| evaṃ ca bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhuṃ saṃprasthitāḥ sattvān vineṣyāma iti, ākāśaṃ sa devaputrā vinetavyaṃ manyeta yaḥ sattvān vinetavyān manyeta| tatkasya hetoḥ? ākāśaviviktatayā hi devaputrāḥ sattvaviviktatā veditavyā| anena devaputrāḥ paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvāḥ, ye'saṃvidyamānānāmanupalabhyamānānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante| ākāśena na sa devaputrāḥ sārdhaṃ veditavyaṃ manyeta, yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhavyaṃ manyeta| ayaṃ ca saṃnāho bodhisattvena mahāsattvena sattvānāṃ kṛtaśaḥ saṃnaddhaḥ| sarvātyantatayā sattvānupalabdhiruktā tathāgatenārhatā samyaksaṃbuddhena| sā ca sattvaviviktatayaiva veditavyā, vainayikavivaktatayā ca sattvaviviktatā veditavyā| sacedatraivaṃ bhāṣyamāṇe bodhisattvo mahāsattvo na saṃsīdati, veditavyametaddevaputrāḥ-caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām| tatkasya hetoḥ? sattvaviviktatayā hi rūpaviviktatā veditavyā| evaṃ sattvaviviktatayā vedanāsaṃjñāsaṃskāraviviktatā veditavyā| sattvaviviktatayā vijñānaviviktatā veditavyā| evaṃ yāvatsattvaviviktatayā sarvadharmaviviktatā veditavyā| evaṃ devaputrāḥ sarvadharmaviviktatā draṣṭavyā| evaṃ devaputrāḥ sarvadharmaviviktatāyāṃ bhāṣyamāṇāyāṃ bodhisattvo mahāsattvo na saṃsīdati| yato na saṃsīdati, tataścarati prajñāpāramitāyām||



atha khalu bhagavān jānanneva āyuṣmantaṃ subhūtimetadavocat-kiṃ kāraṇaṃ subhūte bodhisattvo mahāsattva evaṃ sarvadharmaviviktatāyāṃ bhāṣyamāṇāyāṃ na saṃsīdati? subhūtirāha viviktatvādbhagavanna saṃsīdati| anena bhagavan kāranena bodhisattvo mahāsattvaḥ sarvadharmaviviktatāyāṃ bhāṣyamāṇāyāṃ na saṃsīdati| nāpi bhagavan kaściddharmaḥ saṃsīdati| tatkasya hetoḥ? na hi bhagavan kaściddharma upalabhyate, yaḥ saṃsīdet| so'pi bhagavan dharmo nopalabhyeta, yena dharmeṇa yo dharmaḥ saṃsīdet| bhagavānāha-evametatsubhūte, evametat| api tu khalu punaḥ subhūte sacedevaṃ bhāṣyamāṇe deśyamāne nirdiśyamāne evamupadiśyamāne bodhisattvo mahāsattvo na saṃsīdati na viṣīdati na viṣādamāpadyate, nāvalīyate na saṃlīyate, na vipṛṣṭhīkaroti mānasam, na bhagnapṛṣṭhīkaroti, notrasyati na saṃtrasyati na saṃtrāsamāpadyate, carati prajñāpāramitāyām| subhutirāha-evametadbhagavan, evametatsugata| sacedbhagavan bodhisattvo mahāsattva evaṃ carati, carati prajñāpāramitāyām| evaṃ carantaṃ bodhisattvaṃ mahāsattvaṃ sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ seśānāḥ sarṣinaranārīgaṇā ārātprāñjalībhūtā namasyanti| bhagavānāha-na kevalaṃ subhūte evaṃ carantaṃ bodhisattvaṃ mahāsattvaṃ sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ seśānāḥ sarṣinaranārīgaṇā ārātprāñjalībhūtā namasyanti, ye'pi te subhūte brahmakāyikā devā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśca devāḥ, te'pi subhūte taṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ evaṃ carantaṃ namasyanti| ye'pi te subhūte aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti, te'pi buddhā bhagavantaḥ prajñāpāramitāyāmevaṃ carantaṃ bodhisattvaṃ mahāsattvaṃ buddhacakṣuṣā paśyanti| te ca subhūte bodhisattvaṃ mahāsattvāṃ prajñāpāramitāyāṃ carantamanugṛhṇanti, samanvāharanti| ye ca khalu punaḥ subhūte bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantastathāgatairarhadbhiḥ samyaksaṃbuddhairanugṛhyante samanvāhriyante, te te subhūte bodhisattvā mahāsattvā avinivartanīyā anuttarāyāḥ samyaksaṃbodherdhārayitavyāḥ| na ca teṣāmantarāyā utpatsyante mārato vā anyato vā| tatkasya hetoḥ? ye subhūte trisāhasramahāsāhasre lokadhātau sattvāḥ, te sarve mārāḥ pāpīyāṃso bhaveyuḥ| ekaikaśca māraḥ pāpīyāṃstāvatīreva mārasenā abhinirmimīte| te'pi subhūte mārāḥ pāpīyāṃsastasya buddhasamanvāhṛtasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na pratibalā antarāyaṃ kartumanuttarāyāḥ samyaksaṃbodheḥ| tiṣṭhantu khalu punaḥ subhūte trisāhasramahāsāhasre lokadhātau sarvasattvā mārāḥ pāpīyāṃsaḥ, yāvanta subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te'pi sarve mārāḥ pāpīyāṃso bhaveyuḥ, ekaikaśca māraḥ pāpīyāṃstāvatīreva mārasenā abhinirmimīte, te'pi subhūte mārāḥ pāpīyāṃsastasya buddhasamanvāhṛtasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na pratibalā antarāyaṃ kartumanuttarāyāḥ samyaksaṃbodheḥ| dvābhyāṃ subhūte dharmābhyāṃ samanvāgato bodhisattvo mahāsattvastasmin samaye durdharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ| katamābhyāṃ dvābhyām? yaduta sarvasattvāścāsya aparityaktā bhavanti, sarvadharmāśca anena śūnyatāto vyavalokitā bhavanti| ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ| aparābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ| katamābhyāṃ dvābhyām? yaduta yathāvādī tathākārī ca bhavati, buddhaiśca bhagavadbhiḥ samanvāhriyate| ābhyāṃ subhūte dvābhyāṃ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ|



evaṃ carataḥ subhūte bodhisattvasya mahāsattvasya devā apyupasaṃkramitavyaṃ maṃsyante| upasaṃkramya ca paripraṣṭavyaṃ maṃsyante, paripraśnīkartavyaṃ maṃsyante, paryupāsitavyaṃ maṃsyante, utsāhaṃ cāsya vardhayiṣyanti-kṣipraṃ tvaṃ kulaputra anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase| tasmāttarhi kulaputra anenaiva vihāreṇa vihara yaduta prajñāpāramitāvihāreṇa| tatkasya hetoḥ? etenaiva hi tvaṃ kulaputra vihāreṇa viharan anāthānāṃ sattvānāṃ nātho bhaviṣyasi, atrāṇānāṃ sattvānāṃ trātā bhaviṣyasi, aśaraṇānāṃ sattvānāṃ śaraṇaṃ bhaviṣyasi, alayanānāṃ sattvānāṃ layanaṃ bhaviṣyasi, aparāyaṇānāṃ sattvānāṃ parāyaṇaṃ bhaviṣyasi, advīpānāṃ sattvānāṃ dvīpo bhaviṣyasi, andhānāṃ sattvānāmāloko bhaviṣyasi, apariṇāyakānāṃ sattvānāṃ pariṇāyako bhaviṣyasi, agatikānāṃ sattvānāṃ gatirbhaviṣyasi, mārgapranaṣṭānāṃ sattvānāmapratiśaraṇānāṃ mārgapraṇetā pratiśaraṇaṃ bhaviṣyasi| evaṃ te devaputrāstasya bodhisattvasya mahāsattvasyotsāhaṃ vardhayiṣyanti| tatkasya hetoḥ? etena hi subhūte prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te'pi bhikṣusaṃghaparivṛtā bodhisattvagaṇapuraskṛtāḥ prajñāpāramitāyāṃ carato viharatastasya bodhisattvasya mahāsattvasya ebhirevaṃrūpairguṇaiḥ samanvāgatasya yaduta prajñāpāramitāviharaṇaguṇaiḥ, buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti tasya bodhisattvasya mahāsattvasya| tadyathāpi nāma subhūte ahametarhi ratnaketorbodhisattvasya mahāsattvasya, śikhino bodhisattvasya mahāsattvasya nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpo dharmaṃ deśayāmi, udānaṃ codānayāmi apareṣāṃ ca bodhisattvānāṃ mahāsattvānām, ya etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caranti| evameva subhūte te'pi buddhā bhagavanto ye etarhi iha mama buddhakṣetre bodhisattvā mahāsattvā brahmacaryaṃ caranti, anena ca prajñāpāramitāvihāreṇa viharanti, teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti||



subhūtirāha-kiṃ sarveṣāmeva bhagavan bodhisattvānāṃ mahāsattvānāṃ nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpāste buddhā bhagavanto dharmaṃ deśayanti, udānaṃ codānayanti? bhagavānāha-no hīdaṃ subhūte| na subhūte sarveṣāṃ bodhisattvānāṃ mahāsattvānāṃ nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpāste buddhā bhagavanto dharmaṃ deśayanti, udānaṃ codānayanti, kiṃ tarhi subhūte ye te'vinivartanīyā bodhisattvā mahāsattvāḥ sarvasaṅgavigatāḥ, teṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti||



subhūtirāha-santi bhagavan avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā tato'nye bodhisattvā mahāsattvāḥ, yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti? bhagavānāha-santi subhūte pratipakṣabalino bodhisattvayānikāḥ pudgalāḥ avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā, yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti| te punaḥ katame? ye etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvacaryāmanuśikṣamāṇarūpā bodhisattvacārikāṃ caranti, anuśikṣamāṇarūpā viharanti, ime te subhūte bodhisattvayānikāḥ pudgalā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti| ye'pi te subhūte ratnaketorbodhisattvasya mahāsattvasya bodhisattvacaryāmanuśikṣamāṇarūpā bodhisattvacaryāṃ caranti, anuśikṣamāṇā viharanti, ime'pi te subhūte bodhisattvā mahāsattvā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti||



punaraparaṃ subhūte ye bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ sarvadharmā anutpattikā ityadhimuñcanti, na ca tāvadanutpattikadharmakṣāntipratilabdhā bhavanti| sarvadharmāḥ śāntā ityadhimuñcanti, na ca sarvadharmeṣvavinivartanīyavaśitāprāptimavakrāntā bhavanti| anenāpi subhūte vihāreṇa viharatāṃ teṣāṃ bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti| yeṣāṃ khalu punaḥ subhūte bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti, prahīṇā teṣāṃ śrāvakabhūmiḥ pratyekabuddhabhūmiśca| buddhabhūmireva teṣāṃ pratikāṅkṣitavyā| te'pi vyākariṣyante'nuttarāyāṃ samyaksaṃbodhau| tatkasya hetoḥ? yeṣāṃ hi subhūte bodhisattvānāṃ mahāsattvānāṃ evaṃ prajñāpāramitāyāṃ caratāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ na rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti, te'pyavinivartanīyatāyāṃ sthāsyanti||



punaraparaṃ subhūte ye bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā adhimokṣyanti, na dhandhāyiṣyanti, na kāṅkṣiṣyanti, na vicikitsiṣyanti, evametadyathā tathāgatenārhatā samyaksaṃbuddhena bhāṣitamityadhimucya vistareṇa śroṣyanti, evaṃ ca cittamutpādayiṣyanti-imāṃ vayaṃ prajñāpāramitāmakṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādvistareṇa śṛṇuyāmeti, teṣāṃ ca bodhisattvayānikānāṃ pudgalānāṃ ye cāsya buddhakṣetre brahmacaryaṃ caranti, teṣāṃ cāntikādimāmeva prajñāpāramitāṃ śrutvā adhimokṣyanti, te'pyenāṃ prajñāpāramitāmadhimucyamānā yathā tathāgatena bhāṣitā tathā cādhimokṣyante, tathā cādhimucyamānā avinivartanīyatāyāṃ sthāsyanti| evaṃ subhūte bahukaraṃ prajñāpāramitāyāḥ śravaṇamapi vadāmi, kaḥ punarvādo ya enāmadhimokṣyanti| adhimucya tathatvāya sthāsyanti| tathatvāya pratipatsyante| tathatvāya sthitvā tathatvāya pratipadya tiṣṭhanti tathatāyām| tathatāyāṃ tiṣṭhantaḥ sarvajñatāyāṃ ca dharmaṃ deśayanti||



subhūtirāha-yadā bhagavaṃstathatāvinirmukto nānyaḥ kaściddharma upalabhyate, tadā ko'yaṃ bhagavan dharmaḥ sthāsyati tathatāyām, ko vā ayamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, ko vā ayamimaṃ dharmaṃ deśayiṣyati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-yatsubhūte evaṃ vadasi-yadā tathatāvinirmukto nānyaḥ kaściddharma upalabhyate, tadā ko'yaṃ bhagavan dharmastathatāyāṃ sthāsyati, ko vācamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, ko vāyamimaṃ dharmaṃ deśayiṣyatīti| na subhūte tathatāvinirmukto'nyaḥ kaściddharma upalabhyate, yo dharmastathatāyāṃ sthāsyati| tathataiva tāvatsubhūte nopalabhyate, kaḥ punarvādo yastathatāyāṃ sthāsyati| na subhūte tathatā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| so'pi subhūte dharmo na kaścidupalabhyate, yo'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho vā, abhisaṃbhotsyate vā, abhisaṃbudhyate vā| na subhūte tathatā dharmaṃ deśayati| so'pi subhūte nopalabhyate, yo dharmo deśyeta||



atha khalu śakro devānāmindro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| duṣkarakārakā bhagavan bodhisattvā mahāsattvāḥ, ye'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmāḥ| tatkasya hetoḥ? na ca nāma bhagavan kaściddharmastathatāyāṃ tiṣṭhati, nāpi kaściddharmo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, nāpi kaściddharmaṃ deśayati| atra ca te nāvalīyante, nāpi kāṅkṣanti, nāpi dhandhāyante||



atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat-yatkauśika evaṃ vadasi-duṣkarakārakā bodhisattvā mahāsattvāḥ, yeṣāmevaṃ gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na bhavati| kāṅkṣāyitatvaṃ dhandhāyitatvaṃ veti| sarvadharmeṣu kauśika śūnyeṣu kasyātra kāṅkṣāyitatā vā bhavati dhandhāyitatā vā bhavati? śakra āha-yadyadeva āryusubhūtirnirdiśati, tattadeva śūnyatāmārabhya nirdiśati, na ca kvacitsajjati| tadyathāpi nāma antarīkṣe iṣuḥ kṣipto naiva kvacitsajjati, evameva āryasubhūterdharmadeśanā na kvacitsajjati||



atha khalu śakro devānāmindro bhagavantametadavocat-kaccidahaṃ bhagavan subhūtiṃ sthaviramārabhya evaṃ bhāṣamāṇaṃ evaṃ nirdiśaṃstathāgatasyoktavādī bhavāmi dharmavādī ca, dharmasya cānudharmaṃ vyākurvan vyākaromi? evamukte bhagavān śakraṃ devānāmindrametadavocat-yatkhalu tvaṃ kauśika evaṃ bhāṣase-evametatkauśika, evametat| evaṃ bhāṣamāṇaṃ evaṃ nirdiśaṃstathāgatasyoktavādī bhavasi dharmavādī ca, dharmasya cānudharmaṃ vyākurvan vyākaroṣi| tatkasya hetoḥ? yadyadeva hi kauśika subhūteḥ sthavirasya pratibhāti, tattadeva kauśika śūnyatāmārabhya pratibhāti| tatkasya hetoḥ? subhūtirhi kauśika sthaviraḥ prajñāpāramitāmapi tāvanna samanupaśyati, nopalabhate, kutaḥ punaryaḥ prajñāpāramitāyāṃ carati| bodhimeva tāvannopalabhate, kiṃ punaryo bodhimabhisaṃbhotsyate| sarvajñatāmeva tāvannopalabhate, kutaḥ punaryaḥ sarvajñatāmanuprāpsyati| tathatāmeva tāvannopalabhate, kutaḥ punaryastathāgato bhaviṣyati| anutpādameva tāvannopalabhate, kiṃ punaryo'nutpādaṃ sākṣātkariṣyati| bodhisattvameva tāvannopalabhate, kutaḥ punaryo bodhimabhisaṃbhotsyate| balānyeva tāvannopalabhate, kutaḥ punaryo balasamaṅgī bhaviṣyati| vaiśāradyānyeva tāvannopalabhate, kutaḥ punaryo viśārado bhaviṣyati| dharmameva tāvannopalabhate, kutaḥ punaryo dharmaṃ deśayiṣyati| sarvadharmaviviktavihāreṇa sarvadharmānupalambhavihāreṇa hi kauśika subhūtiḥ sthaviro viharati| yaḥ khalu punarayaṃ kauśika subhūteḥ sthavirasya sarvadharmaviviktavihāraḥ sarvadharmānupalambhavihāraśca, eṣa kauśika vihāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato viharataḥ śatatamīmapi kalaṃ nopaiti| sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti| saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tathāgatavihāraṃ hi kauśika sthāpayitvā tato'nyān sarvān vihārānabhibhavatyayaṃ vihāraḥ, yo'yaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato viharato vihāraḥ| ayaṃ kauśika teṣāṃ sarvavihārāṇāmagra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttara ākhyāyate, asama ākhyāyate, asamasama ākhyāyate| sarvaśrāvakapratyekabuddhavihārānayaṃ vihāro'bhibhavati, yo'yaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato viharato vihāraḥ| tasmāttarhi kauśika sarvasattvānāmagratāṃ gantukāmena śreṣṭhatāṃ gantukāmena jyeṣṭhatāṃ gantukāmena varatāṃ gantukāmena pravaratāṃ gantukāmena praṇītatāṃ gantukāmena uttamatāṃ gantukāmena anuttamatāṃ gantukāmena niruttaratāṃ gantukāmena asamatāṃ gantukāmena asamasamatāṃ gantukāmena kauśika kulaputreṇa vā kuladuhitrā vā anena vihāreṇa vihartavyam, yo'yaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ viharatāṃ vihāra iti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sāraparivarto nāma saptaviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project