Digital Sanskrit Buddhist Canon

Sarasvatīdevīparivartaḥ

Technical Details
|| sarasvatīdevīparivartaḥ ||



atha khalu sarasvatī mahādevyekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat | ahamapi bhadanta bhagavan sarasvatī mahādevī tasya dharmabhāṇakasya bhikṣorvākparibhūṣaṇārthāya pratibhāṇakamupasaṃhariṣyāmi | dhāraṇīṃ cānupradāsyāmi | suniruktatavarāṇāṃ bhāvaṃ saṃbhāvayiṣyāmi | mahāntaṃ ca dharmabhāṇakasya bhikṣorjñānāvabhāsaṃ kariṣyāmi | yāni kāni citpadavyañjanānītaḥ suvarṇaprabhāsottamasūtrendrarājātparibhraṣṭāni bhaviṣyanti| vismaritāni ca tānyahaṃ sarvāṇi tasya dharmabhāṇakasya bhikṣoḥ suniruktatapadavyañjanānyupasaṃhariṣyāmi | dhāraṇīṃ cānupradāsyāmi smṛtyasaṃpramoṣaṇāya | yathā cāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājasteṣāṃ buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe pracaret | na ca kṣipramantardhāpayet | anekāni ca sattvānīmaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śrutvā cintya tīkṣṇaprajñā bhaveyuḥ | acintyaṃ ca jñānaskandhaṃ pratilabhante ca na duṣṭameva cāyuḥ | sampattiṃ pratilabheyuḥ | jātyanugrahaṃ cāparimitaṃ ca puṇyaskandhaṃ pratigṛhṇīyuḥ | sarvaśāstrakuśalāśca bhaveyurnānāśilpavidhijñāśca ||



tadidaṃ saṃyuktaṃ snānakarma bhāṣiṣyāmi tasya dharmabhāṇakasya bhikṣosteṣāṃ ca dharmaśravaṇikānāṃ sattvānāmarthāya | sarvagrahanakṣatrajanmamaraṇapīḍā kalikalahakaluṣaḍimbaḍamaraduḥkhapnaviṣodakapīḍāḥ |

sarvakākhordavetālāḥ praśamaṃ yāsyanti |



auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ |

vacā gorocanā spṛkā śirīṣaṃ śyābhyakaṃ śamī |

indrahastā mahābhāgā vyāmakamagaruḥ tvacam || 1 ||

nīveṣṭakaṃ sarjarasaṃ sihlakaṃ gulgulūrasam |

tagaraṃ patraśaileyaṃ candanaṃ ca manaḥśilā || 2 ||

samocakaṃ turuṣkaṃ ca kuṅkumaṃ musta sarṣapāḥ |

naradaṃ cavya sūkṣmelā uśīraṃ nāgakeśaram || 3 ||

etāni samabhāgāni puṣyanakṣatreṇa pīṣayet |

imairmantrapadadaiścūrṇaṃ śatadhā cābhimantrayet ||

tadyathā | sukṛte karajātabhāge haṃsaraṇḍe indrajālamalilaka upasade avatāsike kutra kukalavimalamati śīlamati saṃdhibudhamati śiśiri satyasthita svāhā ||



gomayamaṇḍalaṃ kṛtvā muktapuṣpāṇi sthāpayet |

suvarṇabhāṇḍe rūpyabhāṇḍe madhureṇa sthāpayet || 5 ||

varmitāśca puruṣāste catvāri tatra sthāpayet |

kanyāḥ subhūṣitāḥ nyastāścatvāro ghaṭadhāriṇyaḥ || 6 ||

gugguluṃ dhūpayannityaṃ pañcatūryāṇi yojayet |

chatradhvajapatākaiśca sā devī samalaṅkṛtā || 7 ||

ādarśanaparyantāśca śaraśaktīrniyojayet |

sīmābandhaṃ tataḥ kuryātpaścātkāryaṃ samārabhet |

anena mantrapadakrameṇa sīmābandhaṃ samārabhet || 8 ||

syādyathedam | ane nayane hili hili gili khile svāhā || bhagavataḥ pṛṣṭhataḥ snātvānena mantrajāpena snānaśāntiṃ yojayet | tadyathā | sugate vigate vigatāvati svāhā |



ye prasthitā nakṣatrā āyuḥ pālayantu caturdiśe |

nakṣatrajanmapīḍā vā rāśikarmabhayāvaham |

dhātusaṃkṣobhasaṃbhūtā śāmyantu bhayadāruṇā || 9 ||

same viṣame svāhā | sugate svāhā | sāgarasaṃbhūtāya svāhā || skandhamārutāya svāhā | nīlakaṇṭhāya svāhā | aparāhitavīryāya svāhā | himavatsaṃbhūtāya svāhā | animiṣacakrāya svāhā | namo bhagavatyai brāhmaṇyai namaḥ sarasvatyai devyai sidhyantu mantrapadāstaṃ brahma namasyantu svāhā |

etena snānakarmaṇā tasya dharmabhāṇakasya bhakṣorarthāya teṣāṃ ca dharmaśravaṇikānāṃ lekhakānāmārthāya svayamevāhaṃ tatra gagaṇasiddhayakṣadevagaṇaiḥ sārdhaṃ tatra ca grāme vā nagare vā nigame vā vihāre vā sarvato rogapraśamanaṃ kariṣyāmi | sarvagrahakalikaluṣanakṣatrajanmapīḍānvā duḥkhasvapnavināyakapīḍānsarvakākhordavetālānpraśamayiṣyāmi | yathā teṣāṃ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ jīvitānugraho bhavet | saṃsāranirvāṇaṃ pratilabheyuḥ | avaivartikāśca bhaveyuranuttarāyāḥ samyak saṃbodheḥ ||



atha khalu bhagavānsarasvatyai mahādevyai sādhukāramadāt | sādhu sādhu sarasvati mahādevi bahujanahitāya bahujanasukhāya pratipanno yattvayā hīmāni mantroṣadhisaṃyuktāni bhāṣitāni | sā ca sarasvatī mahādevī bhagavataḥ pādāvabhivandanāṃ kṛtvaikānte niṣaṇṇā ||

atha khalvācāryavyākaraṇaprāptaḥ kauṇḍinyo mahābrāhmaṇastāṃ sarasvatīmāvāhayati sma ||



sarasvatī mahādevī pūjanīyā mahattapāḥ |

vikhyātā sarvalokeṣu varadātā mahāguṇā || 10 ||

śikhare samāśritā kāntā darbhacīvaravāsinī |

śubhavastraṃ dhārayati ekapādena tiṣṭhati || 11 ||

sarvadevāḥ samāgamya tāṃ sūtravacanaṃ tvidam |

jihvābhimukhaṃ ca sattvānāṃ bhāṣantu vacanaṃ śubham || 12 ||



syādyathedam | sure vire araje arajavati hi gule piṅgale piṅgale vatimukhe marīcisumati diśamati agrāmagrītalavitale ca vaḍivicarī mariṇipāṇaye lokajyeṣṭhake priyasiddhivrate bhīmamukhiśacivarī apratihate apratihatabuddhi namuci namuci mahādevi pratigṛhṇa namaskāra | sarvasattvānāṃ buddhirapratihatā bhavatu vidyā me siddhyatu śāsralokatantrapiṭakakāvyādiṣu | tadyathā | mahāprabhāve hili hili mili mili | vicaratu mama vicaratu me māyā sarvasattvānāṃ ca bhagavatyā devyāḥ sarasvatyā anubhāvena kadārake yuvati hili mili āvāhayāmi mahādevi buddhasatyena dharmasatyena saṃghasatyena indrasatyena varuṇasatyena ye loke satyavādinaḥ santi | tena teṣāṃ satyavacena āvāhayāmi mahādevi | hili hili mili vicarantu mama mantrino māyā sarvasattvānām | namo bhagavatyai sarasvatyai siddhyantu mantrapadāḥ svāhā ||

athācāryavyākaraṇaprāptaḥ kauḍinyo mahābrāhmaṇaḥ sarasvatīṃ mahādevīmimābhirgāthābhirabhyastāvīt ||



śṛṇvantu me bhūtagaṇā hi sarve

stoṣyāmi devīṃ pravarottamacāruvaktrām |

yā mātṛgrāme pravarāgradevī |

sadevagandharvasurendraloke || 13 ||

nānāvicitrā samalaṃkṛtāṅgā

sarasvatī nāma viśālanetrā |

puṇyojjvalā jñānaguṇairvikīrṇā

nānāvicitrottamadarśanīyā || 14 ||

stoṣyāmi tāṃ vākyaguṇairviśiṣṭaiḥ

siddhikarāyai pravarottamāyai |

praśastabhūtāya guṇākarāyai

vimalottamāyai kamalojjvalāyai || 15 ||

sulocanāyai nayanottamāyai

śubhāaśrayāyai śubhadeśanāyai |

guṇairacintyaiḥ samalaṃkṛtāyai |

candropamāyai vimalaprabhāyai || 16 ||

jñānākarāyai smṛtisamagratāyai

siṃhottamāyai naravāhanāyai |

ratnamaṇibāhusamalaṃkṛtāyai

pūrṇaśaśāṅkopamadarśanāyai || 17 ||

manojñavākyāya mṛdusvarāyai

gambhīraprajñāya samanvitāyai |

kāryāgrasādhanasusattvatāyai

devāsurairvanditapūjitāyai |

sarvasurāsuragaṇālayavanditāyai

bhūtagaṇaiḥ sadā saṃpūjitāyai || 18 || namaḥ svāhā ||

he'haṃ devi namaste

sā me prayacchatu guṇa augham ||

sarve sattvā viśiṣṭa-

siddhiṃ pradadātu sarvakāryā |

nityaṃ ca rakṣatū māṃ

sarvānsattvāṃśca śatrumadhye || 19 ||

etān samāptākṣarapūrṇavākyān

kalyaṃ samutthāya paṭhetsuvīryaḥ |

sarvābhiprāye dhanadhānyalābhī

siddhiṃ ca prāpnoti śivāmudārāmiti || 20 ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje sarasvatīdevīparivarto

nāmāṣṭamaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project