Digital Sanskrit Buddhist Canon

(आर्य) तारानमस्कारैकविंशतिस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version (ārya) tārānamaskāraikaviṁśatistotram
(आर्य) तारानमस्कारैकविंशतिस्तोत्रम्



ॐ नमो भगवत्यै आर्यश्री-एकविंशतितारायै



नमस्तारे तुरे वीरे क्षणद्युतिनिभेक्षणे।

त्रैलोक्यनाथवक्त्राब्जविकसत्कमलोद्भवे॥ १॥



नमः शतशरच्चन्द्रसंपूर्णेव वरानने।

तारासहस्रकिरणैः प्रहसत्किरणोज्ज्वले॥ २॥



नमः कनकनीलाब्ज-पाणिपद्मविभूषिते।

दानवीर्यतपःशा(क्षा)न्तितितिक्षाध्यानगोचरे॥ ३॥



नमस्तथागतोष्णीषविजयानन्तचारिणि।

शेषपारमिताप्राप्तजिनपुत्रनिषेविते॥ ४॥



नमस्तुतारहुंकारपूरिताशादिगन्तरे।

सप्तलोकक्रमाक्रा[न्ते] अशेषकरुणा(णे)क्षणे॥ ५॥



नमः शक्रानलब्रह्ममरुद्विश्वेश्वरार्चिते।

भूतवेतालगन्धर्वगणयक्षपुरस्कृते॥ ६॥



नमः स्त्रदिति फट्कार परजत्र(यन्त्र)प्रमर्दिनि।

प्रत्यालीढपदन्यासे शिखी(खि)ज्वालाकुलोज्ज्वले॥ ७॥



नमस्तुरे महाघोरे मालवीरविनाशिनि।

भृकुटीकृतवक्त्राब्जसर्वशत्रुनिसुन्दनी(षूदिनि)॥ ८॥



नमः स्त्रीरत्नमुद्राङ्कहृदयाङ्गुलिभूषिते।

भूषिताशेषदिक्‍चक्रनिकरस्वकराकुले॥ ९॥



नमः प्रमुदिताशेषमुक्ताक्षीरप्रसारिणि।

हसत्प्रहसतुत्तारे मारलोलवशङ्करि॥ १०॥



नमः समन्तभूपालपत(ट)लाकर्षण(णे)क्षणे।

चरभृकुटिहूंकारसर्वापदविमोचनी(चिनि)॥ ११॥



नमः श्रीखण्डखण्डेन्दु[सु]मुक्ताभरण(णो)ज्ज्वले।

अमिताभजिताभारभासुरे किरणोद्ध्रुवे(द्धुरे)॥ १२॥



नमः कल्पान्तहुतभुगज्वालामालान्तरे(र)स्थिते।

आलीढमुदि(द्रि)ताबद्धरिपुचक्रविनाशिनी(नि)॥ १३॥



नमः करतरा(ला)घाट(त)चरणाहतभूतले।

भृकुटीकृतहुँकारसप्तपातालभेदिनी(नि)॥ १४॥



नमः शिवे शुभे शान्ते शान्तनिर्वाणगोचरे।

स्वाहाप्रणवसंयुक्ते महापातकनाशनी(शिनि)॥ १५॥



नमः प्रमुदिताबद्धरिगात्रप्रभेदिनि।

दशाक्षरपदन्यासे विद्याहुंकारदीपिते॥ १६॥



नम[स्तारे] तुरे पादघातहुंकारवीजिते।

मेरुमण्डलकैलाशभुवनत्रयचारिणी(णि)॥ १७॥



नमः सुरे स(श)राकारहरिणाङ्ककरे(र)स्थिते।

हरिद्विरुक्तफट्कार(रे) अशेषविषनाशिणी(नि)॥ १८॥



नमः सुरासुरगणयक्षकिन्नरसेविते।

अबुद्धमुदिताभोगकरी(रि) दुःस्वप्ननाशिनी(नि)॥ १९॥



नमश्चन्द्रार्कसम्पूर्णनयनद्युतिभास्वरे।

ताराद्विरुक्ततुत्तारे विषमज्वल(र)नाशिनि॥ २०॥



नमः स्त्रीतत्त्वविन्यासे शिवशक्तिसमन्विते।

ग्रहवेतार(ल)यक्षोष्मनाशिनि प्रवरे तुरे॥ २१॥



मन्त्रमूलमिदं स्तोत्रं नमस्कारैकविंशतिः(ति)।

यः पठेत्प्रातः (पठेत् प्रयतः) धीमान् देव्याभक्तिसमन्विते(तः)॥२२॥



सायं वा प्रातरुत्थाय स्मरेत् सर्वाभयप्रदम्।

सर्वपापप्रशमनं सर्वदुर्गतिनाशनम्॥ २३॥



अभिषिक्तो भवेत् तूर्णं सप्तभिर्जिनकोटिभिः।

मासमात्रेण चैवासौ सुखं बौद्धपदं व्रजेत्॥ २४॥



विषं तस्य महाघोरं स्थावरं चाथ जङ्गमम्।

स्मरणान्न पदं याति खादितं पि(पी)तमेव वा॥ २५॥



ग्रहजो(जा)लविषार्तानां परस्त्रीविषनाशनम्।

अन्येषां चैव सत्त्वानां द्विसप्तमभिवर्तितम्॥ २६॥



पुत्रकामो लभेत् पुत्रं घनकामो लभेद्धनम्।

सर्वकामानवाप्नोति न विघ्नैः प्रतिहन्यते॥ २७॥



इति श्रीसम्यक्संबुद्धवैलो(रो)चनभाषितं भगवत्यार्यतारादेव्या

नमस्कारैकविंशतिनामाष्टोत्तरशतकं बुद्धभाषितं परिसमाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project