Digital Sanskrit Buddhist Canon

Yakṣāśrayarakṣāparivartaḥ

Technical Details
|| yakṣāśrayarakṣāparivartaḥ ||



yaḥ kaścicchrīmahādevi śrāddhaḥ kulaputro vā kuladuhitā vātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāmacintyāṃ mahatīṃ vipulāṃ vistīrṇāṃ sarvopakaraṇaiḥ pūjāṃ karttukāmaḥ syāt | atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ gambhīraṃ buddhagocaraṃ parijñātukāmo bhavet | tenāvaśyaṃ tatra pradeśe vihāre vāraṇyapradeśe vā yatrāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ vistareṇa saṃprakāśyate | tenāvikṣiptacittenāvirahitaśrotreṇāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ ||



atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃparidīpayamānastasyāṃ velāyāmimā gāthā abhāṣata ||

ya icchetsarvabuddhānāṃ pūjāṃ kartumacintiyām |

gambhīraṃ sarvabuddhānāṃ gocaraṃ ca prajanitum || 1 ||

sarvadeśopasaṃkramya vihāraṃ layanaṃ tathā |

yāvaddeśīyate sūtraṃ svarṇabhāsottamaṃ tvidam || 2 ||

acintiyamidaṃ sūtramanantaguṇasāgaram |

mocakaṃ sarvasattvānāmanekaduḥkhasāgarāt || 3 ||

ādiṃ sūtrasya paśyāmi madhyamanidhanaṃ tathā |

atigambhīrasūtrendra upamānaṃ na vidyate || 4 ||

na gaṅgārajasā caiva na dharaṇyāṃ na sāgare |

na cāmbaratalasthasya kiṃcicchakyopamā kṛtum || 5 ||

dharmadhātupraveśena praveṣṭavyaṃ tadantaram |

yatra dharmātmakastūpaṃ gambhīraṃ supratiṣṭhitam || 6 ||

tatra ca stūpamadhye'sminpaśyecchākyamuniṃ jinam |

idaṃ sūtraṃ prakāśantaṃ manojñena svareṇa ca || 7 ||

yāvanti kalpakoṭyo vai asaṃkhyeyā acintiyāḥ |

divyamānuṣyakāṇyeva sukhāni hyanubhūyate || 8 ||

yadā sa evaṃ jānīyādyattatra sūtra śrūyate |

evamacintiyaṃ mahyaṃ puṇyaskandhaṃ samārjitam || 9 ||

ākramedyojanaśataṃ pūrṇamagnikhadāvṛtam |

yaḥ sakṛcchuṇituṃ sūtraṃ sahetu vedanāṃ bhṛśam || 10 ||

samanantarapraviṣṭasya vihāraṃ layanaṃ tathā |

apagacchati pāpāni sarvaduḥsvapnalakṣaṇā || 11 ||

grahanakṣatrapīḍā ca kākhordagrahadāruṇā |

samanantarapraviṣṭasya sarve bhonti parāṅmukhāḥ || 12 ||

tādṛśamāsanaṃ tatra kurvīta padmasaṃnibham |

yādṛśaṃ nāgarājaiśca darśitaṃ supināntare || 13 ||

tatrāsanopaviṣṭasya idaṃ sūtraṃ prakāśayet |

likhitaṃ vācayeccaiva tathaiva paryavāpnuyāt || 14 ||

avatīryāsanādeva anyadeśe gato bhavet |

dṛśyante pratihāryāṇi tatrāsanagatāni ca || 15 ||

dharmabhāṇakarūpaṃ ca kadācittatra dṛśyate |

kadācidbuddha rūpaṃ ca bodhisattvaṃ kadācana || 16 ||

samantabhadrarūpāṇi kvacinmañjuśriyastathā |

kvacinmaitraiyarupāṇi dṛśyante tatra āsane || 17 ||

kvacitkevalamābhāsaṃ kvaciddevopadarśanam |

muhūrtenābhidṛśyante punaścāntarahāyiṣu || 18 ||

sarvatra saṃsiddhikaraṃ praśastaṃ buddhaśāsanam |

dhanyamaṅgalasampannaṃ saṃgrāme ca jayāvaham || 19 ||

jambudvīpamidaṃ sarvaṃ yaśasā pūrayiṣyati |

sarve ca ripavastasya nirjitā bhonti sarvathā || 20 ||

nihataśatruḥ sadā bhoti sarvapāpavivarjitaḥ |

sadā vijitasaṃgrāmaḥ śriyā sa ca pramodati || 21 ||

brahmendrāstridaśendrāśca lokapālāstathaiva ca |

vajrapāṇiśca yakṣendraḥ saṃjñeyaśca nararṣabhaḥ || 22 ||

anavatapta nāgendraḥ sāgaraśca tathaiva ca |

kiṃnarendrāḥ surendrāśca garuḍendrāstathaiva ca |

etāṃśca pramukhān kṛtvā sarvāṇi devatāni ca || 23 ||

te ca tā nityaṃ pūjanti dharmastūpamacintiyam |

praharṣitā bhaviṣyanti dṛṣṭvā sattvāḥ sa gauravāḥ || 24 ||

te'pyevaṃ cintayiṣyanti devendrāḥ sarva uttamāḥ |

devatāścaiva tāssarvā vakṣyanti ca parasparam || 25 ||

etā paśyatha sarvāṇi tejaḥ śrīpuṇyasaṃcitā |

uptakuśalamūlena āgtāste narā iha || 26 ||

ya imaṃ sūtragambhīraṃ śravaṇārthamihāgatāḥ |

acintiyaprasādena dharmastūpe sagauravāḥ || 27 ||

ete kāruṇikā loke ete sattvahitaṃkarāḥ |

ete gambhīradharmāṇāṃ saddharmarasabhojanam || 28 ||

dharmadhātupraveśena ya ete praviśanti ca |

ye śṛṇvanti idaṃ sūtraṃ ye cānyāñśrāvayanti ca || 29 ||

buddhā śatasahasrāṇi tebhiste pūrvapūjitāḥ |

etena kuśalamūlena idaṃ sūtraṃ śṛṇvanti ca || 30 ||

te sarve devarājendrāḥ sarasvatī tathaiva ca |

śrīśca vaiśravaṇaścaiva tathā caturmahādhipāḥ || 31 ||

yakṣaśatasahasrebhirṛddhimadbhirmahābalaiḥ |

teṣāṃ rakṣāṃ kariṣyanti divārātrāvatandritāḥ || 32 ||

mahābalaiśca yakṣendrairnārāyaṇamaheśvarau |

aṣṭāviṃśatiścāpyanye saṃjñeyapramukhāṇi ca || 33 ||

yakṣaśatasahasrebhirṛddhimadbhirmahābalaiḥ |

teṣāṃ rakṣāṃ kariṣyanti sarvatrāsabhayeṣu ca || 34 ||

vajrapāṇiśca yakṣendraḥ pañcayakṣaśatairapi |

sarvebhi bodhisattvebhisteṣāṃ rakṣāṃ kariṣyati || 35 ||

maṇibhadraśca yakṣendraḥ pūrṇabhadrastathaiva ca |

kumbhīro'ṭāvakaścaiva piṅgalaśca mahābalaḥ | 36 ||

ekaikaścaiva yakṣendraḥ pañcayakṣaśtairvṛtaḥ |

teṣāṃ rakṣāṃ kariṣyati yebhiḥ sūtramidaṃ śrutam || 37 ||

citrasenaśca gandharvo jinarājo jinarṣabhaḥ |

maṇikaṇṭho nīlakaṇṭhaśca varṣādhipatireva ca || 38 ||

mahāgrāso mahākālaḥ svarṇakeśī tathaiva ca |

pāñcikaśchagalapādaśca mahābhāgastathaiva ca || 39 ||

praṇālī mahāpālaśca markaṭo vālireva ca |

sūciromaḥ sūryamitro ratnakeśastathaiva ca || 40 ||

mahāpraṇālī nakulaḥ kāmaśreṣṭhaśca candanaḥ |

nāgāyano haimavataḥ sātāgiristathaiva ca || 41 ||

sarve ta ṛddhimantaśca mahābalaparākramāḥ |

teṣāṃ rakṣāṃ kariṣyanti yeṣāṃ sūtramidaṃ priyam || 42 ||

anavatapto hi nāgendraḥ sāgaro'pi tathaiva ca |

mucilinndairelāpatrau ubhau nandopanandakau || 43 ||

nāgaśatasahasrebhirṛddhimadbhirmahābalaiḥ |

teṣāṃ rakṣāṃ kariṣyanti sarvato bhayabhairavāt || 44 ||

valī rāhurnamuciśca vemacitraśca saṃvaraḥ |

prahrādaḥ kharaskandhaśca tathānye cāsurādhipāḥ || 45 ||

asuraśatasahasrebhirṛddhimadbhirmahābalaiḥ |

teṣāṃ rakṣāṃ kariṣyanti utpātabhayabhairavāt || 46 ||

hārītī bhūtamātā ca pañcaputraśatairapi |

teṣāṃ rakṣāṃ kariṣyanti saptamātṛsthitāni ca || 47 ||

caṇḍā caṇḍālikā caiva yakṣiṇī caṇḍikā tathā |

dantī ca kūṭadantī ca sarvasattvaujahāriṇī || 48 ||

ete sarva ṛddhimanto mahābalaparākramāḥ |

teṣāṃ rakṣāṃ kariṣyanti samantena caturdiśaḥ || 49 ||

sarasvatī ca pramukhā devatā ca acintiyā |

tathā śrīpramukhāścaiva sarvāṇi devatāni ca || 50 ||

pṛthivī devatā caiva phalaśasyādhidevatā |

ārāmavṛkṣacaityāni vāsinyonadi devatā || 51 ||

te sarve devatāsaṃghāḥ supraharṣitacetasāḥ |

teṣāṃ rakṣāṃ kariṣyanti yeṣāṃ sūtramidaṃ priyam || 52 ||

yojayanti ca te sattvā āyurvarṇabalena ca |

śrīpuṇyatejalakṣmībhiste nityālaṃkaronti ca || 53 ||

grahanakṣatrapīḍāśca sarvāste śamayanti ca |

alakṣmīpāpaduḥsvapnaṃ sarve te nāśayanti ca || 54 ||

pṛthivīdevatā caiva gambhīrā ca mahābalā |

suvarṇaprabhāsottamasūtrendrarasatarpitā || 55 ||

aṣṭaṣaṣṭisahasrāṇi śatāni yojanāni ca |

yāvadvajratalasthānaṃ varghate pṛthivīrasaiḥ || 56 ||

pūrṇaṃ ca śatayojanaṃ purastātsaṃnivartati |

ūrdhvaṃ snehayate mahī itaḥ sūtraśravaṇabalāt || 57 ||

sarvāśca devatāścāpi daśadikṣu vyavasthitāḥ |

suvarṇaprabhasottamasūtrendrarasatarpitāḥ || 58 ||

ojovanto varā bhonti lakṣmīvīryavalānvitāḥ |

sukhena prīṇitā bhonti nānārasasamarpitāḥ || 59 ||

sarvatra jambudvīpe'sminphalaśasyavanadevatāḥ |

praharṣitā bhaviṣyanti iha sūtre prakāśane || 60 ||

śasyāni ca tṛṇānyeva vicitrakusumāni ca |

vicitrāḥ phalavṛkṣāśca rohayanti samantataḥ || 61 ||

sarvāṇi phalavṛkṣāṇi ārāmāṇi vanāni ca |

supuṣpitaṃ kariṣyanti nānāgandhapramoditam || 62 ||

vicitrebhiśca puṣpebhirvicitrebhiḥ phalairapi |

sarvāstṛṇavanaspatyo rohayanti mahītale || 63 ||

sarvatra jambudvīpe'sminnāgakanyā acintiyāḥ |

prahṛṣṭacetasodbhūtāḥ padminīṣūpasaṃkraman || 64 ||

rohayanti vicitrāṇi sarvāsu padminīṣu ca |

padmakumudotpalāni ca puṇḍarīkastathaiva ca || 65 ||

dhūmātra jālinī muktaṃ bhavate gagaṇaṃ śubham |

tamorajovinirmuktā diśo bhonti prabhāsvarāḥ || 66 ||

sūryaḥ sahasrakiraṇai raśmijālena suprabhaḥ |

gambhīreṇāvabhāsena harṣitaścodayiṣyati || 67 ||

jambūnadasuvarṇasya vimānāntarasaṃsthitaḥ |

sūryendradevaputrāśca itaḥ sūtrāt sutarpitāḥ || 68 ||

upayānti jambudvīpe sūtrendrāḥ saṃpraharṣitāḥ |

anantaraśmijālena bho bhāsyanti samantataḥ || 69 ||

sahabodhitamātreṇa raśmijālapracodane |

nānāpadminīsaṃchannā kamalā bodhayiṣyanti || 70 ||

sarvatra jambudvīpe'sminnānāśasya phalauṣadhīḥ |

paripācayanti samyak taṃ cātapayate mahim || 71 ||

candrasūryau viśeṣeṇa avabhāsetāṃ tadantaram |

samyagvahanti nakṣatrā vātavarṣaṃ tathaiva ca || 72 ||

subhikṣaṃ bhavate sarvaṃ jambudvīpe samantataḥ |

viśeṣeṇa ca tadrāṣṭraṃ yatra sūtramidaṃ bhavet || 73 ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje yakṣāśrayo

nāmarakṣāparivartaḥ pañcadaśamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project