Digital Sanskrit Buddhist Canon

Caturmahārājaparivartaḥ

Technical Details
|| caturmahārājaparivartaḥ ||



atha khalu vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo virūḍhako mahārājo virūpākṣo mahārāja utthāyasanebhya ekāṃsena cīvarāṇi prāvṛtya dakṣiṇajānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan | ayaṃ bhagavan, suvarṇaprabhāsottamasūtrendrarājaḥ sarvatathāgatabhāṣitaḥ sarvatathāgatāvalokitaḥ sarvatathāgatasamanvāgataḥ sarvabodhisattvagaṇanamaskṛtaḥ sarvadevagaṇapūjitaḥ sarvedevendragaṇasaṃpraharṣakaḥ sarvalokapālastutaḥ stavito varṇitaḥ praśaṃsitaḥ sarvadevabhavanāvabhāsitaḥ sarvasattvānāṃ paramasukhapradāyakaḥ sarvanarakatiryagyoniyamalokaduḥkhasaṃśodhakaḥ sarvabhayapratiśamanaḥ sarvaparacakrapratinivartako durbhikṣakāntārapraśamano vyādhikāntārapraṇāśako jñānaprakāśakaḥ paramaśāntikaraḥ śokāyāsapraśamano vividhanānopadravyapraśamayitopadravaśatasahasrapraṇāśayitā | imamasya bhadanta bhagavan suvarṇaprabhāsottamasūtrendrarājasya vistareṇa parṣadi saṃprakāśyamānasyāsmākaṃ catūrṇāṃ mahārājānāṃ sabalaparivārāṇām | etena ca dharmaśravaṇena dharmāmṛtarasena ca divyātmabhāvamahātejasā vivardhayiṣyanti || asmākaṃ kāyeṣu vīryaṃ ca balaṃ sthāma ca saṃjanitaṃ bhaviṣyanti | tejaśca śriyaṃ ca lakṣmīṃ cāsmākaṃ kāyeṣvāviśanti | vayaṃ bhagavaṃścatvāro mahārājā dhārmikāśca dharmavādinaśca dharmarājā dharmeṇa vayaṃ bhadanta bhagavan devanāgayakṣagandharvāsuragaruḍanaramahoragāṇāṃ rājatvaṃ kārayiṣyāmaḥ | te vayaṃ bhagavan, catvāro mahārājāḥ sārdhamaṣṭāviṃśatiyakṣasenāpatibhiranekaiśca yakṣaśatasahasraiḥ satatasamitaṃ sarve jambudvīpaṃ divyena viśuddhenātikrāntamānuṣyakeṇa vyavalokayiṣyāma ārakṣayiṣyāmaḥ paripācayiṣyāmaḥ | tena hetunā bhadanta bhagavannasmākaṃ caturṇāṃ mahārājānāṃ lokapāla iti saṃjñotpāditā ||

ye kecidbhadanta bhagavannasmin jambudvīpe viparyāsāḥ paracakreṇa copahatā bhaviṣyanti, durbhikṣakāntareṇa vā nānāvidhairupadravaśatairupadravasahasrairupadravaśatasahasrairupahatā bhaviṣyanti, te vayaṃ bhadanta bhagavan catvāro mahārājā idamasya suvarṇaprabhāsoottamasūtrendrarājasya teṣāṃ ca sūtredradhāriṇāṃ bhikṣūṇāṃ saṃcodanāṃ kariṣyāmaḥ | yadā ceme bhadanta bhagavan dharmabhāṇakā bhikṣavo'smākaṃ caturṇāṃ mahārājānāṃ saṃcodanayā buddhādhiṣṭhānena ca yeṣu viṣayeṣūpasaṃkrameyusteṣu te viṣayeṣuḥ cemaṃ suvarṇaprabhāsottamasūtrendrarājaṃ vistareṇa saṃprakāśayeyuḥ | ya imānyevaṃrūpāṇi viṣayagatāti nānāvidhānyupadravaśatānyupadravasahasrānyupadravaśatasahasrāṇi ca praśamayiṣyanti ||

yasya ca bhadanta bhagavan manuṣyarājasya viṣaye te sūtrendradhārakā bhikṣavā dharmabhāṇākā upasaṃkrāntā bhaviṣyanti | ayaṃ ca manuṣyarāja imaṃ suvarṇaprabhāsasūtrendrarājaṃ śṛṇyāt | śrutvā ca teṣāṃ sūtrendradhārakāṇāṃ bhikṣūṇāṃ sarvapratyarthikebhya ārakṣāṃ kuryāt paritrāṇaṃ parigrahaṃ paripālanaṃ kuryāt | te vayaṃ bhadanta bhagavan catvāro mahārājāstasya manuṣyarājasya sarvaviṣayagatānāṃ ca sattvānāmārakṣāṃ kariṣyāmaḥ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyāmaḥ | yadā ca bhadanta bhagavan sarvamanuṣyarājaḥ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ sarvasukhopadhānaiḥ sukhatāṃ kuryāt | te vayaṃ bhadanta bhagavan catvāro mahārājāstaṃ manuṣyarājaṃ sarvarājebhyaḥ satkṛtataraṃ kariṣyāmo gurukṛtaṃ ca kariṣyāmo mānitaṃ ca pūjitaṃ ca sarvaviṣayeṣu ca prasaṃśanīyaṃ kariṣyāmaḥ |

atha khalu bhagavāṃścaturṇāṃ mahārājānāṃ sādhukāramadāt | sādhu sādhu mahārājāḥ sādhu sādhu yuṣmākaṃ mahārājāḥ | yathāpi te yūyaṃ pūrvajinakṛtādhikārā avaropitakuśalamūlā bahubuddhakoṭīniyutaśatasahasraparyupāsitā dharmikāśca dharmavādinaśca dharmeṇa devānāṃ ca manuṣyāṇāṃ ca rājatvaṃ kārayadhvam | yathāpi pūrvadīrgharātraṃ sarvasattvānāṃ hitacittāḥ sukhamaitrīcittāḥ sarvasattvahitasukhādhyāśayapratipannāḥ sarvāhitapratiṣedhikāḥ sarvasattvānāṃ sarvahitopasaṃhārābhiyuktāḥ | te yūyaṃ catvāro mahārājāsteṣāṃ manuṣyarājasya ca suvarṇaprabhāsottamasūtrendrarājasya pūjāsatkārābhiyuktānāmārakṣāṃ kariṣyata paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyata | tena yuṣmābhiścaturmahārājaiḥ sabalaparivārairanekaiśca yakṣaśatasahasrairatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ dharmanetryārakṣitā bhaviṣyati paripālitā ca parigṛhītā ca bhaviṣyati | tena yuṣmākaṃ caturṇāṃ mahārājānāṃ sabalaparivārāṇamanekeṣāṃ yakṣaśatasahasrāṇāṃ devānāṃ devāsurasaṃgrāme jayo bhaviṣyati, asurāṇāṃ ca parijayo bhaviṣyati | sarvaparacakrapramardakasya suvarṇaprabhāsottamasūtrendrarājasyārthāya teṣāṃ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāmārakṣāṃ kariṣyata paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyat ||



atha vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo viruḍhako mahārājo virūpākṣo mahārāja utthāyāsanebhya ekāṃsāni cīvaraiḥ prāvṛtya dakṣiṇāni jānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan | ayaṃ bhadanta bhagavan, suvarṇaprabhāsottamasūtrendrarājo'nāgate'dhvani yatra grāmanagaranigamajanapadarāṣṭrarājadhānīṣu pracariṣyati yasya yasya manuṣyarājasya viṣayamanuprāpto bhaviṣyati | kaścidbhadanta bhagavanmanuṣyarājo bhagavan yenānena devendrasamayena rājaśāsreṇa rājatvaṃ kārayet | asya suvarṇaprabhāsottamasya sūtrendrarājasya śrotā bhavaṃstāśca sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkuryādgurukuryānmānayetpūjayetsatatasamitaṃ suvarṇaprabhāsottamasūtrendrarājaṃ śṛṇuyāt | anena dharmaśravaṇena saṃcodanadharmāmṛtapuṇyātmakānāmasmākaṃ caturṇāṃ mahārājānāṃ sakalaparivārāṇāmanekeṣāṃ ca yakṣarākṣasaśatasahasrāṇāmimān divyātmabhāvān mahataujasā vivardhayet | mahāntaṃ vīryaṃ ca sthāma ca balaṃ cāsmākaṃ kāyeṣu tejaḥśriyaśca lakṣmī cāsmākaṃ vivardhayet | tena vayaṃ bhadanta bhagavaṃścatvāro mahārājāḥ sabalaparivārā anekaiḥ yakṣaśatasahasrairadṛśyadbhiḥ kāyātmabhāvairetarhi cānāgate'dhvani yatra grāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkramiṣyāmaḥ tatrāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ pracariṣyati | teṣāṃ ca manuṣyarājānāmasya suvarṇaprabhāsottamasya sūtrendrarājasya śrotṝṇāṃ mātāpitṝṇāṃ cārakṣāṃ kariṣyāmaḥ | paritrāṇaṃ paripālanaṃ daṇḍaparihāraṃ śasraparihāraṃ śāntisvastyayanaṃ ca kariṣyāmaḥ | teṣāṃ ca rājakulānāṃ teṣāṃ ca rāṣṭrāṇāṃ teṣāṃ ca viṣayāṇāmārakṣāṃ kariṣyāmaḥ | paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śasraparihāraṃ śāntisvastyayanaṃ kariṣyāmaḥ | tāṃśca viṣayān sarvabhayopāyāsebhyaḥ parimocayiṣyāmaḥ paracakrāṇi ca pratinivartayiṣyāmaḥ |

yaḥ kaścit tasya manuṣyarājasya suvarṇaprabhāsottamasya sūtrendrarājasya śroturmānayituḥ pūjayituranyaḥ sāmantakaḥ pratiśatrurājā bhavet | yadā ca bhadanta bhagavaṃstasya sāmantakasya pratiśatro rājña evaṃ cittamutpādet | so'haṃ caturaṅgena balakāyena sārdhamasya viṣayamupasaṃkrameyaṃ vināśayitum | tena khalu punarbhadanta bhagavān kālena tena samayenāsya suvarṇaprabhāsottamasya sūtrendrarājasya tejo'nubhāvena tasya sāmantakasya pratiśatrurājasyānyai rājabhiḥ sārdhaṃ saṃgrāme bhaviṣyati | svaviṣayagatāśca viṣayavilopāśca bhaviṣyanti | dāruṇāśca rājasaṃkṣobhā bhaviṣyanti | graharogāśca viṣaye prādubhūtā bhaviṣyanti | nānāvyākṣepaśatāni viṣaye prādurbhūtāni bhaviṣyanti | yadā ca bhadanta bhagavaṃstasya sāmantakasya pratiśatrurājasya svaviṣayagatānyevaṃrūpāṇi nānopadravaśatāni nānāvyakṣepaśatāni bhaveyuḥ | sa ca bhadanta bhagavan sāmantakapratiśatrurājaścaturaṅgīṇīṃ senāṃ yojayitvā paracakragamanāya svaviṣayānniṣkrānto bhavet | yatrāyaṃ suvarṇaprabhāsottamaḥ sutrendrarājo bhavet sa pratiśatrurājaḥ sārdhaṃ caturaṅgabalakāyena taṃ viṣayamupasaṃkramitukāmo bhavet | taṃ vināśitukāmo bhavet | te vayaṃ bhadanta bhagavañcatvāro mahārājāḥ sabalaparivārā anekairyakṣarākṣasaśatasahasrairadṛśyairātmabhāvaistatropasaṃkramiṣyāmaḥ taṃ paracakramadhvānaṃ mārgapratipannaṃ tathaiva pratinivartayiṣyāmo nānāvyākṣepaśatāni copasaṃhariṣyāmo vighnāṃśca kariṣyāmaḥ | yathā ca tatparacakraṃ na śakṣyati tatra viṣaya upasaṃkramitum | kutaḥ punarvināśaṃ kariṣyati ||



atha khalu bhagavāṃsteṣāṃ caturṇāṃ mahārājānāṃ sādhukāramadāt | sādhu sādhu mahārājāḥ sādhu khalu punaryuṣmākaṃ mahārājānām | yadyūyamatyā asaṃkhyeyakalpakoṭīniyutaśatasahasrasamudānītāyā anuttarāyāḥ samyaksaṃbodherarthāya teṣāṃ manuṣyarājānāmasya ca suvarṇaprabhāsottamasya sūtrendrarājasya śrotṝṇāmārakṣāṃ kariṣyatha | paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyatha | tāni ca rājakulāni tāni nagarāṇi tāni ca rāṣṭrāṇi tāni ca viṣayāṇyārakṣayiṣyatha | paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śasraparihāraṃ śāntisvastyayanaṃ kariṣyatha | tāni ca viṣayāṇi sarvamayopadravopasargāpāyāsebhyaḥ parimocayiṣyatha | paracakrāṇi ca nivartayiṣyatha | sarvajambudvīpagatānāṃ cāsya manuṣyarājasyākalahayābhaṇḍanayāvigrahayā vivādayautsukyamapapadyatha | yathā ca te yuṣmākaṃ caturṇāṃ mahārājānāṃ sabalaparivārāṇāmasmiñjambudvīpe teṣu caturṣu nagarasahasreṣu tāni caturaśītinagarasahasrāṇi teṣu teṣu viṣayeṣvabhirameyustena ca rājyaiśvaryeṇābhirameyustena ca dhanaskandhena parasparaṃ na viheṭhayeyuḥ | na parasparaṃ viheṭhaṃ janayeyuḥ | svena ca yathā pūrvakarmopacayena rājatvaṃ pratilabheyuḥ | svena ca rājyaiśvaryeṇa ca tuṣṭā bhaveyuḥ | na ca paraspareṇa vināśayeyuḥ | na viṣeya vināśāya parakrameyuḥ ||



yathā cāsmiñjambudvīpe teṣu caturaśītiṣu viṣayanagarasahasreṣu tāni caturaśītirāja sahasrāṇi paraspareṇa hitacittāni maitrīcittāni sukhacittāni paraspareṇa kalahayābhaṇḍanayāvigrahayāvivādayā sveṣu sveṣu viṣayeṣvabhiramerantena puṇyena caturṇāṃ mahārājānāṃ sabalaparivārāṇāmayaṃ ca jambudvīpaḥ sphīto bhaviṣyati | subhikṣaśca ramaṇīyaśca bahujanasamākīrṇaścarddhaścaujovataraśca bhaviṣyati | ṛtumāsārdhamāsasaṃvatsarāṇi ca sarvāṇi samācārayuktāni bhaviṣyanti | ahorātraṃ grahanakṣatracandrasūryāśca samāgrahiṣyanti | kālena ca varṣadhārāḥ pṛthivyāṃ nipatiṣyanti | sarvajamdudvīpagatāni ca sattvāni sarvadhanadhānyasamṛddhāni bhaviṣyanti | mahābhogāni cāmatsarāṇi ca bhaviṣyanti | parityāgavanti daśakuśalakarmapathasamanvāgatāni ca bhaviṣyanti | yadbhūyasā sugatau svargaloka upapatsyante | devabhuvanāni cākīrṇāni bhaviṣyanti devairdevaputraiśca ||

yatkaścinmahārājo bhaved ya itthamasya suvarṇaprabhāsattamasya sūtrendrarājasya śrotā bhavenmānayitā ca pūjayitā ca teṣāṃ ca sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāmautsukyaṃ satkuryād gurukuryānmānayetpūjayet | yuṣmākaṃ caturṇāṃ mahārājānāṃ sabalaparivārāṇāmanekeṣāṃ ca yakṣaśatasahasrāṇāmanukampārthāya satatasamitaṃ suvarṇaprabhāsottamaṃ sūtrendrarājendraṃ śṛṇvan | anena dharmaśravaṇasalilodakena yuṣmākametānyātmabhāvāni saṃtarpayet | mahataujasā yuṣmākametāni śarīrāṇi vivardhayet | mahacca yuṣmākaṃ vīryaṃ ca sthāma balaṃ ca vapuṣaḥ saṃjanayet | tejaśca śriyaśca lakṣmīśca yuṣmākaṃ vivardhayet | tena ca manuṣyarājena mama śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyācintyā mahāvipulavistīrṇā pūjā kṛtā bhaviṣyati | tena tasya manuṣyarājenātītānāgatapratyutpannānāṃ buddhānāmanekeṣāṃ tathāgatānāṃ koṭīniyutaśatasahasrāṇāmacintyā mahatī vistīrṇā sarvopakaraṇaiḥ pūjā kṛtā bhaviṣyati | tena tasya manuṣyarājasya mahatyārakṣā kṛtā bhaviṣyati | tena ca tasya rājño rakṣāṃ paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śasraparihāraṃ śāntisvastyayanaṃ kṛtaṃ bhaviṣyati | agramahiṣyāśca rājaputrāṇāṃ ca sarvāntaḥpurasya ca rājakulasya ca sarvasya mahatyārakṣā kṛtā bhaviṣyati | paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kṛtaṃ bhaviṣyati | rājakulanivāsanyaśca sarvadevatā ojovattarāśca cittena sukhasaumanasyena samanvāgatā bhavitāro ratimanubhaviṣyanti | tāni ca rāṣṭrāṇi tāni ca viṣayāṇi cārakṣitāni bhaviṣyanti | paripācitāni cānutpīḍitāni cākaṇṭakāni bhaviṣyanti | sarvaparacakrānyavamarditāni cānupasargāṇi cānupāyāsāni ceti ||



evamukte vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo virūḍhako mahārājo virūpākṣo mahārājaste sarve bhagavantametadavocan | tena ca bhagavanmanuṣyarājena susnātagātreṇa bhavitavyaṃ sugandhavāsanadhāriṇā navaruciravastraprāvṛtena nānālaṃkāravibhūṣitena bhavitavyam | ātmanaśca nīcataramāsanaṃ prajñapayitavyam | tatrāsane niṣīditvā rājyamadamattena na bhavitavyam | na coccai rājñā svayaṃ prajñapayitavyam | śāṭhyamānamadadarpavivarjitena cittenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ | tasya ca dharmabhāṇakasya bhikṣorantike śāstṛsaṃjñotpādayitavyā | tena manuṣyarājena tasminkāle tasmitsamaye'gramahiṣī rājaputrāśca rājaduhitaraśca sarvāntaḥpuragaṇāśca priyahitābhyāṃ prekṣitavyāḥ | priyavacanaiścāgramahiṣī rājaputrāśca rājaduhitaraśca sarvāntaḥpuragaṇāśca ālapayitavyāḥ | nānāvicitrāśca dharmaśravaṇapūjā ājñāpayitavyāḥ | acintyayātulyayā prītyātmānaṃ saṃtarpayitavyam | acintyena prītisukhena sukhāpayitavyam | sukhendriyeṇa ca bhavitavyam | ātmanaśca mahābalena bhavitavyam | mahatā praharṣeṇātmā praharṣayitavyaḥ | mahatā premajātena dharmabhāṇakaḥ pratyutthātavyaḥ ||

evamukte bhagavāṃstāṃścaturo mahārājānetadavocat | tasmiṃśca khalu pugarmahārajāḥ kāle tasminsamaye tena manuṣyarājena sarvaśvetāni pāṇḍurāṇi navarucivastrāṇi prāvaritavyāni | nānāvibhūṣaṇālaṃkārairātmā samalaṃkartavyaṃ | mahatā rājānubhāvena mahatā rājavyūhena nānāvicitraratnamaṅgalaparigṛhītaistato rājakulādabhiniṣkramitavyam | tasya ca dharmabhāṇakasya bhikṣoḥ pratyudgamanāya gantavyam | tatkasya hetoḥ ? yāvanti manuṣyarājastatra padāni bhāvayati tāvanti kalpakoṭīniyutaśatasahasrāṇi saṃsārātparāṅmukhāni kariṣyati tāvatāṃ cakravartirājakulakoṭīniyutaśatasahasrāṇāṃ lābhī bhaviṣyati | yāvanti sa tatra padānyatikramiṣyati tāvatāṃ caiva dṛṣṭadhārmikeṇācintyena mahatā rājyaiśvaryeṇa vivardhiṣyate | anekakalpakoṭīniyutaśatasahasrāṇāmudārodārāṇāṃ cāvasthānānāṃ saptaratnamayānāṃ divyavimānānāṃ lābhī bhaviṣyati | anekeṣāṃ ca divyodārāṇāṃ mānuṣyakāṇāṃ rājakulaputraśatasahasrāṇāṃ lābhī bhaviṣyati | sarvatra ca jātiṣu mahaiśvaryaprāpto bhaviṣyati | dīrghāyuṣkaśca bhaviṣyati | ciraṃjīvī ca bhaviṣyati | pratibhāṇavāṃścādeyavacanaśca yaśasvī ca suviśālakīrtiśca bhaviṣyati | sadevamānuṣāsurasya lokasya sukhitaśca bhaviṣyati | udārodārāṇāṃ ca divyamānuṣyakāṇāṃ sukhānāṃ lābhī bhaviṣyati | mahābalaśca mahānagnabalavegadhārī cābhirūpaḥ prāsādiko darśanīyaḥ paramayā śubhavarṇapuṣkaratayā samanvāgataśca bhaviṣyati | sarvatra jātiṣu tathāgatasamavadhānagato bhaviṣyati | sarvakalyāṇamitrāṇi ca pratilapsyate | aparimitapuṇyaskandhasya parigṛhīto bhaviṣyati ||

imanyevaṃrūpāṇi mahārājaguṇānuśaṃsāni saṃpaśyamānena tena rājñā dharmabhāṇako yojanātpratyutthātavyaḥ | tasya dharmabhāṇakasyāntike śāstṛsaṃjñotpādayitavyā | evaṃ cittamutpādayitavyam | adya mama śākyamunistathāgato'rhansamyaksaṃbuddha iha rājakule pravekṣyati | adya mama śākyamunistathāgato'rhansamyaksaṃbuddha iha rājakule svajanamanuśasiṣyate | sarvalokavipratyayanīyaṃ dharmaśravaṇaṃ śroṣyāmi | adyāhamanena dharmaśravaṇenāvaivartiko bhaviṣyāmyanuttarāyāṃ samyaksaṃbodhau | adya mayā tathāgatakoṭīniyutaśataśasrāṇyārāgitāni bhaviṣyanti | adya mayātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāmacintyā mahatī vipulā vistīrṇā pūjā kṛtā bhaviṣyati | adya mama narakagatitiryagyoniyamalokaduḥkhānyantaśaḥ samucchinnāni bhaviṣyanti | adya mayānekānāṃ brahmendrarājatvakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṃ kuśalamūlabījānyavaropitāni bhaviṣyanti | adya mayānekānāṃ śakrakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṃ kuśalamūlānyavaropitāni bhaviṣyanti | adya mayānekāni cakravartirājakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṃ kuśalamūlabījānyavaropitāni bhaviṣyanti| adya mayā sattvakoṭīniyutaśatasahasrāṇi saṃsārātparimocitāni bhaviṣyanti| adya mayācintyasuvipulavistīrṇāpāramitapuṇyaskandhaḥ parigṛhīto bhaviṣyanti| adya mama sarvāntaḥpurasya mahatyārakṣā kṛtā bhaviṣyanti| adya mama rājakule'cintyā samabiśiṣṭānuttarā mahatī śāntiḥ kṛtā bhaviṣyati svastyayanaṃ ca | adya mamāyaṃ sarvaviṣaya ārakṣito bhaviṣyati | paripālitaścānutpīḍitaścānutkaṇṭhikaśca sarvaparacakrānavamarditaścānupasargaścānupāyāsaśca bhaviṣyati ||

yadā ca mahārājāḥ sa manuṣyarājo'nenaivaṃrūpeṇa saddharmagauraveṇa suvarṇaprabhāsottamasūtrendrarājadhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkuryādgurukuryānmānayedyuṣmākaṃ caturṇāṃ mahārājānāṃ sabalaparivārāṇāṃ teṣāṃ ca devagaṇānāmanekeṣāṃ ca yakṣaśatasahasrāṇāṃ mahā tathā dharmāṅgapratyakṣaṃ dadyāt yena caivāsau manuṣyarājaḥ puṇyabhisaṃskāreṇa kuśalābhisaṃskāreṇa ca tenaiva cātmabhāvena ca dṛṣṭadhārmikeṇācintyena mahatā rājyaiśvaryeṇa vivardhayiṣyati | dṛṣṭadhārmikeṇācintyena mahatā rājatejasā samanvāgato bhaviṣyati | śriyā ca tejasā ca lakṣmyā cālaṃkṛto bhaviṣyati | sarvapratyarthikāśca sarvaśatravaśca sahadharmeṇa sunigṛhītā bhaviṣyanti||



evamukte catvāro mahārājā bhagavantametadavocan | yaḥ kaścidbhadanta bhagavanmanuṣyarājo bhavet so'nenaivaṃrūpeṇa dharmagauraveṇemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyāt | tāśca sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkuryādgurukuryānmānayetpūjayet | asmākaṃ caturṇāṃ mahārājānāmarthāya tadrājakulaṃ suśodhitaṃ śodhayet | nānāgandhodakasaṃsiktaṃ kuryāt | taṃ ca dharmaśrāvaṇamasmābhiścaturbhiśca mahārājaiḥ sārdhaṃ sādhāraṇaṃ śṛṇyādātmano'rthāya sarvadevatā ca kiṃcinmātraṃ kuśalaṃ pratyakṣaṃ dadyāt | samantaraniṣaṇṇasya ca bhadanta bhagavaṃstasya bhikṣordhamāsanagatasya tena manuṣyarājenāsmākaṃ caturṇāṃ mahārājānāmarthāya nānāgandhā dhūpayitavyāḥ | sahadhūpiteṣu bhadanta bhagavaṃstasya suvarṇaprabhāsottamasya sūtrendrarājasya pūjārthāya nānāgandheṣu nānāgandhadhūpalatā niścaranti | tasminneva kṣaṇalavamuhūrte'smākaṃ caturṇāṃ mahārājānāṃ svakasvakabhavanagatānyuparyantarīkṣe nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti | udārāṃśca gandhānāghrāsyanti | suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti | tena cāvabhāsenāsmākaṃ bhavanānyavabhāsitāni bhaviṣyanti| brahmaṇaḥ sahāṃpateḥ śakrasya ca devānāmindrasya sarasvatyāśca mahādevyā dṛḍhāyāśca mahādevyāḥ śriyaśca mahādevyāḥ saṃjayasya ca mahāyakṣasenāpateraṣṭāviṃśatīnāṃ ca mahāyakṣasenāpatīnaṃ maheśvarasya ca devaputrasya bajrapāṇeśca mahāyakṣasenāpatermāṇibhadrasya ca mahāyakṣasenāpaterhārītyāśca pañcaputraśataparivārāṇāmanavataptasya ca nāgarājasya caiteṣāṃ bhadanta bhagavansvakasvakabhavanagatānām | tena kṣaṇalavamuhūrtenoparyantarīkṣe nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti | udārāṃśca nānāgandhānāghrāsyanti | suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti | tayā cāvabhāsayā sarvabhavanānyavabhāsitāni bhaviṣyanti ||



evamukte bhagavāṃścaturo mahārājānetadavocat | na kevalaṃ yuṣmākaṃ caturṇāṃ mahārājānāṃ svakasvakabhavanagatānāmuparyantarīkṣagatāti nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti | tatkasya hetoḥ ? sahapradhūpitāśca mahārājāstena manuṣyarājena nānāgandhā asya suvarṇaprabhāsottamasya sūtrendrarājasya pūjopasthānāya | tataścaiva dhūpakuṇḍahastaparigṛhītā nānāgandhadhūpalatā niścariṣyanti | tena kṣaṇalavamuhūrtena sarvasyāmasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yatra koṭīśataṃ candrāṇāṃkoṭīśataṃ sumerūṇāṃ parvatarājānāṃ koṭīśataṃ cakravāḍamahācakravāḍānāṃ parvatarājānāṃ koṭīśataṃ caturmahādvīpānāṃ koṭīśataṃ caturmahārājakāyikānāṃ devānāṃ koṭīśataṃ trayastriṃśānāṃ devānāṃ koṭīśataṃ yāvannaivasaṃjñāyatanopagānāṃ devānām | sarvatra ca teṣu trisāhasramahāsāhasralokadhātukoṭīśateṣu trayastriṃśeṣu devanikāyeṣu sarveṣāṃ ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragāṇāṃ ca bhavanagatānāṃ coparyantarīkṣagatāni nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti | udārāṃśca nānāgandhānāghrāsyanti | suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti | tābhiścāvabhāsābhiḥ sarvabhavanānyavabhāsitāni bhaviṣyanti | ratnacchatrāṇi saṃsthāsyanti | udārodārāñca gandhānāghrāsyanti sarvadevabhavaneṣu suvarṇavarṇāvabhāsāḥ prādurbhaviṣyanti | tena cāvabhāsena sarvadevabhavanānyavabhāsitāni bhaviṣyanti| yathā trisāhasramahāsāhasrāyāṃ lokadhātau sarvadevabhavanānyuparyantarīkṣe tāni nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti | tathā cāsya mahārājāḥ suvarṇaprabhāsottamasya sūtrendrarājasya tejasā kuṇḍahastena dhūpitāstena manuṣyarājena nānāgandhā asya suvarṇaprabhāsottamasya sūtrendrarājasya pūjārthāya nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti | tena kṣaṇalavamuhūrtena samantāddaśasu dikṣvanekeṣu gaṅgānadīvālukopameṣu buddhakṣetrakoṭīniyutaśatasahasreṣvanekeṣāṃ gaṅgānadīvālukāsamānāṃ tathāgatakoṭīniyutaśatasahasrāṇāmuparyantarīkṣe tāni nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti | teṣu vālukopameṣu buddhakoṭīniyutaśatasahasreṣvudārodārānnānāgandhadhūpānāghrāsyanti | suvarṇavarṇamayāvabhāsāḥ prādurbhaviṣyanti | tena cāvabhāsena tānyanekāni gaṅgānadīvālukopamāni buddhakṣetrakoṭīniyutaśatasahasrāṇyabhāsitāni bhaviṣyanti| samanantaraprādurbhūtāni ca mahārājā imānyevaṃrūpāṇi mahāprātihāryāṇi tānyanekāni gaṅgānadīvālukāsamāni buddhakṣetrakoṭīniyutaśatasahasrāṇi pratiṣṭhitāstathāgatāstaṃ ca dharmabhāṇakaṃ samanvāhariṣyanti | sādhukārāṇi ca pradāsyanti sādhu sādhu satpuruṣa sādhu punastvaṃ satpuruṣa | yastvamimamevaṃrūpaṃ gambhīramevaṃ gambhīrārthamevaṃ gambhīrāvabhāsamevamacintyaguṇadharmasamanvāgataṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ vistareṇa saṃprakāśayitukāmaḥ | na caite sattvā itareṇa kuśalamūlena samanvāgatā bhaviṣyanti| ya imaṃ suvarṇaprabhāsottamaṃ sūtrendrarājamantaśaḥ śroṣyanti, prāgevodgrahīṣyanti dhārayiṣyanti likhiṣyanti likhāpayiṣyanti vācayiṣyanti paryavāpsyanti | vistareṇa parṣadi saṃprakāśayiṣyanti deśayiṣyantyuddekṣyanti svādhyāyiṣyanti yoniśo manasi bhāvayiṣyanti | tatkasya hetoḥ ? sahaśravaṇenāsya puruṣasya suvarṇaprabhāsottamasya sūtrendrarājasyānekāni bodhisattvakoṭīniyutaśatasahasrāṇyavaivartikāni bhaviṣyantyanuttarāyāḥ samyaksabodheḥ ||



atha khalu tāni samantāddaśasu dikṣu gaṅgānadīvālukopameṣu buddhakṣetrakoṭīniyutaśatasahasreṣvanekāni tathāgatakoṭīniyutaśatasahasrāṇi svakasvakeṣu buddhakṣetreṣu pratiṣṭhitāni tena kālena tena samayenaikapādenaikavācaikasvaranirghoṣeṇa tasya dharmabhāṇakasya bhikṣordharmāsanagatasyaitadūcuḥ | upasaṃkramiṣyasi tvaṃ satpuruṣānāgate'dhvani bodhimaṇḍam | pradarśayiṣyasi tvaṃ satpuruṣa bodhimaṇḍavarāgragato drumarājamūlopaviṣṭaḥ sarvatrailokyaprativiśiṣṭāni sarvasattvāṃstrikālāntarāṇi vratatapaścaraṇabalādhānānyadhiṣṭhānānyadhiṣṭhitānyanekāni duṣkarakalpakoṭīniyutaśatasahasrāṇi samalaṃkariṣyasi tvaṃ satpuruṣa bodhimaṇḍam | paritrāyiṣyasi tvaṃ satpuruṣa sarvāṃstrisāhasramahāsāhasralokadhātūn | parājayiṣyasi tvaṃ satpuruṣa drumarājamūlopaviṣṭaḥ kṛtimarūpaparamabībhatsadarśanaṃ nānāvikṛtarūpamacintyamārasainyam | abhisaṃbhotsyasi tvaṃ satpuruṣa bodhimaṇḍavarāgragato'nupamapraśāntavirajaskagambhīrāmanuttarāṃ samyaksaṃbodhim | pravartayiṣyasi tvaṃ satpuruṣāryasāradṛḍhavajrāsanopaviṣṭaḥ sarvajanābhisaṃstutaṃ paramagambhīraṃ dvādaśākāramanuttaradharmacakram | parāhaniṣyasi tvaṃ satpuruṣānuttaraṃ dharmagañjavādyam | āpūrayiṣyasi tvaṃ satpuruṣānuttaraṃ mahādharmaśaṅkham | ucchrayiṣyasi tvaṃ satpuruṣa mahādharmadhvajam | prajvalayiṣyasi tvaṃ satpuruṣānuttarāṃ dharmolkām | pravarṣayiṣyasi tvaṃ satpuruṣānuttaraṃ mahādharmavarṣam | parājayiṣyasi tvaṃ satpuruṣanekāni kleśaśatasahasrāṇi | pratārayiṣyasi tvaṃ satpuruṣānekāni sattvakoṭīniyutaśatasahasrāṇi subhīmānmahābhayasamudrāt | parimocayiṣyasi tvaṃ satpuruṣānekāni sattvakoṭīniyutaśatasahasrāṇi saṃsāracakrāt | ārāgayiṣyasi tvaṃ satpuruṣānekāni tathāgatakoṭīniyutaśatasahasrāṇi ||



evamukte catvāro mahārājā bhagavantametadavocan | asya bhadanta bhagavansuvarṇaprabhāsottamasya sūtrendrarājasyemānyevaṃrūpāṇi dṛpdhārmikāṇi māraparājayikāni ca guṇāni saṃpaśyamānasya buddhasahasrāvaruptakuśalamūlasya manuṣyarājasyānukampāccāparimitapuṇyaskandhaparigrahaṃ saṃpaśyamānāste vayaṃ bhadanta bhagavaṃścatvāro mahārājāḥ sabalaparivārā anekairyakṣaśatasahasraiḥ sārdhaṃ svabhavanagatā nānāgandhadhūpalatāchatrāḥ saṃcoditāḥ samānā adṛśyairātmabhāvairyena tasya manuṣyarājasyopagatasaṃskārakūṭasuśodhitaṃ nānāgandhodakasusaṃsiktaṃ nānālaṃkārasamalaṃkṛtaṃ rājakulaṃ tenopasaṃkramiṣyāmo dharmaśravaṇāya | brahmā ca sahāṃpatiḥ śakraśca devānāmindraḥ sarasvatī ca mahādevī śrīśca mahādevī dṛḍhā ca pṛthivīdevatā saṃjayaśca mahāyakṣasenāpatiraṣṭāviṃśatimahāyakṣasenāpatayaśca maheśvaraśca devaputro vajrapāṇiśca guhyakādhipatirmāṇibhadraśca mahāyakṣasenāpatirhārītī ca pañcaputraśataparivārā anavataptaśca nāgarājaḥ sāgaraśca nāgarājaḥ | anekāni ca devakoṭīniyutaśatasahasrāṇyadṛśyairātmabhāvairyena tasya manuṣyarājasya tatra ta nānālaṃkārasamalaṃkṛtaṃ rājakulaṃ yatra tasya dharmabhāṇakasya bhikṣoḥ puṣpābhikīrṇāyāṃ dharaṇyāṃ śaucapragṛhītaṃ nānālaṃkārasamalaṃkṛtaṃ yatra yatra dharmabhāṇakasya bhikṣoḥ puṣpābhikīrṇāyaṃ dharaṇyāṃ śaucapragṛhītaṃ nānālaṃkārasamalaṃkṛtaṃ yatra yatra dharmāsanaṃ prajñaptaṃ tatra bhaviṣyanti dharmaśravaṇāya ||



te vayaṃ bhadanta bhagavaṃścatvāro mahārājā anekairyakṣaśatasahasrairebhiśca sarvaiḥ sārdhaṃ samagrā bhaviṣyāmastasya manuṣyarājasya kalyāṇamitrasahāyakasya kalyāṇasaṃprāpakasyānuttaramahārasodāradāturanena dharmāmṛtarasena saṃtarpitāḥ saṃtarpya tasya manuṣyarājasyārakṣāṃ kariṣyāmaḥ | paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyāmaḥ | tasya rājakulasya ca nagarasya ca viṣayasya ca rakṣāṃ kariṣyāmaḥ | paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyāmaṃ | tacca viṣayaṃ sarvopadravopasargopāyāsebhyaḥ parimocayiṣyāma iti ||

yaḥ kaścidbhadanta bhagavanmanuṣyarājo bhavet | yasya ca manuṣyarājasya viṣaye'yaṃ sūtrendrarājaṃ saṃpracaret | yadā cāsau bhadanta bhagavanmanuṣyarājaḥ suvarṇaprabhāsottamasya sūtrendrarājasya dhārakān bhikṣubhikṣuṇyupāsakopāsikā na satkuryānna gurukuryānna mānayenna pūjayet | asmākaṃ caturṇāṃ mahārājānāmanekāni yakṣakoṭīniyutaśatasahassrāṇyanena dharmaśravaṇenainena dharmāmṛtarasena na saṃtarpayeranna pratimānayeran | imāni divyātmabhāvāni mahatā tejasā na vivardhayenna cāsmākaṃ vīryaṃ ca balaṃ ca saṃjanayet | tejaśca śriyaśca lakṣmīṃ cāsmākaṃ kāyeṣu na vivardhayet | na te'pi vayaṃ bhadanta bhagavaṃścatvāro mahārājāḥ sabalaparivārā anekairyakṣakoṭīniyutaśatasahasraistasya ca viṣaye rakṣāṃ kariṣyāmaḥ | bhadanta bhagavanviṣayamasmākamupekṣantaḥ sarvaviṣayavāsino devagaṇāstaṃ viṣayamupekṣyanti | devatāśca bhadanta bhagavantaṃ viṣayamupekṣyante ||



tatra tatra viṣaye nānāvidhā viṣayalopā bhaviṣyanti| dāruṇāni ca rājasaṃkṣobhāni bhaviṣyanti| sarvaviṣayagatāni ca sattvāni kalahajātāni bhaviṣyanti| bhaṇḍanajātāni vigṛhītāni vivādamāpannāni nānāvidhāśca graharogā viṣaye prādurbhāviṣyanti | nānādigabhya āgatāścolkāpātāḥ prādurbhaviṣyanti | grahanakṣatrāṇi ca paraspareṇa viruddhāni bhaviṣyanti | sūryapratirūpakāṇi śaśina utpādayiṣyanti | candragrahāśca bhaviṣyanti | sūryagrahāśca satatasamitaṃ gaganāntaragatau sūryacandramasau no dṛkyathagatau bhaviṣyataḥ | ulkāpātasadṛśavarṇāni pariveśakāni gaganāntare kālena kālaṃ prādurbhaviṣyanti | pṛthivīkampāśca bhaviṣyanti| kūpāśca pṛthivīgatāḥ saṃkṣepantaḥ śokṣyanti | viṣamavātāśca vāsyanti | viṣamavarṣāśca bhaviṣyanti| durbhikṣakāntāraśca sarvaviṣaye bhaviṣyati| paracakrāṇi ca tadviṣayaṃ vekṣyanti | āyāsabahulaṃ bhaviṣyati| teṣāmasmākaṃ bhadanta bhagavaṃścaturṇāṃ mahārājānāṃ sabalaparivārāṇāmanekeṣāṃ ca yakṣaśatasahasrāṇāṃ viṣayavāsināṃ ca devanāgānāṃ taṃ viṣayamupekṣatastatra viṣaya imānyevaṃ rūpāṇi nānāvidhānyupadravaśatāni bhaviṣyantyupadrasahasrāṇi vā ||



yaṃ kaścidbhadanta bhagavanmanuṣyarājo bhavet | ya ātmano mahatīmārakṣāṃ kartukāmo bhavet | ciraṃ ca nānāvidhāni rājasaukhyānyanubhavitukāmo bhavet | sarvasukhasamarpito na cireṇa rājatvaṃ kartukāmo bhavet | sarvaviṣayavāsināṃ ca sattvānāṃ sukhāpayitukāmo bhavet | sarvaparacakrāṇi ca parājayitukāmo bhavet | sarvasukhena viṣayaṃ paripālayitukāmo bhavet | dharmeṇa rājatvaṃ kārayitukāmo bhavet | svaviṣayaṃ ca sarvabhayopadravopasargopāyāsebhyaḥ parimocayitukāmo bhavet ||



tena ca bhadanta bhagavanmanuṣyarājenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ | śrutvā caitāstaddhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkartavyā gurukartavyā mānayitavyāḥ pūjayitavyāḥ | vayaṃ catvāro mahārājāḥ sabalaparivārā anenaiva dharmaśravaṇakuśalamūlopacayenānena dharmākṛtarasena saṃtarpayitavyāḥ | asmākaṃ cemāni divyātmabhāvāni mahātejasā vivardhayitavyāni | tatkasya hatoḥ ? yadbhadanta bhagavaṃstena manuṣyarājenāvaśyamayaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ ||



yāvanti bhadanta bhagavanbrahmendreṇa laukikalokottarāṇi ca nānāvidhāni śāstrāṇyupadarśitāni | yāvanti ca śakreṇa devendreṇa nānāvidhāni śāstrāṇyupadarśitāni | yāvanti ca nānāvidhaiḥ pañcabhijñai ṛṣirbhirlaukikalokottarāṇi ca sattvānāmarthāya śāstrāṇyupadarśitāni | bhadanta bhagavaṃstebhyo brahmendraśatasahasrebhyo'nekebhyaśca śakrakoṭīniyutaśatasahasrebhyaḥ sarvebhyaśca pañcābhijñebhya ṛṣikoṭīniyutaśatasahasrebhyastathāgato'grataraśca viśiṣṭataraścemaṃ suvarṇaprabhāsottamasūtrendrarājaṃ vistareṇa sattvānāmarthāya saṃprakāśayitaḥ ||



yathāyaṃ sarvajambudvīpagatānāṃ manuṣyarājānāṃ rājatvaṃ kārayitavyam | yathā ca sarvasattvāni sukhārpitāni bhaviṣyanti| yathā ca sarvaviṣayānutpīḍitāśca bhaviṣyantyakaṇṭakāḥ | yathā paracakrāṇi parājitāni bhaviṣyanti| parāṅmukhībhūtāni | yathā ca te viṣayā anupāyāsāśca | yathā ca sarvaviṣayadharmā anupāyāsāśca bhaviṣyantyanupadrutāśca | yathā ca tairmanuṣyarājaiḥ sveṣu viṣayeṣu mahatī dharmolkāḥ prajvalitā bhaviṣyantyādīpitāśca | yathā ca sarvadevatābhavanāni ādīpitāni bhaviṣyanti devairdevaputraiśca | yatha ca vayaṃ catvāro mahārājāḥ sabalaparivārā anekāni yakṣaśatasahasrāṇi sarvajambudvīpagatāśca devagaṇāḥ saṃtarpitā bhaviṣyanti saṃprasāditāśca | yathā cāsmākaṃ kāye mahāntaṃ vīryaṃ ca balaṃ ca sthāma ca saṃjanitaṃ bhaviṣyanti| yathā cāsmākaṃ kāye tejaśca śrīśca lakṣmīśca bhūyasyā mātrayābhiniciśanti | yathā ca sarvajambudvīpaḥ subhikṣo bhaviṣyati ramaṇīyaśca bahujanākīrṇamanuṣyaśca | yathā ca sarvajambudvīpagatāni sattvāni sarvasukhāni bhaviṣyanti| nānāratimanubhaviṣyanti | yathā ca sattvānyanekakalpakoṭīniyutaśatasahasrāṇyayintyānyudārodārāṇi sukhānyanubhaviṣyanti | buddhaiśca bhagavadbhiḥ sārdhaṃ samavadhānagatāni bhaviṣyanti| anāgate'dhvanyanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | tatsarvametarhi bhagavatā tathāgatenārhatā samyaksaṃbuddhena mahatā kāruṇyabalādhiṣṭhānena śakrakoṭīniyutaśatasahasrāṇi divyātirekatare'nuttare tathāgatajñāne nānāvidhānekasarvapañcābhijñarṣigaṇakoṭīniyutaśatasahasrāṇi cātirekasamyaksaṃbuddhena brahmendrakoṭīniyutaśatasahasrāṇi cātirekavratatapo'dhiṣṭhānena sa bhagavatā tathāgatonārhatā samyaksaṃbuddhenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājo vistareṇa sarvasattvānāmarthāyeha jambudvīpe saṃprakāśitaḥ ||



tena manuṣyarājena sarvajambudvīpagatāni laukikalokottarāṇi rājakāryāṇi rājaśāsrāṇi rājakaraṇāni niryātāni | yairime sattvāḥ sukhino bhaviṣyanti| tāni sarvāṇi bhagavatā tathāgatenārhatā samyaksaṃbuddhenāyaṃ suvarṇaprabhāsottamasūtrendrarāja upadarśitaḥ paridīpitaḥ saṃprakāśitaḥ | tena bhadanta bhagavanhetunā tena pratyayena ca tena manuṣyarājenāvaśyamāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ satkṛtya mānayitavyaḥ satkṛtya pūjayitavyaḥ ||



evamukte bhagavāṃścaturo mahārājānetadavocat | tena hi catvāro mahārājāḥ sabalaparivārā avaśyaṃ teṣāṃ manuṣyarājānāmasya suvarṇaprabhāsottamaya sūtrendrarājasya śrotṝṇāṃ pūjayitṝṇāṃ mahāntamautsukyaṃ kariṣyanti rakṣārtham etāśca mahārājāḥ sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikā buddhakṣetramārātpradarśante devamānuṣāsurasya lokasya buddhakṛtyāni kariṣyanti | imaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ vistareṇa saṃprakāśayiṣyanti | avaśyaṃ yuṣmābhiścaturbhirmahārājaisteṣāṃ sūtrendredhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāmārakṣā kartavyā | paripālanaṃ paritrāṇaṃ parigrahaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvastyayanaṃ kartavyam | yathā ca sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikā ārakṣitā bhaveyuranutpīḍitā anusargopāyāsāṃ sukhacittāḥ | imaṃ suvarṇaprabhāsottamasūtrendrarājaṃ vistareṇa sattvānāṃ saṃprakāśayitum ||



atha khalu vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo virūḍhako mahārājo virūpākṣo mahārājotthāyāsanebhya ekāṃsāni cīvarāṇi prāvṛtyottarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya tasyāṃ velāyāmabhimukhaṃ sārūpyābhirgāthābhirbhagavantamabhituṣṭuvuḥ ||



jinacandravimalavapuṣaṃ jinasūryasahasrakiraṇābham |

jinakamalavimalanetraṃ jinakumudatuṣāravirajadaśanāgram || 1 ||

jinaguṇasāgarakalpa anekaratnākara jinasamudram |

jñānāmbusalilapūrṇaṃ samādhiśatasahasrasaṃkīrṇam || 2 ||

jinacaraṇacakracitraṃ samantanebhistathā sahasrābham |

karacaraṇajālacitraṃ haṃsendra yathā caraṇajālam || 3 ||

kāñcanagiriprakāśaṃ suvarṇakanakāmalaṃ jinagirīndram |

sarvaguṇamerukalpaṃ buddhagirīndrajina namasyāmaḥ || 4 ||

ākāśacandrasadṛśamudakacandranibhaṃ tathāgataśaśāṅkam |

māyāmarīcikalpa vimalajina namasyāmaḥ || 5 ||

atha khalu bhagavāṃścaturo mahārājāngāthābhirbabhāṣe ||

ayaṃ-

sutrendrarājapravaraḥ suvarṇaprabhāsottamo daśabalānām |

yuṣmābhi lokapālaiḥ pālayitavyam ---------- || 6 ||

yenāyaṃ sūtraratanagambhīraḥ sarvasattva sukhadātā |

sattvāna hitasukhārthaṃ ciraṃ ca pracarejjambūdvīpe'smin || 7 ||

ye ca tṛsāhasramahāsāhasre lokadhātau hi |

sattvā apāyaduḥkhā śamayitvā narakaduḥkhāni || 8 ||

ye ceha jambudvipe gatā hi sarve

rājānastu mahataḥ praharṣajātā |

dharmeṇa ca pālayantu viṣayā

yenāyaṃ jambūdvīpaḥ kṣemaśca bhavet || 9 ||

sūbhikṣo ramaṇīyaḥ sarve jambūdvīpe

sukhitāni bhavanti sarvasattvāni |

yasyā nāsti narapaterviṣaye

priyātmasaukhya prayatā ca rājatvam || 10 ||

aiśvaryaṃ priyatā ca śrotavyastena

sūtrarājaḥ paramaśatrukṣayakaram |

paracakranivartanakaraparamabhayavyasahāraḥ

paramaśubhakaro'yaṃ sūtrendrarāja || 11 ||

yathā ratnavṛkṣaḥ surucirastu

sarvaguṇasaṃbhavaḥ sugṛhaḥ saṃsthaḥ |

tathaivāyaṃ sūtrendrarāja

draṣṭavyo rājaguṇādīnām || 12 ||

yathā śītalahimasalilaṃ dharmataṃ

pratilabhata uṣṇa apaharaṇam |

tathaivāyaṃ sūtravarendro guṇasukhadātā

bhavati narapatīnām || 13 ||

yathaiva hi ratnakaraṇḍaḥ sarvaratnākaraḥ karatalasthaḥ |

tathaivāyaṃ sūtrendrarāja svarṇaprabhāsottamo nṛpagaṇānām || 14 ||

devagaṇa arcito'yaṃ devendranamaskṛtaśca sūtrendraḥ |

ārakṣitaścaturbhirmaharddhikairlokapālaiśca || 15 ||

buddhaihi daśadiśasthaiḥ sadā samanvāhṛto'yaṃ sūtrendraḥ |

sūtramidaṃ deśayataḥ sādhūkāra dadanti saṃbuddhāḥ || 16 ||

yakṣaśatasahasrāṇī rakṣanti ca viṣayaṃ daśasu diśāsu |

śṛṇvanti sūtrendramimaṃ pramuditacittāḥ prahṛṣṭāśca || 17 ||

jambudvīpagatāni viviktāni devagaṇāni |

te sarve devagaṇāḥ śṛṇvantu sūtramidaṃ pramuditāśca || 18 ||

tejobalaṃ vīryabalaṃ ca labhante tena dharmaśravaṇena |

mahataujasā ca devāṃ kāyānvivardhayiṣyanti || 19 ||

atha khalu catvāro mahārājā bhagavato'ntikādimā evaṃrūpā gāthāḥ śrutvāścaryaprāptā babhūvuradbhutaprāptā udvilyaprāptāstaddharmavegena muhūrtamātraṃ praruditā ivāśrūṇi ca pravartayāmāsuḥ | te ca saṃmānaiḥ śarīrai praphullibhiraṅgapratyaṅgairacintyena prītisukhasaumanasyena samanvāgatā bhūtvā punarapi bhagavantaṃ divyamāndāravaiḥ kusumairavakiranti sma | avakiritvā prakiritvotthāyāsanebhya ekāṃsāni cīvarāṇi prāvaritvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan | vayamapi bhadanta bhagavaṃścatvāro mahārājā ekaiko mahārājo vayaṃ pañcayakṣaśataparivārā dharmamāṇakasya bhikṣoḥ sadānubaddhā bhaviṣyāmastaṃ dharmabhāṇakaṃ mānayanāya paripālanāya ceti ||



iti śrīsuvarṇaprabhāsottamasūtrendrarājo caturmahārāja

parivarto nāma saptamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project