Digital Sanskrit Buddhist Canon

9 stutiparivarto navamaḥ

Technical Details
9 stutiparivarto navamaḥ|



atha khalvāyuṣmān subhūtirbhagavantametadavocat-prajñāpāramiteti bhagavan nāmadheyamātrametat| tacca nāma idamiti nopalabhyate| vāgvastveva nāmetyucyate| sāpi prajñāpāramitā na vidyate nopalabhyate| yathaiva nāma, tathaiva prajñāpāramitā| yathā prajñāpāramitā tathā nāma| dharmadvayametanna vidyate nopalabhyate| kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asminneva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam, atyantaviśuddhamityabhisaṃbhotsyate| evaṃ nā vedanāṃ na saṃjñāṃ na saṃskārān| na vijñānaṃ nityaṃ nānityam, na vijñānaṃ baddhaṃ na muktam, atyantaviśuddhamityabhisaṃbhotsyate| anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasminneva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate||



evamukte āyuṣmān subhūtirbhagavantametadavocat-pariśuddhā bateyaṃ bhagavan prajñāpāramitā? bhagavānāha-rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā| ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā| sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā||



evamukte āyuṣmān subhūtirbhagavantametadavocat-sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca, yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati, prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti| na teṣāṃ cakṣūrogo bhaviṣyati, na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati| na dhandhāyitatā bhaviṣyati, na te viṣamāparihāreṇa kālaṃ kariṣyanti| bahūni caiṣāṃ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhāni bhaviṣyanti| aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate, tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhāni bhaviṣyanti| bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni| tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya| tatkasya hetoḥ? sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam| ato'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati| api tu khalu punaḥ subhūte bahavo'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ| tatkasya hetoḥ? tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti| yathāsāraṃ ca gurutarapratyarthikāni bhavanti| anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā| hitāya sukhāya pratipannā lokasya| sarvadharmāṇāmanutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā| na ca subhūte prajñāpāramitā kaṃciddharmamālīyate, na kaṃciddharmaṃ saṃkliśyate, na kaṃciddharmaṃ parigṛhṇāti| tatkasya hetoḥ? tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante| anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā| anupalipteti subhūte iyaṃ prajñāpāramitā| tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānanirupalepatayā subhūte anupalipteyaṃ prajñāpāramitā| sacedevamapi subhūte bodhisattvo mahāsattvo na saṃjānīte, carati prajñāpāramitāyām| sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā||



atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ, dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan| atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat-nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā| evamiyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā||



evamukte āyuṣmān subhūtirbhagavantametadavocat-mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya, yasyāsaṅgatā sarvadharmeṣu, yo'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate, dharmacakraṃ ca pravartayiṣyati, na ca kaṃciddharmaṃ saṃdarśayiṣyati| tatkasya hetoḥ? na hi kaściddharmo ya upalabhyate, yo vā dharmaḥ sūcyate| nāpi kaściddharmaṃ pravartayiṣyati| tatkasya hetoḥ? atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ| nāpi kaṃciddharmaṃ nivartayiṣyati| tatkasya hetoḥ? ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ, prakṛtiviviktatvātsarvadharmāṇām||



evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| na hi subhūte śūnyatā pravartate vā nivartate vā| nāpi subhūte ānimittaṃ pravartate vā nivartate vā| nāpi subhūte apraṇihitaṃ pravartate vā nivartate vā| yā subhūte evaṃ deśanā, iyaṃ sā sarvadharmāṇāṃ deśanā| naiva ca kenaciddeśitā, nāpi kenacicchrutā, nāpi kenacitpratīcchitā, nāpi kenacitsākṣātkṛtā, nāpi kenacitsākṣātkriyate, nāpi kenacitsākṣātkariṣyate| nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti| nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ||



evamukte āyuṣmān subhūtirbhagavantametadavocat-asatpāramiteyaṃ bhagavan ākāśasattāmupādāya| asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya| viviktapāramiteyaṃ bhagavan atyantaśūnyatāmupādāya| anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya| apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya| asvabhāvapāramiteyaṃ bhagavan anāgatimagatimupādāya| avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya| anāmapāramiteyaṃ bhagavan skandhānupalabdhitāmupādāya| agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya| asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya| akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya| anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitāmupādāya| akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya| ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya| asaṃkrāntipāramiteyaṃ bhagavan cyutyupapattyanupattitāmupādāya| avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitāmupādāya| svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṃ bhagavan anutpādavijñāpanatāmupādāya| asaṃkleśapāramiteyaṃ bhagavan rāgadveṣamohāsvabhāvatāmupādāya| avyavadānapāramiteyaṃ bhagavan āśrayānupalabdhitāmupādāya| anupalepapāramiteyaṃ bhagavan ākāśānupalepatāmupādāya| aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatāmupādāya| amananapāramiteyaṃ bhagavan aniñjanatāmupādāya| acalitapāramiteyaṃ bhagavan dharmadhātusthititāmupādāya| virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya| asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya| śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya| nirdoṣapāramiteyaṃ bhagavan guṇapāramitāmupādāya| niḥkleśapāramiteyaṃ bhagavan parikalpāsattāmupādāya| niḥsattvapāramiteyaṃ bhagavan bhūtakoṭitāmupādāya| apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatāmupādāya| antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatāmupādāya| asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatāmupādāya| aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatāmupādāya| avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya| aprameyapāramiteyaṃ bhagavan apramāṇadharmatāmupādāya| asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatāmupādāya| anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya| duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya| śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya| anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatāmupādāya| alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitāmupādāya| sarvaśūnyatāpāramiteyaṃ bhagavan anantāparyantatāmupādāya| smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya| śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya| aṣṭavimokṣapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya| navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnāmanupalabdhitāmupādāya| catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya| daśapāramiteyaṃ bhagavan dānādīnāmanupalabdhitāmupādāya| balapāramiteyaṃ bhagavan anavamṛdyatāmupādāya| vaiśāradyapāramiteyaṃ bhagavan atyantānavalīnatāmupādāya| pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitāmupādāya| sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya| tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya| svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatāmupādāya| sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatāmupādāyeti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ stutiparivarto nāma navamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project