Digital Sanskrit Buddhist Canon

Daśadevaputrasahasravyākaraṇaparivartaḥ

Technical Details
|| daśadevaputrasahasravyākaraṇaparivartaḥ ||



evamukte bodhisattvasamuccayā kuladevatā bhagavantametadavocat | kena bhadanta bhagavan hetunā kena kāraṇena kīdṛśenottaptavīryeṇa kuśalamūlena yasya kṛtatvādupacitatvādevatāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇyetarhi trāyastriśaddevabhavanādāgatāni bhagavato'ntike dharmaśravaṇāyopasaṃkrāmanti |



eteṣāṃ trayāṇāṃ satpuruṣāṇāṃ bodhisattvavyākaraṇaṃ śrutvā bodhau cittamutpādayanti | yathāyaṃ ruciraketuḥ satpuruṣo'nāgate'dhvani gaṇanāsamatikrānteṣvanekeṣvasaṃkhyeyakalpakoṭīniyutaśatasahasreṣvatikrānteṣu suvarṇaprabhāsitāyāṃ lokadhātāvanuttarāṃ samyakyaṃbodhimabhisaṃbhotsyate | suvarṇaratnākaracchatrakūṭo nāma tathāgato'rhansamyaksaṃbuddho loka utpatsyate vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavan | yāvattasya bhagavataḥ suvarṇaratnākaracchatrakūṭasya tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saddharmāntarhite sarveṇa sarve sarvathā sarvaṃ tasya śāsanasyāntarhitasyāyaṃ rūpyaketurnāma dārakaḥ | tasya tathāgatasyānusaṃghau tatra caiva virajadhvajalokadhātau suvarṇajambudhvajakāñcanābho nāma tathāgato'rhansamyaksaṃbuddho loka utpatsyate | yāvattasya suvarṇadhvajakāñcanāvabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya sarveṇa sarve sarvathā sarvaṃ tasya śāsanasyāntarhitasyāyaṃ rūpyaprabho dārakaḥ | tasya tathāgatasyonusaṃghau tatra caiva virajadhvajalokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate | suvarṇaśataraśmiprabhāsagarbho nāma tathāgato'rhanasamyaksaṃbuddho loka utpasyate vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān || te sarva etarhi bhagavatānuttarāyāṃ samyak saṃbodhau vyākṛtāḥ ||



na caiteṣāṃ bhadanta bhagavajjvalanāntaratejorājapramukhānāṃ daśānāṃ devaputrasahasrāṇāṃ yāvadvistīrṇā bodhisatvacaryā abhūvan | na ṣaṭsu pāramitāsu pūrvaṃ caritavantaḥ śrutapūrvā abhūvan | nayanacaraṇottamāṅgapriyaputrabhāryāduhitaraḥ parityaktapūrvā na śrūyante | dhanadhānyahiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravāḍajātarūparajatamarakataratnāni parityaktapūrvāṇi na śrūyante| nānānnapānavastrayānaśayanāsanabhavanavimānārāmapuṣkariṇītaḍāgāḥ parityaktapūrvā na śrūiyante | nānāhastigo'śvavaḍavādāsīdāsāḥ parityaktapūrvā na śrūyante | yathā tānyanekāni bodhisattvakoṭīniyutaśatasahasrāṇi pūrveṣvasaṃkhyeyakalpakoṭīniyutaśatasahasreṣvanekānāmasaṃkhyeyatathāgatakoṭīniyutaśatasahasrāṇāmanekācintyaiḥ nānāvicitraiḥ pūjāśatasahasraiḥ sarvopakaraṇaiḥ pūjāṃ kariṣyanti | sarvaratnaparityāgāni parityajiṣyanti | karacaraṇanayanottamāṅgapriyaputrabhāryāduhitāparityāgāni kariṣyanti | dhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpāṇi parityāgāni parityajanti | annapānavastraśayanāsanabhavanavimānārāmodyānapuṣkariṇīhastigavāścavaḍavādāsīdāsaparityāgāni parityakṣyanti | anupūrveṇa ṣaṭpāramitāḥ paripūrayiṣyanti | anupūrveṇa ṣaṭpāramitāḥ paripūrayitvānekāni sukhaśatasahasrāṇyanubhaviṣyanti | yāvadbuddhebhyo bhagavadbhayaḥ tathāgatanāmadheye vyākaraṇaṃ pratilapsyante ||



tatkena bhadanta bhagavan hetunā kena kāraṇena kīdṛśenoptakuśalamūlena ca tāni jvalanāntarate jorājapramukhāni daśadevaputrasahasrāṇīha bhagavato'ntikaṃ dharmaśravaṇāyopasaṃkrāmanti | tānyetarhi bhagavatānuttarāyāṃ samyaksaṃbodhau vyākṛtāni | yadutānāgate'dhvanyanekeṣvasaṃkhyeyakalpakoṭīniyutaśatasahasreṣvatikrānteṣu tatreva śālendradhvajāgravatyāṃ lokadhātāvekakulagotraikanāmadheyenānupūrveṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | prasannavadanotpalagandhakūṭānāmnā daśasu dikṣu daśabuddhasahasrāṇi loka utpatsyante vidyācaraṇasaṃpannāḥ sugatā lokavido'nuttarāḥ puruṣadamyasārathayaḥ śāstāro devānāṃ ca manuṣyāṇāṃ ca buddhā bhagavantaḥ ||



evamukte bhagavāṃstāṃ bodhisattvasamuccayāṃ kuladevatāmetadavocat | asti kuladevate saheturasti tatkāraṇam | asti taduptaṃ kuśalamūlaṃ yasya kṛtatvādupacitatvādetāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇyetarhi trāyastriṃśadbhavanādiha dharmaśravaṇāyopasaṃkrāmanti | eteṣāṃ trayāṇāṃ satpuruṣāṇāmidaṃ bodhivyākaraṇaṃ śrutvā sahaśravaṇena kuladevate'sya suvarṇaprabhāsottamasya sūtrendrarājasyāntike citrīkāraprītiprasādapratilabdhā bhavanti | tāvadvimalavaiḍuryasadṛśena pariśuddhacittena samanvāgatā bhavanti | vimalavipulavistīrṇagagaṇakalpasadṛśena gambhīreṇa cittaprasādena samanvāgatā bhavanti | aparimitaṃ ca puṇyaskandhaṃ parigṛhītavanto bhavanti tāvaccaityadaivate jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇi sahaśravaṇenāsya sūtrendrarājasyāntike citrīkāraprasādapratilabdhā bhavanti | tāvadvimalavaiḍūryasadṛśena pariśuddhena cittena samanvāgatā bhavanti yāvadyākaraṇabhūmimanuprāptāḥ | anena kuladevate dharmaśravaṇakuśalamūlapracayenāpi pūrvapraṇidhānavaśenaitāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇyetarhyanuttarāyāṃ samyaksaṃbodhau vyākṛtāni | katamāni ca kuladevate pūrvapraṇidhānānīti |



iti śrīsuvarṇaprabhāsottamasūtrendrarāje daśadevaputrasahasravyākaraṇaparivartaḥ ṣoḍaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project