Digital Sanskrit Buddhist Canon

Tathāgatāyuḥpramāṇanirdeśaparivartaḥ

Technical Details
|| tathāgatāyuḥpramāṇanirdeśaparivartaḥ ||



tena khalu punaḥ kālena tena samayena rājagṛhe mahānagare ruciraketurnāma bodhisattvo mahāsattvaḥ prativasati pūrvajinakṛtādhikāro'varopitakuśalamūlo bahubuddhakoṭiniyutaśatasahasraparyupāsitaḥ | tasyaitadabhavat, ko hetu kaḥ pratyayo yadbhagavataḥ śākyamunerevaṃ parīttamāyuḥ pramāṇaṃ yadutāśītivarṣāṇīti |

punastasyaitadabhavat, uktaṃ caiva bhagavatā dvau hetū dvau ca pratyayau dīrghāyuṣkatāyām | katamau dvau prāṇātipātaviramaṇaṃ bhojanapradānaṃ ca | atha bahunyasaṃkhyeyakalpakoṭiniyutaśatasahasrāṇi bhagavāñchākyamuniḥ prāṇātipātavirato babhūva | yāvaddaśakuśalakarmapathaṃ samādāpayet, tāvadbhagavatā bhojanamādhyātmikaṃ bāhyāni ca vastūni sattvānāṃ parityaktāni | antaśaḥ svaśarīramāṃsarudhirāsthimajjayā bubhukṣitāḥ sattvāḥ saṃtarpitāḥ prāgevānyena bhojanena |

atha tasya puruṣasya buddhānusmṛtimanasikārasyemāmevaṃrūpāṃ cintāṃ cintayamānasya gṛhaṃ vipulaṃ vistīrṇaṃ saṃpravṛttamabhavat | vaiḍūryamayamanekadivyaratnapratyuptaṃ tathāgatavigrahaṃ divyātikrāntena gandhena sphuṭam | tasmiṃśca gṛhe caturdiśi catvāri divyaratnamayānyāsanāni prādurbhutānyabhūvan | teṣu cāsaneṣu divyāni paryaṅkāni divyaratnapuṣpapatraiḥ prajñaptāni prādurbhūtāni babhūvaḥ | teṣu paryaṅkeṣu divyānyanekaratnapratyuptāni tathāgatavigrahāṇi padmāni prādurbhūtāni | teṣu ca padmeṣu catvāro buddhā bhagavantaḥ prādurbhūtāḥ babhuvuḥ | purāntikena tvakṣobhyastathāgataḥ prādurbhūto dakṣiṇena ratnaketustathāgataḥ prādurbhūtaḥ paścimenāmitāyustathāgataḥ prādurbhūta uttareṇa dundubhisvarastathāgataḥ prādurbhūtaḥ | samanantaraprādurbhūtāśca te buddhā bhagavantasteṣu siṃhāsaneṣu |

atha tāvadeva rājagṛhaṃ mahānagaraṃ mahatāvabhāsenāvabhāsitaṃ sphuṭaṃ babhūvu |



yvatrisāhasramahāsāhasralokadhāturyāvatsamantāddaśasu dikṣu gaṅgānadīvālukāsamā lokadhātavastenāvabhāsena sphuṭā babhūvaḥ | divyāni ca puṣpāṇi prāvarṣurdivyāni ca tūryāṇi pravādayāmāsuḥ | sarve cāsmiṃstrisāhasramahāsāhasralokadhātau sattvā buddhānubhāvena divyasukhena samanvāgatā babhūvuḥ | jātyandhāśca sattvā rūpāṇi paśyanti sma | vadhirāśca sattvāḥ sattvebhyaḥ śabdāni śṛṇvanti | unmattāśca sattvāḥ smṛtiṃ pratilabhante'vikṣiptacittāśca smṛtimanto babhūvuḥ | nagnāśca sattvāścīvaraprāvṛtā babhūvuḥ | jighatsitāśca sattvāḥ paripūrṇagātrā babhūvuḥ | tṛṣitāśca sattvā vigatatṛṣṇā babhūvaḥ | rogaspṛṣṭāśca sattvā vigatarogā babhūvuḥ | hīnakāyāśca sattvāḥ paripūrṇendriyā babhūvuḥ | vistareṇa bahūnāmāścaryādbhutadharmāṇāṃ loke prādurbhāvo'bhūt |

atha khalu ruciraketurbodhiosattvo mahāsattvastānbuddhānbhagavato dṛṣṭvāścaryaprāpto babhūva | kathametaditi santuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena te buddhā bhagavantastenāñjāliṃ praṇāmyakāratastānbuddhānbhagavato'nusmaramāṇo bhagavataḥ śākyamunerguṇānanusmaramāṇo bhagavataḥ śākyamunerāyuḥpramāṇasaṃśayaprāptastāṃ cintāṃ cintayamānaḥ sthito babhuva | kathametat,kimetad yadbhagavataḥ śākyamunerevaṃ parīttamāyuḥpramāṇaṃ yadutāśīti varṣāṇi |

atha khalu te buddhā bhagavantaḥ smṛtāḥ saṃprajānāstaṃ ruciraketuṃ bodhisattvametadavocan | mā tvaṃ kulaputraivaṃ cintaya evaṃ parīttaṃ bhagavataḥ śākyamunerāyuḥpramāṇam | tatkasya hetoḥ | na ca vai kulaputra taṃ samanupaśyāmaḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣāsurāyāṃ yaḥ samarthaḥ syādbhagavataḥ śākyamunestathāgatasyāyuḥpramāṇaparyantamadhigantuṃ yāvadaparāntakoṭibhiḥ sthāpayitvā tathāgatairarhadbhiḥ samyaksambuddhaiḥ | samanantarodāhṛte tairbuddhairbhagavadbhistathāgatāyuḥpramāṇanirdeśe |

atha tāvadbuddhānubhāvena kāmāvacarā rūpāvacarāśca devaputrāḥ saṃnipatitā yāvannāgayakṣagandharvāsuragaruḍakinnaramahoragā anekāni ca bodhisattvakoṭiniyutaśatasahasrāṇi tasmin ruciraketubodhisattvasya gṛhe samāgatā āsan | atha te tathāgatāḥ sarvaparṣado bhagavataḥ śākyamunerāyuḥpramāṇanirdeśaṃ gāthābhirabhyabhāṣan |



jalārṇaveṣu sarveṣu śakyante bindubhirgaṇayitum |

na tu śākyamunerāyuḥ śakyaṃ gaṇayituṃ kvacit || 1 ||

sumeruṃ paramāṇavaḥ kṛtvā śakyaṃ ca saṃkhyayā |

na tu śākyamunerāyuḥ śakyaṃ gaṇayituṃ kvacit || 2 ||

yāḥ kāścit pṛthivīḥ santi yāvantaḥ paramāṇavaḥ |

śakyaṃ gaṇayituṃ sarvā na tu cāyurjinasya vai || 3 ||

ākāśaṃ yadi vā kaścidicchetpramituṃ kenacit |

na tu śākyamunerāyuḥ śakyaṃ gaṇayituṃ kvacit || 4 ||

ityuktāni ca kalpāni kalpakoṭiśatāni ca |

eṣa tiṣṭhecca saṃbuddhaḥ saṃkhyāto na hi labhyate || 5 ||

yasmād dve kāraṇe tasya tathaiva dvau ca pratyayau |

virataḥ parahiṃsāyā bahu dattaṃ ca bhojanam || 6 ||

yasmāttasya mahātmasya hyāyuḥsaṃkhyā na labhyate |

ityuktāni ca kalpāni saṃkhyāyāṃ na tathaiva ca || 7 ||

tasmānna saṃśayo bho hi mā kiñcit kuru saṃśayam |

na jinasyāyuḥparyantaṃ kācitsaṃkhyopalabhyate || 8 ||



atha khalu tasminsamaye tatra parṣadyācāryavyākaraṇaprāptaḥ kauṇḍinyo nāma brāhmaṇo'nekairbrāhmaṇasahasraiḥ sārdhaṃ bhagavataḥ pūjākarma kṛtvā tathāgatasya mahāparinirvāṇaśabdaṃ śrutvā sahasotthāya bhagavataścaraṇayornipatya bhagavantamevamāha | sacetkila bhagavansarvasattvānukampako mahākāruṇiko hitaiṣī sarvasattvānāṃ mātāpitṛbhūto'samasamabhūtaścandrabhūta ālokakaro mahāprajñājñānasūryasamudgataḥ | yadi tvaṃ sarvasattvān rāhulaṃ svaṃ saṃpaśyasi mahyamekaṃ varaṃ dehi | bhagavāṃstūṣṇīmbhūto'bhūt |

atha buddhānubhāvena tasyāṃ parṣadi sarvasattvapriyadarśano nāma litsavikumāraḥ | tasya pratibhānamutpannam | sa ācāryavyākaraṇaprāptaṃ kauṇḍinyaṃ brāhmaṇamevamāha | kiṃ nu tvaṃ mahābrāhmaṇa bhagavantamekaṃ varaṃ yācase | ahaṃ te varaṃ dadāmi | brāhmaṇa āha | ahamasmillitsavikumāra bhagavataḥ pūjopasthānāya bhagavataḥ sarṣapaphalamātraṃ dhātumicchāmi nikṣepituṃ cūrṇaṃ dhātumabhiprayojanāyainaṃ sarṣapaphalamātraṃ dhātumabhipūjayitvā tridaśādhipatyaṃ labhyata ityevaṃ śrūūyate | śṛṇu tvaṃ litsavikumāra suvarṇaprabhāsottamasūtraṃ durvijñeyaṃ sarvaśrāvakapratyekabuddhānāṃ tādṛśairlakṣaṇaguṇaiḥ samanvāgataṃ kila suvarṇaprabhāsottamasūtraṃ bhāvayiṣyati | evaṃ bho litsavikumāra durvijñeyaṃ duranubodhaṃ suvarṇaprabhāsottamasūtram | asmākameva pratyantadvīpikānāṃ brāhmaṇānāṃ sarṣapaphalamātraṃ dhātuṃ karaṇḍake nikṣipya dhāraṇamucitam | ahaṃ te varaṃ yāce yena sattvāḥ kṣiprameva tridaśādhipatyaṃ pratilambhino bhaviṣyanti | tvaṃ kila bho litsavikumāra sarṣapaphalamātraṃ dhātuṃ tathāgatasya yācitum | dhātuṃ ratnakaraṇḍake nikṣipya dhāraṇāt sarvasattvānāṃ tridaśādhipatyeśvaralābha itīcchase | evaṃ mayā ca litsavikumāra iṣṭaṃ varam |

atha sarvasattvapriyadarśano nāma litsavikumāra ācāryavyākaraṇaprāptaṃ kauṇḍinyabrāhmaṇaṃ gāthābhirabhyabhāṣata |



yadā strotaḥsu gaṅgāyā roheyuḥ kumudāni ca |

raktāḥ kākā bhaviṣyanti śaṅkhavarṇāśca kokilāḥ || 9 ||

jambustālaphalaṃ dadyāt kharjūraścāmramañjarīm |

tadā sarṣapamātraṃ ca vyaktaṃ dhāturbhaviṣyati || 10 ||

yadā kacchapalomānāṃ prāvāraiḥ suvṛto bhavet |

hemante śītaharaṇo tadā dhāturbhaviṣyati || 11 ||

yadā maśakapādānāmaṭṭakālambanaṃ bhavet |

dṛḍhaṃ cāpyaprakampi ca tadā dhāturbhaviṣyati || 12 ||

yadā tīkṣṇā mahāntaśca dantā jāyanti pāṇḍurāḥ |

jalaukānāṃ hi sarveṣāṃ tadā dhāturbhaviṣyati || 13 ||

yadā śaśaviṣāṇena niḥśreṇī sudṛḍhā bhavet |

svargasyārohaṇārthāya tadā dhāturbhaviṣyati || 14 ||

tāṃ niśreṇīṃ yadāruhya candraṃ bhakṣati mūṣikaḥ |

rāhuṃ ca paridhāveta tadā dhāturbhaviṣyati || 15 ||

yadā madyaghaṭaṃ pītvā makṣikā grāmacāriṇyaḥ |

agāre vāsaṃ kalpeyustadā dhāturbhaviṣyati || 16 ||

yadā bimboṣṭhasampanno gardabhaḥ sukhito bhavet |

kuśalaṃ nṛtyagīteṣu tadā dhāturbhaviṣyati || 17 ||

yadā hyulūkakākāśca ramayeyuḥ sahāgatāḥ |

anyonyamanukūlena tadā dhāturbhaviṣyati || 18 ||

yadā palāśapatrāṇāṃ chatraṃ hi vipulaṃ bhavet |

varṣasya pratipātāya tadā dhāturbhaviṣyati || 19 ||

yadā sāmudrikā nāvaḥ sayantrāḥ sapatākikāḥ |

sthalamāruhya gaccheyustadā dhāturbhaviṣyati || 20 ||

yadā hyulūkaśakunāḥ parvataṃ gandhamādanam |

tuṇḍenādāya gaccheyustadā dhāturbhaviṣyati || 21 ||

etāśca gāthāḥ śrutvācāryavyākaraṇaprāptaḥ kauṇḍinyo brāhmaṇaḥ sarvalokapriyadarśanaṃ litsavikumāraṃ gāthābhiḥ pratyabhāṣata |

sādhu sādhu kumārāgra jinaputra mahāgira |

upāyakuśalo vīraḥ prāptavyākaraṇottamaḥ || 22 ||

mama kumāra śṛṇohi lokanāthasya tāyinaḥ |

tathāgatasya māhātmyaṃ yathākramamacintitam || 23 ||

acintyaṃ buddhaviṣayamasamāśca tathāgatāḥ ||

sarvabuddhāḥ śivā nityaṃ sarvabuddhāḥ samācarāḥ || 24 ||

sarvabuddhāḥ samavaṇā eṣā buddheṣu dharmatā |

na kṛtrimo'sau bhagavānnotpannaśca tathāgataḥ || 25 ||

vajrasaṃhananakāyo nirmitakāyadarśakaḥ |

nāpi sarṣapamātraṃ ca dhāturnāma maharṣiṇām || 26 ||

anasthirudhire kāye kuto dhāturbhaviṣyati |

upāyadhātunikṣepaḥ sattvānāṃ hitakāraṇam || 27 ||

dharmakāyo hi sambuddho dharmadhātustathāgataḥ |

idṛśo bhagavatkāya īdṛśī dharmadeśanā || 28 ||

etacchrutaṃ mayā jñātvābhiyācitaṃ varaṃ mayā |

tattvavyākaraṇārthāya varotpādaṃ muneḥ kṛtam || 29 ||

atha khalu dvātriṃśaddevaputrasahasrāṇi tathāgatasya yaṃ gambhīramāyuḥpramāṇanirdeśaṃ śrutvā sarvairanuttarāyāṃ samyaksambodhau cittānyutpāditāni te prahṛṣṭamanaḥsaṃkalpā ekasvaranirghoṣeṇa gāthāmabhāṣan |

na buddhaḥ parinirvāti na dharma parihīyate |

sattvānāṃ paripākāya parinirvāṇaṃ nidarśayet || 30 ||

acintyo bhagavānbuddho nityakāyastathāgataḥ |

deśeti vividhānvyūhānsattvānāṃ hitakāraṇāt || 31 ||



atha khalu ruciraketurbodhisattvasteṣāṃ buddhānāṃ bhagavatāṃ tayośca dvayoḥ satpuruṣayorantikādbhagavataḥ śākyamunerāyuḥpramāṇanirdeśaṃ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaścodāreṇa prītiprāmodyena sphuṭo'bhūt | asmiṃstathāgatāyuḥpramāṇanirdeśe nirdiśyamāne'prameyāṇāmasaṃkhyeyānāṃ sattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpāditam | te ca tathāgatā antaritā iti |



iti śrīsuvarṇaprabhāsoottamasūtrendrarāje tathāgatāyuḥpramāṇa

nirdeśaparivarto nāma dvitīyaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project