Digital Sanskrit Buddhist Canon

15 devaparivartaḥ pañcadaśaḥ

Technical Details
15 devaparivartaḥ pañcadaśaḥ|



atha khalvāyuṣmān subhūtirbhagavantametadavocat-ādikarmikeṇa bhagavan bodhisattvena mahāsattvena kathaṃ prajñāpāramitāyāṃ sthātavyaṃ kathaṃ śikṣitavyam? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-iha subhūte ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni| yānyenaṃ prajñāpāramitāyāmavavadiṣyanti anuśāsiṣyanti, yāni cāsmai prajñāpāramitāyā arthamupadekṣyanti, tānyeva cāsya subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni| evaṃ cāsmai prajñāpāramitāyā arthamupadekṣyanti-ehi tvaṃ kulaputra dānapāramitāyāṃ yojamāpadyasva, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ yogamāpadyasva| yadyadeva tvaṃ kulaputra dānaṃ dadāsi, tatsarvamanuttarāyāṃ samyaksaṃbodhau pariṇāmaya| mā ca tvaṃ kulaputra anuttarāṃ samyaksaṃbodhiṃ rūpataḥ parāmṛkṣaḥ, evaṃ mā vedanāto mā saṃjñāto mā saṃskārebhyaḥ| mā ca tvaṃ kulaputra anuttarāṃ samyaksaṃbodhiṃ vijñānataḥ parāmṛkṣaḥ| tatkasya hetoḥ? aparāmṛṣṭā hi kulaputra sarvajñatā| evaṃ yadyadeva tvaṃ kulaputra śīlaṃ rakṣasi..........peyālaṃ..............yadyadeva tvaṃ kulaputra kṣāntyā saṃpādayasi, yadyadeva tvaṃ kulaputra vīryamārabhase, yadyadeva tvaṃ kulaputra dhyānaṃ samāpadyase, yadyadeva tvaṃ kulaputra prajñāyāṃ parijayaṃ karoṣi, tatsarvamanuttarāyāṃ samyaksaṃbodhau pariṇāmaya| mā ca tvaṃ kulaputra anuttarāṃ samyaksaṃbodhiṃ rūpataḥ parāmṛkṣaḥ| evaṃ mā vedanāto mā saṃjñāto mā saṃskārebhyaḥ| mā ca tvaṃ kulaputra anuttarāṃ samyaksaṃbodhiṃ vijñānataḥ parāmṛkṣaḥ| tatkasya hetoḥ? aparāmṛṣṭā hi kulaputra sarvajñatā| mā ca tvaṃ kulaputra śrāvakabhūmau vā pratyekabuddhabhūmau vā spṛhāṃ kārṣīriti| evaṃ hi subhūte ādikarmiko bodhisattvo mahāsattvo'nupūrveṇa kalyāṇamitraiḥ prajñāpāramitāyāmavatārayitavyaḥ||



subhūtirāha-duṣkarakārakā bhagavan bodhisattvāḥ mahāsattvāḥ, ye'nuttarāṃ samyaksaṃbodhimabhisaṃboddhuṃ saṃprasthitāḥ| evaṃrūpaṃ dānamāgamya, evaṃrūpaṃ śīlam, evaṃrūpāṃ kṣāntim, evaṃrūpaṃ vīryam, evaṃrūpaṃ dhyānam, evaṃrūpāṃ prajñāmāgamya svādhīne'pi parinirvāṇe necchanti parinirvātum| api tu paramaduḥkhitaṃ sattvadhātumabhisamīkṣya anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmāḥ saṃsārānnotrasyanti| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| duṣkarakārakāḥ subhūte bodhisattvā mahāsattvāḥ ye lokahitāya saṃprasthitāḥ, lokasukhāya lokānukampāyai saṃprasthitāḥ, lokasya trāṇaṃ bhaviṣyāmaḥ, lokasya śaraṇaṃ bhaviṣyāmaḥ, lokasya layanaṃ bhaviṣyāmaḥ, lokasya parāyaṇaṃ bhaviṣyāmaḥ, lokasya dvīpāṃ bhaviṣyāmaḥ, lokasyālokā bhaviṣyāmaḥ, lokasya pariṇāyakā bhaviṣyāma, anuttarāṃ samyaksaṃbodhimabhisaṃbudhya lokasya gatirbhaviṣyāmaḥ, ityevaṃrūpamanuttarāyāṃ samyaksaṃbodhau vīryamārabhante| kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya trāṇaṃ bhavanti? yāni tāni subhūte saṃsārāvacarāṇi duḥkhāni lokasya, tata enaṃ trāyante, teṣāṃ duḥkhānāṃ prahāṇāya vyāyacchante, vīryamārabhante| evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya trāṇaṃ bhavanti| kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā santo lokasya śaraṇaṃ bhavanti? ye subhūte sattvā jātidharmiṇo jarādharmiṇo vyādhidharmiṇo maraṇadharmiṇaḥ śokaparidevaduḥkhadaurmanasyopāyāsadharmiṇaḥ sattvāḥ tān sarvān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocayanti| evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya śaraṇaṃ bhavanti|



kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya layanaṃ bhavanti? yatsubhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo'śleṣāya dharmaṃ deśayanti| evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya layanaṃ bhavanati| subhūtirāha-kathaṃ bhagavan aśleṣo bhavati? bhagavānāha-yaḥ subhūte rūpasyāsaṃbandhaḥ, sa rūpasyāśleṣaḥ| yo rūpasyāśleṣaḥ, sa rūpasyāsaṃbandhaḥ| yo rūpasyāsaṃbandhaḥ, sa rūpasyānutpādo'nirodhaḥ| yo rūpasyānutpādo'nirodhaḥ, sa rūpasyāśleṣaḥ| yo rūpasyāśleṣaḥ, ayaṃ rūpasyāsaṃbandhaḥ, ayaṃ rūpasyāśleṣaḥ| evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām| yaḥ subhūte vijñānasyāsaṃbandhaḥ, sa vijñānasyāśleṣaḥ| yo vijñānasyāśleṣaḥ, sa vijñānasyāsaṃbandhaḥ| yo vijñānasyāsaṃbandhaḥ, sa vijñānasyānutpādo'nirodhaḥ| yo vijñānasyānutpādo'nirodhaḥ, sa vijñānasyāśleṣaḥ| yo vijñānasyāśleṣaḥ ayaṃ vijñānasyāsaṃbandhaḥ, ayaṃ vijñānasyāśleṣaḥ| evaṃ hi subhūte sarvadharmā asaṃśliṣṭā asaṃbaddhā iti jñānadarśanādaśleṣo bhavati| evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya layanaṃ bhavanti| kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya parāyaṇaṃ bhavanti? yatsubhūte rūpasya pāraṃ na tadrūpam| yathā ca subhūte pāraṃ tathā rūpam| evaṃ vedanā saṃjñā saṃskārāḥ| yatsubhūte vijñānasya pāraṃ na tadvijñānam| yathā ca subhūte pāraṃ tathā vijñānam| yathā ca subhūte rūpam, evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ pāraṃ tathā sarvadharmāḥ| subhūtirāha-yadi bhagavan yathā rūpam, evaṃ vedanā saṃjñā saṃskārāḥ vijñānaṃ pāraṃ tathā sarvadharmāḥ, nanu bhagavan bodhisattvairmahāsattvairabhisaṃbuddhā evaṃ bhavanti sarvadharmāḥ| tatkasya hetoḥ? na hyatra bhagavan kaścidvikalpaḥ| bhagavānāha-evametatsubhūte, evametat| yattatpāraṃ na tatra kaścidvikalpaḥ| avikalpatvātsubhūte bodhisattvairmahāsatvairabhisaṃbuddhā eva bhavanti sarvadharmāḥ| idamapi subhūte paramaduṣkaraṃ bodhisattvānāṃ mahāsattvānām, ya evaṃ ca sarvadharmānupanidhyāyanti, na ca sākṣātkurvanti, na cāvalīyante-evamasmābhirete dharmā abhisaṃboddhavyāḥ, evaṃ ca anuttarāṃ samyaksaṃbodhimabhisaṃbudhya enān dharmān deśayiṣyāmaḥ prakāśayiṣyāma ityupanidhyāyanti| evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya parāyaṇaṃ bhavanti| kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya dvīpā bhavanti? tadyathāpi nāma subhūte ye pradeśā udakaparicchinnā bhavanti nadīṣu vā mahodadhiṣu vā, te ucyante dvīpā iti|



evameva subhūte pūrvāntāparāntaparicchinnaṃ rūpam| evaṃ vedanā saṃjñā saṃskārāḥ| evameva subhūte pūrvāntāparāntaparicchinnaṃ vijñānam| etena subhūte paricchedena sarvadharmāḥ pūrvāntāparāntaparicchinnāḥ| yaśca subhūte sarvadharmāṇāṃ paricchedaḥ, etacchāntam, etatpraṇītam, etatparinirvāṇam, etadyathāvat, etadaviparītam| evaṃ khalu subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya dvīpā bhavanti| kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā santo lokasya ālokā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo dīrgharātramavidyāṇḍakośapaṭalaparyavanaddhānāṃ sattvānāṃ tamobhibhūtānāṃ prajñayā avabhāsayantaḥ sarvājñānatamondhakāraṃ vidhunvanti| evaṃ khalu subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya ālokā bhavanti| kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya pariṇāyakā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo rūpasya prakṛtyanutpādānirodhāya dharmaṃ deśayanti| evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām| vijñānasya prakṛtyanutpādānirodhāya dharmaṃ deśayanti| pṛthagjanadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṃ deśayanti| śrāvakadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṃ deśayanti| pratyekabuddhadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṃ deśayanti| bodhisattvadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṃ deśayanti| buddhadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṃ deśayanti| sarvadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṃ deśayanti| evaṃ khalu subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya pariṇāyakā bhavanti| kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya gatirbhagavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya ākāśagatikaṃ rupamiti dharmaṃ deśayanti| evaṃ vedanā saṃjñā saṃskārāḥ| ākāśagatikaṃ vijñānamiti dharmaṃ deśayanti| evameva subhūte sarvadharmā ākāśagatikā anāgatikā agatikā ākāśasamāḥ| yathā ākāśamanāgatamagatamakṛtamavikṛtamanabhisaṃskṛtamasthitamasaṃsthitamavyavasthitamanutpannamaniruddham, evameva subhūte sarvadharmā anāgatā āgatā ākṛtā avikṛtā anabhisaṃskṛtā asthitā asaṃsthitā avyavasthitā anutpannā aniruddhā ākāśakalpatvādavikalpāḥ| tatkasya hetoḥ? yā subhūte rūpasya śūnyatā, na sā āgacchati vā gacchati vā| evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām| yā subhūte vijñānasya śūnyatā, na sā āgacchati vā gacchati vā| evameva subhūte yā sarvadharmāṇāṃ śūnyatā, na sā āgacchati vā gacchati vā| tatkasya hetoḥ? śūnyatāgatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| ānimittagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| apraṇihitagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| anabhisaṃskāragatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| anutpādagatikā hi subhūte sarvadharmāḥ|



te tāṃ gatiṃ na vyativartante| ajātigatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| abhāvagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| svapnagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| ātmagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| aparyantagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| śāntagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| nirvāṇagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| apratyuddhāragatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| anāgatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| agatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| acalagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| rūpagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| evaṃ vedanā saṃjñā saṃskārāḥ| vijñānagatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| arhatpratyekabuddhatvānuttarasamyaksaṃbodhigatikā hi subhūte sarvadharmāḥ| te tāṃ gatiṃ na vyativartante| ataśca bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā santa ākāśagatikāḥ sarvadharmā iti dharmaṃ deśayanti| evaṃ khalu subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya gatirbhavanti||



subhūtirāha-ke bhagavan imāṃ gambhīrāṃ prajñāpāramitāmājñāsyanti? bhagavānāha-ye subhūte caritāvino bodhisattvā mahāsattvā bhaviṣyanti paurvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike paripakvakuśalamūlāḥ, te subhūte bodhisattvā veditavyāḥ ye imāṃ gambhīrāṃ prajñāpāramitāmājñāsyanti| subhūtirāha-kiṃsvabhāvā bhagavaṃste bodhisattvā mahāsattvā bhaviṣyanti, ye imāṃ gambhīrāṃ prajñāpāramitāmājñāsyanti? bhagavānāha-vainayikaviviktasvabhāvaste subhūte bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāmājñāsyanti||



subhūtirāha-kiṃ bhagavan evaṃgatikā eva te bodhisattvā mahāsattvā bhaviṣyanti? enāmeva gatimabhisaṃbudhya sattvānāmenāmeva gatiṃ deśayiṣyanti? evaṃ te sattvānāṃ gatirbhaviṣyanti? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| evaṃgatikā eva te subhūte bodhisattvā mahāsattvā bhaviṣyanti| enāmeva gatimabhisaṃbudhya sattvānām enāmeva gatiṃ deśayiṣyanti| evaṃ te sattvānāṃ gatirbhaviṣyanti| evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo'prameyāṇāmasaṃkhyeyānāṃ sattvānāṃ gatirbhaviṣyanti||



subhūtirāha- duṣkarakārako bhagavan bodhisattvo mahāsattvo yenāyaṃ saṃnāhaḥ saṃnaddhaḥ aprameyānasaṃkhyeyān sattvān parinirvāpayiṣyāmīti| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| duṣkarakārakaḥ sa subhūte bodhisattvo mahāsattvo yenāyaṃ saṃnāhaḥ saṃnaddhaḥ-aprameyānasaṃkhyeyān sattvān parinirvāpayiṣyāmīti| sa khalu punarayaṃ subhūte saṃnāho bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya na rūpasaṃbaddho na rūpasyārthāya saṃbaddhaḥ| evaṃ vedanā saṃjñā saṃskārāḥ| na vijñānasaṃbaddho na vijñānasyārthāya saṃbaddhaḥ| na śrāvakabhūmisaṃbaddho na śrāvakabhūmerarthāya saṃbaddhaḥ| na pratyekabuddhabhūmisaṃbaddho na pratyeka[buddha] bhūmerarthāya saṃbaddhaḥ| nāpi buddhabhūmisaṃbaddho nāpi buddhabhūmerarthāya saṃbaddhaḥ| tatkasya hetoḥ? sarvadharmāsaṃnaddho batāyaṃ subhūte saṃnāho bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya||



subhūtirāha-asya bhagavan bodhisattvasya mahāsattvasya evaṃ mahāsaṃnāhasaṃnaddhasya evaṃ gambhīrārāyāṃ prajñāpāramitāyāṃ caratastrīṇi sthānāni na pratikāṅkṣitavyāni| katamāni trīṇi? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā buddhabhūmirvā| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-katamaṃ tvaṃ subhūte arthavaśaṃ saṃpaśyannevaṃ vadasi-asya bodhisattvasya mahāsattvasya evaṃmahāsaṃnāhasaṃnaddhasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ caratastrīṇi sthānāni na pratikāṅkṣitavyāni| katamāni trīṇi? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā buddhabhūmirveti? asthānaṃ subhūte hyetadanavakāśo'sya bodhisattvasya mahāsattvasya evaṃmahāsaṃnāhasaṃnaddhasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ carataḥ śrāvakabhūmirvā pratyekabuddhabhūmirvā| api tu buddhabhūmirevāsya pratikāṅkṣitavyā yenāyaṃ sarvasattvānāṃ kṛtaśaḥ saṃnāhaḥ saṃnaddhaḥ||



subhūtirāha-gambhīrā bhagavan prajñāpāramitā| sā na kenacidbhāvayitavyā| tāṃ hi na kaścidbhāvitavān, nāpi kaścidbhāvayati, nāpi kaścidbhāvayiṣyati, nāpiṃ kiṃcidbhāvayitavyam, na kvacidbhāvayitavyam| tatkasya hetoḥ? na hi bhagavan prajñāpāramitāyāṃ na kaściddharmaḥ pariniṣpannaḥ| ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| sarvadharmabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| asaṅgabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| anantabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| asadbhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| aparigrahabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā||



evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| ato hi subhūte gambhīrāyāḥ prajñāpāramitāyā vihāreṇa viharan bodhisattvo mahāsattvo'vinivartanīya upaparīkṣitavyo'nuttarāyāḥ samyaksaṃbodheḥ-kaccitsubhūte bodhisattvo mahāsattvo'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ nābhiniveśaṃ karoti| kaccitparabhaṇitāni paramantritāni nābhiniviśate| kaccidbodhisattvo mahāsattvo na parasya śraddhayā gacchati| kaccitsubhūte bodhisattvo mahāsattvo'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāvalīyate na saṃlīyate na vipṛṣṭhībhavati notrasyati na saṃtrasyati na saṃtrāsamāpadyate, na kāṅkṣati na vicikitsati na dhandhāyate avagāhate'dhimucyate'bhinandati prajñāpāramitāyā darśanaṃ śravaṇaṃ ca| veditavyamidaṃ subhūte pūrvānte'pyanena prajñāpāramitā paripṛṣṭā| tatkasya hetoḥ? tathā hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ notrasyati na saṃtrasyati na saṃtrāsamāpadyate||



subhūtirāha-yo bhagavan bodhisattvo mahāsattvo gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ notrasyati na saṃtrasyati na saṃtrāsamāpadyate, katamena bhagavan ākāreṇa tena prajñāpāramitā vyavacāritā bhavati? bhagavānāha-sarvajñatānimnayā subhūte saṃtatyā tena bodhisattvena mahāsattvena prajñāpāramitā vyavacāritā bhavati| subhūtirāha-kathaṃ bhagavan sarvajñatānimnā saṃtatirvyavacāritā bhavati? bhagavānāha-ākāśanimnayā subhūte saṃtatyā ākāśapravaṇayā ākāśaprāgbhārayā subhūte saṃtatyā sarvajñatānimnā saṃtatirvyavacāritā bhavati| yā khalu punaḥ subhūte sarvajñatānimnayā saṃtatyā vyavacāraṇā, iyaṃ sā subhūte vyavacāraṇā| tatkasya hetoḥ? aprameyā hi subhūte sarvajñatā, apramāṇā hi subhūte sarvajñatā| yatsubhūte aprameyamapramāṇam, na tadrūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na prāptirnābhisamayo nādhigamo na mārgo na mārgaphalaṃ na jñānaṃ na vijñānaṃ notpattirna vināśo notpādo na vyayo na nirodho na bhāvanā na vibhāvanā, nāpi kenacitkṛtaṃ nāpi kutaścidāgataṃ nāpi kvacid gacchati nāpi kvaciddeśe nāpi kvacitpradeśe sthitam, api tu aprameyapramāṇamityevaṃ saṃkhyāṃ gacchati| ākāśāprameyatayā sarvajñatāprameyatā| yā ca aprameyatā, na sā śakyā kenacidabhisaṃboddhum| na rūpeṇa na vedanayā na saṃjñayā na saṃskārairna vijñānena na dānapāramitayā na śīlapāramitayā na kṣāntipāramitayā na vīryapāramitayā na dhyānapāramitayā na prajñāpāramitayā śakyā abhisaṃboddhum| tatkasya hetoḥ? rūpameva hi subhūte sarvajñatā| evaṃ vedanaiva saṃjñaiva saṃskārā eva| vijñānameva hi subhūte sarvajñatā| dānapāramitaiva hi subhūte sarvajñatā| śīlapāramitaiva kṣāntipāramitaiva vīryapāramitaiva dhyānapāramitaiva prajñāpāramitaiva hi subhūte sarvajñatā||



atha khalu śakro devānāmindraḥ sārdhaṃ kāmāvacarairdevaputrairbrahmāpi sahāpatiḥ sārdhaṃ rūpāvacarairdevaputrairyena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte tasthau| ekānte sthitaśca śakro devendraḥ kāmāvacarairdevaputraiḥ sārdhaṃ brahmāpi sahāpatiḥ rūpāvacarairdevaputraiḥ sārdhaṃ bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| duravagāhā bhagavan prajñāpāramitā| durdṛśā bhagavan prajñāpāramitā| duranubodhā bhagavan prajñāpāramitā| idamapyarthavaśaṃ saṃpaśyatastathāgatasyārhataḥ samyaksaṃbuddhasya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhamātrasya bodhimaṇḍe niṣaṇṇasya alpotsukatāyāṃ cittamavanataṃ na dharmadeśanāyām||



evamukte bhagavān śakraṃ devānāmindraṃ kāmāvacarāṃśca devaputrān brahmāṇaṃ ca sahāpatiṃ rūpāvacarāṃśca devaputrānāmantrayate sma-evametaddevaputrāḥ, evametat| gambhīrā bateyaṃ devaputrāḥ prajñāpāramitā| duravagohayaṃ devaputrāḥ prajñāpāramitā| durdṛśeyaṃ devaputrāḥ prajñāpāramitā| duranubodheyaṃ devaputrāḥ prajñāpāramitā| idamapyarthavaśaṃ saṃpaśyatastathāgatasyārhataḥ samyaksaṃbuddhasya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhamātrasya bodhimaṇḍe niṣaṇṇasya alpotsukatāyāṃ cittamavanataṃ na dharmadeśanāyām-gambhīro batāyaṃ mayā dharmo'bhisaṃbuddha iti, yatra na kaścidabhisaṃbuddho na kaścidabhisaṃbhotsyate na kaścidabhisaṃbudhyate| iyaṃ sā dharmasya gambhīratā| ākāśagambhīratayā gambhīro'yaṃ dharmaḥ| ātmagambhīratayā gambhīro'yaṃ dharmaḥ| sarvadharmānāgamanatayā gambhīro'yaṃ dharmaḥ| sarvadharmāgamanatayā gambhīro'yaṃ dharmo mayābhisaṃbuddha iti||



evamukte śakro devānāmindraḥ kāmāvacarāśca devaputrāḥ brahmāpi sahāpatiḥ rūpāvacarāśca devaputrā bhagavantametadavocan-āścaryaṃ bhagavan, adbhutaṃ sugata| sarvalokavipratyanīko'yaṃ dharmo deśyate| anugrahāya ca bhagavan dharmāṇāmayaṃ dharmo deśyate| udgrahe ca lokaścaratīti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ devaparivarto nāma pañcadaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project