Digital Sanskrit Buddhist Canon

Deśanāparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version देशनापरिवर्तः
|| deśanāparivartaḥ ||



ekarātramatandreṇa svapnāntaragataṃ mayā |

dundubhī rucirā dṛṣṭā samantakanakaprabhā || 1 ||

jvalamānaṃ yathā sūryaṃ samantena virocitam |

prabhāsitā daśa diśo dṛṣṭā buddhāḥ samantataḥ || 2 ||

niṣaṇṇā ratnavṛkṣeṣu vaiḍūrye ca prabhāsvare |

anekaśatasāhasryā pariṣadā prabhāskṛtāḥ || 3 ||

dṛṣṭā brāhmaṇarūpeṇa parāhanyantī dundubhī |

tenāsyāstāḍyamānāyā ime ślokā abhiśrutāḥ || 4 ||

suvarṇaprabhāsottamadundubhena

śāmyantu duḥkhā trisahasraloke |

apāyaduḥkhā yamalokaduḥkhā

dāridraduḥkhāni tathaiva loke || 5 ||

anena co dundubhiśabdanādinā

śāmyantu sarvavyasanāni loke |

samantasattvā hṛdayāhatā tathā

tathābhayā śāntabhayā munīndra || 6 ||

yathaiva sarvāryaguṇopapannaḥ

saṃsārasarvajñamahāmunīndraḥ |

tathaiva bhontu guṇasāgarāḥ prajāḥ

samādhibodhyaṅgaguṇairupetāḥ || 7 ||

anena co dundubhighoṣanādinā

bhavantu brahmasvara sarvasattvāḥ |

spṛśantu buddhatvavarāṅgabodhiṃ

pravartayantū śubhadharmacakram || 8 ||

tiṣṭhantu kalpāni acintiyāni

deśentu dharmaṃ jagato hitāya |

hanantu kleśānvidhamantu duḥkhāṃ

śamentu rāgaṃ tatha doṣamoham || 9 ||

ye sattva tiṣṭhinti apāyabhūmau

ādīptasaṃprajvalitāgnigātrāḥ |

śṛṇvantu te dundubhisaṃpravāditāṃ

namo'stu buddhāya vaco labhantu || 10 ||

jātismarāḥ sattva bhavantu sarve

jātīśatā jātisahasrakoṭyaḥ |

anusmarantaḥ satataṃ munīndraṃ

śṛṇvantu teṣāṃ vacanaṃ hyudāram || 11 ||

anena co dundibhi ghoṣanādinā

labhantu buddhehi sadā samāgamam |

vivarjayantū khalu pāpakarma

carantu kuśalāni śubhakriyāṇi || 12 ||

narāsurāṇāmapi sarvaprāṇīnāṃ

yācantu tāṃ deśanaprārthanāya |

anena co dundubhighoṣanādinā

tatsarvi teṣāṃ paripūrayeyam || 13 ||

ye ghoranarake upapannasattvā

ādīptasaṃprajvalitāgnigātrāḥ |

nistīrṇaśokāśca paribhramanti

nirvāpaṇaṃ bheṣyati teṣu cāmunā || 14 ||

ye duḥkhasattvāḥ sudāruṇārśca

ghorā narakeṣu preteṣu manuṣyaloke |

anena ca dundubhighoṣanādinā

sarve ca teṣāṃ praśamantu duḥkhāḥ || 15 ||

nisrāṇamaparitrāṇamaśaraṇyaṃ kṛtāni ca |

trātā teṣāṃ bhaveyaṃ ca śaraṇyaḥ śaraṇottamaḥ || 16 ||

samanvāharantu māṃ buddhāṃ kṛpākāruṇyacetasaḥ |

atyayaṃ pratigṛhṇantu daśadikṣu vyavasthitāḥ || 17 ||

yacca me pāpakaṃ karma kṛtapūrvaṃ sudāruṇam |

tatsarvaṃ deśayiṣyāmi sthito daśabalāgrataḥ || 18 ||

mātāpitṝnavajānantā buddhānāmaprajānatā |

kuśalaṃ cāprajānantā yattu pāpaṃ kṛtaṃ mayā || 19 ||

eścaryamadamattena kularūpamadena ca|

tāruṇyamadamattena yattu pāpaṃ kṛtaṃ mayā || 20 ||

duścintitaṃ daruktaṃ ca duṣkṛtenāpi karmaṇā |

anādīnavadṛṣṭena yattu pāpaṃ kṛtaṃ mayā || 21 ||

bālabuddhipracāreṇa ajñānāvṛtacetasā |

pāpamitravaśāccaiva kleśavyākulacetasā || 22 ||

krīḍāratiśāccaiva śokarogavaśena ca |

atṛptadhanadoṣeṇa yattu pāpaṃ kṛtaṃ mayā || 23 ||

anāryajanasaṃsargādīrṣyāmātsaryahetunā |

śāṭhyadāridradoṣeṇa yattu pāpaṃ kṛtaṃ mayā || 24 ||

vyasanāgamakāle'sminkāmānāṃ bhayahetunā |

anaiśvaryagatenāpi yattu pāpaṃ kṛtaṃ mayā || 25 ||

calacittavaśenaiva kāmakrodhavaśena vā |

kṣuptipāsārditenāpi yattu pāpaṃ kṛtaṃ mayā || 26 ||

pānarthāṃ bhojanārthaṃ ca vastrārthaṃ strīpsuhetunā |

vividhakleśasaṃtāpairyattu pāpaṃ kṛtaṃ mayā || 27 ||

kāyavāṅbhānasaṃ pāpaṃ tridhātucaritaṃ ca tat |

yatkṛtmīdṛśaiḥ rūpaistatsarvaṃ deśayāmyaham || 28 ||

yattadbuddheṣu dharmeṣu śrāvakeṣu tathaiva ca |

agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmyaham || 29 ||

yattatpratyekabuddheṣu bodhisattveṣu vā punaḥ |

agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmyaham || 30 ||

saddharmaḥ pratikṣiptaḥ syādajānantena me sadā |

mātāpitṛṣvagauravaṃ tatsarvaṃ deśayāmyaham || 31 ||

mūrkhatvenāpi bālatvānmānadarpāvṛtena ca |

rāgadveṣeṇa mohena tatsarvaṃ deśayāmyaham || 32 ||

pūjayitvā daśadiśi loke daśabalāñjinān |

uddhariṣyāmyahaṃ sattvānsarvaduḥkhāddaśaddiśi || 33 ||

sthāpayiṣye daśabhuvi sarvasattvānacintiyān |

daśabhūmau hi sthitvā ca sarve bhontu tathāgatāḥ || 34 ||

ekaikasya hi sattvasya careyaṃ kalpakoṭayaḥ |

yāvacchakyaṃ hi tatsarvaṃ mokṣituṃ duḥkhasāgarāt || 35 ||

teṣāṃ sattvānāṃ deśeyaṃ gambhīrāṃ deśanāmimām |

svarṇaprabhottamāṃ nāma sarvakarmakṣayaṃkarīṃ || 36 ||

yena kalpasahasreṣu kṛtaṃ pāpaṃ sudāruṇam |

ekavelaṃ prakāśantu sarve vrajantu saṃkṣayam || 37 ||

deśayiṣye imāṃ dharmāṃ svarṇaprabhāmanuttarām |

ye śṛṇvanti śubhāṃ teṣāṃ saṃyāntu pāpasaṃkṣayam || 38 ||

sthāsyāmi daśabhūmau tāndaśaratnākare vare |

ābhāsayanbuddhaguṇaistareyaṃ bhavasāgarāt || 39 ||

yacca buddhasamudaughaṃ gambhīraṃ guṇasāgaram |

acintiyabudhaguṇaiḥ sarvajñatvaṃ prapūraye || 40 ||

samādhiśatasāhasrairdhāraṇībhiracintitaiḥ |

indriyabalabodhyaṅgairbhave daśabalottamaḥ || 41 ||

vyavalokaya māṃ buddha samanvāhṛtacetasā |

atyayaṃ pratigṛhṇātu vimocayatu māṃ bhayāt || 42 ||

yattu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpaśateṣu ca |

tasyārthe śokacitto'haṃ kṛpaṇastṛṣṇayārditaḥ || 43 ||

vibhemi pāpakarmo'haṃ satataṃ hīnamānasaḥ |

yatra yatra cariṣyāmi na cāsti maṅgalaṃ kvacit || 44 ||

sarve kāruṇikā buddhāḥ sattvabhayaharāḥ jināḥ |

atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt || 45 ||

kleśakarmaphalaṃ mahyaṃ pravāhantu tathāgatāḥ |

snāpayantu ca māṃ buddhāḥ kāruṇyavimalodakaiḥ || 46 ||

sarvapāpaṃ deśayāmi yattu pūrvaṃ kṛtaṃ mayā |

yacca hyetarhi me pāpaṃ tatsarvaṃ deśayāmyaham || 47 ||

āyatyā sarvamāpadyansarvaduṣkṛtakarmaṇā |

na cchādayāmi tatpāpaṃ yadbhavenmama duṣkṛtam || 48 ||

trividhaṃ kāyikaṃ karma vācikaṃ tu caturvidham |

mānasaṃ triprakāraṃ ca tatsarvaṃ deśayāmyaham || 49 ||

kāyakṛtaṃ ca vākkṛtaṃ manasā ca vicintitam |

kṛtaṃ daśavidhaṃ karma tatsarvaṃ deśayāmyaham || 50 ||

daśākuśala varjitvā sevitvā kuśalāndaśa |

sthāsyāmi daśabhūmau ca paśye daśabalottamam || 51 ||

yacca me pāpakaṃ karma aniṣṭaphalavāhakam |

tatsarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ || 52 ||

ye cāpi jambudvīpe'sminye cānyalokadhātuṣu |

kurvanti kuśalaṃ karma tatsarvamanumodaye || 53 ||

yacca puṇyārjitaṃ mahyaṃ kāyavāṅbhanasāpi ca |

tena kuśalamūlena spṛśeyaṃ bodhimuktamām || 54 ||

bhavagatisaṃkaṭabālabuddhinā

pāpaṃ hyapi yacca kṛtaṃ sudāruṇam |

daśabalasaṃmukhamagrataḥ sthita-

statsarvapāpaṃ pratideśayāmi ca || 55 ||

tatpāpaṃ samuccitaṃ janmasaṃkaṭe vividhakāmapracārasaṃkaṭe |

lokasaṃkaṭe bhavasaṃkaṭe ca sarvamūrkhakṛtakleśasaṃkaṭe || 56 ||

cāpalyamadanacittasaṃkaṭe pāpamitrāgamasaṃkaṭairapi |

saṃsārasaṃkaṭarāgasaṃkaṭe dveṣamohatamasaṃkaṭairapi ||57 ||

akṣayasaṃkaṭakālasaṃkaṭe puṇyamapārjanasaṃkaṭairapi |

atuliyajinasaṃmukhasthitaḥ tatsarvapāpaṃ pratideśayāmi ca || 58 ||

vandāmi buddhān guṇasāgaropamān

suvarṇavarṇānavabhāsitadigantān |

teṣāṃ jinānāṃ śaraṇaṃ vrajāmi

mūrdhrā ca tānsarvajinānnamāmi || 59 ||

suvarṇavarṇaṃ ---- kanakācalābham

vaiḍūryanirmalaviśuddhasulocanāṅgam |

śrītejakīrtijvalanākarabuddhasūryaṃ

karuṇāprabhaṃ vidhamakaṃ tamasāndhakānām || 60 ||

sunirmalaṃ suruciraṃ suvirājitāṅgaṃ

saṃbuddhasūryakanakāmalaniḥsṛtāṅgam |

kleśāgnitaptamanasāṃ jvalanāgnikalpaṃ

prahlādanaṃ muniniśākararaśmijālam || 61 ||

dvātriṃśalakṣaṇadharaṃ lalitendriyāṅgam

anuvyañjanaḥ suruciraṃ suvirājitāṅgam |

śrīpuṇyatejajvalanākularaśmijālaṃ

saṃtiṣṭhase tamasi sūrya iva triloke || 62 ||

vaiḍūryanirmalaviśālavicitravarṇa-

stāmrāruṇai rajatasphaṭikalohitāṅgam |

nānāvicitrasamalaṅkṛtaraśmijālaṃ

tvaṃ saṃvirocasi mahāmuni sūryakalpaḥ || 63 ||

saṃsāranadyapatitavyasanaughamadhye

śokākule maraṇatoyajarātaraṅge |

duḥkhārṇave paramakampitacaṇḍavege

saṃtāraya sugatabhāskararaśmijālaiḥ || 64 ||

vandāmi buddhān kanakojvalāṅgān

suvarṇavarṇavyavabhāsitāṅgān |

jñānākarān sarvatrilokasārān

vicitrarūpān śubhalakṣaṇāṅgān || 65 ||

yathā samudre jalamaprameyaṃ

yathā mahī cāṇurajairanantā |

yathopalairmeruranantatulyo

yathaiva cākāśamanantapāram || 66 ||

tathaiva buddhasya guṇā anantāḥ

na śakya jñātuṃ khalu sarvasattvaiḥ |

anekakalpāni tu cintayante

na śakya paryantaguṇāni jñātum || 67 ||

mahī saśailā sagiriḥ sasāgarā

gaṇaṃ tu kalpairapi śakya jānitum |

jalaṃ ca vālāgramapi pramāṇaṃ

na śakya buddhasya guṇāgrapāram || 68 ||

etādṛśī sattva bhavantu sarve

guṇena varṇena yaśena koṭyā |

gātreṇa te śobhitalakṣaṇena

aśītyanuvyañjanamaṇḍitena || 69 ||

anena cāhaṃ kuśalena karmaṇā

bhaveya buddho na cireṇa loke |

deśeya dharmaṃ jagato hitāya

moceya sattvānbahuduḥkhapīḍitān || 70 ||

jayeya māraṃ sabalaṃ sasainyaṃ

pravartayeyaṃ śubhadharmacakram |

tiṣṭheya kalpāni acintiyāni

tarpeya sattvānamṛtena pāṇinā || 71 ||

pūreya ṣaṭpāramitā anuttarā

yathaiva pūrvaṃ jinapūrvakānām |

haneya kleśānvidhameya duḥkhān

śameya rāgāṃstatha dveṣamohān || 72 ||

jātismaro nitya bhaveya cāhaṃ

jātiśatā jātisahasrakoṭyaḥ |

anusmareyaṃ satataṃ munīndraṃ

śṛṇvīya teṣāṃ vacanaṃ hyudāram || 73 ||

anena cāhaṃ kuśalena karmaṇā

labheya buddhehi sadā samāgamam |

vivarjayeyaṃ khalu pāpakarma

careya puṇyāni śubhākarāṇi || 74 ||

sarvatra kṣetreṣu ca sarvaprāṇināṃ

sarve ca pāpāḥ praśamantu loke |

ye sattvā vikalendriya aṅgahīnāḥ

te sarvi kuśalendriya bhontu sāṃpratam || 75 ||

ye vyādhinā durbalakṣīṇagātrā

niśrāṇabhūtāśca daśodiśāsu |

te sarvi mucyantu ca vyādhito laghu

labhantu cārogyabalendriyāni || 76 ||

kurājacaurasamārjitabadhyaprāptā

nānāvidhairmayaśatairvyasanopapannāḥ |

te sarvi sattvā vyasanāgataduḥkhitā hi

mucyantu te bhayaśataiḥ paramaiḥ sughoraiḥ || 77 ||

ye pīḍitā bandhanabaddhapīḍitā

vividheṣu vyasaneṣu saṃsthitā hi |

anekaāyāsasahasravyākulā

vicitrabhayadāruṇaśokaprāptāḥ || 78 ||

te sarve mucyantu ca bandhanebhyaḥ

saṃtāḍitā mucyantu ca tāḍanebhyaḥ |

vadhyāśca mucyantu jīvitebhyo

vyasanāgatā nirbhayā bhontu sarve || 79 ||

ye sattva kṣuttarṣanipīḍitāśca

labhantu te bhojanapānacitram |

andhāśca paśyantu vicitrarūpān

vadhirāśca śṛṇvantu manojñaghoṣān || 80 ||

nagnāśca vastrāṇi labhantu citrā

daridrasattvāśca dhanāllabhantu |

prabhūtadhanadhānyavicitraratnāḥ

sarve ca sattvāḥ sukhino bhavantu || 81 ||

mā kasyaciddhāvatu duḥkhavedanā

sudarśanāḥ sattva bhavantu sarve |

abhirūpaprāsādikasaumyarūpā

anekasukhasaṃcita nitya bhontu || 82 ||

manaḥśāntapaurāḥ susamṛddhapuṇyāḥ

vīṇā mṛdaṅgā paṭahā sughoṣā |

utsāḥ sarāḥ puṣkariṇī taḍāgāḥ

suvarṇapadmotpalapadminībhiḥ || 83 ||

sahacittamātreṇa tu teṣa bhontu

annaṃ ca pānaṃ ca tathaiva vastram |

dhanaṃ hiraṇyaṃ maṇimuktibhūṣaṇaṃ

suvarṇavaiḍūryavicitraratnam || 84 ||

mā duḥkhaśabdāḥ kvaci loki bhontu

bhā caikasattvaḥ pratikūladarśī |

sarve ca te bhontu udāravarṇāḥ

prabhākarā bhontu paraspareṇa || 85 ||

yā kāci saṃpatti manuṣyaloke

sā teṣu bhotū manasopapattiḥ |

sarvābhiprāyā sahacittamātraiḥ

puṇyena phalena paripūrayantu || 86 ||

gandhaṃ ca mālyaṃ ca vilepanaṃ ca

dhūpaṃ ca cūrṇaṃ kusumaṃ ca pūrṇam |

trikāle vṛkṣehi pravarṣayantu

gṛhṇantu te sattva bhavantu tuṣṭāḥ || 87 ||

kurvantu pūjāṃ daśasū diśāsu

acintiyāṃ sarvatathāgatānām |

sabodhisattvān saśrāvakāṇāṃ

dharmasya bodhipratisaṃsthitasya || 88 ||

nīcāṃ gatiṃ sarvi vivarjayantu

tarantu aṣṭāṅgikavīcivṛttāḥ |

āsādayantu jinarājamūrti

labhantu buddhehi sadā samāgamam || 89 ||

uccaiḥ kulīnā hi bhavantu nityaṃ

prabhūtadhanadhānyasamṛddhakośāḥ |

rūpeṇa śauryeṇa yaśena kīrtyā

samalaṅkṛtā bhontu anekakalpān || 90 ||

sarvā striyo nitya narā bhavantu

śūrāśca vīrāśca vijñapaṇḍitāśca |

te sarvi bodhāya carantu nityaṃ

carantu te pāramitāsu ṣaṭsu || 91 ||

paśyantu buddhān daśasū diśāsu

ratnottamavṛkṣasukhopaviṣṭān |

vaiḍūryasiṃhāsani saṃniṣaṇṇān

śṛṇvantu dharmāṃśca prakāśyamānān || 92 ||

pāpāni karmāṇi mayā jitāni

pūrvārjitā yadbhavasaṃkaṭeṣu |

ye pāpakarmābhiratā vahante

te sarvi kṣīyantu ca nirviśeṣāḥ || 93 ||

te sarvasattvā bhavabandhanasthāḥ

saṃsārapāśairdṛḍhabandhabaddhāḥ |

prajñākarairbhāsita bhontu bandhanā -

nmucyantu duḥkhairupajā bhavantu || 94 ||

ye cāpi sattvā iha jāmbudvīpe

ye cāpi anyaṣu ca lokadhātuṣu |

kurvantu gambhīravicitrapuṇyaṃ

tatsarvapuṇyaṃ hyanumodayāmi || 95 ||

tenaiva puṇyābhyanumodanena

kāyena vācā manasārjitena |

praṇidhānasiddhiḥ saphalā mayāstu

spṛśeya bodhiṃ virajāmanuttarām || 96 ||

yo vandate toṣyati daśabalān sadā ca

prasannaśuddhāmalamānasena |

imāya pariṇāmanadeśanāya

ṣaṣṭiṃ ca kalpān jahate apāyān || 97 ||

etebhi ślokebhi ca varṇitebhiḥ

puruṣāḥ striyo brahmaṇakṣatriyā ca |

yastoṣyate muniṃ sa kṛtāñjalibhiḥ sthihitva

sarvatra jātismaru śatajātiṣu || 98 ||

sarvāṅga sarvendriya śobhitāṅgo

vicitrapūrṇebhirguṇairupetaḥ |

narendrarājaiśca supūjitaḥ sadā

etādṛśo bheṣyati tatra tatra || 99 ||

na tairekasya buddhasya cāntike kuśalaṃ kṛtam |

na dvayorapi trayeṣu na pañcasu na daśasu || 100 ||

tathā buddhasahasrāṇāmāntike kuśalaṃ kṛtam |

yeṣāmidaṃ karṇapuṭe deśanaṃ praviṣyatīti || 101 ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje

deśanāparivarto nāma caturthaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project