Digital Sanskrit Buddhist Canon

Nidānaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version निदानपरिवर्तः
suvarṇaprabhāsasūtram



|| suvarṇaprabhāsottamasūtrendrarājaḥ ||

|| nidānaparivartaḥ ||

om namaḥ śrīsarvabuddhabodhisattvebhyaḥ |

om namaḥ śrībhagavatyai āryaprajñāpāramitāyai || tadyathā |

om śrutismṛtigativijaye svāhā ||



yasmin pāramitā daśottamaguṇāstaistairnayaiḥ sūcitāḥ

sarvajñena jagaddhitāya daśa ca prakhyāpitā bhūmayaḥ |

ucchedadhruvavarjitā ca vimalā proktā gatirmadhyamā

tatsūtraṃ svarṇaprabhānigaditaṃ śṛṇvantu bodhyarthinaḥ ||

śrutaṃ mayaikasamaye gṛdhrakūṭe tathāgataḥ ||

vijahāra dharmadhātau gambhīre buddhagocare || 1 ||

bodhisattvasamuccayayā mahākuladevatayā, sarasvatyā ca mahādevatayā, śriyā ca mahādevatayā, dṛḍhayā ca mahāpṛthivīdevatayā, hārītyā ca mahādevatayā, evaṃ pramukhābhirmahādevatābhiranekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ sārdham | athāyuṣmānānando bhagavantametadavocat | kiṃ tāsāṃ bhagavandharmavinayaṃ bhaviṣyatīti ?

bhagavānāha gāthābhiḥ | bhāvanaṃ ca na duḥpṛcchayā virajaskaṃ samādhiṃ dharmasāraṃ pratiṣṭhitam |

śuddheṣu virajaskeṣu bodhisattvottameṣu ca |

nidānaṃ sūtrarājendraṃ svarṇaprabhāsottamamidam || 2 ||

tato gambhīraśravaṇena gambhīravyupaparīkṣaṇena |

dikṣu catasṛṣu buddhairadhiṣṭhānamadhiṣṭhitam || 3 ||

akṣobhyarājaḥ pūrvasmindakṣiṇe ratnaketunā |

paścimāyāmamitābha uttare dundubhisvaraḥ || 4 ||

taṃ pravakṣyāmyadhiṣṭhānaṃ māṅgalyadeśanottamam |

sarvapāpavināśārthaṃ sarvapāpakṣayaṃkaram || 5 ||

sarvasaukhyapradātāraṃ sarvaduḥkhavināśanam |

mūlaṃ sarvajñatattvasya sarvaśrīsamalaṅkṛtam || 6 ||

upahatendriyā ye hi sattvā naṣṭā hatāyuṣaḥ |

alakṣmyā pariviṣṭā hi devatāsu parāṅmukhāḥ || 7 ||

kāntayā te janā dviṣṭāḥ kuṭumbādiṣvapadrutāḥ |

parasparaviruddhā vā arthanāśairupadrutāḥ || 8 ||

śokāyāseṣvanarthe ca bhaye vyasana eva ca |

grahanakṣatrapīḍāyāṃ kākhordadāruṇagrahaiḥ || 9 ||

pāpakaṃ paśyati svapnaṃ śokāyāsasamucchritam |

tena ca snānaśucinā śrotavyaṃ sūtramuttamam || 10 ||

śṛṇvanti ya idaṃ sūtraṃ gambhīraṃ buddhagocaram |

prasannacittāḥ sumanasaḥ śucivastrairalaṅkṛtāḥ || 11 ||

teṣāṃ sarve tathā nityamupasargāḥ sudāruṇāḥ |

tejasā cāsya sūtrasya śāmyante sarvaprāṇinām || 12 ||

svayaṃ te lokapālāśca sāmātyāḥ sagaṇeśvarāḥ |

teṣāṃ rakṣāṃ kariṣyanti hyanekairyakṣakoṭibhiḥ || 13 ||

sarasvatī mahādevī tathā nairañjanavāsinī |

hārītī bhūtamātā ca dṛḍhā pṛthivīdevatā || 14 ||

brahmendraistridaśendraiśca maharddhikinnareśvaraiḥ |

garuḍendraistathā sārdhaṃ yakṣagandharvapannagaiḥ || 15 ||

te ca tatropasaṃkramya sasainyabalavāhanāḥ |

teṣāṃ rakṣāṃ kariṣyanti divārātrau samāhitāḥ || 16 ||

idaṃ sūtraṃ prakāśiṣye gambhīraṃ buddhagocaram |

rahasyaṃ sarvabuddhānāṃ durlabhaṃ kalpakoṭibhiḥ || 17 ||

śṛṇvanti ya idaṃ sūtraṃ ye cānye śrāvayanti ca |

ye kecidanumodante ye ca pūjāṃ karonti hi || 18 ||

te pūjitā bhaviṣyanti hyanekaiḥ kalpakoṭibhiḥ |

devanāgamanuṣyaiśca kinnarāsuraguhyakaiḥ || 19 ||

puṇyaskandhamaparyantamasaṃkhyeyamacintitam |

yatteṣāṃ prasṛtaṃ bhoti kṛtapuṇyāna prāṇinām || 20 ||

pragṛhītā bhaviṣyanti sarvabuddhairdiśo daśa |

gambhīracaritebhiśca bodhisattvaistathaiva ca || 21 ||

caukṣacīvaraprāvṛtya sugandhajalapāvanaiḥ |

maitrīcittaṃ samutthāpya pūjitavyamatandritaiḥ || 22 ||

vipulaṃ vimalaṃ cittamātmānaṃ prakariṣyati |

prasādayaṃśca cetāṃsi śṛṇudhvaṃ sūtramuttamam || 23 ||

svāgataṃ ca manuṣyeṣu sulabdhaṃ manuṣaṃ phalam |

sujīvitāśca jīvanti sūtraṃ śṛṇvanti ye tvidam || 24 ||

uptakuśalamūlāste bahubuddhaprakāśitāḥ |

yeṣāmidaṃ karṇapuṭe deśitaṃ saṃpraviśyatīti || 25 ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje

nidānaparivartto nāma prathamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project