Digital Sanskrit Buddhist Canon

8 viśuddhiparivarto'ṣṭamaḥ

Technical Details


8 viśuddhiparivarto'ṣṭamaḥ| atha khalvāyuṣmān subhūtirbhagavantametadavocat-duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena| bhagavānāha-evametatsubhūte, evametat| duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena|| subhūtirāha-kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā? bhagavānāha-rūpaṃ subhūte abaddhamamuktam| tatkasya hetoḥ? rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam| evaṃ vedanā saṃjñā saṃskārāḥ| vijñānaṃ subhūte abaddhamamuktam| tatkasya hetoḥ? vijñānāsvabhāvatvātsubhūte vijñānamabaddhamamuktam| rūpasya subhūte pūrvānto'baddho'muktaḥ| tatkasya hetoḥ? pūrvāntāsvabhāvaṃ hi subhūte rūpam| rūpasya subhūte aparānto'baddho'muktaḥ| tatkasya hetoḥ? aparāntāsvabhāvaṃ hi subhūte rūpam| pratyutpannaṃ subhūte rūpamabaddhamuktam| tatkasya hetoḥ? pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ rūpam| evaṃ vedanā saṃjñāṃ saṃskārāḥ| vijñānasya subhūte pūrvānto'baddho'muktaḥ| tatkasya hetoḥ? pūrvāntāsvabhāvaṃ hi subhūte vijñānam| vijñānasya subhūte aparānto'baddho'muktaḥ| tatkasya hetoḥ ? aparāntāsvabhāvaṃ hi subhūte vijñānam| pratyutpannaṃ subhūte vijñānamabaddhamamuktam| tatkasya hetoḥ? pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ vijñānam|| subhūtirāha-duradhimocā bhagavan prajñāpāramitā, paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena| bhagavānāha-evametatsubhūte, evametat| duradhimocā subhūte prajñāpāramitā, paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena| tatkasya hetoḥ? yā subhūte rūpaviśuddhiḥ, sā phalaviśuddhiḥ, yā phalaviśuddhiḥ, sā rūpaviśuddhiḥ| iti hi subhūte rūpaviśuddhiśca phalaviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte phalaviśuddhito rūpaviśuddhī rupaviśuddhitaḥ phalaviśuddhiḥ| evaṃ vedanāsaṃjñāsaṃskārāḥ| yā subhūte vijñānaviśuddhiḥ, sā phalaviśuddhiḥ, yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ| iti hi subhūte vijñānaviśuddhiśca phalaviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte phalaviśuddhito vijñānaviśuddhirvijñānaviśuddhitaḥ phalaviśuddhiḥ| punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ, yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ| iti hi subhūte rūpaviśuddhiśca sarvajñatāviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ, rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ| evaṃ vedanāsaṃjñāsaṃskārāḥ| yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ| yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ| iti hi subhūte vijñānaviśuddhiśca sarvajñatāviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ, vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ|| atha khalvāyuṣmān śāriputro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-avabhāsakarī bhagavan prajñāpāramitā| bhagavānāhaviśuddhatvācchāriputra| āha-āloko bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-apratisaṃdhirbhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-asaṃkleśo bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-aprāptiranabhisamayo bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-anabhinirvṛttirbhagavan prajñāpāramitā| bhagavānāha- viśuddhatvācchāriputra| āha-atyantānupapattirbhagavan prajñāpāramitā kāmadhāturūpadhātvārūpyadhātuṣu| bhagavānāha-viśuddhatvācchāriputra| āha-na jānāti na saṃjānīte bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte? bhagavānāha-rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte| tatkasya hetoḥ? viśuddhatvācchāriputra| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte| tatkasya hetoḥ? viśuddhatvācchāriputra| āha-prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti, nopakāraṃ karoti? bhagavānāha-viśuddhatvācchāriputra| āha-prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti, na parityajati? bhagavānāha-viśuddhatvācchāriputra| atha khalvāyuṣmān subhūtirbhagavantametadavocat-ātmaviśuddhito bhagavan rūpaviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhito bhagavan vedanāsaṃjñāsaṃskāraviśuddhiḥ| ātmaviśuddhito bhagavan vijñānaviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhito bhagavan phalaviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhitobhagavan sarvajñatāviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhito bhagavan na prāptirnābhisamaya? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmāparyantatayā bhagavan rūpāparyatantā? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ, iyamasya prajñāpāramitā? bhagavānāha-atyantaviśuddhatvātsubhūte| āyuṣmān subhūtirāha-sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre, na pare tīre, nāpyubhayamantareṇa viprakṛtā sthitā| bhagavānāha-atyantaviśuddhatvātsubhūte|| āyuṣmān subhūtirāha-evamapi bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām| bhagavānāha-sādhu sādhu subhūte| evametat subhūte, evametat| tatkasya hetoḥ? nāmato'pi hi subhūto saṅgo nimittato'pi saṅgaḥ| evamukte āyuṣmān subhūtirbhagavantametadavocat-āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā, yatra hi nāma bhagavatā ime'pi saṅgā ākhyātāḥ| atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat-katame te āyuṣman subhūte saṅgāḥ? subhūtirāha-rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānamāyuṣman śāriputra śūnyamiti saṅgaḥ| atīteṣu dharmeṣvatītā dharmā iti saṃjānīte, saṅgaḥ| anāgateṣu dharmeṣvanāgatā dharmā iti saṃjānīte, saṅgaḥ| pratyutpanneṣu dharmeṣu pratyutpannā dharmā iti saṃjānīte, saṅgaḥ| iyantaṃ puṇyaskandhaṃ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṃjānīte, saṅgaḥ|| atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat-katamena ārya subhūte paryāyeṇa saṅgaḥ? subhūtirāha-sacetkauśika tadbodhicittaṃ saṃjānīte-idaṃ tatprathamaṃ bodhicittamiti, anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati| na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa vā kuladuhitrā vā mahāyānasaṃprasthitena| tasmāttarhi kauśika paraṃ saṃdarśayatā samādāpayatā samuttejayatā saṃpraharṣayatā anuttarāyāṃ samyaksaṃbodhau bhūtānugamena saṃdarśayitavyaṃ samādāpayitavyaṃ samuttejayitavyaṃ saṃpraharṣayitavyam| evamātmānaṃ ca na kṣiṇoti, buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā vā| imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti|| atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt-sādhu sādhu subhūte, yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi| tena hi subhūte anyānapi sūkṣmatarān saṅgānākhyāsyāmi, tān śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṃ te| sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt|| bhagavānetadavocat-iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti| yāvanti khalu punaḥ subhūte nimittāni, tāvantaḥ saṅgāḥ| tatkasya hetoḥ? nimittato hi subhūte saṅgaḥ| iti hi so'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati| yā khalu punaḥ subhūte dharmāṇāṃ dharmatā, na sā atītā vā anāgatā vā pratyutpannā vā| yā nātītā nānāgatā na pratyutpannā, sā tryadhvanirmuktā| yā tryadhvanirmuktā, na sā śakyā pariṇāmayituṃ na nimittīkartuṃ nārambaṇīkartum| nāpi sā dṛṣṭaśrutamatavijñātā|| subhūtirāha-gambhīrā bhagavan prakṛtirdharmāṇām| bhagavānāha- viviktatvātsubhūte| āha-prakṛtigambhīrā bhagavan prajñāpāramitā| bhagavānāha-prakṛtiviśuddhatvātsubhūte| prakṛti viviktatvātprakṛtigambhīrā prajñāpāramitā| subhūtirāha-prakṛtiviviktā bhagavan prajñāpāramitā| namaskaromi bhagavan prajñāpāramitāyai|| bhagavānāha-sarvadharmā api subhūte prakṛtiviviktāḥ| yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā, sā prajñāpāramitā| tatkasya hetoḥ? tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ| subhūtirāha-tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhāstathāgatenārhatā samyaksaṃbuddhena? bhagavānāha-tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit| yā ca prakṛtiḥ, sā aprakṛtiḥ, yā ca prakṛtiḥ, sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt| tasmāttarhi subhūte sarvadharmā anabhisaṃbuddhāstathāgatenārhatā samyaksaṃbuddhena| tatkasya hetoḥ? na hi subhūte dve dharmaprakṛtī| ekaiva hi subhūte sarvadharmāṇāṃ prakṛtiḥ| yā ca subhūte sarvadharmāṇāṃ prakṛtiḥ, sā aprakṛtiḥ, yā ca aprakṛtiḥ, sā prakṛtiḥ| evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti|| subhūtirāha-gambhīrā bhagavan prajñāpāramitā| bhagavānāha-ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā| subhūtirāha-duranubodhā bhagavan prajñāpāramitā| bhagavānāha-tathā hi subhūte na kaścidabhisaṃbudhyate| āha-acintyā bhagavan prajñāpāramitā| bhagavānāha-tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā| āha-akṛtā bhagavan prajñāpāramitā| bhagavānāha-kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā|| āha-tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ kathaṃ caritavyam? bhagavānāha-sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna rūpe carati, carati prajñāpāramitāyām| evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu| sacenna vijñāne carati, carati prajñāpāramitāyām| sacedrūpamanityamiti na carati, carati prajñāpāramitāyām| evaṃ vedanāsaṃjñāsaṃskārāḥ| sacedvijñānamanityamiti na carati, carati prajñāpāramitāyām| sacedrūpaṃ śūnyamiti na carati, carati prajñāpāramitāyām| evaṃ vedanāsaṃjñāsaṃskārāḥ| sacedvijñānaṃ śūnyamiti na carati, carati prajñāpāramitāyām| sacedrūpamapratipūrṇaṃ pratipūrṇamiti na carati, carati prajñāpāramitāyām| yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā, na tadrūpam| evaṃ vedanāsaṃjñāsaṃskārāḥ| sacedvijñānamapratipūrṇaṃ pratipūrṇamiti na carati, carati prajñāpāramitāyām| yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā, na tadvijñānam| sacedevamapi na carati, carati prajñāpāramitāyām|| evamukte āyuṣmān subhūtirbhagavantametadavocat-āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ| bhagavānāha-rūpaṃ sasaṅgamasaṅgamiti subhūte na carati, carati prajñāpāramitāyām| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānaṃ sasaṅgamasaṅgamiti subhūte na carati, carati prajñāpāramitāyām| cakṣuḥ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| pṛthivīdhātuḥ sasaṅgo'saṅga iti na carati, carati prajñāpāramitāyām| yāvadvijñānadhātuḥ sasaṅgo'saṅga iti na carati, carati prajñāpāramitāyām| dānapāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā| prajñāpāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido aṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati, carati prajñāpāramitāyām| srotaāpattiphalaṃ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| pratyekabuddhatvaṃ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| buddhatvaṃ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| evaṃ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṃ janayati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu| na vijñāne saṅgaṃ janayati| na cakṣuṣi saṅgaṃ janayati| yāvanna manaḥsaṃsparśajāyāṃ vedanāyāṃ saṅgaṃ janayati| na pṛthivīdhātau saṅgaṃ janayati, yāvanna vijñānadhātau saṅgaṃ janayati, na dānapāramitāyāṃ saṅgaṃ janayati, na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati, na bodhipakṣeṣu dharmeṣu, na baleṣu, na vaiśāradyeṣu, na pratisaṃvitsu, nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati, na srotaāpattiphale saṅgaṃ janayati, na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati, na pratyekabuddhatve saṅgaṃ janayati, na buddhatve saṅgaṃ janayati, nāpi sarvajñatāyāṃ saṅga janayati| tatkasya hetoḥ? asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā| evaṃ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṃ caritavyam|| subhūtirāha-āścaryaṃ bhagavan, yāvadgambhīro'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma| yā deśyamānāpi na parihīyate, adeśyamānāpi na parihīyate| deśyamānāpi na vardhate| adeśyamānāpi na vardhate| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-sādhu sādhu subhūte| evametatsubhūte, evametat| tadyathāpi nāma subhūte tathāgato'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta, nākāśasya vṛddhirbhavet| abhāṣyamāṇe'pi varṇe naivākāśasya parihānirbhavet| tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe'pi varṇe nānunīyate na saṃkliśyate, abhāṣyamāṇe'pi varṇe na pratihanyate, na saṃkliśyate| evameva subhūte yā dharmāṇāṃ dharmatā, sā deśyamānāpi tāvatyeva, adeśyamānāpi tāvatyeva|| sthaviraḥ subhūtirāha-duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate| atra ca nāma yogamāpadyate, na ca pratyudāvartate| ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ, yairayaṃ saṃnāhaḥ saṃnaddhaḥ| tatkasya hetoḥ? ākāśena sārdhaṃ sa bhagavan saṃnaddhukāmo yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ badhnāti| mahāsaṃnāhasaṃnaddho bhagavan bodhisattvo mahāsattvaḥ| śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ| ākāśaṃ sa bhagavan parimocayitukāmaḥ| ākāśaṃ sa bhagavan utkṣeptukāmaḥ| mahāvīryapāramitāsaṃnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate|| atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-namaskaromi bhagavan prajñāpāramitāyai| tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati, na kaṃciddharmaṃ nirodhayati|| atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat-ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate, kva sa yogamāpatsyate? subhūtirāha-ākāśe sa kauśika yogamāpatsyate, yaḥ prajñāpāramitāyāṃ yogamāpatsyate| abhyavakāśe sa kauśika yogamāpatsyate, yaḥ prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyaṃ maṃsyate|| atha khalu śakro devānāmindro bhagavantametadavocat-ājñāpayatu bhagavān| tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati| atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat-samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi? śakra āha-no hīdamārya subhūte| subhūtirāha-evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati, saiva tasya rakṣāvaraṇaguptirbhaviṣyati| atha virahito bhaviṣyati prajñāpāramitayā, lapsyante'sya avatāraprekṣiṇo'vatāragaveṣiṇo manuṣyāśca amanuṣyāśca avatāram| api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta, yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ| tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇagupti saṃvidhātum? śakra āha-na hyetadārya subhūte| subhūtirāha-evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti| sa ca tānna manyate, na samanupaśyati, na jānāti na saṃjānīte| te ca dharmā na vidyante na saṃdṛśyante na saṃvidyante nopalabhyante iti viharati| sacedevaṃ viharati, carati prajñāpāramitāyām|| atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ, sarve ca śakrā devendrāḥ, sarve ca mahābrahmāṇaḥ, sahāpatiśca mahābrahmā, te sarve yena bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte'tiṣṭhan| ekānte sthitāśca te mahārājānaḥ, sarve ca śakrā devendrāḥ, sarve ca brahmakāyikā devā mahābrahmāṇaśca, sahāpatiśca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samānvāharanti sma| ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā, ayameva prajñāpāramitāparivartaḥ| tatrāpi śakrā eva devendrāḥ paripṛcchanti sma, paripraśnayanti sma-asminneva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā| maitreyo'pi bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asminneva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti|| āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ viśuddhiparivarto nāmāṣṭamaḥ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project