Digital Sanskrit Buddhist Canon

25 śikṣāparivartaḥ pañcaviṃśatitamaḥ

Technical Details
25 śikṣāparivartaḥ pañcaviṃśatitamaḥ|



atha khalvāyuṣmān subhūtirbhagavantametadavocat-kva punarbhagavan śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate? bhagavānāha-sacetsubhūte bodhisattvo mahāsattvaḥ kṣaye śikṣate, sarvajñatāyāṃ śikṣate| evamanutpāde'nirodhe'jātau abhāve viveke virāge ākāśe dharmadhātau| sacetsubhūte bodhisattvo mahāsattvo nirvāṇe śikṣate, sarvajñatāyāṃ śikṣate| subhūtirāha-kiṃ kāraṇaṃ bhagavan bodhisattvo mahāsattvaḥ kṣaye śikṣamāṇaḥ śikṣate sarvajñatāyām, evamanutpāde'nirodhe'jātau abhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇaḥ śikṣate sarvajñatāyām? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-yatsubhūte evaṃ vadasi-kiṃ kāraṇaṃ bodhisattvo mahāsattvaḥ kṣaye śikṣamāṇaḥ śikṣate sarvajñatāyām| evamanutpāde'nirodhe'jātau abhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇaḥ śikṣate sarvajñatāyāmiti? tatkiṃ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā kṣīyate? subhūtirāha-no hīdaṃ bhagavan| tatkasya hetoḥ? na hi bhagavan kṣayaḥ kṣīyate| akṣayo hi bhagavan kṣayaḥ|



bhagavānāha-tatkiṃ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā utpadyate vā nirudhyate vā jāyate vā bhavati vā vibhavati vā vivicyate vā rajyate vā virajyate vā ākāśībhavati vā dharmībhavati vā? āha-no hīdaṃ bhagavan| bhagavānāha-takiṃ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā nirvāti? āha-no hīdaṃ bhagavan| bhagavānāha-tasmāttarhi subhūte evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ na tathatā kṣīyate ityevaṃ śikṣate| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate sarvajñatāyām| evaṃ śikṣamāṇaḥ śikṣate prajñāpāramitāyām, śikṣate buddhabhūmau, śikṣate baleṣu, śikṣate vaiśāradyeṣu, śikṣate sarvabuddhadharmeṣu, śikṣate sarvajñajñāne| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvaśikṣāpāramitāmanuprāpsyati| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na śakyo māreṇa vā māraparṣadā vā mārakāyikābhirvā devatābhirabhimarditum| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipramavinivartanīyadharmatāmanuprāpsyati| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipraṃ bodhimaṇḍe niṣatsyati| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ svake gocare carati| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate nāthakarakeṣu dharmeṣu, śikṣate mahāmaitryām, mahākaruṇāyāṃ śikṣate, mahāmuditāyāṃ śikṣate, mahopekṣāyāṃ śikṣate| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate triparivartasya dvādaśākārasya dharmacakrasya pravartanāya| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvadhātuṃ nonīkariṣyāmīti śikṣate| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvastathāgatavaṃśasyānupacchedāya śikṣate| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo'mṛtadhātudvāraṃ vivariṣyāmīti śikṣate|



neyaṃ subhūte udārā śikṣā śakyā hīnasattvena śikṣitum| na hi alpasthāmnā śakyamasyāṃ śikṣāyāṃ śikṣitum| tatkasya hetoḥ? sarvasattvasārā hi te subhūte, sarvasattvanāthakāmā hi te subhūte, ye'syāṃ śikṣāyāṃ śikṣante| sarvasattvābhyudgatatāṃ te'nuprāptukāmāḥ, ya iha śikṣante| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na nirayeṣūpapadyate, na tiryagyoniṣūpapadyate, na pretaviṣayeṣūpapadyate, nāsureṣu kāyeṣūpapadyate, na pratyantajanapadeṣūpapadyate, na caṇḍālakuleṣūpapadyate, na śākunikakuleṣūpapadyate, na niṣādadhīvaraurabhrikakuleṣūpapadyate, nāpyanyeṣvevaṃrūpeṣu hīnajātikeṣu hīnakarmaseviṣu vā kuleṣūpapadyate| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati, na badhiro bhavati, na kāṇo bhavati, na kuṇṭho bhavati, na kubjo bhavati, na kuṇirbhavati, na laṅgo bhavati, na khañjo bhavati, na jaḍo bhavati, na lolo bhavati, na lollo bhavati, na kallo bhavati, na hīnāṅgo bhavati, na vikalāṅgo bhavati, na vikṛtāṅgo bhavati, na durbalo bhavati, na durvarṇo bhavati, na duḥsaṃsthāno bhavati, na hīnendriyo bhavati, na vikalendriyo bhavati| sarvākāraparipūrṇendriyo bhavati, svarasaṃpanno bhavati| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na prāṇātipātī bhavati, nādattādāyī bhavati, na kāmamithyācārī bhavati, na mṛṣāvādī bhavati, na piśunavāgbhavati, na paruṣavāgbhavati, na saṃbhinnapralāpī bhavati, nābhidhyālurbhavati, na vyāpannacitto bhavati, na mithyādṛṣṭiko bhavati, na mithyājīvena jīvikāṃ kalpayati| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣūpapadyate, na duḥśīlaparigrāhako bhavati, nābhūtadharmaparigrāhako bhavati, na dhyānasamāpattivaśenopapadyate| tatkasya hetoḥ? asti hi tasyopāyakauśalyaṃ yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣūpapadyate| tatpunaḥ subhūte upāyakauśalyaṃ bodhisattvasya mahāsattvasya katamat? yaduta iyameva prajñāpāramitā| tathā ca atropāyakauśalye yogamāpadyate, yathā anyenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo dhyānāni ca samāpadyate, na ca dhyānavaśenopapadyate| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo balapariśuddhiṃ nigacchati, vaiśāradyapariśuddhiṃ nigacchati, sarvabuddhadharmapariśuddhiṃ nigacchati, tāmanuprāpnoti||



āyuṣmān subhūtirāha-yadā bhagavan sarvadharmā evaṃ prakṛtipariśuddhāḥ, tatkatamasya bhagavan dharmasya bodhisattvo mahāsattvo balapariśuddhiṃ nigacchati, vaiśāradyapariśuddhiṃ nigacchati, sarvabuddhadharmapariśuddhiṃ nigacchati, tāmanuprāpnoti? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| tatkasya hetoḥ? sarvadharmā hi subhūte prakṛtyaiva pariśuddhāḥ| evaṃ subhūte prakṛtipariśuddheṣu sarvadharmeṣu bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ śikṣamāṇasya yā asaṃsīdanatā anavalīnatā, iyaṃ sā subhūte prajñāpāramitā| evaṃ subhūte bālapṛthagjanā enān dharmānajānanto'paśyanto dharmāṇāṃ dharmatāṃ na jānanti, na paśyanti| teṣāṃ sattvānāṃ kṛtaśaḥ subhūte bodhisattvā mahāsattvā vyāyacchante, vīryamārabhante-vayamevamajānakān sattvān jānayiṣyāmaḥ, vayamevamapaśyakān sattvān paśyayiṣyāmaḥ ityatra śikṣāyāṃ śikṣante| atra śikṣāyāṃ śikṣamāṇā bodhisattvā mahāsattvā balānyanuprāpnuvanti, vaiśāradyānyanuprāpnuvanti| sarvabuddhadharmānanuprāpnuvanti| evaṃ śikṣamāṇāḥ subhūte bodhisattvā mahāsattvāḥ parasattvānāṃ parapudgalānāṃ cittacaritavispanditāni yathābhūtaṃ prajānanti| yathābhūtaṃ prajānantaḥ paracittacaritajñatāyāḥ pāraṃ gacchanti| tadyathāpi nāma subhūte alpakāste mahāpṛthivyāṃ pṛthivīpradeśāḥ ye'pagatapāṣāṇāḥ, yatra suvarṇaṃ vā jātarūpaṃ vā rajataṃ votpadyate| atha khalu punarbahutarakāste mahāpṛthivyāṃ pṛthivīpradeśāḥ, ya ūṣarā ujjaṅgalā vividhatṛṇakāṇḍakaṇṭakādhānāḥ| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye'syāṃ sarvajñatāśikṣāyāṃ śikṣante yaduta prajñāpāramitāśikṣāyām| atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye śrāvakapratyekabuddhaśikṣāyāṃ śikṣante||



punaraparaṃ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṃvidyante, ye cakravartirājyasaṃvartanīyaṃ karma samādāya vartante| atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye koṭṭarājyasaṃvartanīyaṃ karma samādāya vartante| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye imaṃ mārgamārūḍhā yaduta prajñāpāramitāmārgam, anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmahe iti| atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye śrāvakapratyekabuddhamārgamārūḍhāḥ||



punaraparaṃ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṃvidyante, ye śakrasaṃvartanīyaṃ karma samādāya vartante| atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye devalokasaṃvartanīyaṃ karma samādāya vartante| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye'syāṃ prajñāpāramitāśikṣāyāṃ śikṣante| atha khalu bahutarakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye śrāvakapratyekabuddhaśikṣāyāṃ śikṣante||



punaraparaṃ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṃvidyante, ye brahmasaṃvartanīyaṃ karma samādāya vartante| atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye brahmapārṣadyasaṃvartanīyaṃ karma samādāya vartante| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye'vinivartanīyā anuttarāyāṃ samyaksaṃbodheḥ| atha khalu bahutarakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye vivartante'nuttarāyāḥ samyaksaṃbodheḥ| tasmāttarhi subhūte alpakāste sattvāḥ sattvanikāye saṃvidyante, ye'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ| tebhyo'pi subhūte alpebhyo'lpatarakāste sattvāḥ, ye tathatvāya pratipadyante| tebhyo'pi subhūte alpatarakebhyastathatvāya pratipadyamānebhyo'lpatamāste ye prajñāpāramitāyāṃ yogamāpadyante| tebhyo'pi subhūte alpatamebhyaḥ prajñāpāramitāyāṃ yogamāpadyamānebhyo'lpatamāste bodhisattvā mahāsattvāḥ, ye'vinivartanīyā anuttarāyāṃ samyaksaṃbodheḥ| tasmāttarhi subhūte bodhisattvena mahāsattvena ya ete'lpatamebhyo'lpatamā avinivartanīyā bodhisattvā mahāsattvāḥ, teṣu gaṇanāṃ gantukāmena ihaiva prajñāpāramitāyāṃ śikṣitavyam, yogamāpattavyam||



punaraparaṃ subhūte bodhisattvasya mahāsattvasya evaṃ prajñāpāramitāyāṃ śikṣamāṇasya na khilasahagataṃ cittamutpadyate, na vicikitsāsahagataṃ cittamutpadyate, nerṣyāmātsaryasahagataṃ cittamutpadyate, na dauḥśīlyasahagataṃ cittamutpadyate, na vyāpādasahagataṃ cittamutpadyate, na kausīdyasahagataṃ cittamutpadyate, na vikṣepasahagataṃ cittamutpadyate, na dauṣprajñasahagataṃ cittamutpadyate| evaṃ hi subhūte prajñāpāramitāyāṃ śikṣamāṇena bodhisattvena mahāsattvena sarvāḥ pāramitā saṃgṛhītā bhavanti, sarvāḥ pāramitā udgṛhītā bhavanti, sarvāḥ pāramitā anugatā bhavanti| sarvāḥ pāramitā antargatā bhavanti| tadyathāpi nāma subhūte satkāyadṛṣṭau dvāṣaṣṭidṛṣṭigatānyantargatāni bhavanti, evameva subhūte prajñāpāramitāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya tasyāṃ sarvāḥ pāramitā antargatā bhavanti| tadyathāpi nāma subhūte puruṣasya jīvitendriye pravartamāne sarvāṇīndriyāṇyantargatāni bhavanti, evameva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ śikṣamāṇasya sarvakuśalā dharmā antargatā bhavanti| tadyathāpi nāma subhūte puruṣasya jīvitendriye niruddhe sarvāṇīndriyāṇi niruddhāni bhavanti, evameva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ śikṣamāṇasya ajñāne niruddhe sarve'kuśalā dharmā niruddhā bhavanti, sarvāśca tadanyāḥ pāramitā antargatāḥ parigṛhītā bhavanti| tasmāttarhi subhūte bodhisattvena mahāsattvena sarvāḥ pāramitāḥ parigrahītukāmena prajñāpāramitāyāṃ śikṣitavyam|



prajñāpāramitāyāṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvasattvānāmagratāyāṃ śikṣate| tatkasya hetoḥ? puṇyāgratvāt| tatkiṃ manyase subhūte yāvantastrisāhasramahāsāhasre lokadhātau sarvasattvāḥ sattvasaṃgraheṇa saṃgṛhyamāṇāḥ, api nu te bahavo bhavanti? subhūtirāha-jāmbūdvīpakā eva tāvadbhagavan bahavaḥ sattvā bhavanti, kaḥ punarvādo ye trisāhasramahāsāhasre lokadhātau sattvāḥ| bhagavānāha-yaḥ subhūte eko bodhisattvo mahāsattvo yāvajjīvaṃ tiṣṭhaṃstān sarvasattvān cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiścopatiṣṭhet, tatkiṃ manyase subhūte api nu sa bodhisattvo mahāsattvastatonidānaṃ bahutaraṃ puṇyaṃ prasavati? subhūtirāha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa subhūte bodhisattvo mahāsattvastatonidānaṃ bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāmantaśo'cchaṭāsaṃghātamātrakamapi bhāvayet| tatkasya hetoḥ? evaṃ mahārthikā hi subhūte prajñāpāramitā bodhisattvasya mahāsattvasya anuttarāyāḥ samyaksaṃbodherāhārikā| tasmāttarhi subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena sarvasattvānāmanuttaratāṃ gantukāmena sarvasattvānāmanāthānāṃ nāthena bhavitukāmena buddhaviṣayamanuprāptukāmena buddhavṛṣabhitāmanugantukāmena buddhavikrīḍitaṃ vikrīḍitukāmena buddhasiṃhanādaṃ naditukāmena buddhasaṃpattimanuprāptukāmena trisāhasramahāsāhasre lokadhātau dharmasāṃkathyaṃ kartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam| prajñāpāramitāyāṃ subhūte śikṣamāṇasya bodhisattvasya mahāsattvasya nāhaṃ tāṃ saṃpattiṃ samanupaśyāmi, yā tena na śikṣitā bhavati| subhūtirāha-kiṃ punarbhagavan śrāvakasaṃpattirapi tena bodhisattvena mahāsattvena śikṣitā bhavati? bhagavānāha-śrāvakasaṃpattirapi subhūte tena bodhisattvena mahāsattvena śikṣitā bhavati| na khalu punaḥ subhūte bodhisattvo mahāsattvaḥ śrāvakasaṃpatyāṃ sthāsyāmīti śikṣate, śrāvakasaṃpattirvā me bhaviṣyatīti naivaṃ śikṣate| ye'pi te subhūte śrāvakagaṇāḥ, tānapi sa jānāti, na ca tatrāvatiṣṭhate| evaṃ ca vyavacārayati, na ca prativahati-mayāpyete śrāvakaguṇā deśayitavyāḥ prakāśayitavyā iti śikṣate| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sadevamānuṣāsurasya lokasya dakṣiṇīyatāṃ gacchati| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvāṃstato'nyān dakṣiṇīyān śrāvakapratisaṃyuktān pratyekabuddhapratisaṃyuktāṃścābhibhavati, sarvajñatā cāsya āsannībhavati| evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na riñcati, prajñāpāramitāṃ carati prajñāpāramitāyāmavirahitaḥ prajñāpāramitāvihāreṇa| evaṃ caran subhūte bodhisattvo mahāsattvo'parihāṇadharmā aparihāṇadharmeti veditavyaḥ| sarvajñatāyā dūrīkaroti śrāvakabhūmim, pratyekabuddhabhūmiṃ ca, āsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ| sacetpunarasyaivaṃ bhavati-iyaṃ sā prajñāpāramitā imāṃ sarvajñatāmāhariṣyati, ityevaṃ saṃjānīte, carati prajñāpāramitām| atha tāmapi prajñāpāramitāṃ na saṃjānīte-iyaṃ sā prajñāpāramitā, asya vā prajñāpāramitā sarvajñatāmāhariṣyatīti vā, evamapi subhūte bodhisattvo mahāsattvo na saṃjānīte, na samanupaśyati| sacedevaṃ carati bodhisattvo mahāsattvaḥ, carati prajñāpāramitāyāmiti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śikṣāparivarto nāma pañcaviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project