Digital Sanskrit Buddhist Canon

18 śūnyatāparivarto'ṣṭādaśaḥ

Technical Details
18 śūnyatāparivarto'ṣṭādaśaḥ|



atha khalvāyuṣmān subhūtirbhagavantametadavocat-āścaryaṃ bhagavan mahāguṇasamanvāgato bodhisattvo mahāsattvaḥ| apramāṇaguṇasamanvāgato bhagavan bodhisattvo mahāsattvaḥ| aparimitaguṇasamanvāgato bhagavan bodhisattvo mahāsattvaḥ| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| tatkasya hetoḥ? avinivartanīyena hi subhūte bodhisattvena mahāsattvena anantamaparyantaṃ jñānaṃ pratilabdhamasaṃhāryaṃ sarvaśrāvakapratyekabuddhaiḥ||



subhūtirāha-pratibalo bhagavan avinivartanīyasya bodhisattvasya mahāsattvasya gaṅgānadīvālukopamān kalpānākārān liṅgāni nimittāni nirdeṣṭum| ata eva bhagavan bodhisattvasya mahāsattvasya gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāpratisaṃyuktāni sūcayitavyāni| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-sādhu sādhu subhūte yastvaṃ gambhīrāṇi gambhīrāṇi sthānānyārabhya nigamayitukāmaḥ| gambhīramiti subhūte śūnyatāyā etadadhivacanam| ānimittasya apraṇihitasya anabhisaṃskārasya anutpādasya ajāterabhāvasya virāgasya nirodhasya nirvāṇasya vigamasyaitatsubhūte adhivacanaṃ yaduta gambhīramiti||



subhūtirāha-eteṣāmeva bhagavan kevalametaddharmāṇāmadhivacanaṃ na punaḥ sarvadharmāṇām? bhagavānāha-sarvadharmāṇāmapyetatsubhūte adhivacanaṃ yaduta gambhīramiti| tatkasya hetoḥ? rūpaṃ hi subhūte gambhīram| evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ hi subhūte gambhīram| kathaṃ ca subhūte rūpaṃ gambhīram? kathaṃ vedanā saṃjñā saṃskārāḥ? kathaṃ ca subhūte vijñānaṃ gambhīram? yathā subhūte tathatā, tathā gambhīraṃ rūpam| evaṃ vedanā saṃjñā saṃskārāḥ| yathā subhūte tathatā, tathā gambhīraṃ vijñānam| tatra subhūte yathā rūpatathatā, tathā gambhīraṃ rūpam| yathā vedanātathatā saṃjñātathatā saṃskāratathatā| tatra subhūte yathā vijñānatathatā, tathā gambhīraṃ vijñānam| yatra subhūte na rūpam, iyaṃ rūpasya gambhīratā| yatra subhūte na vedanā na saṃjñā na saṃskārā na vijñānam, iyaṃ vedanāsaṃjñāsaṃskārāṇām, iyaṃ vijñānasya gambhīratā||



subhūtirāha-āścaryaṃ bhagavan yāvatsūkṣmeṇopāyena rūpataśca nivārito nirvāṇaṃ ca sucitam| evaṃ vedanā saṃjñā saṃskārāḥ| yāvatsūkṣmeṇopāyena vijñānataśca nivārito nirvāṇaṃ ca sūcitam| bhagavānāha-imāni subhūte gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāpratisaṃyuktāni yaścintayiṣyanti tulayiṣyati upanidhyāsyati-evaṃ mayā sthātavyaṃ yathā prajñāpāramitāyāmājñaptam| evaṃ mayā śikṣitavyaṃ yathā prajñāpāramitāyāmākhyātam| evaṃ mayā pratipattavyaṃ yathā prajñāpāramitāyāmupadiṣṭam| tathā saṃpādayamānastathopanidhyāyaṃstathopaparīkṣamāṇastathā prayujyamānastathā ghaṭamānastathā vyāyacchamāna ekadivasamapyatra yogamāpadyate| ayaṃ bodhisattvo mahāsattvastenaikadivasena kiyatkarma karoti? tadyathāpi nāma subhūte kaścideva puruṣo rāgacarito vitarkacaritaḥ| tasya puruṣasya rāgacaritasya vitarkacaritasya striyā abhirūpayā prāsādikayā darśanīyayā saha saṃketaḥ kṛto bhavet| sā khalu punaḥ strī paraparigṛhītā bhavet| na vaśayedātmānamagārānniṣkramitum| tatkiṃ manyase subhūte kiṃpratisaṃyuktāstasya puruṣasya vitarkāḥ pravarteran? subhūtirāha-strīpratisaṃyuktā eva bhagavaṃstasya puruṣasya vitarkāḥ pravarteran-iyamāgacchati, iyamāgatā| tayā sārdhamevaṃ kariṣyāmi, evaṃ ramiṣyāmi, evaṃ krīḍiṣyāmi, evaṃ pravicārayiṣyāmīti| bhagavānāha-tatkiṃ manyase subhūte divasasyātyayena tasya puruṣasya kiyanto vitarkā utpadyeran ? subhūtirāha- bahavo bhagavan divasasyātyayena tasya puruṣasya vitarkā utpadyeran| bhagavānāha-yāvantaḥ subhūte tasya puruṣasya divasasyātyayena vitarkā utpadyeran, iyataḥ subhūte kalpān bodhisattvo mahāsattvaśchorayati vipṛṣṭhīkaroti saṃsārādvyantīkaroti, ya iha prajñāpāramitāyāṃ yathājñaptaṃ yathākhyātaṃ yathopadiṣṭaṃ yathoddiṣṭaṃ yathānirdiṣṭaṃ tiṣṭhati śikṣate pratipadyate upanidhyāyati yogamāpadyate, tāṃśca doṣān vivarjayati, yairdoṣairbodhisattvo mahāsattvo vivartate'nuttarāyāḥ samyaksaṃbodheḥ| evaṃ hi subhūte yaśca bodhisattvo mahāsattvaḥ prajñāpāramitāyogamanuyuktaḥ, anena vihāreṇa viharan yaduta prajñāpāramitāpratisaṃyuktairmanasikāraiḥ, ekadivasena tāvatkarma karoti| yaśca prajñāpāramitāvirahito bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt, ayameva tato viśiṣyate yo'yaṃ bodhisattvo mahāsattva evamekadivasamapi prajñāpāramitāyāṃ yogamāpadyate||



punaraparaṃ subhūte yaśca bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan srotaāpannebhyo dānaṃ dadyāt, pratiṣṭhāpayet, evaṃ sakṛdāgāmiṣvanāgāmiṣvarhatsu dānaṃ dadyāt, pratiṣṭhāpayet| pratyekabuddheṣu dānaṃ dadyāt pratiṣṭhāpayet| tathāgateṣvarhatsu samyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, virahitaśca prajñāpāramitāyā| yaśca bodhisattvo mahāsattvo yathopadiṣṭaṃ yathoddiṣṭaṃ yathānirdiṣṭaṃ prajñāpāramitāyāṃ tathaiva yogamāpadyeta ekadivasamapi| ayaṃ bodhisattvo mahāsattvastataḥ paurvakādbodhisattvadbahutaraṃ puṇyaṃ prasavati||



punaraparaṃ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan srotaāpanneṣu yāvatsamyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, virahitaśca prajñāpāramitayā bhavet| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikārādvyutthāya dharmaṃ deśayet, ayameva subhūte bodhisattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṃ puṇyaṃ prasavati||



punaraparaṃ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan srotaāpanneṣu yāvatsamyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, kṣāntyā ca samanvāgato bhavet, virahitaśca prajñāpāramitayā| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikāradvyutthāya dharmadānaṃ dadyāt, ayameva subhūte bodhisattvo mahāsattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṃ puṇyaṃ prasavati||



punaraparaṃ subhūte yo bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan srotaāpanneṣu yāvatsamyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, śīleṣu paripūrṇakārī kṣāntyā ca samanvāgataḥ, ārabdhavīryaḥ san dhyāneṣu bodhipakṣeṣu ca dharmeṣu yogamāpadyeta, virahitaśca prajñāpāramitayā| yaśca khalu punaḥ subhūte bodhisattvo mahāsattvastathā dharmadānaṃ datvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, ayameva subhūte bodhisattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṃ puṇyaṃ prasavati||



punaraparaṃ subhūte bodhisattvo mahāsattvastathā dharmadānaṃ datvā prajñāpāramitoktena pariṇāmena anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, ayaṃ tato bahutaraṃ puṇyaṃ prasavati||



punaraparaṃ subhūte bodhisattvo mahāsattvastathā dharmadānaṃ datvā prajñāpāramitoktena pariṇāmena anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, pariṇāmya ca pratisaṃlāne na punareva yogamāpadyeta| yaśca khalu punaḥ subhūte bodhisattvo mahāsattvastathā dharmadānameva dadyāt, na punaḥ pratisaṃlāne yogamāpadyeta, sa bodhisattvo mahāsattvo na tāvatpuṇyaṃ prasavati, yāvadya evaṃ dharmadānaṃ dadad bodhisattvo mahāsattvaḥ pratisaṃlāne ca punareva yogamāpadyamānaḥ prajñāpāramitayā ca parigṛhītastatpratisaṃlānamavirahitaṃ karoti prajñāpāramitayā, ayaṃ bodhisattvo mahāsattvo bahutaraṃ puṇyaṃ prasavati||



subhūtirāha-yadā bhagavan abhisaṃskāro vikalpa ityuktaṃ bhagavatā, tadā kathaṃ bahutaraṃ puṇyaṃ prasavatītyucyate? bhagavānāha-so'pīdānīṃ subhūte puṇyābhisaṃskāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ śūnyaka ityevākhyāyate, riktaka ityevākhyāyate, tucchaka ityevākhyāyate, asāraka ityevākhyāyate| yathā yathā khalu punaḥ subhūte bodhisattvo mahāsattva evaṃ sarvadharmān pratyavekṣate, tathā tathā subhūte bodhisattvo mahāsattvo'virahito bhavati prajñāpāramitayā| yathā yathā ca subhūte bodhisattvo mahāsattvo'virahito bhavati prajñāpāramitayā, tathā tathā aprameyamasaṃkhyeyaṃ puṇyaṃ prasavati||



subhūtirāha-aprameyasya ca bhagavan asaṃkhyeyasya ca kiṃ nānākaraṇaṃ vā, kaḥ prativiśeṣo vā? bhagavānāha-aprameyamiti subhūte yatra pramāṇānyuparamante| asaṃkhyeyamiti subhūte yanna śakyaṃ saṃkhyayāpi kṣapayitum||



subhūtirāha-syādbhagavan paryāyo yadrūpamaprameyaṃ bhavet, evaṃ vedanā saṃjñā saṃskārāḥ| syādbhagavan paryāyo yadvijñānamaprameyaṃ bhavet? bhagavānāha-yatsubhūtirevamāha-syādbhagavan paryāyo yadrūpamaprameyaṃ bhavet, evaṃ vedanā saṃjñā saṃskārāḥ| syādbhagavan paryāyo yadvijñānamaprameyaṃ bhavediti| syātsubhūte paryāyo yena rūpamevāprameyaṃ bhavet, evaṃ vedanaiva saṃjñaiva saṃskārā eva| syātsubhūte paryāyo yena vijñānamevāprameyaṃ bhavet| subhūtirāha-kasya punarbhagavan etadadhivacanamaprameyamiti? bhagavānāha-śūnyatāyāḥ subhūte etadadhivacanamaprameyamiti| ānimittasyaitadadhivacanam| apraṇihitasya subhūte etadadhivacanamaprameyamiti||



subhūtirāha-kiṃ śūnyatāyā eva bhagavan kevalametadadhivacanamaprameyamiti, ānimittasyaiva apraṇihitasyaiva bhagavan kevalametadadhivacanamaprameyamiti, nānyeṣāṃ dharmāṇām? bhagavānāha-tatkiṃ manyase subhūte nanu mayā sarvadharmāḥ śūnyā ityākhyātāḥ? subhūtirāha-śūnyā eva bhagavan sarvadharmāstathāgatenākhyātāḥ| bhagavānāha-ye ca subhūte śūnyāḥ, akṣayā api te| yā ca śūnyatā, aprameyatāpi sā| tasmāttarhi subhūte eṣāṃ dharmāṇāmarthato viśeṣo vā nānākaraṇaṃ vā nopalabhyate| abhilāpā ete subhūte tathāgatenākhyātāḥ abhilapitāḥ-aprameyamiti vā, asaṃkhyeyamiti vā, akṣayamiti vā, śūnyamiti vā, ānimittamiti vā, apraṇihitamiti vā, anabhisaṃskāra iti vā, anutpāda iti vā, ajātiriti vā abhāva iti vā, virāga iti vā, nirodha iti vā, nirvāṇamiti vā| deśanābhinirhāranirdeśa eṣa subhūte tathāgatenārhatā samyaksaṃbuddhenākhyātaḥ||



subhūtirāha-āścaryaṃ bhagavan yāvadyadiyaṃ tathāgatenārhatā samyaksaṃbuddhena sarvadharmāṇāṃ dharmatā deśitā, sā ca sarvadharmāṇāṃ dharmatā anabhilāpyā| yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā sarvadharmā api bhagavan anabhilāpyāḥ| bhagavānāha-evametatsubhūte, evametat| sarvadharmā api subhūte anabhilāpyāḥ| tatkasya hetoḥ? yā ca subhūte sarvadharmāṇāṃ śūnyatā, na sā śakyā abhilapitum| subhūtirāha-kiṃ punarbhagavan anabhilapyasyārthasya vṛddhirvāsti, parihāṇirvā vidyate? bhagavānāha-no hīdaṃ subhūte| subhūtirāhasacedbhagavan anabhilapyasyārthasya na vṛddhirna parihāṇiḥ, dānapāramitāyā api bhagavan na vṛddhirna parihāṇirbhaviṣyati| evaṃ śīlapāramitāyā api, kṣāntipāramitāyā api, vīryapāramitāyā api, dhyānapāramitāyā api, prajñāpāramitāyā api bhagavan na vṛddhirna parihāṇirbhaviṣyati| sacedbhagavan āsāṃ ṣaṇṇāṃ pāramitānāṃ na vṛddhirna parihāṇiḥ, kathaṃ bhagavan vivardhamānānāṃ ṣaṇṇāṃ pāramitānāṃ balena bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? kathaṃ ca anuttarāyāḥ samyaksaṃbodherabhyāsannībhavati? na ca bhagavan apratipūrayan pāramitāṃ bodhisattvo mahāsattvo'bhyāsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ| bhagavānāha-evametatsubhūte, evametat| na khalu punaḥ subhūte pāramitārthasya kācidvṛddhirvāsti parihāṇirvā vidyate| api tu khalu punaḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayata upāyakuśalasya naivaṃ bhavati-iyaṃ dānapāramitā vivardhate, iyaṃ dānapāramitā parihīyate iti| api tu khalu punarasyaivaṃ bhavati-nāmadheyamātrametadyaduta dānapāramiteti| sa dānaṃ dadat tān manasikārāṃstāṃścittotpādāṃstāni kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati| yathā anuttarā samyaksaṃbodhistathā pariṇāmayati||



punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ upāyakuśalasya naivaṃ bhavati-iyaṃ śīlapāramitā vivardhate, iyaṃ śīlapāramitāparihīyate iti| api tu khalu punarasyaivaṃ bhavati-nāmadheyamātrametadyaduta śīlapāramiteti| sa śīlaṃ samādāya vartamānastān manasikārāṃstāṃścittotpādāṃstāni kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati| yathā anuttarā samyaksaṃbodhistathā pariṇāmayati||



punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ upāyakuśalasya naivaṃ bhavati-iyaṃ kṣāntipāramitā vivardhate, iyaṃ kṣāntipāramitā parihīyate iti| api tu khalu punarasyaivaṃ bhavati-nāmadheyamātrametadyaduta kṣāntipāramiteti| sa kṣāntyā saṃpādayaṃstān manasikārāṃstāṃścittotpādāṃstāni ca kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati| yathā anuttarā samyaksaṃbodhistathā pariṇāmayati||



punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayata upāyakuśalasya naivaṃ bhavati-iyaṃ vīryapāramitā vivardhate, iyaṃ vīryapāramitā parihīyate iti| api tu khalu punarasyaivaṃ bhavati-nāmadheyamātrametadyaduta vīryapāramiteti| sa vīryamārabhamāṇastān manasikārāṃstāṃścittotpādāṃstāni ca kuśalamūlāni anuttarāyai samyaksaṃbodhaye pariṇāmayati| yathā anuttarā samyaksaṃbodhistathā pariṇāmayati||



punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ upāyakuśalasya naivaṃ bhavati-iyaṃ dhyānapāramitā vivardhate, iyaṃ dhyānapāramitā parihīyate iti| api tu khalu punarasyaivaṃ bhavati-nāmadheyamātrametadyaduta dhyānapāramiteti| sa dhyānāni samāpadyamānastān manasikārāṃstāṃścittotpādāṃstāni ca kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati| yathā anuttarā samyaksaṃbodhistathā pariṇāmayati||



punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ upāyakuśalasya naivaṃ bhavati-iyaṃ prajñāpāramitā vivardhate, iyaṃ prajñāpāramitā parihīyate iti| api tu khalu punarasyaivaṃ bhavati-nāmadheyamātrametadyaduta prajñāpāramiteti| sa prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayaṃstān manasikārāṃstāṃścittotpādāṃstāni ca kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati| yathā anuttarā samyaksaṃbodhistathā pariṇāmayati||



atha khalvāyuṣmān subhūtirbhagavantametadavocat-kā punareṣā bhagavan anuttarā samyaksaṃbodhiḥ? bhagavānāha-tathataiṣā subhūte anuttarā samyaksaṃbodhiḥ| na ca subhūte tathatā vivardhate, vā, parihīyate vā| sacedbodhisattvo mahāsattvastatpratisaṃyuktairmanasikārairabhīkṣṇaṃ bahūlaṃ viharati, evaṃ sa āsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ, taiśca manasikārairna parihīyate| evaṃ khalu subhūte anabhilapyasyārthasya na vṛddhirna parihāṇirbhavati| evaṃ pāramitānāṃ na vṛddhirna parihāṇirbhavati| evaṃ sarvadharmāṇāmapi subhūte na vṛddhirna parihāṇirbhavati| evaṃ hi subhūte bodhisattvo mahāsattva ebhirevaṃrūpairmanasikārairviharan āsannībhavatyanuttarāyāḥ samyaksaṃbodheriti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śūnyatāparivarto nāmāṣṭādaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project