Digital Sanskrit Buddhist Canon

Susaṃbhavaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सुसंभवपरिवर्तः
|| susaṃbhavaparivartaḥ ||



sasāgarā tyakta vasuṃdharā tadā yadā babhūva nṛpa cakravartī |

catvāri dvīpāni saratnapūrṇaniryāti tā pūrvajineṣu mahyam || 1 ||

na cāsti tadvastu priyaṃ manāpaṃ

pūrvaṃ ca mahyaṃ na va tyaktamāsīt |

taṃ dharmakāyaṃ parimārgaṇārthaḥ

priyajīvitaṃ tyaktamanekakalpān || 2 ||

yatha pūrvakalpeṣu acintiyeṣu

ratnaśikhisya sugatasya śāsane |

parinirvṛtasya sugatasya tasya

susaṃbhavo nāma babhūva rājā || 3 ||

sa cakravartī caturdvīpa īśvaraḥ

samudraparyantamahī praśāsyate |

jinendraghoṣāya ca rājadhānīya

supto babhūvā tada rājakuñjaraḥ || 4 ||

svapnāntare buddhaguṇāñca śrutvā

ratnoccayaṃ paśyati dharmabhāṇakam |

sthita sūryamadhye va virocamānaṃ

prakāśayantaṃ ima sūtrarājam || 5 ||

svapnādvibuddhaśca babhūva rājā

pītisphuṭaṃ sarvaśarīramasya |

abhiniṣkrarma rājakulāni dṛṣṭu

upasaṃkramī śrāvakasaṃghamagram || 6 ||

karoti pūjāṃ jinaśrāvakāṇāṃ

ratnoccayaṃ pṛcchati dharmabhāṇakam |

kva cāsti bhikṣūriha cāryasaṃghe

ratnoccayo nāma guṇānvitaśca || 7 ||

tenāntareṇā ratanoccayo hi

anyatra gūhāntara saṃniṣaṇaḥ |

vicitraratnaṃ ima sūtrarājaṃ

svadhyāyamānaḥ sukha saṃniṣaṇaḥ || 8 ||

deśenti rājasya tadantareṇa

ratnoccayaṃ bhikṣu sa dharmabhāṇakam |

anyatra gūhāntarasaṃniṣaṇaṃ |

taṃ tena raśmīśriyayā jvalantam || 9 ||

eṣo'tra ratnoccaya dharmabhāṇako

dhāreti gambhīrajinasya gocaram |

svarṇaprabhāsottamasūtraratnaṃ

sūtrendrarājaṃ satataṃ prakāśayet || 10 ||

vanditva pādau ratanoccayasya

susaṃbhavo rāja idaṃ pravīddhi |

deśe hi me pūrṇaśaśāṅka cakraṃ

svarṇaprabhāsottamasūtraratnam || 11 ||

adhivāsayī so ratanoccayaśca

rājñaśca tasyaiva susaṃbhavasya |

sarvatrisāhasrikalokadhātau

praharṣitāssarvi babhūvu devatāḥ || 12 ||

vasudhāpradeśe parame viśiṣṭe

ratnodake gandhajalāmvusikte |

puṣpāvakīrṇāṃ dharaṇīṃ sa kṛtvā

tatrāsanaṃ prāpya tadā narendraḥ || 13 ||

samalaṃkṛtaṃ rājña tadāsanaṃ ca

cchatrairdhvajairghaṇṭasahasranekaiḥ |

nānāvicitrairvarapuṣpacandrair

abhyokire rājña tadāsanaṃ ca || 14 ||

devāśca nāgāsurakiṃnarāśca

yakṣāśca yakṣendramahoragāśca |

divyaiśca māndāravapuṣpavarṣair

abhyāvakīrṇāśca tadāsanaṃ ca || 15 ||

acintiyānanta sahasrakoṭiyo

ye āgatā devabhavāgrakāmāḥ |

abhiniṣkramitvā ratanoccayaṃ hi

abhyo kiranti sma ca sālapuṣpā || 16 ||

so cāpi ratnoccaya dharmabhāṇakaḥ

śubhābhagātraḥ śucivastraprāvṛtaḥ |

upasaṃkramitvā ca tadāsanaṃ hi

kṛtāñjalībhūtva namasyate ca || 17 ||

devendradevāni ca devatāni

māndārapuṣpaṃ ca pravarṣayanti |

acintiyā tūryaśatā sahasrā

pravādayanti sthita antarīkṣe || 18 ||

abhīruhitvā ca sa saṃniṣaṇo

ratnoccayo bhikṣu sa dharmabhāṇakaḥ |

anusmaritvā daśasū diśāsu

acintiyā buddhasahasrakoṭyaḥ || 19 ||

sarveṣa sattvāna kṛpāṃja nitya

kāruṇyacittaṃ samupādayet saḥ |

rājñaśca tasyāpi susaṃbhavasya

prakāśitaṃ sūtramidaṃ tadantare || 20 ||

kṛtāñjalībhūtva sthihitva rājā

yaḥ kāyavācā manumoditaḥ saḥ |

saddharmavegāśrupramuktanetraḥ

pratisphaṭastasya babhūva kāyaḥ || 21 ||

imasya sūtrasya ca pūjanārthaṃ

susaṃbhavo rāja tadantareṇa

gṛhṇitva cintāmaṇirājaratnaṃ

sarvārthahetoḥ praṇidhiṃ cakāra || 22 ||

varṣantu adyā iha jambudvipe

sasaptaratnāṇi ca bhūṣaṇāni

ye ceha sattvāḥ khalu jambudvipe

sukhitāśca bheṣyanti mahādhanāśca || 23 ||

caturṣu dvīpeṣu pravarṣitāni

saptāni ratnāni tadantareṇa |

keyūrahārā varakuṇḍalāni

tathānnapāne vasanāni caiva || 24 ||

dṛṣṭvā ca taṃ rāja susaṃbhavaśca

ratnapravarṣaṃ khalu jambudvīpe |

catvāri dvīpāni saratnapūrṇā

niryātayī ratnaśikhisya śāsane || 25 ||

ahaṃ ca saḥ śākyamunistathāgataḥ

susaṃbhavo nāma babhūva rājā |

yeneha me tyakta vasuṃdharā tadā

catvāri dvīpāni saratnapūrṇā || 26 ||

akṣobhya āsīt sa tathāgataśca

ratnoccayo bhikṣu sa dharmabhāṇakaḥ |

yenāsya rājasya susaṃbhavasya

prakāśitaṃ sūtramidaṃ tadāntare || 27 ||

yanme śrutaṃ sūtramidaṃ tadantare

ekāgravācāmanumoditaṃ ca |

tenaiva mahyaṃ kuśalena karmaṇā

śrotānumodena śrutena tena || 28 ||

suvarṇavarṇaṃ śatapuṇyalakṣaṇaṃ

labheyi kāyaṃ priyadarśanaṃ sadā |

nayanābhirāmaṃ janakāntadarśanaṃ

ratiṃkaraṃ devasahasrakoṭinām || 29 ||

navottaraṃ notisahasrakoṭyā

kalpānabhūvaṃ nṛpacakravartī |

aneka kalpāna sahasrakoṭyo

trailokyarājatva mayānubhūtam || 30 ||

acintiyā kalpa babhūva śakraḥ

tathaiva brahmendra praśāntamānasaḥ |

ārāgitā me balāprameyā

yeṣāṃ pramāṇaṃ na kadāci vidyate || 31 ||

tathā pramāṇaṃ bahu puṇyaskandhaṃ

yanme śrutaṃ sūtranumoditaṃ ca |

yathābhiprāyeṇa mi bodhi prāptā

saddharmakāyaśca mayā hi labdha || 32 ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje susaṃbhavaparivarto

nāma caturdaśamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project