Digital Sanskrit Buddhist Canon

Nigamanaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version निगमनपरिवर्तः
|| nigamanaparivartaḥ ||



atha khalu bodhisattvasaṃmuccayā nāma kuladevatā hṛṣṭatuṣṭā tasyaṃ velāyāmimābhirgāthābhirbhagavantaṃ tuṣṭāva ||

namo'stu buddhāya suviśuddhabodhaye

viśuddhadharmā pratibhāmubuddhaye |

saddharmapuṇyopagatānubuddhaye

bhavāgraśūnyāya viśuddhabuddhaye || 1 ||

aho aho buddhamanakṣatejasaṃ

aho aho sāgaramerutulyam |

aho aho buddhamanantagocaraṃ

audumbaraṃ puṣpamivātidurlabham || 2 ||

aho aho kāruṇikastathāgataḥ

śākyakulaketunarendrasūryaḥ |

yena dṛśaṃ bhāṣita sūtramuttamaṃ

sarveṣu sattvāmanugrahārtham || 3 ||

śānteśvaraḥ śākyamunistathāgataḥ

sattvottamaḥ śāntapure praviṣṭaḥ |

gambhīraśāstā virajā samādhiḥ

yadanupraviṣṭo jinabuddhagocare || 4 ||

śūnyāśca kāyāstatha śrāvakāṇāṃ

vihāraśūnyā dvipadottamānām |

te sarvadharmāḥ prakṛtyā ca śūnyāḥ

sattvāpi śūnyātma na jātu vidyate || 5 ||

nityaṃ ca nityaṃ ca jina smarāmi

nityaṃ ca śocāmi jinasya darśanam |

satataṃ ca nityaṃ praṇidhiṃ karomi

saṃbuddha sūryasya ca darśanārtham || 6 ||

sthāpyeha nityaṃ dharaṇīṣu jānu

atiśokatapto'smi jinasya darśane |

rodimi kāruṇyavināyakatvaṃ

abhisaṃtṛṣṇāsmi sugatasya darśane || 7 ||

śokāgninā prajvalito'smi samanta nityaṃ

dadāhi me darśanatoya śītalam |

sattvāḥ satṛṣṇāstava rūpadarśane

prahlādayenmāṃ karuṇodakena || 8 ||

kāruṇyabhāvaṃ kuru mahya nāyaka

dadāhi me darśana saumyarūpaṃ |

tvayā hi trātā jagadeva deśitaḥ

śūnyāśca kāyastatha śrāvakāṇām || 9 ||

ākāśatulyā gagaṇasvabhāvā

māyāmarīcyudakacandrakalpā |

sarve ca sattvāḥ supina svabhāvā

mahāntaśūnyāḥ svaya nāyakasya || 10 ||



atha bhagavānāsanādutthāya brahmasvareṇāvocat | sādhu sādhu te kuladevate śāstā dadāti sādhu te kuladevate punaśca sādhviti ||



idamavocadbhagavānāttamanāste bodhisattvā bodhisattvasamuccayākuladevatāsarasvatīmahādevīpramukhā sā ca sarvāvatī parṣatsadevamānuṣāsuragaruḍakiṃnaramahoragādipramukhā bhagavato bhāṣitamabhyanandanniti ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje nigamanaparivarto nāmaikaviṃśatitamaḥ ||



ityāryaśrīsuvarṇaprabhāsottamasūtrendrarājaḥ parisamāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project