Digital Sanskrit Buddhist Canon

Ārya advayaśatikā prajñāpāramitā sūtra

Technical Details
ārya advayaśatikā prajñāpāramitā sūtra



namo bhagavatyai āryaprajñāpāramitāyai||



evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharatisma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśatairanekairbrahmaśakralokapālairdevanāgayakṣagandharvāsuragarūḍa-

kinnaramahoragairūpāsakopāsikābhiḥ sārdham|



tatra khalu bhagavān āyuṣmantaṃ subhūtiṃmāmantrayate sma| ye kecit subhūte śrāvakamārgaḥ śikṣitukāmena prajñāpāramitā śrotavyā udgṛhītavyā dhārayitavyā vācayitavyā [deśayitavyā] paryavāptavyā| ihaiva prajñāpāramitāyāmupāyakauśalya samanvāgatena bodhisattvena mahāsattvena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ| tatkasya hetoḥ ? iha prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā nirdiṣṭāḥ| yatra bodhisattvena śikṣitavyam, ye kecit subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmā vā pratyeka buddhadharmā vā bodhisatvadharmā vā buddhadharmā vā| bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmāstvaṃ te prajñāpāramitāyāmantargatāmanupraviṣṭāḥ saṃgrahasamavasaraṇaṃ gacchanti| bhagavānāha- tadyathā subhūte dānapāramiutā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā| adhyātmaśūnyatā vahirdhāśūnyatā adhyātmavahirdhāśūnyatā śūnyatā śūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyanta śūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā| catvāri smṛutyupasthānāni| catvāri samyakprahāṇāni| catvāri ṛddhipādāni| pañcendriyāṇi| pañcabalāni| saptabodhyaṅgāni| āryāṣṭāṅgikamārgāḥ|| catvāri dhyānāni| catvāri pramāṇāni| catasra ārūpyasamāpattayaḥ| aṣṭau vimokṣāḥ| navānupūrvavihārasamāpattayaḥ| sarvadhāraṇīmukhāni| daśatathāgatabalāni| catvāri vaiśāradyāni| catasraḥ pratisaṃvidaḥ| mahamaitrī mahākarūṇā| aṣṭādaśāveṇikabuddhadharmāḥ śrotāpattiphalaṃ sakṛdāgāmiphalaṃ anāgāmiphalaṃ sarvajñatā ca||



iyameva subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmāḥ| yatra prajñāpāramitāyāmantargatā anupraviṣṭāḥ sagrahasamavasaraṇaṃ gacchanti|



subhūtirāha-aho ! aho ! duravagāhā vateyaṃ prajñāpāramitā| yatra hi nāma kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmā buddhadharmā iti| yato prajñāpāramitāyāmantargatā anupraviṣṭāḥ saṃgrahasamavasaraṇaṃ gacchanti|



bhagavānāha - atyantamuktatvāt subhūte prajñāpāramitā|

subhūtirāha - aho ! aho ! duravagāhā vateyaṃ prajñāpāramitā|

bhagavānāha - atyantaviśuddhatvāt subhūte prajñāpāramitā|

subhūtirāha - aho ! aho ! duravagāhā vateyaṃ bhagavan prajñāpāramitā|

bhagavānāha - atyantaśuddhatvāt subhūte prajñāpāramitā, tasmāttarhi subhūte ākāśopamā prajñāpāramitā|

subhūtirāha - aho ! aho ! duravagāhā vateya prajñāpāramitā bhagavan abhiyuktena|

bhagavānāha - evameva tadyathā vadasi| duradhimocā prajñāpāramitā anabhiyuktena parītakuśalamūlena durmedhasa anāvilena subhūtinā| nahi na yadyena pāpamitrasahitena pāpamitrasavargeṇa bahulena pāpamitrasamādāyena saddharmāntaka samanvāgatena ādikarmikeṇa atyantarūpeṇa aparipṛcchakajātīyena duṣprajñasaṃvarttanīyena kusīdena hīnasatvena nādhimuktena kuśaleṣu dharmeṣu anabhiyuktena tasyaiva hi subhūte duradhimocāṃ prajñāpāramitāmucyate|



punaraparaṃ subhūte yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ gambhīrāṃ bhāṣanti dhārayi vācayi deśayi paryavāpsyanti so'tītānāgatapratyutpannānāṃ bhagavatāṃ buddhabodhiṃ bodhisattvā dhārayiṣyanti| tasmāttarhi subhūte adhyāśayena bhikṣavo'nuttarāyāṃ samyaksambodhikāmenābhijñyaprajñāpāramitā udgṛhītavyā|



idamavocad bhagavānnāttamanā sā ca sarvāvatī parvadīyaṃ bhagavato bhāṣitamabhinandanniti||

advayaśatikā prajñāpāramitā dhāraṇī sūtra samāptā||0||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project