Digital Sanskrit Buddhist Canon

(आर्य)तारास्तुतिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version (ārya)tārāstutiḥ
(आर्य)तारास्तुतिः

आचार्य चन्द्रदासकृता



नमस्तारायै

सुखदचक्रचारुचूडामणिरुचिरमरीचिसंचय-

प्रचुरशिखाप्रचारपरिचुम्बितचर्चितचरणचन्द्रके।

जगति चराचरेऽपि साचीकृतचकितकृपालुलोचने

स्तुतिवचनोपचारमुचिताचरतिं रचयामि देवि ते॥ १॥



नखरकठोरकोटिकुट्टितकरिकटतटपाटनोत्कटाः

प्रविकटरुधिरपटलपटपालिता अटवीविलुण्ठकाः।

विकटसटाट्टहासघटितावटतटघटानोद्भटास्त्वज्जुषि

झटिति यान्ति सटिनः कुण्ठादपि कुण्ठशक्तिताम्॥ २॥



मलिनमहाकपोलतलविगलितमदजलमलनविह्वलाः

स्खलदलिजालबहलकोलाहललितविलासलासिनः।

विचलितकर्णतालपवनाहतललितविलेपधूलयः

पथि न गजाश्चलन्ति कुलशैलतुलास्तव ला(ना)मलालिताः॥ ३॥



मारुतघातजातरभसोच्छलदनलशिखाकदम्बक-

प्रतिहतपुरपुरन्ध्रिहाहारवत्वरितदिगन्तभैरवः।

उद्धतधूम्रधूमधूलिधुतबद्धघनान्धकारकं

त्वन्नतिनीतिगतिरेति शमं बहुशो हुताशनः॥ ४॥



चलितलतावितानकुटिलोद्गमदुर्गमगहनवर्तिनः

सपदि पुरो नरस्य तारेति मनागपि नामधारिणः।

स्फीतफणौघघोरफूत्कारपरिस्फुरतानलस्फुट-

स्फुरदुरुविस्फुलिङ्गविस्फारिणि फणिनि विषं विनश्यति॥ ५॥



क्षणकृतकोपकम्पकरकर्षितखरकरवालनिर्मल-

व्यतिकरकरकरवालविकरालमहाबलभुजार्गलः।

प्रस्थितपथिकनिकटकटविघटनपटुरतिनिष्ठुराशयो

भगवति भक्तिवन्तुमुपसर्पति तव न वनेऽपि तस्करः॥ ६॥



योऽपि नरेन्द्रवीरहुङ्कारकचग्रहनिग्रहो

ग्रहग्रस्त इव रज्जुहिञ्जीरवजर्जरिताङ्गपञ्जरः।

प्रतिपदखनखनायमानमुखरीकृतखरखरशृङ्खलावलि-

स्त्वच्चरणारविन्दमभिवन्द्य स नन्दति मुक्तबन्धनः॥ ७॥



कलकलकलिललोलकल्लोलजलोल्ललत्कालिकानिला-

स्फालितविपुलबहलवेलाकुलकूलतमालपल्लवात्।

सरभसमकरनिकरखरनखरसुदुस्तरतोऽपि सागरात्

तारिणि तरलतारतरतारकमातुरमेत्य रक्षसि॥ ८॥



सूक्ष्मविरावसारसरघोत्करनिर्भरघोरघर्घरघ्राणा

घृणाङघ्रिपाण्यस्रविस्रीकृतक्वथितशरीरपञ्जरा।

यत्क्षणमहाप्रसादावेशत्वत्प्रणता तारिणि कामरूपिणा

तत्क्षणलब्धलोलकिरणमणिकुण्डलमण्डितगण्डमण्डला॥ ९॥



यूकविकीर्णशीर्णपटकर्पटकटितटवेष्टनोद्भटः

संकटपेट्टपूरमात्रार्जनपरपुरपिण्डतर्कणः।

यदि तव नामकं हृदि करोति हि राक्षसैककः

प्रौढवधूविधूतचामीकरखचितविचित्रचामरम्॥ १०॥



श्रीचन्द्रदासविरचिताऽर्यतारास्तुतिः समाप्ता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project