Digital Sanskrit Buddhist Canon

Mahāsattvamaṇicūḍamahārājabodhisattvāvadānam

Technical Details
Mahāsattvamaṇicūḍamahārājabodhisattvāvadānam

athāśoko mahīpālaḥ purogataḥ kṛtāñjaliḥ
upaguptaṃ tam arhantaṃ natvaivaṃ prārthayat punaḥ 1

bhadanta śrotum icchāmi punar anyat subhāṣitaṃ
bhagavato 'vadānaṃ yat tat samādeṣṭum arhati 2

iti saṃprārthitaṃ rājñā śrutvā so'rhan yatiḥ sudhīḥ
tam aśokaṃ mahīpālaṃ samāmantryaivam ādiśat 3

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ
tathā te 'haṃ pravakṣyāmi śrutvānumodayādarāt 4

tadyathāsau mahāsatvaḥ śubhakṛtsne mahāsukhaṃ
bhuktvāpi brahmaṇā sārdhaṃ vinā dānaṃ mumoda na 5

tatrastho 'sau mahāsatvo dānadharmasamutsukaḥ
kiṃ pravṛttir mahīloke iti dhyātvā vyalokayat 6

tadā tu manujāḥ sarve satyadharmanirādarāḥ
īrṣyāmātsaryasaṃkliṣtā madamānapramāditāḥ 7

brāhmaṇā api duḥśīlāḥ svakulācāravarjitāḥ
kṛpaṇā duritāsaktāḥ saddharmaparibhāṣiṇaḥ 8

nṛpā api tathā sarve sāmātyabhṛtyapauriṇah
kleśamadābhimānāndhā daśākuśalacāriṇaḥ 9

evaṃ sarve 'pi te martyā mahāpātakacāriṇaḥ
nūnaṃ kleśāgnisaṃtapatā mṛtā yāsyanti nārake 10

teṣāṃ yan nāsti dharmātmā śāstā kaś cid dhitārthadik
tat sarve mānavā mūḍhāś caranti pātakeṣv api 11

tena teṣāṃ hitārthe 'ham itaś cyutvā mahītale
nṛparājakule janma labdhvā bhaveyaṃ bhūpatiḥ 12

tatrāhaṃ sarvadārthibhyaḥ kṛtvā dānaṃ yathepsitaṃ
sarvān satvān susaṃvṛttau cārayeyaṃ samantataḥ 13

tatas te mānavāḥ sarve satyadharmaguṇāratāḥ
bodhicaryāvrataṃ dhṛtvā saṃcareran sadā śubhe 14

tatas te vimalācārāḥ pariśuddhatrimaṇḍalāḥ
bodhisatvā mahāsatvā bhaveyur brahmacāriṇaḥ 15

etaddhetor ito gatvā janmāsādya mahītale
sarvalokādhipo bhūtvā cārayeyaṃ jagac cubhe 16

evaṃ dhyātvā sa dharmārthī bodhisatvo vṛṣotsukaḥ
tadā sasāñjalir natvā paśyann evaṃ nyavedayat 17

devedānīṃ mahīloke durvṛttiḥ saṃpracāritā
tat te sarve narā duṣṭā daśākuśalasaṃratāḥ 18

tad gatvāhaṃ mahīloke sarvalokādhipo bhavan
bodhayaṃs tān narān sarvān saṃvṛttau cārayāṇy api 19

tad anujñāṃ bhavān datvā kṛpayā me prasīdatu
bodhicaryāvrataṃ dhṛtvā saṃcareyaṃ jagaddhite 20

iti saṃprārthitaṃ tena kāśyapaḥ sa niśamya saḥ
ciraṃ dhyātvā prasannātmā gaccheti tam acodayat 21

tataḥ sa bodhisatvas tat prāpyānujñāṃ prasāditaḥ
tatrastho bhūtale śuddhaṃ janmasthānaṃ vyalokayat 22

tadā tarta mahīloke sāketanagaraṃ mahat
ṛddhaṃ sphītaṃ sadotsāhaṃ subhikṣaṃ nirupadravaṃ 23

praśāntakalidurvṛttiḍimbaḍamarataskaraṃ
sādhuprāḍhyajanākīrṇaṃ svargaikakhaṇḍavad babhau 24

tatra lokādhipo rājā brahmadattaḥ samṛddhimān
sarvāṃl lokān yathādharmaṃ putravat paryapālayat 25

tasyāgramahiṣī devī kāntimatī ramopamā
śuddhaśīlā subhadrāṇgī svāmidharmānucāriṇī 26

yadā sā mahiṣī raktā rājāpi so 'nurāgitaḥ
tayā tadā sa rājendraḥ sārdhaṃ reme yathecchayā 27

tad dṛṣṭvā sa mahāsatvo bodhisatvo divaś cyutaḥ
tatrāgatya śubhe tasyā mahiṣyā garbham āviśat 28

yadā sāpannasatvābhūt tadārabhya subhāṣiṇī
sarvārthibhyo yathākāmaṃ saṃpradātuṃ samaicchata 29

tataḥ sā mahiṣī devī sarvārthidānavāñcinī
bhartuḥ pādāmbuje natvā saṃprārthayat samādarāt 30

svāmin yad aham icchāmi yadi te'sti kṛpā mayi
tathā saṃpūrayiṣyāmi tad anujñāṃ pradehi me 31

iti saṃprārthite devyā bhāryayā sa narādhipaḥ
supriyāṃ tāṃ samālokya saṃsmita evam abravīt 32

ayi kiṃ te manovāñcā sarvam api samīthitaṃ
tathā saṃpūrayiṣyāmi tat satyaṃ me puro vada 33

ity evaṃ prabhunādiṣṭe mahiṣī sā pramoditā
bhartāraṃ taṃ mahārājaṃ sampaśyantyaivam abravīt 34

svāminn ahaṃ mahaddhemarāśau sthitvā yathepsitaṃ
śramaṇabrāhmaṇādibhyas tat sarvaṃ dātum utsahe 35

iti bhāryāsamākhyātaṃ niśamya sa narādhipaḥ
pravismito nimittajñam papracchaitan nivedayan 36

tan niveditam ākarṇya nimittajñaḥ sa sanmatiḥ
tan nimittaṃ samīkṣyaivaṃ nṛpasyāgre nyavedayat 37

rājañ jānīhi te bhāryā garbhiṇī bhavati dhruvaṃ
yo garbhasaṃpraviṣṭo 'syā anubhāvo 'sya khalv ayaṃ 38

nūnam ayaṃ mahāsatvas tava putro bhavet sudhīḥ
tat prasīda mahārāja yat te syāc chrīsubhadratā 39

iti tenoditaṃ śrutvā nṛpatiḥ saṃpramoditaḥ
satkṛtya taṃ nimittajñaṃ tat kārayitum aicchata 40

tataḥ sa nṛpatir bhāryāṃ samupetya prasādayan
yathecchasi tathā sarvaṃ kuruṣveti samādiśat 41

iti bhartrā samādiṣṭaṃ śrutvā sā mahiṣī mudā
labdhānujñā pate rājñas tathā kartuṃ samārabhat 42

tataḥ sā mahiṣī hemamahadrāśisamāśritā
śramaṇabrāhmaṇārthibhyo dadau hema yathepsitaṃ 43

tataḥ sā mahiṣī bhūya āhāraiḥ ṣaḍrasānvitaiḥ
saṃtṛptān sakalān kṛtvā lokān draṣṭuṃ samaihata 44

tato rājñe nivedyāsau mahiṣī saṃpramoditā
labdhānujñā prabhor evaṃ kṛtvā draṣṭum samārabhat 45

tataḥ sā sakalān lokān samāmantrya samādarāt
satkṛtya ṣaḍrasāhāraiḥ saṃtoṣitān akārayat 46

tān evaṃ sakalān lokān arthiṇaḥ kṛpaṇān api
ṣaḍrasāhārasaṃtuṣṭān paśyantī mudam āyayau 47

tataś cāsau satī rājñī mahatsiṃhāsanasthitā
saddharmaṃ sarvalokebhyaḥ samupādeṣṭum aihata 48

tathā rajñe nivedyāsau labdhānujñā prabhos tataḥ
sarvān lokān samāmantrya dharmaṃ deṣṭuṃ mudācarat 49

tatas tathā narendreṇa pṛṣṭā naimittikāś ca te
samīkṣya nṛpater agre punar evaṃ nyavedayan 50

mahiṣyā deva garbhe te praviṣṭaḥ puruṣo mahān
nūnam asyānubhāvo 'yaṃ yad iyaṃ dharmam ādiśet 51

tad iyaṃ mahiṣi deva sarvasatvahitārthinī
saddharmaṃ sarvalokebhyo deśayatu yathecchayā 52

iti taiḥ samupādiṣṭaṃ niśamya sa narādhipaḥ
muditaḥ śodhayitvāśu prāsādaṃ samaśobhayat 53

tatra suvarṇaratnāḍhyasiṃhāsanaṃ mahattaraṃ
prajñapya duṣyacīnāṃśubitānair abhyamaṇḍayat 54

tataḥ sa nṛpatī rājā ghaṇṭāvaghoṣakāriṇaḥ
janān āmantrya tān sarvān saṃpaśyann evam ādiśat 55

bhavanto yad iyaṃ devī dharmam ādeṣṭum icchati
tad atra sakalān lokān āmantrayata satvaraṃ 56

iti rājñā samādiṣṭaṃ śrutvā sarve 'pi te janāḥ
tatheti taṃ nṛpaṃ natvā tathā kartuṃ mudācaran 57

tatra te nagare ghaṇṭām avaghoṣya samantataḥ
yathādiṣṭaṃ narendreṇa tathā lokān acodayan 58

śṛṇvantu paurikāḥ sarve nṛpādiṣṭam idaṃ dhruvaṃ
yad rājñī mahiṣī dharmaṃ samupādeṣṭum icchati 59

tad idaṃ dharmam audāryaṃ śrotum icchanti ye mudā
te sarve samupāgatya śṛṇvantu sadguṇārthiṇaḥ 60

ity evam ghoṣaṇaṃ śrutvā sarve paurāḥ savismayāḥ
taddharmadeśanāṃ śrotuṃ rājakule mudā yayuḥ 61

tadā kāntimatī devī sarvālaṃkārabhūṣitā
siṃhāsanaṃ samāruhya sabhāmadhye samāśrayat 62

tāṃ devīṃ śrīprabhāsantīṃ dṛṣṭvā te paurikā mudā
natvā sādaram īkṣantaḥ puraskṛtya samāśrayan 63

tadā sā janakāye 'smin sanniṣaṇṇe samantataḥ
dṛṣtvā kāntimatī sarvāṃl lokāṃs tasthau samāhitā 64

tataḥ sā gabhajātasya bodhisatvasya sanmateḥ
anubhāvād imā gāthās saddharmārthās samādiśat 65

dharmasthito yāti guṇair vivṛddhiṃ
prāpnoti tuṣṭiṃ paramāṃ yaśaś ca
prāpte ca duḥkhe na viṣādam eti
paratra cāpnoti sukhaṃ subhadraṃ 66

dharmo hi vai rakṣati dharmayuktaṃ
pitā yathā putram udāravṛttaṃ
tasmād budho jñānabalopapanno
yāvac ciraṃ dharmam ataḥ prakuryāt 67

dharmo hi vai rakṣati dharmayuktaṃ
catraṃ yathā varṣati varṣakāle
dharmānuśaṃsā sugatena śastā
na durgatiṃ gacchati dharmacārī 68

adharmacārī tu naraḥ pramatto
yāṃ yāṃ gatiṃ gacchati mūḍhadṛṣṭiḥ
nihatya dharmaṃ caritaḥ sa eva
baddho yathākṛṣṇamṛgo gṛhītaḥ 69

na hy adharmaś ca dharmas tāv
ubhau samavipākinau
adharmān narakaṃ yānti
dharmāt prayānti sadgatiṃ 70

iti matvā sadādharmaṃ tyaktvā satsaukhyavāñcinaḥ
saddharmaṃ śraddhayā śrutvā saṃcarantāṃ susaṃvaraṃ 71

iti devyā samādiṣṭaṃ śrutvā sarve prabodhitāḥ
saddharmasādhanāraktāḥ saṃvaṛttau saṃpracerire 72

tataś cāsau mahārājñī draṣṭum udyānam aicchata
svāminaḥ samupāsṛtya tadarthaṃ saṃnyavedayat 73

tanniveditam ākarṇya rājā sa nṛpatis tataḥ
śodhayitvā puraṃ sarvaṃ maṇḍayitvā ca sarvataḥ 74

śodhayitvātyalaṃkṛtya tadudyānaṃ sarāṃsy api
tatas tāṃ supriyāṃ bhāryāṃ parivārasamanvitāṃ
ratha āroya sotsāhaṃ udyānaṃ praiṣayac canaiḥ 75

tatra sā samupāsādya paśyantī taṃ manoramaṃ
udyānam avatīryāśu rathāt tatra mudācarat 76

sampaśyantī tad udyānaṃ sarvartupuṣpamaṇḍitaṃ
sarvaphalasamāpannaṃ nandanam iva śobhitaṃ 77

sarānsy api ca aṣtāṇgaguṇayuktaśubhāmbubhiḥ
padmotpalādisatpuṣpaiḥ pūrṇāni vihagair api 78

mahāmodasamutsāhasaṃharṣānanditāśayā
sarvatra vibhramitvāpi saṃpasyantī mudācarat 79

tatra sā suciraṃ dṛṣṭvā saṃcarantī yathecchayā
tarucchāyāṃ samāśritya sarastīra upāśrayat 80

tatra sthitvā tam ārāmaṃ sarvartupuṣpamaṇḍitaṃ
saras tac cāpi pasyantī mahānandaṃ samāyayau 81

tataś cāsau mahāsatvā dṛṣṭvā spṛṣṭvā ca roginaḥ
sarvān saṃsvāsthitān kartum aicchat svayam upasthitā 82

tac ca rājño nivedyāsau labdhānujñā pates tathā
sarvān ālokya saṃspṛṣṭvā roginaḥ svāsthitān vyadhāt 83

tataś cāsau mahābhijñā sarvān dīnān daridritān
datvābhivāñchitaṃ dravyaṃ kartum aicchat samṛddhitān 84

tac ca nivedya rājño 'gre labdhānujñā tathāpi sā
datvābhilaṣitaṃ sarvān daridrān dhanino vyadhāt 85

tataś cāsau mahāvīryā kuśīdān kātarāśayān
tān āśvāsya susaṃvṛttau sarvāṇi yoktum aicchata 86

tac ca nivedya rājño 'sau labdhānujñā pramoditā
sarvān dīnān samāśvāsya saṃvṛttau saṃnyayojayat 87

tato 'sau ca subhadrāṃśā sarvāñ chramaṇavāḍavān
bhojayitvā navair duṣyair ācchādayitum aihata 88

tac ca nivedya rājño 'sau sarvāñ chramaṇavāḍavān
bhojayitvā navair duṣyaiḥ sarvān ācchādayan muda 89

evaṃ sā mahiṣī devi mahāsatvānubhāvinī
yathābhivāñchitaṃ sarvaṃ dharmārthaṃ prākarot tathā 90

tathā sā dohadāpannā yathābhivāñcitaṃ mudā
sarvaṃ dānādisatkarma kṛtvācarañ cubhe ratā 91

tadā tadviṣaye ramye bhadrotsāhaṃ samantataḥ
prāvartata subhikṣaṃ ca nirutpātaṃ nirītikaṃ 92

eko 'pi na tadā tatra daridro duritārataḥ
dīno 'rthī kṛpaṇo lubdho matsarī mānamattakaḥ 93

sarve prāḍhyāḥ śubhācārā dātāraḥ sadguṇārthinaḥ
saddharmasādhanotsāhā babhūvur brahmacāriṇaḥ 94

evaṃ sā mahiṣī bodhisatvāpannasugarbhiṇī
sadharmasādhanāraktā cacāra bodhisamvaraṃ 95

tataḥ sā samaye 'sūta dārakaṃ abhirūpakaṃ
divyātisundaraṃ kāntaṃ sarvāṇgalakṣaṇānvitaṃ 96

puṣṭaṃ prāsādikaṃ saumyaṃ sarvalokamanoharaṃ
ātmarūḍhamahāratnavyañjitoṣṇīṣamaṇḍalaṃ 97

tanmaṇer raśmayo divyā niścarantaḥ prasāritāḥ
tatrāvabhāsya sarvatra dinīcakrur niśām api 98

tadavabhāsam ālokya sarve 'pi paurikā janāḥ
kasyeyaṃ bhāsatī kāntir ity ūcur vismayānvitāḥ 99

taṃ saṃprajātaṃ ākarṇya janakaḥ saṃpramoditaḥ
śramaṇabrāhmaṇādibhyo dadau dānaṃ yathepsitaṃ 100

tatra tam ātmajaṃ draṣṭuṃ janakaḥ sa samutsukaḥ
gurumitrajanaiḥ sārdhaṃ saharṣaṃ samupācarat 101

tatra sa samupāsṛtya saṃdadarśa tam ātmajaṃ
divyātisundaraṃ kāntaṃ bhadralakṣaṇamaṇḍitaṃ 102

śuddhoṣṇīṣamahāratnadivyakāntiprabhāsvaraṃ
dṛṣṭvābhinanditaḥ paśyann enaṃ tasthau ciraṃ mudā 103

tadā sa bālako dṛṣṭvā mātaraṃ janakaṃ ca taṃ
sagurubandhusanmitraṃ sampaśyann evam abravīt 104

idaṃ śiroruhaṃ ratnaṃ divyaṃ bhadraguṇānvitaṃ
śīte uṣṇakaro dīptaṃ uṣṇe śītakaro jvalan 105

sarvavyādhyupasargāṇām saṃśāntikaraṇaṃ varaṃ
sarvataḥ śamanaṃ sarvaduṣṭakarmavināśanaṃ 106

etatprakṣālanāmbho'pi sarvaviṣaṃ vināśayet
sarvadhātuś ca tatspṛṣṭe bhaved api sukāñcanaṃ 107

yac caitat kṣarad ambho 'pi lohaṃ vāpi yadā spṛśet
tadā talloham apy evaṃ bhaved api suhāṭakaṃ 108

matvety etanmahāratnakṣaratprakṣālanāmbunā
saṃsiñcya sarvadhātūni kṛtvā hemāni sarvaśaḥ 109

tāni sarvāṇi hemāni datvārthibhyo samādarāt
triratnabhajanaṃ kṛtvā saṃcaradhvaṃ śubhe sadā 110

īti tena samādiṣṭaṃ śrutvā sa saguruḥ pitā
kim etad dhi bhavet satyam iti draṣṭuṃ tathaicchata 111

tataḥ sa janakas tasya maṇeḥ kṣaraj jalaṃ mudā
ādāya tena lohasya rāśiṃ kṛtvābhyasiñcayat 112

tatspṛṣṭo loharāśiḥ sa hemarāśir abhūd drutaṃ
tad dṛṣṭvā vismitāh sarve saṃjaharṣur nṛpādayaḥ 113

tat suvarṇaṃ samādāya rājā sa saṃpramoditaḥ
arthibhyo brāhmaṇādibhyaḥ prādāpayad yathepsitaṃ 114

dārakaṃ saṃprajātaṃ taṃ dṛṣṭvā sarve surā api
saṃharṣānanditātmānas tadupari kham āśritāḥ 115

divyadhvajapatākādīn samucchrāyātyaśobhyan
divyavādyāni sarvāṇi parāhatyātyamodayan 116

divyapuṣpāṇi sarvāṇi prāvarṣayan samantataḥ
saptāpi ca suratnāni prāvarṣayaṇs tadālaye 117

tadupari kham āśritya devatāḥ saṃpraharṣitāḥ
divyarātnamayaṃ chatraṃ dhṛtvā taṃ samaśobhyan 118

evaṃ sarvatra lokeṣu tajjātasamanantaraṃ
nirutpātaṃ śubhotsāhaṃ pravartatā samantataḥ 119

tadā mahātmanas tasya yaśasā pūritaṃ jagat
sarvalokādhipāś cāpi taṃ dṛṣṭvā saṃprasedire 120

catvāro lokapālāś ca grahā vidyādharā api
sagaṇā mātṛkāś cāpi dṛṣṭvā tam abhyapālayan 121

munayo yatayaḥ sarve yoginaś ca tapasvinaḥ
taṃ prajātaṃ parijñāya bhadrāśiṣābhyayojayan 122

arhanto bodhisatvāś ca sarvadikṣu samāśritāḥ
sambuddhā api taṃ dṛṣṭvā prārakṣaṇ saṃprasāditāḥ 123

evaṃ sarve 'pi lokāś ca devā daityāś ca mānavāḥ
taṃ saṃprajātaṃ ākarṇya dṛṣṭvā tadbhadrakotsavaṃ
bālakaṃ taṃ mahāsatvaṃ draṣṭum āsan samutsukāḥ 124

evaṃ sa bālako jātamātro 'pi saṃprabhāsayan
sarvatra bhadrakotsāhaṃ kṛtvātyamodayaj jagat 125

tato jātimahaṃ kṛtvā purohito yathāvidhi
jñātibandhusuhṛnmitraṃ samāmantryaivam ādiśat 126

yad asyoṣṇīṣasaṃjātamahāmaṇir virājate
maṇicūḍa iti khyātam abhidhānaṃ prasidhyatu
ratnacūḍa iti proktvā kaiś cit saṃcāritaṃ bhuvi 127

tannāmnā prathito loke sarvatrābhūt sa bālakaḥ
tanmaṇikāntibhadrābho virājitaḥ sudhāṃśuvat 128

tato dhātrībhir aṣṭābhiḥ pratisaṃpālito mudā
kramāt pravardhitaḥ puṣṭaḥ saraḥsthapadmavad babhau 129

tataḥ sa śrīsamāpannaḥ paripuṣṭendriyāśrayaḥ
saṃvardhitaḥ kumāratvaṃ prāpto 'ramad dhitārthabhṛt 130

tato vidyāguṇotsāhī lipiśālāṃ samāśrayan
guror ārādhanaṃ kṛtvā samāśikṣaṃl lipīḥ kramāt 131

tataḥ sa buddhimān āśu lipīnāṃ pāraṃ āgataḥ
prakriyākośasatkāvyaśāstrādīn samaśikṣata 132

krameṇādhītya dhīmān sa sarvavidyāḥ samudyataḥ
āśu sarvāntam āsādya vyajayat paravādinaḥ 133

tataś cāsau mahābuddhiḥ sarvaśāstravicakṣaṇaḥ
catuḥṣaṣṭikalāvidyā api sarvā aśikṣata 134

tāsām apy āśu sarvāsāṃ vidyānāṃ pāram āptavān
jitvā hi māninaḥ sarvān sarvavidyādhipo 'bhavat 135

evaṃ sa sadguṇādhāraḥ śīsampatsadguṇāśrayaḥ
śrāddho bhadrāśayo dhīraḥ svaparātmahitodyataḥ 136

kāruṇiko mahāsatvo dayālur lokavatsalaḥ
bodhisatvo mahātyāgī dharmakāyo jitendriyaḥ 137

sarvasvasaṃpradāne 'pi samutsāhasamudyataḥ
nirapekṣaḥ svadehe 'pi dānadharmātilālasaḥ 138

yathābhivāñcitaṃ dravyaṃ sarvārthibhyaḥ samādarāt
datvānandamahatsaukhyaṃ bhuktvā raman samācarat 139

tasyātidānasaṃrāgaṃ śrutvā sarve 'rthino mudā
sarvadigbhyaḥ samāyātās taṃ draṣṭuṃ samupācaran 140

tān sarvān samupāyātān dṛṣṭvā sa muditāśayaḥ
vāñcitābhyadhikaṃ datvā saṃtoṣānanditān vyadhāt 141

tataḥ śrīmān kumāro 'pi sarvasatvahitārthabhṛt
maṇicūḍo mahārāja iti prakhyāpito 'rthibhiḥ 142

tataś cāsau mahāsatvo dānaśālāṃ mahattarīṃ
kārayitvā suduṣyādimaṇḍanaiḥ samaśobhayat 143

tatra dravyāṇi sarvāṇi pratiṣṭhāpya samantataḥ
pādyasnānārghaśuddhāmbusugandhitailacūrṇakān 144

duṣyādisarvavastrāṇi sakaṇṭacīvarāṇy api
sugandhidhūpadīpāni sarvartukusumāni ca 145

sakhādyabhojyalehyāni peyāni ṣaḍrasāny api
mūlaskandhadalastambasāraprasavavalkalaṃ 146

puṣpāṇi vividhāny evaṃ jalajasthalajāny api
pakvasurasapathyāni phalāni vividhāny api 147

modakādīnī sarvāṇi bhogyāni vividhāny api
sarvāṇi vrīhiśasyāni bījāni vividhāni ca 148

rasapathyaguṇāpannamahoṣadhirasāyanaṃ
upānaddhāmalachatravitānavyañjanāny api 149

sakhaṭvātūlaśayyādivividhāny āsanāni ca
sarvālaṃkāravastūni nānāratnamayāni ca 150

sarveṣām api dhātūnāṃ rāśīś ca mahatīs tathā
suvarṇaratnarāśīś ca rathān aśvāṃś ca gā gajān 151

kumārikāś ca bhadrāṇgās sarvālaṃkārabhūṣitāḥ
dāsīdāsajanās cāpi pratiṣṭhāpya samantataḥ 152

evam anyāni vastūni sarvopakaraṇāny api
tatra tāni ca sarvāṇi saṃsthāpya samaśobhayat 153

tad dṛṣṭvā sa mahāsatvo bodhisatvo samāgatān
sarvāṃs tān arthinaḥ paśyan mahānandaṃ samāyayau 154

tatas tān arthinaḥ sarvān samabhyarcya yathākramaṃ
yathābhivāñchitair dravyaiḥ saṃtoṣitān akārayat 155

saṃtuṣṭāṃs tān sakalān kṛtvā sampaśyan sa pramoditaḥ
bhūyo 'pi samupāmantrya sādaram evam ādiśat 156

bhavanto 'tra sadāgatya yad yat kāryārtham īpsitaṃ
tat tan mattaḥ samādāya saṃcarantāṃ sadā śubhe 157

viramya daśapāpebhyaḥ sambodhinihitaśayāḥ
triratnabhajanaṃ kṛtvā saṃcarantāṃ jagaddhite 158

evaṃ sa nṛparājendras sarvāṃl lokān prabodhayan
yathābhivāñchitaṃ dravyaṃ datvā dharme nyayojayat 159

tadā sarve 'rthino lokās tatpradattaṃ prasāditāḥ
dravyam ādāya bhuñjānāḥ prācaran sarvadā śubhe 160

evaṃ te sakalā lokāḥ saddharmaguṇalālasāḥ
triratnabhajanaṃ kṛtvā mahotsāhaṃ samācaran 161

tadā sarvatra lokānāṃ sarveṣāṃ bhadracāriṇāṃ
nirutpātaṃ śubhotsāhaṃ prāvartata samantataḥ 162

tad dṛṣṭvā sa mahāsatvo bodhisatvo jagatsuhṛt
mahānandaṃ sukhaṃ bhuktvā saṃpracere jagaddhite 163

tataś cāsau mahāsatvaḥ saṃpradānātilālasaḥ
sadeharājyasarvasvam api dātuṃ samaicchata 164

tasya bhadragirir nāma gajendro 'bhūn mahākṛtiḥ
yojanaśatagāmī ya ekāhena mahābalī 165

aśvarājo 'py abhūc chrīmān ājāneyo mahājavī
yojanaśatagāmī ya ekāhena mahākṛtiḥ 166

tāv api dātum icchan sa bodhisatvo 'tidānabhṛt
tadarthino dvijān draṣṭuṃ saṃpaśyan prācarat pure 167

tatpradānātisaṃraktaṃ manas tasya purohitaḥ
vijñāya brahmadattasya pitur agre nyavedayat 168

rājan bhavān vijānīyān maṇicūḍo yad arthibhṛt
jayaśrīmūrtimantau yau tāv api dātum icchati 169

taddatte nāpi te rājye jayaśrīr nivaset kva cit
yasya rājye gatāv etau jayaśrīmān sa eva hi 170

iti matvā mahārāja jayaśriyaṃ yadīcchasi
bodhayaṃs taṃ mahāsatvaṃ tatpradāne nivāraya 171

yadi tvayā mahātmā sa vāryate na prayatnataḥ
nūnam etau gajāśvendrāv apy arthine pradāsyati 172

tadā tu te mahārāja jayaśrīr nivasen na hi
jayaśrīrahite 'trāpi mahotpātaṃ bhavet khalu 173

kathaṃ vāpi bhaved atra mayā hy etan na manyate
vicāraya mahārāja tvam eva hi pramāṇikaḥ 174

iti niveditaṃ tena purohitena śāsinā
śrutvābhūj janako rājā brahmadatto viṣāditaḥ 175

tataḥ sa janako rājā maṇicūḍaṃ tam ātmajaṃ
sahasā samupāmantrya pura evaṃ samādiśat 176

śṛṇu vatsa kumāra tvaṃ hitārthaṃ te mayocyate
yad arthibhyo yathākāmaṃ dadāsi tad dhitaṃ tava 177

yau jayaśrīsvarūpāṃśau gajāśvendrau śubhākṛtī
tāv api tvaṃ kim arthibhyaḥ saṃpradātum samicchase 178

yady arthibhyo dadāsi tvam etau bhadrāṃśikāv api
jayaśrīs te tadā rājye na tiṣṭhen niścared api 179

yasya haste gatāv etau gajāśvendrau śubhāṃśikau
sa eva nṛparājendraḥ sarvalokādhipo bhavet 180

tadā tvaṃ bhraṃśito rājyāt parityakto jayaśriyā
nirgatinirjane 'raṇye tapasvīva kathaṃ careḥ 181

sarvārthibhyo yathākāmaṃ datvā dravyaṃ yathepsitaṃ
kuladharmaparibhraṣṭaḥ kathaṃ vane 'rthivac caret 182

iti matvā mayā khyātaṃ hitārthaṃ te niśamya tat
atidāne mano raktaṃ mā kṛthā hi tvam ātmaja 183

atidānād balir baddho rāvaṇo 'py atigarvataḥ
atirūpe hṛtā sītā sarvatrātiṃ vivarjayet 184

iti vijñāya vatsa tvaṃ dehi deyaṃ yathepsitaṃ
adeyaṃ mā prayacchasva kiñcid vā kasyacit kvacit 185

mayaivam ucyamāno 'pi tvam aśrutvā vaco mama
adeyam api yad ratnaṃ dātuṃ yadi samīhase 186

gṛhāśramaṃ parityajya tapasvīva vane vasan
yathābhilaṣitaṃ dravyaṃ datvārthibhyas tapaś cara 187

yajjayaśrīparityakto rājyabhraṣṭo bhaver api
tadā śatrubhir ākramya rājyaṃ tu paribhokṣyate 188

tadāvaśyaṃ paribhūya tvāṃ nibadhya ruṣārayaḥ
bandhane vā pratiṣṭhāpya haniṣyanti prayatnataḥ 189

tadāsmān api sarvāṃś ca nibadhya bandhane 'pi vā
pratiṣṭhāpya haniṣyanti paribhūyārayo ruṣā 190

tadā te te 'rthinaḥ sarve suhṛdo 'pi hitārthinaḥ
kiṃ kariṣyanti dṛṣṭvaiva cariṣyanti nirāśitāḥ 191

tathāsmān sakalān bandhūn vighātya tvaṃ svayaṃ hataḥ
nipātya narake sarvān patito vibhramiṣyasi 192

tadā kiṃ no bhaviṣyanti mithyāśīrvacasārthinaḥ
duḥkhāny eva vayaṃ tatra prabhuñjantaś caremahi 193

iti proktaṃ mayā vatsa hitārthaṃ te niśamya tat
deyavastūni datvā tu sukhaṃ bhuktvā śubhe caran 194

sarvalokahitaṃ kṛtvā svaparātmaśubhārthabhṛt
kuladharmasamācāro rājyāśrame sukhaṃ vasa 195

no ced evam avaśyaṃ tvaṃ duḥkhāni paribhokṣyase
tad vane nivasan dhyātvā tapasvīva sukhaṃ cara 196

iti pitroditaṃ śrutvā maṇicūḍaḥ sa moditaḥ
tatheti prativijñapya vane gantuṃ samudyataḥ 197

tataḥ pādau pitur natvā mātuś cāpi purogataḥ
nivedyaitatpravṛttāntam anujñāṃ samayācata 198

tan niśamya pariṣvajya mātā taṃ svātmajaṃ priyaṃ
snehaduḥkhāgnisaṃtaptā vilapantyaivam abravīt 199

hā putra māṃ parityajya kutraikākī vane careḥ
yady asti te mahad duḥkhaṃ tathāpi tat saha kṣaṇaṃ 200

kiṃ cāpi aparo nāsti mamātmajas tvam eva hi
tad atra ko vahed rājyaṃ tyaktvā kathaṃ vane careḥ 201

kiṃ cāpi tvaṃ kumāro 'si tat kāyas te sukomalaḥ
śītavātātapādīni duḥkhāny api sahet kathaṃ 202

anekajantusaṃcāre taskaradurjanāśraye
niḥsaṃgaḥ katham ekānte ekākī nivaser vane 203

iti me vacanaṃ śrutvā matvā duḥkhaṃ mahad vane
mā gā rājyāśramaṃ tyaktvā nirjane durgame vane 204

deyavastūni datvātra sarvārthibhyo yathepsitaṃ
yathākāmaṃ sukhaṃ bhuktvā raman dharme samāvasa 205

iti mātroditaṃ śrutvā maṇicūḍaḥ sa ātmajaḥ
abodhito viṣaṇṇātmā śokāgāre sthito 'vasat 206

tatra ca mantriṇo 'mātyāḥ sacivāḥ suhṛdo janāḥ
taṃ carituṃ samicchantaṃ vane matvā nyavārayan 207

taiḥ sarvais trāsayitvāpi bodhayitvā ca yatnataḥ
vane nivāryamāṇaḥ sa tasthau yogīva tanmanāḥ 208

evaṃ sthitaṃ tam ālokya nūnaṃ vane vrajed ayaṃ
iti matvā viṣaṇṇās te sarve 'cirāt tato 'caran 209

tataḥ sa niśi saṃsupte paśyan nidrākulāñ janān
svayam eva samutthāya satvaraṃ niryayau gṛhāt 210

tatra sa nagare paśyan sahasā niścaran purāt
saṃprasthito vane 'raṇye ekāki nirbhayo 'carat 211

tatra taṃ sahasāyātaṃ samīkṣya vanadevatā
anvāhṛtyābhirakṣantī prāpayad gautamāśramaṃ 212

tatra sa samupāsṛtya dṛṣṭvā ramyaṃ tapovanaṃ
aśvatthavṛkṣam āśritya tasthau dhyānasamāhitaḥ 213

tatraivaṃ taṃ samāsīnaṃ samīkṣya gautamo muniḥ
sahasā samupāsṛtya dadarśa taṃ virocitaṃ 214

maṇicūḍaṃ mahāsatvaṃ taṃ matvā sa munir drutaṃ
sametya svāśiṣaṃ datvā papracchāgatikāraṇaṃ 215

kimarthaṃ tvaṃ vayasyātra prāyāsi niśi sāmprataṃ
tan mamāgre samākhyāhi priyo 'smi te suhṛd yadi 216

iti tenoditaṃ śrutvā maṇicūḍaḥ kumārakaḥ
gautamaṃ taṃ samānamya saṃpaśyann evam abravīt 217

sādhu śṛṇu vayasya tvaṃ yadarthe 'ham ihāvraje
tat pravakṣye bhavadagre bhavān iṣṭo hi me suhṛt 218

sarve lokā ime kāmakleśabhogaparāyaṇāḥ
kṛtvā puṇyāni pāpāni gacchanti divi nārake 219

svarge te vividhān bhogān bhuktvā kāmavimohitāḥ
puṇyaiś cānuparikṣīṇā bhavanti narakonmukhāḥ 220

narake vedanāṃ tīvrāṃ saṃprāpya cānutāpitāḥ
dharmānusaraṇaṃ gatvā gacchanti sugatiṃ punaḥ 221

ity evaṃ vividhaṃ duḥkhaṃ bhave vijñāya paṇḍitaḥ
gārhasthyaṃ viṣavat tyaktvā yāti yogī tapovane 222

ity ahaṃ manasā dhyātvā saṃsārabhoganiḥspṛhaḥ
tapovanavrataṃ dhṛtvā ramitum āvraje mudā 223

iti tena samākhyātaṃ śrutvā sa gautamo dvijaḥ
tasya bhāvaṃ parijñātuṃ darśayan bhayam abravīt 224

kumāreha mahāraṇye nānāduṣṭabhayākule
nivāse rākṣasādīnāṃ kathaṃ saṃsthātum icchasi 225

anapekṣya svajīve 'pi kaumārye yat pravrajatā
cāpalyam iva khalv idaṃ tvayānuvartitaṃ prabho 226

ārādhyate satpratipattimadbhir
dharmo yadāyaṃ bhavane vane vā
śrīmanti hitvā bhavanāny api tvaṃ
kasmād araṇye 'tra matiṃ karoṣi 227

paraprasādārjitabhaikṣavṛttir
agaṇyamānaḥ khalavaj janena
kueclabhṛd bandhusuhṛdvihīno
vanāntabhūmau nivaseḥ kathaṃ nu 228

mūrtaṃ daridratvam ivopaguhya
kathaṃ nu śokasya vaśaṃ prayāsi
imām avasthāṃ hi tavekṣamāṇā
dviṣo 'pi bāṣpāpihitekṣaṇāḥ syuḥ 229

tad gaccha rājyaṃ svajanānukūlaṃ
dīnāturaṃ pālaya nātha nityaṃ
saṃpādayethā nivasan svagehe
dharmañ ca sallokamanorathaṃ ca 230

parakarmakarasyāpi sve nipānasukhā gṛhāḥ
kiṃ punaḥ sukhasaṃprāptāḥ samṛddhijvalitaśriyaḥ 231

taduktam iti sa śrutvā bodhisatvo 'vinoditaḥ
viraktakāmasaṃbhogas taṃ paśyann evam abravīt 232

idaṃ snehodgatatvāt te kāmam alpātyayaṃ vacaḥ
sukhasaṃjñāṃ tu mā kārṣīḥ kadā cid gṛhācārake 233

gārhasthyaṃ mahad asvāsthyaṃ sadhanasyādhanasya ca
ekasya rakṣaṇāyāsād itarasyārjanaśramāt 234

yatra nāma sukhaṃ naiva sadhanasyādhanasya ca
tatrābhirtisaṃmohaḥ pāpasyaiva phalodayaḥ 235

niyatārjanarakṣaṇādiduḥkhe
vadhabandhanavyasanaikalakṣyabhūte
nṛpater api yatra nāsti tṛptir
vibhavais toyanidher ivāmbuvarṣaiḥ 236

sukham atra kutaḥ kathaṃ kadā vā
parikalparaṇayaṃ na ced upaiti
viṣayopaniveśane 'pi mohād
vraṇakaṇḍūyanavat sukhābhimānaḥ 237

prāyaḥ samṛddhyā madam eti gehe
mānaṃ kulenāpi madena darpaṃ
duḥkhena roṣaṃ vyasanena dainyaṃ
tasṃiṃ kadā syāt praśamāvakāśaḥ 238

madamānamohabhujagopalayaṃ
praśamābhirāmasukhavipralayaṃ
ka ivāśrayed ahimukhaṃ vilayaṃ
bahutīvraduḥkhanilayaṃ nilayaṃ 239

saṃtuṣṭajanagehe tu praviviktasukhe vane
prasīdati yathā cetas tridive 'pi tathā kutaḥ 240

paraprasādārjitavṛttir apy ato
rame vanānte 'tra kucelasaṃvṛtaḥ
adharmamiśraṃ tu sukhaṃ na kāmaye
viṣena saṃpṛktam ivānnam ātmavān 241

iti taduktam ākarṇya gautamaḥ saṃprabodhitaḥ
mahāsatvaṃ samālokya saṃrādhayaṃs tam abravīt 242

sādhu sādhu mahāsatva tvam eva vijña sanmatiḥ
sthātum atra samartho 'si vasa dhyānābhisaṃrataḥ 243

iti tatsamupādiṣṭe maṇicūḍaḥ prasāditaḥ
yogadhyānasamārakto vyaharad bodhimānasaḥ 244

sa tatra niḥsaṃgamano dayāluḥ
prajñāvadātena śamena nityaṃ
pratyādideśeva kukāryasaṃgāt
kāmābhiraktaṃ sakalaṃ nṛlokaṃ 245

maitrīmayena praśamena tasya
visyandinevānuparītacittāḥ
parasparadrohanivṛttabhāvās
tapasvivad dhy atra mṛgā viceruḥ 246

ācāraśuddhyā nibhṛtendriyatvāt
saṃtoṣayogāt karuṇāguṇāc ca
asaṃstutasyāpi janasya loke
so 'bhūt priyas tasya yathaiva loke 247

alpecchabhāvāt kuhanānabhijñas
tyaktaspṛho lābhayaśaḥsukheṣu
sa devatānām api mānasāni
prasādabhaktipravaṇāni cakre 248

dṛṣṭvātha taṃ pravrajitaṃ vanasthā
guṇais tadīyair avabaddhacittāḥ
guruṃ vibhāvya śravaṇāya dharmaṃ
tacchiṣyatāṃ siddhim ivopajagmuḥ 249

śīlaśucāv indriyabhāvanāyāṃ
smṛtyapramoṣe praviviktatāyāṃ
maitryādike caiva manaḥsamādhau
yathābalaṃ so 'nuśaśāsa śiṣyān 250

śṛṇvantu dharmaṃ kathitaṃ samāsān
mayā bhavantaḥ paripālanīyāḥ
dharmo hi rakṣā parame vipattau
śuddhāśayo maitratatro 'nugāmī 251

yat saṃprayogā virahāvasānāḥ
samucchrayāḥ pātavirūpaniṣṭhāḥ
vidyullatābhaṇguralolam āyus
tenaiva kāryo dṛḍham apramādaḥ 252

dānena śīlābharaṇena tasmāt
puṇyāni saṃvardhayituṃ yatadhvaṃ
vivartamānasya hi janmadurge
lokasya puṇyāni parā pratiṣṭhā 253

tārāgaṇānām abhibhūya lakṣmīṃ
vibhāti yat kāntiguṇena somaḥ
jyotīṃṣi cākramya sahasraraśmir
yad dīpyate puṇyaguṇocchrayaḥ saḥ 254

dṛptasvabhāvāḥ sacivā nṛpāś ca
puṇyaprabhāvāt pṛthivīśvarāṇāṃ
sadaśvavṛttyā hatasarvagarvāḥ
prītā ivājñadhuram udvahanti 255
puṇyair vihīnān anuyāty alakṣmīr
vispandamānān api nītimārge
puṇyādhikaiḥ sā hy avabhatsyamānā
paryety amarṣād iva tadvipakṣān 256

duḥkhapratiṣṭhād ayaśo'nubaddhād
apuṇyamārgād uparamya tasmāt
śrīmatsu saukhyodayasādhaneṣu
puṇyaprasaṃgeṣu matiṃ kurudhvaṃ 257

ity anuśāsanaṃ tasya śrutvā sarve 'pi te mudā
tatheti prativijñapya prābhyanandan prabodhitāḥ 258

tatas te taṃ mahāvijñaṃ kṛtvā pradakṣiṇaṃ tridhā
natvā sādaram āmantrya svasvālayaṃ samācaran 259

so 'pi dhīmān mahāsatvaḥ pariśuddhatrimaṇḍalaḥ
sambuddhasmṛtim ādhāya tasthau dhyānasamāhitaḥ 260

evaṃ śrīmān sa tatrāpi datvārthibhyo yathepsitaṃ
bodhicaryāvrataṃ dhṛtvā pracacāra jagaddhite 261

sadā tena vayasyena gautamena sahārataḥ
saddharmaguṇasāṃkathyaṃ kṛtvāramat tapovane 262

tadā carṣir mahābhijño bhavabhūtyabhidhaḥ sudhīḥ
himavatprastham āśritya vijahāra tapaś caran 263

sa ekasmin dine tasmān mānasākhye sarovare
snānasaṃdhyārcanaṃ kartuṃ prātar utthāya prācarat 264

tadā tasmin mahāpadme saṃjātā divyasundarī
kenāpi hetunā bālā rurodāvyaktabhāṣiṇī 265

tadvirāvaṃ samākarṇya bhavabhūtiḥ sa sanmatiḥ
kasyedaṃ rodanārāvam ity adrākṣīt samantataḥ 266

tatra dṛṣṭvā mahāpadme sahasrapatra-āśritāṃ
dārikāṃ sa ṛṣiḥ paśyan tāṃ samādātum aicchata 267

tatra sa gṛdhrarūpeṇa gatvā tāṃ vīkṣya mānavīṃ
saṃpaśyan svayam ādāya svāśramaṃ sahasā yayau 268

tatra sa tāṃ samālokya subhadralakṣaṇānvitāṃ
vismito 'bhiprasannātmā tasyā jātimahaṃ vyadhāt 269

yad iyaṃ padmasaṃjātā nāmnā padmāvatīty ataḥ
bhavatu loka-m-ākhyātā tasyā nāma vyadhād iti 270

tataḥ sa tāṃ subhadrāṃgīṃ svātmajām iva pālayan
pathyāhāraiḥ prayatnena poṣayām āsa sādaraṃ 271

evaṃ saṃpālyamānā sā paripuṣṭāṇgikā kramāt
dine dine pravṛddhābhūd dhradasthaṃ paṇkajaṃ yathā 272

tataḥ sā parivṛddhāṇgī kumārī bhadrikā satī
lipīḥ kramād adhītyāśu sarvavidyāntam āyayau 273

tataḥ sā yauvanī prauḍhā ratirāgasamākulā
sakhībhiḥ saha saṃrantum udyāne samupācarat 274

tatra sā ramaṇi kāntā paśyantī kausumaṃ rajaḥ
makarandaṃ samāsvādya reme rāgākulāśayā 275

dṛṣṭvā ca bhramarān mattān bhramataḥ kusumaṃ prati
nānāpakṣivirāvāṇi śrutvābhūd ratisaṃratā 276

tadaikā rayaṇāvatī vidyādharī vyaccarī
tāṃ divyasundarīṃ dṛṣṭvā kṣaṇaṃ tasthau savismayā 277

tataḥ sā tāṃ subhadrāṇgīṃ samicchantī samīkṣituṃ
ākāśād avatīryāśu tadantikam upāyayau 278

tatra sā tāṃ samālokya divyakāntāṃ manoharīṃ
tatsaundaryaguṇākṛṣṭacittābhūd anurāgiṇī 279

tatas tasyā upāśritya saṃpṛṣṭvā kauśalaṃ mudā
nijapravṛttim ākhyāya sakhītvaṃ samupāyayau 280

sāpi padmāvatī dṛṣṭvā tāṃ kāntām abhirūpiṇīṃ
kauśalam abhitaḥ pṛṣṭvā tatsaṇgatiṃ samāyayau 281

tatas te snehasaṃbaddhe kṛtvā saṃbhāṣaṇāṃ mudā
suhṛnmaitrīsamācāre babhūvatur hitāśaye 282

tataḥ padmāvatīṃ dṛṣṭvā sā sakhī rayaṇāvatī
yauvanīm abhirūpāṇgīṃ ratirāgānubhāvinīṃ 283

tarucchāyām upāśritya kṛtvā saṃmodinīṃ kathāṃ
mādhavīṃ tatsakhīṃ sādhvīṃ samālokyaivam abravīt 284

ahaṃ sarvatra lokeṣu caritvātra samāgatā
durlabhaṃ pṛthivīloke samīkṣya divyasundaraṃ 285

etat taduktam ākarṇya mādhavī vismayānvitā
padmāvatīṃ samālokya vihasanty evam abravīt 286

padmāvati vayaṃ martyāḥ pāpinya ṛddhivarjitāḥ
lokān draṣṭuṃ yad ākāśe carituṃ na sahāmahe 287

ity uktvā mādhavī sā tāṃ samīkṣya rayaṇāvatīṃ
padmāvatīñ ca paśyanti vismitaivam abhāṣata 288

kiṃ vastu durlabhaṃ dṛṣṭaṃ ca rayaṇāvati tvayā
tad atra tvaṃ samākhyāya satyaṃ nau paribodhaya 289

iti tayoditaṃ śrutvā sakhī sā rayaṇāvatī
padmāvatīṃ samālokya mādhavīṃ caivam abravīt 290

kim eva kathyate tasya saundaryarūpasadguṇaṃ
yaṃ dṛṣṭvā vismayākrāntahṛdayāham ihāgatā 291

mādhavī uvāca.
ko 'sau dṛṣṭas tvayā bhadre trailokye yo 'tisundaraḥ
kāma eva jagalloke sundaraḥ kiṃ sa dṛśyate 292

athavā dṛśyate candraḥ sudhāṃśuḥ saṃprasāditaḥ
tāv evātulyarūpāṇgau tadanyaḥ ko 'tisundaraḥ 293

iti tayoditaṃ śrutvā sā kāntā rayaṇāvatī
mādhavīṃ tāṃ samālokya punar evam abhāṣata 294

kim asau kāmadevo yo rudrakopāgnidagdhitaḥ
candro vāpi kim evāsāv atulyo yo kalaṇkitaḥ 295

tac chrutvā mādhavī prāha tadanyaḥ ko 'tisundaraḥ
yo 'tulyarūpavān dṛṣṭas tvayāsau kathyatām iti 296

iti tayā samākhyātaṃ śrutvā sā rayaṇāvatī
padmāvatīṃ samālokya mādhavīṃ caivam abravīt 297

śṛṇutaṃ sādaraṃ sakhyau satyam eva mayocyate
yo 'sav atulyasaundaryarūpavān puruṣottamaḥ 298

sāketanagare rājño brahmadattasya nandanaḥ
kāntimatyā mahiṣyā yo maṇicūḍābhidhaḥ sutaḥ 299

sa kumāro maheśākhyo 'tulasaundaryarūpavān
divyātiśuddhavarṇṇābho bhadralakṣaṇamaṇḍitaḥ 300

cintāmaṇiyutoṣṇīṣaḥ śuddhendriyaḥ samāśrayaḥ
sarvārthīcchitasaṃbhartā sarvalokahitārthabhṛt 301

śuddhaśīlo viśuddhātmā pariśuddhatrimaṇḍalaḥ
svaparātmahitotsāhī caturbrahmāvihārikaḥ 302

saddharmasādhanodyogī suvīro duṣṭajid balī
apradhṛṣyaḥ sudhīr dhīraḥ kleśārijij jitendriyaḥ 303

triratnasmṛtisaṃrakta īrṣyādhyānasamāhitaḥ
sarvaśāstrakalāvidyāviśārado vicakṣaṇaḥ 304

prajño nānāvidhānajño vijño vijñānavādijit
sarvasatvahitādhānasambodhiguṇalālasaḥ 305

durdāntadamako netā sarvalokādhipaḥ prabhuḥ
sarvavidyādhipaḥ śāstā sujño mantrī sunītivit 306

vinīto nātha ātmajñaḥ satyavāg vinayī kṛtī
bodhisatvo mahāsatvo dharmiṣṭho dharmabhāṇakaḥ 307

kim evaṃ bahunoktena sākṣād dharma ivāṇgabhṛt
satyadharmaguṇotsāhasamṛddhisiddhibhāgyavān 308

īdṛk śrīguṇasampannaḥ puruṣo 'sau nṛpātmajaḥ
dṛṣṭaḥ satyaṃ mayā khyātaṃ na tu mithyā kadā cana 309

padmāvati tvam apy evaṃ sadguṇaśrīsamanvitā
strīratnaṃ śrīsvarūpāsi na te kācit samā kvacit 310

nṛratnaṃ puruṣo so 'pi mahāsatvo maharddhikaḥ
yuvayor yadi saṃyogaḥ syāt sraṣṭuḥ sṛṣṭisāphalaṃ 311

tad ahaṃ taṃ mahābhāgaṃ vaśīkṛtya prayatnataḥ
ānītvā te pradāsyāmi bhartāram anumodaya 312

iti taduktam ākarṇya padmāvaty abhilajjitā
galadaśruvirukṣākṣī prāhaivaṃ rayaṇāvatīṃ 313

ā a bhāsini nirlajje upahāsya bravīṣi kiṃ
īdṛksadguṇasampanno vidyeta puruṣaḥ kuha 314

ity ākṣipya tayā khyātaṃ śrutvā sā rayaṇāvatī
padmāvatīṃ samālokya mādhavīṃ caivam abravīt 315

yadīcchati mahādevi bhavatī taṃ narottamaṃ
sarvathāhaṃ samānīya samarpayāṇi te 'dhunā 316

iti taduktam ākarṇya mādhavī prativismitā
padmāvatīṃ samālokya prāhaivaṃ rayaṇāvatīṃ 317

yadi śaknoṣi taṃ bhadre samānayitum ātmanā
ānīyāsyai subhāginyai samarpayitum arhati 318

iti tayā samākhyātaṃ śrutvā sā rayaṇāvatī
padmāvatīṃ samālokya mādhavīṃ caivam abravīt 319

paśyataṃ taṃ yuvāṃ sakhyau pratijñātaṃ mayā yathā
tathāhaṃ samupānīya dāsyāmy asyai patiṃ varaṃ 320

ity uktvā sā mahābhijñā yānam āruhya puṣpakaṃ
pracarantī khamārgeṇa sāketasaṃmukhācarat 321

tatra yātā vimānāt sā dṛṣṭvāvatīrya khecarī
kāntimatyāh puro gatvā paśyantī samupāśrayat 322

dṛṣṭvā tāṃ khāt samāyātāṃ vidyādharīm upāśritāṃ
kāntimatī samālokya svāsane samupāśrayat 323

tataḥ sā mahiṣī rajñī paśyantī rayaṇāvatīṃ
pṛṣṭvā kauśalyavṛttāntaṃ sādaram evam abravīt 324

ayi vidyāguṇādhāre bhavatī sarvabhūcarī
tad yogyā mama putrāya kumārī vidyate kuha 325

iti tayā samāpṛṣṭaṃ śrutvā sā rayaṇāvatī
kāntimatīṃ samālokya sādaram evam abravīt 326

asti devi mayā dṛṣṭā kāntā divyātisundarī
himagirāv ṛṣeḥ kanyā bhavabhūteḥ sulakṣaṇā 327

ayonisaṃbhavā padmasaṃjātā divyarūpiṇī
kāntā padmāvatī nāma yogyaiṣā te sutāya hi 328

iti tayā samākhyātaṃ śrutvā kāntimatī mudā
tāṃ rayaṇāvatīṃ prekṣya sādaram evam abravīt 329

sā kīdṛksundarī kāntā kanyā padmāvatī muneḥ
tanmūrtiṃ me samālikhya saṃdarśayitum arhati 330

ity ukte sā samālikhya tanmūrtiṃ hemapaṭṭike
padmāvatīsamākārāṃ kāntimatīm adarśayat 331

tanmūrtiṃ likhitāṃ kāntāṃ padmāvatīsamākṛtiṃ
dṛṣṭvā kāntimatī devī prābhyanandat pramoditā 332

tataḥ kāntimatī mātā smṛtvātmajaṃ vanāśritaṃ
galadaśrumukhā dhyātvā tasthau tadyukticintayā 333

galadaśruvirukṣākṣāṃ tāṃ dṛṣṭvā rayaṇāvatī
kāntimatīṃ viṣādatvaṃ papracchaivaṃ samādarāt 334

kiṃ te duḥkhaṃ mahādevi yad aśrūṇi vimuñcasi
tad vadasva mamāgre 'pi niḥśeṣaṃ śamayeya hi 335

iti tayā samākhyātaṃ kāntimati niśamya sā
tāṃ rayaṇāvatīṃ vīkṣya viniśvasyaivam abravīt 336

rayaṇāvati putro me kumāro 'sau virāgitaḥ
gautamasyāśrame gatvā carati tāpasaṃ vrataṃ 337

kaḥ pumāṃs taṃ mahāsatvaṃ vinīya paribodhayan
gṛhāśrame pratiṣṭhāpya kaulavrataṃ pracārayet 338

iti tasyā vacaḥ śrutvā sā sakhī rayaṇāvatī
kāntimatīṃ samāśvāsya saṃpaśyanty aivam abravīt 339

tadarthe 'tra mahādevi mā kṛthās tvaṃ viṣādatāṃ
tatprayatnaṃ kariṣyāmi yathāsau gṛham āśrayet 340

etayoḥ sadṛśīṃ mūrtiṃ samālikhya yathāvidhi
kṛtvā vaivāhikaṃ karma kuryāṃ sambandhatām iha 341

etad vaivāhikaṃ sūtraṃ preṣayitvā tayor api
galayoḥ pratibandhitvā kartavyaṃ sandhibandhanaṃ 342

evaṃ karmaṇi vaivāhe kṛte daivānuyogataḥ
jāyāpatī bhavetāṃ tau paśyaitad vacanaṃ mama 343

iti tayā samākhyātaṃ kāntimatī niśamya sā
tathety abhyanumoditvā kartum evaṃ samaicchata 344

tataḥ saitatpravṛttāntaṃ nivedya svāminaḥ puraḥ
tathādeśaṃ samāsādya tadvivāhaṃ vyadhāpayat 345

tataḥ sā kuntalāṃ ceṭīṃ samāhūya samādarāt
tat sūtraṃ sādaraṃ datvā praiṣayad gautame munau 346

tatra sā sahasā gatvā samupāsṛtya sāñjaliḥ
gautamaṃ taṃ mahābhijñaṃ praṇatvaivaṃ nyavedayat 347

maharṣe yad vijānīyāḥ kāntimatī nṛpājñayā
karoti mūrtivaivāhaṃ padmāvatīkumārayoḥ 348

tad vaivāham idaṃ sūtraṃ samarpya preṣitāsmy ahaṃ
bhavān etaṃ samādāya kumārāya prayacchatu 349

iti nivedya sā ceṭī gautamasya muneḥ puraḥ
sūtraṃ vaivāhikaṃ sthāpya śatabhediṃ samārpayat 350

dṛṣṭvā tat sūtram ādāya gautama ṛṣir ādarāt
maṇicūḍaṃ kumāraṃ taṃ samāmantryedam abravīt 351

kumāra tava mātredaṃ datveyaṃ preṣitā tvayi
tad etaṃ tvaṃ samādāya gale bandhitum arhasi 352

ity uktvā gautamas tasmai maṇicūḍāya sādaraṃ
datvā bhadrāśiṣaṃ sūtraṃ samarpayan dadau svayaṃ 353

dṛṣṭvā sa maṇicūḍas tat sūtraṃ pravismitāśayaḥ
kathaṃ kṛtaṃ vivāhaṃ me pitṛbhyām ity acintayat 354

tataḥ sa suciraṃ dhyātvā kāmasaṃbhoganiḥspṛhaḥ
gautamaṃ taṃ samālokya niḥśvasann idam abravīt 355

maharṣe yad gṛhaṃ tyaktvā bhavadāśramaṃ āgataḥ
sambodhinihitātmātra brahmacaryaṃ samācare 356

tat katham idam ujjhitvā punar gṛhāśrame gataḥ
pramadāratisaṃraktaś careyaṃ kiṃ vrataṃ sukhaṃ 357

pāpālaye kleśamahārisaṃge
nānābhayāgnipratidagdhasaukhye
īrṣyāmadonmānavighātadharme
gṛhe 'bhirantuṃ katham utsaheyaṃ 358

tan naiva vāñchāmi gṛhe 'bhirantum
ihaiva dehaṃ parimoktum īhe
tat sūtram etaṃ na parigrahītum
icchāmi prāṇaṃ tu vihātum eva 359

etat tena samākhyātaṃ śrutvā sa gautamo muniḥ
maṇicūḍaṃ mahāsatvaṃ taṃ paśyann idam abravīt 360

bho kumāra gṛhe dharmaṃ carituṃ na yadicchasi
bibharṣi yad imaṃ dehaṃ kimarthaṃ tad vadasva me 361

iti taduktam ākarṇya maṇicūḍo mahāmatiḥ
gautamaṃ taṃ vayasyaṃ ca saṃpaśyann idam abravīt 362

śṛṇu sādhu vayasya tvaṃ bibharmi yad idaṃ vapuḥ
tad arthaṃ te pravakṣyāmi śrutvānuparibudhyatāṃ 363

anekaśrutavanto 'pi sarvavidyāvicakṣaṇāḥ
gṛhe kāmaguṇāraktā bhavanti kleśatāpitāḥ 364

tatas te kleśaduḥkhāgnisaṃtāpadāhitāśayāḥ
svakuladharmamaryādaṃ tyaktvā caranti durvṛtau 365

tatas te vikalātmāno daśākuśalasaṃratāḥ
bhraṣṭācārā mahāduṣṭāḥ saddharmaguṇanindakāḥ 366

dāruṇesv api pāpeṣu pracaranto yathecchayā
tīvrakleśāgnisaṃtaptāś caranti tīvrapātake 367

tatas te mūḍhitā bhūtapiśācā iva durbhagāḥ
sadā duḥkhāgnitaptāṇgā mṛtā gacchanti nārake 368

gatvā te nārake bhuktvā svaduṣkṛtaphalaṃ sadā
asahyaduḥkhasaṃdagdhā bhramanti sarvadā bhavaṃ 369

iti matvātra saṃsāre pāpaduḥkhālayaṃ gṛhaṃ
vihāya sajjanā dhīrā vasanti satsukhe vane 370

sthitvā vane samādhāya niḥkleśā vimalendriyāḥ
samādhinihitātmānaḥ sādhayanti susaṃvaraṃ 371

evam aham apīhastho vane sambodhimānasaḥ
samādhisatsukhānandaṃ bhuktvā vaseya sarvadā 372

nāhaṃ gatvā punar gehe kuladharmaṃ careya hi
datvārthibhya imaṃ dehaṃ yāsyāmi nirvṛtiṃ varaṃ 373

iti tena samākhyātaṃ śrutvā sā kuntalā tataḥ
gatvaitatsarvavṛttāntaṃ kāntimatyāḥ puro 'vadat 374

etat tat kathitaṃ śrutvā kāntimatī viṣāditā
svātmajasnehaduḥkhārtā pramoditāpatad bhuvi 375

vilokya nipatantīṃ tām rājñīṃ sā rayaṇāvatī
āliṇgya sahasotthāpya samāśvāsyedaṃ abravīt 376

devi dhairyaṃ samālambya tiṣṭha mātra viṣīda hi
yatnaṃ karomi yenāsau kumāro gṛham āśrayet 377

iti proktvā samālokya deviṃ sā rayaṇāvatī
tataḥ saṃprasthitā tatra gautamasyāśrame 'carat 378

tatra śavāsinīrūpaṃ dhṛtvā sā rayaṇāvatī
maṇicūḍaṃ kumāraṃ taṃ samupetyaivam abravīt 379

kumāra tvaṃ mahātyāgī sarvārthivāñchitārthabhṛt
yathā tvayā pratijñātaṃ taṃ me datvābhipūryatāṃ 380

iti tatprārthitaṃ śrutvā maṇicūḍaḥ prasāditaḥ
pretāśinīṃ bibhatsāṇgīṃ saṃpaśyann evam abravīt 381

piśāci precchasi tvaṃ yat tat te dāsyāmy ahaṃ dhruvaṃ
prārthayasva yathākāmaṃ mātra śaṇkā vidhīyatāṃ 382

iti tena samākhyātaṃ śrutvā sā śavabhakṣiṇī
tam kumāraṃ mahāsatvaṃ saṃpaśyanty aivam abravīt 383

kumāra yadi necchā te saṃsārasukhabhojane
tat kimartham imaṃ dehaṃ dehi me bhakṣayāmy ahaṃ 384

iti tayārthitaṃ śrutvā maṇicūḍo 'numoditaḥ
dāsyāmīmaṃ vapus te 'haṃ yathākāmaṃ prasādhaya 385

iti tena samākhyātaṃ śrutvā sa gautamo ruṣā
māyāpretāśinīrūpāṃ tāṃ striyam evam abravīt 386

are re pāpini māyārūpiṇī rākṣasī yathā
trailokyadurlabhaṃ kāntaṃ kumāraṃ bhoktum icchasi 387

vrajetaḥ sahasā dūraṃ na cet tvaṃ tāḍayāmy ahaṃ
ity uktvā daṇḍam uddāmya tāḍituṃ tām ruṣā yayau 388

taṃ dṛṣṭvā daṇḍam uddāmya tāṃ pratāḍitum udyataṃ
maṇicūḍaḥ puro gatvā saṃnivāryaivam abravīt 389

maharṣe mā kṛthā roṣaṃ prasīdātra hite mama
yad bodhiratnasamprāptyai ditsāmi deham ātmanaḥ 390

tan mamātra mahāddāne na vighnaṃ kartum arhati
anumodya prasīdātra tena bodhiṃ labher api 391

yady atra vighnatāṃ kuryād bhraṣṭaḥ saddharmamārgataḥ
bhavakleśāgnitaptātmā duḥkhabhāṅ narake pateḥ 392

iti matvā bhavān atra saddharmasādhane mama
anumodya sahāyatve samācaritum arhati 393

tenaitad gaditaṃ śrutvā gautamaḥ sa viṣāditaḥ
sneharāgāgnitaptātmā paśyaṃs tasthau vimohitaḥ 394

tataś cāsau mahāsatvo maṇicūḍaḥ samutsukaḥ
śavāśinīṃ piśācīṃ tāṃ samāmantryaivaṃ abravīt 395

bho stri dadāmy ahaṃ tubhyaṃ śraddhayemāṃ tanuṃ mama
pratigṛhya yathākāmaṃ yojaya dharmasādhane 396

bhuktvā vāpi samādhāya sambodhinihitāśayā
kṛtvā lokāhitarthāni saṃcarasva sadā śubhe 397

ity uktvā sa mahātmā svaṃ dehaṃ śraddhaḥ samarpayan
pretāśinyai striyai tasyai suprasannāśayo dadau 398

taddattaṃ deham ādhāya sā prasannāśayā mudā
tyaktvā śavāśinīrūpaṃ vidyādharīvapur dadau 399

tāṃ dṛṣṭvā sa mahāsatvo maṇicūḍo 'tvismitaḥ
suciraṃ saṃnirīkṣyaiva tasthau niścalitāśayaḥ 400

tato vidyādharī sā taṃ maṇicūḍaṃ mahāmatiṃ
suprasannamukhāmbhojaṃ saṃpaśyantīdam abravīt 401

bho kumāra tvayātmānaṃ mahyaṃ datvā samarpitaṃ
tad idānīṃ vaṣe sthitvā carituṃ me samarhasi 402

tāvad vākyaṃ mama śrutvā yathā mayā yad ucyate
tathā tac chraddhayā kāryaṃ saṃsādhayan samācara 403

iti tayoktam ākarṇya maṇicūḍaḥ prabodhitaḥ
tathā hīti pratijñāya tatkāryasādhako 'bhavat 404

tato dṛḍhapratijñaṃ taṃ vinīya rayaṇāvatī
maharṣiṃ gautamaṃ dṛṣṭvā samāmantryaivam abravīt 405

maharṣe yad ayaṃ rājakumāro divyasundaraḥ
tasmāt padmāvatīṃ devīm asmai dātuṃ samutsahe 406

tad bhavān api yat kāryaṃ saṃsādhayitum arhati
yad enaṃ netum icchāmi padmāvatyā gṛhe girau 407

tad anena kumāreṇa sārdhaṃ tatra himālaye
āśramo bhavabhūter yo bhavān āgantum arhati 408

iti tayoditaṃ śrutvā gautamaḥ so 'numoditaḥ
tathā himālaye gantuṃ samaicchata tayā saha 409

tataḥ sā yānaṃ āruhya kumāragautamānvitā
ākāśāt saṃcaranty āśu himālaye samāyayau 410

tatra sāśramam āgatya samavatīrya yānataḥ
padmāvatīṃ samāgantum udyāne samupācarat 411

tadā padmāvatīṃ tatra maṇicūḍānurāginīṃ
kāmāgnitāpadagdhāṇgīṃ viṣadigdhāṃ vimohitāṃ 412

candrakāntiśilāyāṃ tām adhiṣṭhāpya samādarāt
mādhavī sūpacāreṇa paricarya samāśrayat 413

tāṃ dṛṣṭvā samupetyāśu tatra sā rayaṇāvatī
mādhavīṃ tām upāsīnāṃ samīkṣyaivam apṛcchata 414

mādhavīyaṃ kimarthe 'tra padmāvatī niṣīdati
kiṃ vā rogānvitā devī tat samākhyāhi me 'grataḥ 415

iti pṛṣṭe tayā sakhyā mādhavī sā vilokya tāṃ
sakhīm ṛṣikumārābhyāṃ sametām evam abravīt 416

rayaṇāvati-m-āyāsi samehy atra samāśraya
yadarthe 'tra niṣīdāmi devyā saha vade śṛṇu 417

yadā tvaṃ maṇicūḍasya rūpaguṇam avarṇayaḥ
tadārabhya kumāre 'syāś cittaṃ rāgānurāgitaṃ 418

tadrāgāgnyanudagdhāṇgā viṣadigdheva mohitā
tajjvaraśāntaye hy atra śilāyāṃ sthāpitā mayā 419

tad bhavatī samālokya yad asyā jvaraśāntaye
upāyaṃ tat samādhāya sarvathā kartum arhati 420

iti tayā samākhyātam śrutvā sā rayaṇāvatī
padmāvatīṃ samāśvāsya mādhavīṃ caivam abravīt 421

devi dhairyaṃ samālambya tiṣṭha tyaja viṣādatāṃ
tvattāpaśamanopāyaṃ datvopacārayāṇy ahaṃ 422

ity uktvā sā samāśvāsya padmāvatīṃ samādhavīṃ
maṇicūḍaṃ kumāraṃ taṃ samāmantryaivam abravīt 423

kumāra yat tvayā proktaṃ kuryāṃ sarvahitaṃ bhave
iti satyaṃ samādhāya tat pratijñāṃ prapūraya 424

yat sā padmāvatī devī rāgāgnitāpitāturā
tad asya rogaśāntyarthaṃ upācaritum arhati 425

iti tayoktam ākarṇya maṇicūḍo hi lajjayā
padmāvatyā mukhaṃ draṣṭum api naivātyavāñchata 426

tato vidyādharī sā taṃ maṇicūḍam anoditaṃ
vinīya bahudhākhyānair bodhayitvātyacodayat 427

tato 'sau maṇicūḍas tadvākyaṃ śrutvābhibodhitaḥ
gatvā padmāvatīṃ pasyaṃs tasthau kāruṇyamānasaḥ 428

tato dhīmān kumāras sa prakṣālya svaśiromaṇiṃ
tajjalenāpi sarvāṅgaṃ padmāvatyā asiñcayat 429

tena tasyā bahiḥ kāye tāpaḥ praśamam āyayau
tasya saṃdarśanād bhūyo rāgāgnis tu pradīptitaḥ 430

tato rāgāgnisaṃtaptacittā sā parimūrchitā
bhūyo 'tiviṣadigdheva naiva svāsthyaṃ samāyayau 431

tad dṛṣṭvā so 'mbunā bhūyaḥ prakṣālya svaśiromaṇiṃ
padmāvatyā mukhe 'mbhas tat saṃpradatvā nyaveśayat 432

taj jalaṃ sā nipīyāśu cittasvāsthyaṃ samāyayau
tatas tasyā manaḥsaukhyam avāpa tadguṇotsukaṃ 433

tatas tayor abhūc cittaṃ snehasaṃbaddhitaṃ mithaḥ
kriḍābhojanasaṃlāapadarśanahasanādiṣu 434

tadārabhya sametau tau visrambhāgūḍhabhāṣiṇau
nirlajjārāgasaṃbaddhau dampatīva praceratuḥ 435

tāv evaṃ snehasaṃbaddhau dṛṣṭvā sā rayaṇāvatī
gautamaṃ mādhavīṃ cāpi sametyedaṃ mudāvadat 436

maharṣe siddhyate kāryaṃ yad yatnaṃ kriyate mayā
yad etau snehasaṃbaddhau carato dampatī yathā 437

tad bhavān enam ārāgya kumāraṃ paribodhayan
kṛtvā vaivāhikaṃ karma cārayatu gṛhāśrame 438

mādhavi tvaṃ samārāgya padmāvatīṃ vinodaya
yathaitau rāgasaṃbaddhau rājyāśrame cariṣyataḥ 439

iti tayoditaṃ śrutvā mādhavī sānumoditā
padmāvatīṃ samārādhya vaivāhe paryabodhayat 440

tayā saṃbodhyamānā sā padmāvatī natānanā
lajjāharṣavibhinnāsyā tasthau rāgāhatāśayā 441

gautamo 'pi kumāraṃ taṃ samārāgya prabodhayan
kartuṃ vaivāhikaṃ karma padmāvatyā sahārabhat 442

tat samīkṣya kumāraḥ sa maṇicūḍo virāgitaḥ
rājyāśramanirākāṇkṣī gatvodyānasamāśritaḥ 443

saddharmasādhanākāṅkṣī san kleśadharmaniḥspṛhaḥ
bodhicittaṃ samādhāya tasthau dhyānasamāhitaḥ 444

tam udyāne samāśritya samādhidhyānasaṃsthitaṃ
vijñāya gautamas tatra sametya paryabodhayat 445

tena nānāvidhānena budhyamāno 'py abodhitaḥ
sa mahātmā tathā dhyātvā tasthau niścalitendriyaḥ 446

bhavabhūtis tadādṛṣṭvā padmāvatīm anusmaran
rudann anveṣituṃ tatra vilokayann upācarat 447

tadvilāparavaṃ śrutvā sakhī sā rayaṇāvatī
niḥsṛtya sahasā tatra vilokya tam apaśyata 448

taṃ dṛṣṭvā sahasopetya maharṣiṃ sā kṛtāñjaliḥ
aṣtāṅgaiḥ praṇatiṃ kṛtvā paśyantī samupāśrayat 449

bhavabhūtir maharṣiḥ sa paśyaṃs tāṃ rayaṇāvatīṃ
galadaśruvirukṣākṣaḥ papracchaivaṃ samādarāt 450

padmāvatī gṛhe nāsti kva gatā rayaṇāvati
bahudinān na paśyāmi tatpravṛttiṃ vadasva me 451

iti maharṣiṇā pṛṣṭaṃ śrutvā sā rayaṇāvatī
bhavabhūtiṃ tam ālokya sādaram evam abravīt 452

maharṣe 'sti bhavatputrī padmāvatīha saṃsthitā
candramaṇiśilāyāṃ sā sahāsmābhir niṣīdati 453

iti tayoditaṃ śrutvā bhavabhūtiḥ prabodhitaḥ
tatra padmāvatīṃ draṣṭuṃ sahasā samupāsarat 454

tatra taṃ samupāyātaṃ dṛṣṭvā padmāvatī mudā
sahasotthāya tatpāde sāñjaliḥ praṇatiṃ vyadhāt 455

tataḥ sā mādhavī cāpi dṛṣṭvainaṃ sahasotthitā
sāñjaliḥ praṇatiṃ kṛtvā mudāsanam upāharat 456

gautamo 'pi samālokya bhavabhūtiṃ samāgataṃ
sahasotthāya saṃpaśyan praṇantuṃ samupācarat 457

bhavabhūtis tam āyātaṃ gautamaṃ saṃvilokayan
praṇatvā kauśalaṃ pṛṣṭvā papracchāgatikāraṇaṃ 458

gautamo 'pi praṇatvā taṃ pṛṣṭvā ca kauśalaṃ mudā
etat sarvaṃ pravṛttāntaṃ nivedya samabodhyat 459

tac chrutvā bhavabhūtiḥ so 'numodya saṃpraharṣitaḥ
vivāhasamayaṃ putryā dṛṣṭvānandat prasāditaḥ 460

padmāvatīṃ prasannāsyāṃ vilokya navayauvanīṃ
maṇicūḍāya yogyāṃ ca saṃpradātuṃ samaicchata 461

tataḥ padmāvatīṃ kanyāṃ samādāya sa nanditaḥ
bhavabhūtiḥ pitā tatra maṇicūḍāntike yayau 462

tatra dhyātvā samāsīnaṃ taṃ kumāraṃ samīkṣya saḥ
bhavabhūtiḥ prasannātmā samāmantryaivam abravīt 463

kumārāstu sadā bhadraṃ siddhyatu te samīhitaṃ
uttiṣṭha śṛṇu me vākyam upadekṣyāmi te hitaṃ 464

iti tenoditaṃ śrutvā maṇicūḍo vilokya taṃ
bhavabhūtiṃ samutthāya sāñjaliḥ praṇatiṃ vyadhāt 465

taṃ paśyan maṇicūḍaṃ sa bhavabhūtiḥ pramoditaḥ
sādaraṃ samupāmantrya rahasīdam abhāṣata 466

kumāra yad bhavān vijño divyātisundaraḥ kṛtī
tan mama vacanaṃ śrutvā dharme caritum arhati 467

yad imāṃ tvadguṇākāṇkṣīṃ padmāvatīṃ sarojajāṃ
tad gṛhītvānayā sārdhaṃ kuladharme samācara 468

iti tena samākhyātaṃ śrutvaiva so 'prabodhitaḥ
adhomukho 'prasannāsyo naiva pratyuttaraṃ dadau 469

bhūyo 'pi bhavabhūtiḥ sa maṇicūḍaṃ vilokayan
bodhayituṃ samāmantrya vihasann idam abravīt 470

kumāra tvaṃ mahāsatvas tat kiṃ tyaktvā gṛhāśramaṃ
vānaprastha ihāśritya viraktaś carase tapaḥ 471

yat tvaṃ sarvahitārthena datvārthibhyo yathepsitaṃ
dānacaryāvrataṃ dhṛtvā prācaro bodhisaṃvaraṃ 472

idānīṃ kim ihāśritya saṃsāradharmaniḥspṛhaḥ
bodhicaryāvrataṃ tyaktvā bhikṣur ivācareḥ kathaṃ 473

yat prāhuḥ sarvadharmāṇām rājadharmaṃ varaṃ bhave
yena saṃpālitāḥ sarve lokā dharme pratiṣṭhitāḥ 474

vinātra nṛpatiṃ satvāḥ sarve kleśākulāśayāḥ
durdāntā iva mattebhāḥ pracareyur yathecchayā 475

yathākāmaṃ prabhuñjānāḥ kṛtvāpi pramadāḥ kaliṃ
hṛtvā parasparaṃ yuddhaṃ kṛtvā careyur enase 476

tatas te durbhagā duṣṭā mahāpātakacāriṇaḥ
duḥkhāgnitāpitātmāno mṛtā yāyuś ca durgatau 477

durgatau nipatantas te kṣuttṛṣṇātāpitāśayāḥ
asahyavedanākrāntā bhrameyur nārakeṣv api 478

tathā te nārakāsīnāḥ sadā duḥkhāgnitāpitāḥ
mūḍhātmānaḥ smṛtibhraṣṭā neyur muktipathaṃ kvacit 479

iti matvā kumārāsti satveṣu te kṛpā yadi
kṛpayā pālayan sarvān satvān saṃbhartum arhati 480

yadi satvān bibharṣi tvaṃ datvā dravyaṃ yathepsitaṃ
tadā sarve 'pi satvās te saṃcareran sadā vṛṣe 481

tatas te sukhasampannāḥ svasvakulavṛṣāratāḥ
niḥkleśā vimalātmānaḥ saṃprayāyuḥ surālayaṃ 482

evaṃ vijñāya satveṣu yady asti te dayāmatiḥ
tad imāṃ padmajāṃ lakṣmīṃ samāgraḥītum arhati 483

anayā saha saṃrakto rājyāśrame samāśritaḥ
sadā yajñādisatkarmaṃ kṛtvā saddharmam arjaya 484

darvārthibhyo yathākāmaṃ sarvasatvahitārthabhṛt
bodhicaryāvrataṃ dhṛtvā saṃcarasva gṛhe sukhaṃ 485

evaṃ caran mahādharme sarvān satvān pracārayan
sarvatra maṃgalaṃ kṛtvā saṃprayāyāḥ surālayaṃ 486

iti satyaṃ mayākhyātaṃ śrutvemāṃ padmajāṃ ramāṃ
pariṇīya yathākāmaṃ bhuktvā rājyavṛṣe cara 487

tataḥ santatim utpādya vinīya nītisadvṛṣe
bodhimārge pratiṣṭhāpya cārayet tāvad ātmajaṃ 488

tato vinīya taṃ putraṃ pratiṣṭhāpya nṛpāsane
sarvalokādhipaṃ kṛtvā tato vanāśrame careḥ 489

etat saṃsārasaddharmaṃ matvā sthitvā gṛhāśrame
bodhicaryāvrataṃ dhṛtvā cara bodhiṃ yadīcchasi 490

iti taduktam ākarṇya sa dhīmān anumoditaḥ
bhavabhūtiṃ purasthaṃ taṃ draṣṭum api vavāñca na 491

kathaṃ gehe punar gatvā kleśavyākulamānasaḥ
careyam iti saṃcintya tasthau dhyānasamāhitaḥ 492

evaṃ tenarṣiṇā bhūyo nānāvidhinidarśanaiḥ
budhyamāno 'pi naivāsau mahāsatvo 'nvamodata 493

dvidhā tridhāpi tenaivam ṛṣiṇā saṃnidarśanaiḥ
budhyamāno 'pi naivāsau tad vākyaṃ śrotum aicchata 494

tataḥ sa bhavabhūtis tam aprabodhitamānasaṃ
dṛṣṭverṣyāgnipradagdhātmā tarjayann evam abravīt 495

anena durmate vākyaṃ mamāpi na śrutaṃ tvayā
citām āropya dhakṣyāmi sutām imāṃ sahātmanā 496

iti tenoditaṃ śrutvā maṇicūḍo dayākulaḥ
taṃ krodhāgniprataptaṃ sa dṛṣṭvaivaṃ paryacintayat 497

kathaṃ brahmacariṃ tyaktvā rājyāśrame samāśritaḥ
pramadā saha saṃraktaś careyaṃ kleśitāśayaḥ 498

hāhaṃ naṣṭaḥ paribhraṣṭaḥ sambuddhapurasatpathāt
duṣṭamāragaṇāsaṇgaś careyaṃ kleśanighnitaḥ 499

iti cintāviṣaṇṇātmā kumādraḥ sa vimohitaḥ
kathaṃcid dhairyam ālambya tasthau dhyānasamāhitaḥ 500

tathā sthitaṃ kumāraṃ taṃ dṛṣṭvā sa gautamaḥ suhṛt
saṃpaśyan samupāsṛtya samāmantryaivam abravīt 501

kumāra tvaṃ sudhīr vijñaḥ sarvavidyāvicakṣaṇaḥ
tad atra kiṃ kathaṃ kuryāḥ saṃparīkṣya vadasva me 502

yadīmāṃ tvaṃ na gṛhṇīyā ayam ṛṣiḥ praroṣitaḥ
nūnaṃ citāṃ samāropya dhakṣyaty enāṃ sahātmanā 503

tadā tvayātra kartavyaṃ kiṃ kathaṃ tad vicintyatāṃ
yad etat te mahāpāpaṃ saṃjāyetādhunā khalu 504

yat krodhāgnipradagdhātmā nūnam ayam ṛṣī ruṣā
citāyāṃ svayam āruhya svātmānam api dhakṣyate 505

tad atra te mahatpāpaṃ strībrahmadahanodhavaṃ
jāyeta dāruṇaṃ ghoraṃ sarvapāpātidāruṇaṃ 506

etatpāpābhiliptātmā mahāduḥkhāgnitāpitaḥ
asahyavedanākrānto nipater nārake dhruvaṃ 507

tadā tatra na te kaś cit trātānuśāsakaḥ suhṛt
sarve duṣṭā mahākrūrāḥ prahareyus samantataḥ 508

evaṃ duḥkhāni bhuñjānaḥ sarveṣu narakeṣv api
bhramat tīvrātiduḥkhārtaś caret satatam ābhavaṃ 509

iti matvā mahāvijña vicāraya samāhitaḥ
satyam etan mayā khyātaṃ nānythā parimāṇaya 510

svaparātmahitādhānaṃ saddharmaṃ yadi vāñchasi
tathā me vacanaṃ śrutvā ghṛhāṇemāṃ ramopamāṃ 511

pariṇīyānayā sārdhaṃ rājyāśrame samāśritaḥ
sarvasatvahitaṃ kṛtvā saṃcarasva sadā śubhe 512

evaṃ kṛtvā yathākāmaṃ datvārthibhyaḥ samāhitaḥ
bodhicaryāvrataṃ dhṛtvā saṃcarasva jagaddhite 513

tathā te maṇgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ
yathābhivāñcitaṃ saukhyaṃ bhuktvā yāyāḥ surālayaṃ 514

svarge 'pi sarvadā saukhyaṃ bhuktvā saṃbodhimānasaḥ
svaparātmahitaṃ kṛtvā saṃcarethāḥ sadā śubhe 515

tatas tvaṃ narake kvāpi gamiṣyasi kadā cana
sarvadā sadgatau yātaḥ saddharme eva prācareḥ 516

evaṃ vijñāya vijñātra saṃparīkṣya vicārayan
yatrābhivāñchyate tatra saṃcarasva samāhitaḥ 517

iti tena sumitreṇa samādiṣṭaṃ niśamya saḥ
maṇicūḍo mahāsatvo vicāryaivaṃ vyacintayat 518

satyam eva samākhyātaṃ mitreṇānena saddhiyā
tathāsya vacanaṃ śrutvā kuryāṃ saddharmasādhanaṃ 519

iti niścitya vijño 'sau maṇicūḍo 'bhibodhitaḥ
tathety atyanumoditvā gautamaṃ samalokayat 520

tadīṅgitaṃ parijñāya gautamaḥ saṃprasāditaḥ
bhavabhūtiṃ samāmantrya saṃpaśyann evam abravīt 521

maharṣe tat prasīdātra mā kṛthā hṛdi roṣatāṃ
yad ayaṃ bodhito rājadharme caritum icchati 522

tad imām padmajāṃ devīṃ śraddhayāsmai samarpayan
vidhinopayamaṃ kṛtvā sādharmam anayoḥ kuru 523

iti tena samādiṣṭaṃ bhavabhūtir niśamya saḥ
tatheti pratibhāṣitvā suprasannāśayo 'carat 524

tataḥ sa ṛṣir ādāya padmāvatīṃ svayaṃ mudā
sahasetya kumārasya purataḥ samupācarat 525

tatra sa taṃ mahāsatvaṃ kumāraṃ divyasundaraṃ
upanīyātmajāṃ kanyāṃ darśayann evam abravīt 526

kumāremāṃ subhadrāṅgīṃ padmāvatīṃ sarojajāṃ
bhāryārthe te prayacchāmi samanvāhartum arhati 527

anayā dīkṣitaḥ sārdhaṃ kuryā yajñāni sarvadā
yad etat puṇyam udbhūtaṃ tan me pradātum arhati 528

iti tenoditaṃ śrutvā maṇicūḍaḥ kumāraḥ saḥ
mahāsatvaṃ samālokya tam ṛṣim evam abravīt 529

maharṣe parasaṃtānaṃ na hi saṃkrāmati kvacit
puṇyaṃ vāpuṇyam apy evaṃ yasya tenaiva bhujyate 530

atha te rocate hy evaṃ tat puṇyaṃ yan mayārjitaṃ
sthitvā tayātra vai yajñaṃ tvām uddiśya karāṇy api 531

etat samutthitaṃ puṇyaṃ sarvaṃ dāsyāmi te khalu
ty uktvā tāṃ samālokya samanvāhartum aicchata 532

atharṣiḥ sa prasannātmā bhavabhūtiḥ samarpayan
padmāvātīṃ kumārāya saṃpradatvāśramaṃ yayau 533

tataḥ śrīmān kumāro 'sau pariṇīya yathāvidhi
padmāvatīṃ samādāya svāśrame samupāśrayat 534

kañcit kālaṃ tayā sārdhaṃ padmāvatyā samārataḥ
yathākāmaṃ sukhaṃ bhuktvā reme tatra pramoditaḥ 535

etad vṛttāntam ākarṇya brahmadatto narādhipaḥ
mudātmajaṃ kumāraṃ taṃ pura ānetum aicchata 536

tataḥ sa janako rājā samantrijanapaurikaḥ
gautamasyāśrame tatra mahotsāhaiḥ sahācarat 537

tam āyātaṃ samālokya sakumāraḥ sa gautamaḥ
sahasā pracaraṃs tatra pratyujjagāma sannataḥ 538

tatra taṃ janakaṃ dṛṣṭvā kumāro lajjitānanaḥ
pādābje praṇatiṃ kṛtvā pituḥ pṛṣṭe upācarat 539

gautamo 'pi tam ālokya datvā bhadrāśiṣaṃ mudā
svāśrame samupānīya śuddhāsane nyaveśayat 540

gautamaṃ taṃ praṇatvā sa brahmadatto narādhipaḥ
samantrijanapauro 'pi tatrāsane samāśrayat 541

tatra padmāvatī sāpi śvasurasya padāmbuje
natānanā praṇatvaiva svālayaṃ sahasā yayau 542

tataḥ sa gautamas tasya brahmadattasya bhūpateḥ
puraḥ sarvapravṛttāntaṃ vistaraṃ saṃnyavedayat 543

tac chrutvā sa pitā rājā sānandavismitāśayaḥ
svātmajaṃ taṃ samālokya gautamaṃ caivam abravīt 544

maharṣe tvatprayatnena putro 'yaṃ me nṛpo bhavet
bhavataitan mahatkāryaṃ kṛtaṃ saṃsīddhyate 'dhunā 545

tad idānīṃ prasīdātra bhavantaṃ prārthayāmy ahaṃ
tan mamānugrahaṃ kṛtvā sāphalyaṃ kartum arhati 546

ātmajo me yad eko 'yaṃ kuryām enaṃ narādhipaṃ
tatra rājyāśrame netum iccāmi tat sama 547

yac cāpi pradadau māṃ te bhavabhūtiḥ pitā yadā
tadā bhavān pratigṛhya satyam evaṃ vaco 'bravīt 548

nāhaṃ tvayā vinā prāṇaṃ kṣaṇaṃ saṃdhārayeya hi
tat katham anyathābhūtaṃ vacanaṃ te 'dhunā prabho 549

yad vāpi tvaṃ mahārājaḥ kṣatriyo 'si narādhipaḥ
bhāryāṃ dhūrtahṛtāṃ paśyann eva tiṣṭhasi tat kathaṃ 550

tad uttiṣtha mahāvīra yady asti te dayā vṛṣa
sarvathā māṃ paritrāya samanvāhartum arhasi 551

iti tayā rudatyaivaṃ saṃprārthitaṃ niśamya saḥ
maṇicūḍaḥ samutthāya taṃ kirātaṃ vilokayan 552

sahasā samupāsṛtya sambodhayitum ādarāt
sampaśyann enam āmantrya saṃjñāpayitum abravīt 553

alam alaṃ kirātemāṃ striyaṃ māpahara tyaja
eṣā hi munirājasya mārīceḥ paricārikā 554

yāvad asau mahābhijño maharṣir ugratāpasaḥ
na jānīte drutaṃ tyaktvā tāvad enāṃ satīṃ vraja 555

mā haivāsau mahābhijño jñātvaitāṃ prahṛtāṃ tvayā
nūnaṃ śāpāgninā dagdhvā narake tvāṃ nipātayet 556

tad gaccha sahasā muktvā satīm enāṃ tapasvinīṃ
yady etan me vacaḥ śrutvā muktvā careḥ śubhaṃ tava 557

iti taduktam ākarṇya śāpabhītaḥ sa lubdhakaḥ
muktvā padmāvatīṃ devīm antarhitas tato yayau 558

sa dharmaḥ sahasā gatvā devi devasabhāśritaḥ
sarvam etat pravṛttāntaṃ devendrasya puro 'bravīt 559

taduktaṃ sarvam ākarṇya sa śakras tridaśādhipaḥ
sarvair lokādhipaiḥ sārdhaṃ sāśaṅko vismayaṃ yayau 560

tataḥ padmāvatī devī kirātabhayamuktitā
suciraṃ taṃ mahāsatvaṃ samīkṣya samupācarat 561

tatropetya rudantī sā svāminas tasya pādayoḥ
sarvāṅgena nipatyaivaṃ cakranda snehaduḥkhitā 562

tāṃ pādapatitāṃ dhṛtvā bodhisatvo dayārditaḥ
samutthāpya samāśvāsya bodhayann evam abravīt 563

bhadre 'vaśyaṃ viyogaṃ hi ṣaḍgatibhavacāriṇāṃ
kasya sadā suhṛnmaitrasaṃgatir na viyujyate 564

bhavajanmajarāvyādhimṛtyuśokādiduḥkhatā
kleśamadābhimānecchāvighnasnehavirodhatā 565

evaṃ nānāprakārāṇi duḥkhāni sarvadā bhave
dṛṣṭvā parigrahān sarvāṃs tyaktvehāhaṃ samāśraye 566

etadduḥkhāgnisaṃtaptān sarvān samīkṣya mohitān
bodhayitvā prayatnena bodhimārge niyojituṃ 567

triratnabhajanaṃ kṛtvā sambodhinihitāśayaḥ
sarvasatvahitārthe 'tra saṃvaraṃ saṃcare 'dhunā 568

iti vijñāya me vṛttiṃ tvam api bodhimānasā
triratnabhajanaṃ kṛtvā bodhicaryāvrataṃ cara 569

iti me vacanaṃ śrutvā saṃsāragatiniḥspṛhā
kleśamadābhimānatvaṃ vihāya cara saṃvaraṃ 570

iti tatsamupādiṣṭaṃ śrutvā māro viṣāditaḥ
tadvratād bodhisatvaṃ taṃ pracyāvayitum aihata 571

tatra sa māra āgatya dhṛtvā māṇavakaṃ vapuḥ
bodhisatvaṃ samāmantrya saṃpaśyann evam abravīt 572

mārṣa padmāvatīyaṃ te snehaduḥkhāgnitāpitā
rūpayauvanasampannā mahadduḥkhī tapasvinī 573

tad enāṃ śrīsamākārāṃ svakuladharmacāriṇīṃ
kāruṇyāt tvaṃ mahadduḥkhāt pramocayitum arhasi 574

tad imāṃ dharmiṇīṃ devīm ādāya svapuraṃ vraja
tatra rājyāśrame sthitvā cara dharmaṃ sahānayā 575

datvārthibhyo yathākāmaṃ kṛtvā yajñāṃ mahattaraṃ
sarvasatvahitaṃ kṛtvā saṃcarasva yathāsukhaṃ 576

evaṃ te sarvadā bhadraṃ nirutpātaṃ bhaved dhruvaṃ
prāpya svargādhipatyaṃ ca divyalakṣmīm avāpnuyāt 577

iti tenoditaṃ śrutvā bodhisatvaḥ sa sanmatiḥ
taṃ mānavakam ālokya dhyātvaivaṃ samalakṣayat 578

ko 'yaṃ devo manuṣyo vā viheṭhituṃ mano mama
kena vā preṣitaś caivaṃ pralapaṃs tiṣṭhate puraḥ 579

ity evaṃ manasālokya bodhisatvaḥ sa sanmatiḥ
māro 'yam iti vijñāya punar evaṃ vyacintayat 580

māro 'yam upasaṃkrānto vighnaṃ kartuṃ mama vrate
iti niścitya vijñaḥ sa taṃ māram evam abravīt 581

he māra kiṃ na jānīṣe bodhisatvaṃ jagaddhite
carantaṃ duṣkare dharme yaṃ mohayitum icchasi 582

api vihanyase gaccha mātra tiṣṭha puro mama
sarvalokādhipāś cātra vighnaṃ kartuṃ na śaknuyuḥ 583

prāg eva tvaṃ mahāmohī mām asmād vyavasāyataḥ
vyāvartayitum ekākī praśaknuyāḥ kathaṃ vada 584

iti taduktam ākarṇya māro vibhinnamānasaḥ
jānāty ayaṃ mahāvijña ity uktvāntarhito yayau 585

tatas taṃ nirgataṃ matvā bodhisatvaḥ sa sanmatiḥ
padmāvatīṃ samālokya punar evaṃ vyabodhayat 586

bhadre uttiṣṭha mā śokaṃ kārṣīr atra puro mama
suciraṃ saṃprayogo 'tra viyogo 'pi bhaved dhruvaṃ 587

kṣayāntā nicayāḥ sarve patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitaṃ 588

iti vijñāya bhadre tvaṃ śrutvā ca vacanaṃ mama
dhairyam ālambya mārīcer maharṣeḥ samupasthitā 589

sambodhipraṇidhiṃ dhṛtvā sarvasatvahitāśayā
triratnabhajanaṃ kṛtvā bodhicaryāvrataṃ cara 590

evaṃ padmāvatīṃ devīm anuśiṣya sa sanmatiḥ
mārīcer āśramaṃ bhūyaḥ preṣayām āsa bodhyan 591

tataḥ padmāvatī devī bodhisatvasya pādayoḥ
nipatyāśruviliptāsyā saṃpaśyanty aivam abravīt 592

hā hā deva jagannātha kathaṃ māṃ nānukampase
hā hatā mandabhāgyāsmi vrajeyaṃ śaraṇaṃ kuha 593

deva padmāvatī dāsī tvadviyogāgnidagdhitā
tvannāmasmṛtim ādhāya nūnaṃ yāyāṃ yamālayaṃ 594

idaṃ te sarvathā nātha paścimaṃ darśanaṃ mama
ity uktvā sānupaśyantī praṇatvā pādayor muhuḥ 595

parāvṛtya samālokya snehaduḥkhāgnitāpitā
kathaṃcit sucirāt tasmād āśramān niryayau śanaiḥ 596

tato gatvā rudantī sā padmāvatī mahāmuneḥ
mārīcer āśramaṃ bhūyaḥ sahasā samupāsarat 597

tatra sā samupāsṛtya mārīces tasya sanmateḥ
pādayoḥ praṇipatyaiva rudantī samupāśrayat 598

tāṃ rudantīṃ samālokya mārīciḥ sa savismayaḥ
kimarthaṃ rodasīty evaṃ paryapṛcchat samādarāt 599

tatas tasya maharṣeh sā padmāvatī puraś cirāt
niśvasyaitat pravṛttāntaṃ sarvaṃ tasmai nyavedayat 600

tanniveditam ākarṇya mārīciḥ sa samīkṣya tāṃ
devīṃ kāruṇyayuktātmā saṃpaśyann evam abravīt 601

devi gaccha svadeśe tvaṃ anujñātāsi yan mayā
niḥśaṇkā svapure sthitvā saputrā cara saṃvaraṃ 602

iti tenarṣiṇādiṣṭaṃ śrutvā padmāvatī mudā
sāñjalir nyapatat tasya mārīceḥ pādayor muneḥ 603

tataḥ sa munir utthāpya padmāvatīṃ vihāyasā
sāketaṃ nagaraṃ svarddhyā preṣayām āsa satvaraṃ 604

tatra sametya sā devī padmāvatī pramoditā
avatīryāmbarāt tatra prāsāde samupāviśat 605

tatra tāṃ samupāyātāṃ padmāvatīṃ samīkṣya te
sarve mantrijanāmātyā mudopetya praṇemire 606

putraḥ padmottaraś cāpi jananīṃ tāṃ samāgatāṃ
samīkṣya sāñjalis tasyāḥ pādayor nyapatan mudā 607

tatra sā jananī dṛṣṭvā padmottaraṃ tam ātmajaṃ
galadaśrumukhāliṅgya sucirād evam abravīt 608

kaccit te kauśalaṃ putra sarvatrāpi samantataḥ
anujñātarṣiṇāyāmi sahāsthātuṃ tvayātmaja 609

ity uktvā sā mahādevī sarvāṃs tān mantriṇo janān
paurāṃś ca kauśalaṃ pṛṣṭvā saṃmoditān vyanodayat 610

tataḥ sābhyarcyamānā taiḥ sarvair lokaiḥ pramoditā
rājyaiśvaryasukhaṃ bhuktvā saputrā prācarac chubhe 611

tadanuśāsanaṃ dhṛtvā sarve lokāḥ pramoditāḥ
saddharmasādhanodyuktāḥ saṃcerire sadā śubhe 612

tadaitatpuṇyabhāvena tatra sarvatra sarvadā
nirutpātaṃ śubhotsāhaṃ prāvartata nirantaraṃ 613

tasminn avasare tatra duḥprasahasya bhūpateḥ
viṣayeṣu mahāmārī prāvartata samantataḥ 614

tadā tatra mahāvyādhigrastāḥ sarve 'pi duḥkhitāḥ
hāhākāraṃ pramuñcantaḥ śayyāśritā niṣedire 615

asādhyarogasaṃgrastā lokās te parimohitāḥ
anekaprāṇam utsṛjya mṛtā nityaṃ divāniśaṃ 616

tan mahotpātam ālokya prāvartitaṃ samantataḥ
duḥprasahaḥ sa bhūpālaḥ bhīta evaṃ vyacintayat 617

aho me viṣaye 'traivaṃ mahotpātaṃ pravartate
tat kuryāṃ sarvathopāyaṃ etadutpātaśāntaye 618

iti dhyātvā sa bhūmīndras tatpraśāntivicakṣaṇān
sopādhyāyān dvijān sarvān samāmantryaivam ādiśat 619

bho bhavanto dvijāḥ sarve mārī yad atra vartate
tacchāntikaraṇopāyaṃ kurvantu sahasādhunā 620

ity ādiṣṭaṃ narendreṇa śrutvā te brāhmaṇās tathā
tadutpātaśamopāyaṃ yathāvidhi pracakrire 621

tathāpi sā mahāmārī śamitā naiva sarvathā
bhūyasā parivṛddhaiva prāvartata samantataḥ 622

grahapūjāvidhānaiś ca bhūtaśāntyupacāraṇaiḥ
sarvavaidyopacāraiś ca naiva sā śamitā kvacit 623

tad dṛṣṭvā sa mahīpālo mahātrāsaviṣāditaḥ
amātyān mantriṇaḥ sarvān samāmantryaivam abravīt 624

bhavanto 'tra mahotpātaṃ sarvopāyair na śāmyate
tad anyat kiṃ mahopāyaṃ kuryām atra pravakṣyantāṃ 625

iti rājñā samādiṣṭaṃ śrutvā te mantriṇo janāḥ
sarve 'bhisammataṃ kṛtvā nṛpāgra evam abruvan 626

devāsty aitanmahotpātapraśāntikaraṇe vidhiḥ
tad anena vidhānena svasti sarvatra kāraya 627

yad asau nṛpatir dātā maṇicūḍo dayāmatiḥ
sarvasatvahitodyuktaḥ sarvārthipraṇayārthabhṛt 628

tad asya nṛpater dātur mahāmaṇiḥ śirobhavaḥ
sarvabhadrārthasaṃbhartā sarvotpātābhiśāntikṛt 629

yady etac cubhakṛd ratnaṃ saṃprārthyānīyate 'rthibhiḥ
nūnaṃ tatkṣāraṇāmbhobhiḥ sarvotpātam araṃ śamet 630

iti taduktam ākarṇya nṛpatiḥ saṃprabodhitaḥ
arthino brāhmaṇān pañca samāmantryaivam ādiśat 631

bhavantaḥ sahasā gatvā himālaye mahāmaṇiṃ
maṇicūḍasya saṃprārthya sarvathā netum arhatha 632

iti rājñā samādiṣtaṃ śrutvā sarve 'pi te dvijāḥ
tatheti prativijñapya muditā niryayus tataḥ 633

tatas te brāhmaṇās tatra himālaye samāgatāḥ
caranto 'nviṣya sarvatra tadāśramam upāyayuḥ 634

tadā sa bodhisatvo 'pi padmāvatīṃ prabodhayan
ativāhya tato 'nyatra gahane samupāśrayat 635

tatrāraṇye vivikte sa bodhisatvaḥ samāśrayan
jagaddhite samādhāya manasaivaṃ vyacintayat 636

kadāhaṃ bodhisambhāraṃ paripūryai jagaddhite
svadeham api dāsyāmi yācakebhyaḥ svayaṃ mudā 637

yathā me 'tivā kāruṇyadravībhūtaṃ mano 'dhunā
atidānābhilāṣaṃ ca saṃjāyate jagaddhite 638

nūnam atra samāyāto maddehayācako 'dhunā
ity evaṃ manasi dhyātvā sarvato vyavalokayan 639

tatra tān samupāyātān pañca viprān samīkṣya saḥ
bodhisatvaḥ prasannātmā sahasā samupācarat 640

tatra tān samupāgamya sādaraṃ saṃprasādayan
nītvāśrame mahātmā sa svāsane samupāśrayat 641

tatra tān svāsanāsīnān sarvān dṛṣṭvā sa moditaḥ
phalamūlādibhir bhogyaiḥ saṃtarpya saṃvyanodayat 642

tatas tān brāhmaṇān sarvān vinoditān samīkṣya saḥ
bodhisatvaḥ prasannāsyaḥ samāmantryaivam abravīt 643

kuto yuyaṃ bhavanto 'tra kāntāre katham āgatāḥ
kena vā kāraṇenaitat sarvaṃ me vaktuṃ arhatha 644

iti tenoditaṃ śrutvā sarve te brāhmaṇā mudā
mahāsatvaṃ samālokya samāmantryaivam abruvan 645

deva bhavān mahābhijño yadarthe vayam āgatāḥ
tadarthaṃ kiṃ na jānāti tathāpi kathyate śṛṇu 646

deva yad viṣaye rājño duḥprasahasya sāmprataṃ
mahāmārī mahotpātaṃ pravartate samantataḥ 647

tatpraśāntividhānāni prakṛtāni vicakṣaṇaiḥ
sarvopāyavidhānair vā śāmyate na kuhāpi hi 648

tad bhavān karuṇāsindhuḥ sarvasatvahitārthabhṛt
tadutpātaśamopāyaṃ sahasā dātum arhati 649

yac cāpi tvaṃ mahādātā bodhisatvaḥ kṛpodadhiḥ
sarvaprada iti khyātaḥ sarvatra bhuvaneṣv api 650

iti te nāma saṃśrutya vayam iha samāgatāḥ
tad asmākaṃ mahatkārye sāphalyaṃ kartum arhasi 651

iti saṃprārthitaḥ sarvair brāhmaṇais tair niśamya saḥ
bodhisatvaḥ prasannātmā tān viprān evam abravīt 652

bhavanto brāhmaṇāḥ sarve yadartham iha prāgatāḥ
tad ahaṃ pūrayiṣyāmi sadehaiḥ sarvavastubhiḥ 653

iti me sadgiraṃ śrutvā sarve viśvasitāśayāḥ
yācadhvaṃ maccharīre 'pi yad yad vastu samicchatha 654

iti tena samādiṣṭaṃ śrutvā te brāhmaṇā mudā
bodhisatvaṃ mahāsatvaṃ taṃ samīkṣyaivam abruvan 655

mahārāja vayaṃ rājñā duḥprasahena preṣitāḥ
tvacchirojamahauṣadhyaṃ saṃprārthitum ihāgatāḥ 656

yadi te 'sti kṛpā rājñi duḥprasahe prajāsv api
svaśirojaṃ maṇiṃ datvā sahasāsmān pramodaya 657

yad etatkṣālanāmbhobhiḥ siñcyamānāḥ sudāruṇāḥ
api sarve mahotpātā vrajeyuḥ praśamaṃ drutaṃ 658

ītayo 'pi tathā sarve sarvāṇi ca viṣāny api
etanmaṇyambusaṃsiktamātre śāmyeyur āśu hi 659

etatpuṇyavipākena yad yat te 'bhisamīhitaṃ
tat tat sarvaṃ prasiddhyeta sarvatrāpi bhave sadā 660

iti matvā mahābhāga datvā ratnaṃ jagaddhite
sāphalyaṃ janma saṃsāre kuruṣva yadi vāñchasi 661

iti taduktam ākarṇya bodhisatvaḥ pramoditaḥ
sarvasatvahitākāṇkṣī dayātmaivaṃ vyacintayat 662

aho dhanyo 'ham atrāpi yad ime yācakā mama
viśvastapraṇayodyuktā yācante kāyikāny api 663

svādhīnaṃ yad idaṃ me 'tra vasato hi tapovanaṃ
īdṛśaṃ deyam eva syād durlabhā hīdṛgarthinaḥ 664

ahaṃ khalv ekasatvasya hitārthe 'smiṇ carīrake
svayam api samutkṛtya dadyāṃ yad yat samīpsitaṃ 665

prāg evāhaṃ mahālokahitārthe svaśiroruhaṃ
maṇimātram idaṃ dadyām eva sambodhimānasaḥ 666

api ca jīvitaṃ ratnam idaṃ dehaṃ ca bhaṅguraṃ
satvārthaṃ saphalaṃ hṛdyaṃ kariṣyāmi cirād ahaṃ 667

mahopasargasaṃsṛṣṭaṃ kururājaṃ sabāndhavaṃ
mahāmaṇipradānena kariṣye svasthamānasaṃ 668

janatāṃ kururājasya tīvraduḥkhavyathānvitāṃ
mahauṣadhapradānena kariṣye vigatajvarāṃ 669

kāruṇyād durlabhaṃ hy etat tasmād dāsyāmi satvaraṃ
idaṃ ratnaṃ dvijebhyo 'haṃ bodhiratnābhikāṅkṣayā 670

ity evaṃ sa mahāsatvo 'nuvicintya pramoditaḥ
paśyaṃs tān brāhmaṇān sarvān samāśvāsyaivam abravīt 671

brāhmaṇā adya yuṣmākaṃ kururājasya vāñchitaṃ
śiromaṇipradānena pūrayiṣyāmy ahaṃ dhruvaṃ 672

yuṣmadāgamanaṃ hy adya kariṣyāmīha sāphalaṃ
asārād vigrahāt sāraṃ grahīṣyāmīha sāmprataṃ 673

adyāhaṃ sarvasatvānāṃ mahābhayābhitāpināṃ
mahopasargayuktānāṃ kariṣyāmi sumaṅgalaṃ 674

sarvasatveṣu kāruṇyaṃ vardhayiṣyāmi mānasaṃ
sarvān māragaṇān duṣtān trāsayiṣyāmi mohitān 675

mārāṇāṃ bhavanāny adya kampayiṣyāmi sāmprataṃ
sarvatyāgimahākīrtiṃ cārayiṣyāmi sarvataḥ 676

bodhisatvamahāsatvaśabdaṃ saṃcārayāmy ahaṃ
dānapāramitāpāraṃ yāsyāmi sāmprataṃ dhruvaṃ 677

adya pāraṃ prayāsyāmi satpratijñāsaritpateḥ
adya bodhiṃ saṃīpasthāṃ kārayiṣyāmi sarvataḥ 678

acirāt paramāṃ bodhim adhigamya sudurlabhāṃ
amṛtena jagat kṛtsnaṃ tarpayiṣyāmi sarvathā 679

ghorāt saṃsāraduḥkhābdheḥ samuddhṛtya jagad dhruvaṃ
nirvāṇanagaraṃ kṣemaṃ prāpayiṣyāmi sarvathā 680

adyāhaṃ toṣayiṣyāmi lokāṃs trailokavāsinaḥ
mokṣakāmān maṇer asya pradānād atiduṣkarāt 681

eṣo 'haṃ tīvraduḥkhārtaṃ sarvadā kauravaṃ janaṃ
nandayiṣyāmi ratnena sudustyājena bhūriṇā 682

adya bodhigataṃ cittaṃ vardhayiṣyāmi sāradaṃ
vismāpayan sagandharvān nṛyakṣān asurān surān 683

satvahetoḥ svakaṃ dehaṃ saṃtyakṣyāmi kadā nv ahaṃ
iti matprārthitaṃ pūrvaṃ pūrayiṣyāmi sāmprataṃ 684

dāsyāmy adya kṛpāviṣṭaḥ śiro bhitvā mahāmaṇiṃ
mūrdhni tribhāgasaṃrūḍham anantaguṇasaṃyutaṃ 685

adya tīvrāṇi duḥkhāni sannigṛhya kṛpālabaiḥ
satvahetoḥ pradāsyāmi jīvitaṃ maṇinā saha 686

adya sāraṃ grahīṣyāmi pūtikāyād asārakāt
parityajan mahāratnaṃ paraduḥkhaikakātaraḥ 687

adya mārabalaṃ sarvaṃ kampayiṣyāmi sadhvajaṃ
śiromaṇipradānena samyaksambodhikāṅkṣayā 688

ity uktvā sa mahāsatvo gṛhītvāśu kamaṇḍaluṃ
tām pañca brāhmaṇān paśyan samāmantryaivam abravīt 689

eta yūyaṃ mahāviprāś cirakālābhivāñchitaṃ
manorathaṃ mamādyātra pūrayata jagaddhite 690

eṣo 'haṃ sarvasatvānāṃ hitārthe sarvadā bhave
svajīvitam api tyaktvā dāsyāmi vaḥ samīpsitaṃ 691

so 'ham anena dānena na rājyaṃ prārthaye divi
nāpi divyamahābhogyaṃ naiva lokādhipaśriyaṃ 692

nāpi śakramahālakṣmīṃ nāpi mārādhipaśriyaṃ
nāpi brahmamahatsaukhyaṃ tathānyān nābhikāmaye 693

api tv anuttarāṃ bodhiṃ samāsādya bhavālaye
kleśābhimāninaḥ satvān bodhayitvā prayatnataḥ 694

kāmapaṅke nimagnāṃs tān samuddhṛtya samādarāt
bodhimārge pratiṣṭhāpya cārayeyaṃ susamvaraṃ 695

atīrṇāṃs tārayan sarvān amuktān parimocayan
anāśvastān samāśvāsya prāpayeyaṃ sunirvṛtiṃ 696

anena satyavākyena saphalaṃ me śramo hy ayaṃ
duḥprasahasya saṃkalpāḥ samṛdhyantāṃ prajāhite 697

sarveṣām api satvānāṃ saṃpūryantāṃ manorathāḥ
mama cānuttarā bodhiḥ saṃsidhyatāṃ jagaddhite 698

ity uktvā sa mahādātā bodhisatvaḥ prasannadhīḥ
teṣāṃ hasteṣu viprāṇāṃ vāridhārāny apātayat 699

tadācalan mahī sarvā nendusūryau virejatuḥ
ulkāpātā diśodāhā abhavaṃs tamasāvṛtāḥ 700

devadundubhayo nedur jalāśrayā viśoṣitāḥ
puṣpaphalavimuktāś ca pādapās trāsitā mṛgāḥ 701

pakṣiṇo jantavaḥ sarve 'pi vidrutāḥ samantataḥ
duḥkhakleśāgnisaṃtaptāḥ sarve 'py āsan narās tadā 702

sarve himagiristhāś ca yakṣagandharvakinnarāḥ
tīvraśokāgnisaṃtaptā bhṛśam evaṃ vilepire 703

hā kaṣṭaṃ maṇicūḍasya sarvasatvahitārthinaḥ
anekaguṇaratnābdhe rājarṣer nidhanaṃ bhavet 704

ity evaṃ vilapantas te himālayanivāsinaḥ
sarve 'pi taṃ mahātmānam anusmṛtvā vicerire 705

gagane cāpy anekāni brahmendrapramukhāny api
devaśatasahasrāṇi tad draṣṭuṃ samupācaran 706

tad atiduṣkaraṃ karma bodhisatvasya tasya te
sarve devā api draṣṭuṃ tasthuḥ khe vismayānvitāḥ 707

tadā sa bodhisatvas tān sarvān maṇyarthino dvijān
saṃpaśyan svamaṇiṃ dātuṃ sādaram evam abravīt 708

yato 'py ayaṃ mahāviprā maṇir mama śiroruhaḥ
tālumūlam adhiṣṭhāya yāvad anupraviṣṭitaḥ 709

tad idaṃ svayam utkṛtya kapālaṃ paripāṭayan
svahastena bhavadbhyo 'haṃ saṃpradātuṃ na śaknuyāṃ 710

tad bhavantaḥ kapālaṃ me paripāṭya prayatnataḥ
śiromaṇiṃ samuddhṛtya svayaṃ gṛhṇantu satvaraṃ 711

ity uktvā sa mahāśūraḥ sambodhidṛḍhamānasaḥ
maitracittam upasthāpya samāśritya śilātale 712

padabandhaṃ dṛḍhaṃ kṛtvā dhairyam ālambya prāṇmukhaḥ
jānudvayoparī sthāpya niṣkampam araṇidvayaṃ 713

ubhau gaṇḍau svahastābhyāṃ śaṃkhavartau tathā hanū
sudṛdham abhinigṛhya tān viprān caivam abravīt 714

bhavanto 'tra mahotsāhe nirvighnaṃ kriyatāṃ mama
ahaṃ dṛḍhasamutsāho niṣkampo hi vyavasthitaḥ 715

tat sahasā kapālaṃ me pāṭayitvā śiromaṃiṃ
prayatnena samuddhṛtya pragṛhṇīta yathecchayā 716

ity uktvā sa mahāsatvaḥ sambodhidṛḍhamānasaḥ
nimīlya nayane tūṣṇīm avatasthau samāhitaḥ 717

atha te brāhmaṇāḥ sarve śrutvā tasya vaco mudā
gṛhītvāśu sutīkṣṇāni śastrāṇi samupāsaran 718

tasya kapālam ālokya pāṭayituṃ samudyatāḥ
parivārya maṇiṃ hartum upatasthur ivārayaḥ 719

tān dṛṣṭvā brāhmaṇāṃś caṇḍān bodhisatvaṃ praghātituṃ
gṛhītvā tīkṣṇaśastrāṇi parivārya vyavasthitān 720

tatrāśrame samāsīnā devatā karuṇārditā
sahasā samupāśritya tān viprān evam abravīt 721

hā kaṣṭaṃ brāhmaṇāh kena bodhisatvam imaṃ yatiṃ
rājarṣiṃ bhadrikaṃ hantuṃ parivārya vyavasthitāḥ 722

mā mainaṃ sahasā yūyaṃ ghātayata tapasvinaṃ
bodhisatvaṃ mahābhijñaṃ sarvasatvahitaṃkaraṃ 723

iti tayoktam ākarṇya bodhisatvaḥ sa sanmatiḥ
devatāṃ tāṃ samāmantrya sampaśyann evam abravīt 724

devate mā bhavatīmān nivārayitum arhati
yad ete 'pi sahāyā me dāne sambodhisādhane 725

devate māntarāyaṃ me kartavyaṃ bodhisādhane
yad atra tvaṃ mahākāryaṃ hatvā pāpaṃ labher bahu 726

purāpi devate 'rthī me dehaṃ yācitum āgataḥ
devatābhis tathā tasya dānavighnaḥ kṛto balaiḥ 727

tadaitatpātakaiḥ sarvā devatās tāḥ pramāditāḥ
kṛtvā bahūni pāpāni gacchantyo narake bhraman 728

yadi tābhis tadā dāne nāntarāyaḥ kṛto mama
acirād bodhim āsādya hy abhaviṣyam ahaṃ jinaḥ 729

api ca devate 'traiva bhūpradeśe sahasraśaḥ
arthibhyaḥ śraddhayā kāyaparityāgaḥ kṛto mayā 730

tadā na kenacid vighnaḥ kṛto me bodhisamvare
tad ity ahaṃ vadāmy atra mā vighnaṃ kartum arhasi 731

iti taduktam ākarṇya devatā sā prabodhitā
matvā tasya mahardhitvaṃ tūṣṇībhūtvā tato 'carat 732

tatas tān brāhmaṇān sarvān upasthitān vilokya saḥ
bodhisatvo mahāvīryaḥ samāmantryaivam abravīt 733

bho bhavanto dvijāh sarve pāṭayitvā śiro mama
mahāratnaṃ samuddhṛtya parigṛhṇantu satvaraṃ 734

evaṃ taduktam ākarṇya brāhmaṇās te pramoditāḥ
tacciro niśitaiḥ śastraiḥ pāṭayituṃ samārabhan 735

tatas tair niśitaiḥ śastrair hanyamāno 'pi mastake
dantān ādhāya danteṣu dhairyam ālambya susthitaḥ 736

sutīvravedanākrāntaśirasko 'pi samāhitaḥ
maitracittam upasthāpya tūṣṇī bhūtvā sthito 'bhavat 737

tadā te brāhmaṇā raudrāś caṇdālāḥ krūramānasāḥ
pāṣāṇair niśitaiḥ śastrais tatkapālam apāṭayan 738

tasya tair niśitaiḥ śastrair ghātyamānasya mastakāt
raktadhārā avicchinnāḥ praśuśruvuḥ samantataḥ 739

tad dṛṣṭvā devatāḥ sarvā vihāyasi samāśritāḥ
kāruṇyābhihatasvāntāḥ pravilepur vimohitāḥ 740

tataḥ sa bodhisatvas tu tattīvravedanāhataḥ
atidhairyaṃ samālambya manasaivaṃ vyacintayat 741

aho me dhairyayuktasya tāvad vīryavato 'pi hi
idam evaṃ mahadduḥkham asahyaṃ jāyate 'dhunā 742

prāg eva nārakasthānāṃ kātarāṇāṃ sapāpināṃ
nānāduḥkhābhiyuktānāṃ kim evaṃ sahyate kathaṃ 743

iti teṣāṃ mahadduḥkhaṃ viditvāhaṃ bhavodadheḥ
svayam uttīrya satvāṃś ca saṃtārayitum utsahe 744

tad etaddānapuṇyena bodhiṃ prāpyābhibodhayan
bhavodadheḥ samuddhṛtya yojayeyaṃ jagad vṛṣe 745

ity evaṃ sa mahāsatvo naditvā bodhayan manaḥ
tīvraduḥkhāgnisaṃtaptaṃ sthāpayann evam abravīt 746

ciraṃ tvayā yad dhṛdayābhivāñcitaṃ
kadā nv asṛgmāṃsavasāsthimajjabhiḥ
hitaṃ prakuryām iha dehināṃ sadety
avekṣamāṇaḥ khalu bodhim uttamāṃ 747

ayaṃ sa kālaḥ samupasthito 'dya te
mā me śarīraṃ tvāritaṃ parityaja
manorathaṃ yāvad ihācirācitaṃ
karomi sampūrṇaphalaṃ sudurlabhaṃ 748

api tu bho manaḥ kṛtsnaṃ jagat trātuṃ sadecchasi
tad idānīṃ samīkṣyātra dhairyaṃ kuru jagaddhite 749

ity evaṃ sa mahāvīraḥ saṃsthāpya hṛdayaṃ svakaṃ
punar ātmagataṃ vākyam udgirann evam abravīt 750

aho duḥkham aho kaṣṭaṃ ṣaḍgatibhavacāriṇāṃ
tad ahaṃ sarvaduḥkhāni hitārthe voḍhum utsahe 751

mā kaścid ekasatvo 'pi duḥkhabhāgī bhavālaye
bhūyāt sadaiva sarve 'pi pracarantu śubhe sukhaṃ 752

iti tenoktamātre 'pi bodhisatvasya tasya tāḥ
asahyā vedanāḥ sarvāḥ sahasābhiśamaṃ yayuḥ 753

yathā yathā ca te caṇḍā brahmaṇā api nirdayāḥ
abhito niśitaiḥ śastraiḥ prāharaṃs tasya mastake 754

tathā tathā sa viprāṇāṃ teṣāṃ duḥprasahasya ca
rājño 'ntike sapaurasya mahāmaitrīm avardhayat 755

tad atiduṣkaraṃ karma dṛṣṭvā te krūramānasāḥ
api kāruṇitātmāno mitho dṛṣṭvaivam ūcire 756

bhavantaḥ pūrvam asmābhir yathāśrutaṃ tathādhunā
pradānaśauṇḍamāhātmyaṃ dṛśyate 'sya mahātmanaḥ 757

yad ayaṃ svaśarīre 'pi svayam utkṛtya sarvataḥ
sāsthitvagrudhiraṃ māṃsaṃ arthibhyaḥ pradadau mudā 758

ity asya śrūyate 'smābhir mahātyāgābhutaṃ yaśaḥ
tat sahasraguṇodbhūtaṃ pratyakṣaṃ dṛśyate 'dhunā 759

ity uktvā te dvijāś cāṇḍā bodhisatvasya mastakaṃ
pravidārya śiroratnaṃ samuddhartuṃ samārabhan 760

bodhisatvo 'pi tāṃ tīvrāṃ vedanāṃ maraṇāntikīṃ
mahāvīryabalenāpi vinirjityāvicārayan 761

triratnaṃ smṛtim ādhāya sambodhinihitāśayaḥ
yogīva nirjitātmā saṃtasthe tūṣṇī samāhitaḥ 762

tatas te nirdayāś caṇḍā bodhisatvasya mastakāt
prayatnān maṇim uddhṛtya prajagṛhuḥ samastikaṃ 763

tad dṛṣṭvā sa mahāsatvaḥ svajīvitanirādaraḥ
agaṇayya vyathāṃ tīvrāṃ tāṃ viprān evam abravīt 764

bhavanto brāhmaṇā yāvan nātra muñcāmy asūn ahaṃ
tāvad etan maṇiṃ śīghram arpayata kare mama 765

yad ahaṃ vaḥ svahastena maṇim enaṃ samarpayan
sambodhiniṣṭhitaṃ cittaṃ prasādayeyam ātmanaḥ 766

iti saṃprārthitaṃ tena śrutvā sarve 'pi te dvijāḥ
tatheti tan maṇiṃ tasya dakṣahaste samārpayan 767

svakarasthaṃ tam ālokya bodhisatvaḥ pramoditaḥ
maṇiṃ saṃdarśayaṃs teṣāṃ viprāṇām evam abravīt 768

adya me saphalaṃ janma śramo 'pi saphalo 'dhunā
samīpasthā hi sambodhiḥ sampūrṇo hi manorathaḥ 769

pūrvam etan mayā vācā manasaiva samarpitaṃ
idānīṃ vaḥ svahastena dadāmi śraddhayā mudā 770

tad bhavantaḥ samādāya maṇim enaṃ mahadguṇaṃ
duḥprasahāya bhūpāya dadantu vacasā mama 771

yan mayāyaṃ mahāratnaḥ saṃpradatto jagaddhite
tena tasya mahīpasya bhūyāt sarvatra maṇgalaṃ 772

ity uktvā sa mahāsatvaḥ sambodhiniṣṭhitāśayaḥ
mudā tebhyo dvijebhyas tan maṇiṃ svayaṃ samārpayat 773

pratipādya maṇiṃ tebhyo dvijebhyaḥ sa pramoditaḥ
vismāpayañ jagat sarvaṃ sarvasatvahitotsukaḥ 774

manyamānaḥ śramaṃ siddham ālambya bodhim uttamaṃ
prayogaṃ pratiprasrabhya tasthau tūṣṇīṃ muhārtakaṃ 775

prayoge pratiprasrabdhe bodhisatvo 'pi dhairyavān
mūrchitaḥ sahasā bhūmau nipapātāsamāhitaḥ 776

tadāśramanivāsinyā devatayā mahātmanaḥ
bodhisatvasya saddharmamanorathaprapūraṇe 777

sahasā te dvijāḥ sarve ṛddhyākāśāt pracoditāḥ
duḥprasahasya bhūpasya puraḥ kṣaṇād upāyayuḥ 778

tatra te brāhmaṇāḥ sarve duḥprasahasya bhūpateḥ
taṃ maṇim upasaṃsthāpya purataḥ samupāśrayan 779

taṃ maṇiṃ sa nṛpo dṛṣṭvā vismayānvitamānasaḥ
brāhmaṇāṃs tān samāmantrya papracchaivaṃ vilokayan 780

brāhmaṇāḥ katham uddhṛtya rājarṣes tasya mastakāt
yad yuṣmābhir idaṃ ratnaṃ samādattaṃ tad ucyatāṃ 781

atha tena kathaṃ dattaṃ svayam uddhṛtya mastakāt
etad vṛttāntam ākhyāya nṛpatiṃ taṃ vyabodhayan 783

tac chrutvā sa mahīpālo vismayākulamānasaḥ
bodhisatvasya satveṣu matvātikāruṇāśayaṃ 784

svaśarīre 'pi nissaṃgaparityāgamahotsavaṃ
vairiṣv api manaḥkṣāntisauratyam anucintayan 785

śrīmantaṃ taṃ mahāsatvaṃ bodhisatvaṃ maharddhikaṃ
anusmṛtvā prasannātmā saṃjaharṣa vibodhitaḥ 786

tatas taṃ maṇim ādāya praṇatvā sa narādhipaḥ
ācāryasya kare datvā prākṣālayac chubhāmbubhiḥ 787

tadambubhiḥ sa bhūpālaḥ sarvatra viṣaye svake
gṛhe gṛhe 'pi sarvatra prābhiṣiñcyātyaśodhayat 788

tadambusiktamātre 'pi sarvatra viṣaye tadā
tasya rājñas tad utpātaṃ sahasābhiśamaṃ yayau 789

tatas tasya mahībhartuḥ sarvatra viṣaye tadā
nirutpātaṃ mahotsāhaṃ prāvartata samantataḥ 790

tad dṛṣṭvā sa mahīpālaḥ samantrijanapaurikaḥ
mahānandasukhaṃ prāpya prātyanandat prasāditaḥ 791

tadā taṃ patitaṃ bhūmau bodhisatvaṃ vilokya te
gaganasthāḥ surāḥ sarve tīvraśokāgnitāpitāḥ 792

hā hā kaṣṭaṃ mahātmāyaṃ praghātito durātmabhiḥ
ity evam ekanādena vilapanto vicerire 793

tadaitanmahadutpātanimittāni samantataḥ
mārīcir ṛṣir ālokya vismayākulitāśayaḥ 794

kim evaṃ hi mahotpātanimittaṃ jāyate 'dhunā
iti cintāviṣaṇṇātmās tasthau paśyan samantataḥ 795

tadā tasya maharṣer yā devatāśramavāsinī
saitat prakaraṇaṃ sarvaṃ vistareṇa nyavedayat 796

etan niveditaṃ śrutvā mārīciḥ śokatāpitaḥ
sahasarddhyā samaṃ śiṣyair bodhisatvāśrame yayau 797

taṃ viśiromaṇiṃ bhūmau nipatitaṃ vilokya saḥ
mārīciḥ samupāśritya saṃlakṣyaivaṃ vyacintayat 798

mahātmā bodhisatvo 'yaṃ nūnaṃ munīśvaro bhavet
ataḥ satkārapūjārhaḥ sarvair lokādhipair api 799

iti dhyātvā maharṣiḥ sa śiṣyaiḥ pañcaśataiḥ samaṃ
saṃpaśyaṃs taṃ mahāsatvaṃ tatraikānte samāśrayat 800

tathā ca devatānyāpi bhavabhūter ṛṣeḥ puraḥ
etat prakaraṇaṃ sarvaṃ vistareṇa nyavedayat 801

tac chrutvā bhavabhūtiḥ sa vismayākulitāśayaḥ
sahasarddhyā samaṃ śiṣyaiḥ sāketaṃ nagaraṃ yayau 802

tatrāvatīrya so 'grasthaḥ padmāvatyāḥ sutasya ca
etat prakaraṇaṃ sarvaṃ vistareṇa nyavedayat 803

tac chrutvā sā mahādevī padmāvatī śucānvitā
padmottaraḥ kumāro 'pi śokāgnitāpito 'bhavat 804

tataḥ sa bhavabhūtis tāṃ devīṃ padmāvatīṃ sutaṃ
padmottaraṃ kumāraṃ ca samantrijanapaurikaṃ 805

sāntaḥpurajanāmātyabhaṭabalāgrasainyakaṃ
gṛhītvā sahasākāśād ṛddhyā yayau himālaye 806

tatra sa taṃ mahāsatvaṃ nipatantaṃ mahītale
vilokya sahasopetya paśyann ekāntam āśrayat 807

padmottaraḥ kumāro 'pi mātrā saha janair api
janakaṃ taṃ samālokya sahasā samupācarat 808

tatra sa prarudaṃs tasya janakasya padābjayoḥ
natvā mātrā sahaikānte tasthau paśyan viṣāditaḥ 809

tataḥ śakras tam ālokya nipatantaṃ mahītale
vimaṇiṃ vedanākrāntaṃ dehaṃ kāruṇyacoditaḥ 810

mā haivāyaṃ mahāsatvaḥ kṛtvā bhadramayaṃ jagat
asahyavedanākrāntaḥ sahasāsūn parityajet 811

iti cintābhīdagdhātmā sahasā samupāgataḥ
sadyobalauṣadhībhis taccharīre samalepayat 812

tatas talliptamātre sa saṃśāntavedanāturaḥ
sukhaṃ supta ivotsṛjya niḥśvāsaṃ samalokayat 813

tad dṛṣṭvā khecarāḥ sarve devā divyāṅganā api
gandharvāḥ kinnarā yakṣāḥ siddhavidyādharā api 814

sādhyā grahāś ca tārāś ca tathānye 'pi maharddhikāḥ
saṃjīvito mahātmāyam iti saṃharṣam āyayuḥ 815

tatas te nanditāḥ sarve sarvāṇi kusumāny api
sarvāṇy api sugandhīni prāvarṣayan samantataḥ 816

sarvāṇy api ca vādyāni prāvādayan pramoditāḥ
divyāny api ca cailāni prākṣipanta mahotsavāḥ 817

tadaiva sa mahāsatvo dhairyavīryabalānvitaḥ
saṃjñāṃ labdhvā samutthāya sarvatra samalokayat 818

tatra tāṃ parṣadaṃ sarvāvatīṃ pura upasthitāṃ
vilokya sa mahāsatvo vismayākulamānasaḥ 819

kim idaṃ me mano bhrāntaṃ svapno vā dṛśyate mayā
iti dhyātvā samādhāya tasthau cittaṃ vinodayan 820

athābhilabdhasaṃjñaṃ taṃ bodhisatvaṃ samīkṣya saḥ
mārīciḥ samupāsṛtya sampaśyann evam abravīt 821

rājarṣe kim idaṃ karma prārabdhaṃ bhavatādbhutaṃ
tat samākhyāya naḥ sarvān saṃbodhayitum arhati 822

iti taduktam ākarṇya bodhisatvaḥ sa sanmatiḥ
mārīciṃ taṃ mahābhijñaṃ sampaśyann evam abravīt 823

maharṣe 'nuttarajñānaprāptaye bodhicāriṇāṃ
samyakpraviṣṭadīkṣāṇām etad viceṣṭitaṃ khalu 824

etac chrutvā mahātmā sa mārīcir vismayānvitaḥ
bhūyo 'pi taṃ mahāsatvaṃ sampaśyann evam abravīt 825

rājarṣe na ta eteśāṃ vadhakānāṃ durātmanāṃ
raudrātikrūracittānāṃ nirghṛṇapāpakāriṇāṃ 826

tīkṣṇaiḥ śastraiḥ kapāle 'pi pāṭayatāṃ kilāntike
āghātacittam utpannam etat satyaṃ bhaved api 827

iti taduktam ākarṇya bodhisatvo mahāmatiḥ
mārīciṃ taṃ samālokya punar evaṃ mudābravīt 828

katham eśāṃ sumitrāṇāṃ bodhicaryāsahāyināṃ
vāñchitārthapradattānāṃ dūṣayeyāntike manaḥ 829

apy ātmānam ahaṃ druhyāṃ jñātibandhusuḥṛtsv api
na tv eṣāṃ dharmamitrāṇāṃ kuryāṃ kadāpi vipriyaṃ 830

ātmānam api hantṛṇām aparādhān kṣamāmi hi
aparādhaṃ na satveṣu kiñcid api karomy ahaṃ 831

yān ārādhya maharddhiḥ syād virādhya ca vipattibhāk
api prāṇaparityāgaiḥ kuryāṃ teṣāṃ hitaṃ sadā 832

yān eva saṃprasādyātra saṃsiddhiṃ samavāpnuyāt
siddhikṣetram ataḥ satve nānyad asti jagatsv api 833

ete sarve 'pi satvā hi saddharmaguṇadāyakāḥ
sarvārthasiddhidāś cintāmaṇayaḥ kāmadhenavaḥ 834

bhadraghaṭā manovāñchāpūrakāḥ kalpapādapāḥ
tasmād ārādhanīyā me guruvad devavat sadā 835

eṣāṃ bhadrasukhārthe 'haṃ mahadvīryabalānvitaḥ
sthātuṃ kalpasahasrāṇi narakāgnau samutsahe 836

iti tenoditaṃ śrutvā mārīciḥ sa prasāditaḥ
bodhisatvaṃ mahāsatvaṃ taṃ paśyaṃś caivam abravīt 837

sādhu sādhu mahāsatva yat te dhairyaṃ mahattaraṃ
aho dṛḍhapratijñā te sarvasatvahitārthinaḥ 838

aho te svaśarīre 'pi niḥsaṃgatyāgalālasaṃ
aho satveṣu kāruṇyam aho dānābhilāṣitā 839

yatredānīṃ bhavān evaṃ kāruṇyāt svaśiroruhaṃ
mahāratnaṃ samuddhṛtya dvijebhyaḥ saṃprayacchati 840

tat sādhu yad anena tvaṃ dānena yat samīpsasi
tat puro me tathā satyaṃ samupādeśṭum arhasi 841

iti taduktam ākarṇya bodhisatvaḥ prasāditaḥ
mārīciṃ taṃ mahāvijñaṃ saṃpaśyann evam āha ca 842

kāśyapānena dānena samprāpya bodhim uttamāṃ
saddharmaśrīmahāratnais tarpayeyaṃ jagad bhave 843

bhavodadheḥ samuddhṛtya bodhayitvā prayatnataḥ
bodhimārge pratiṣṭhāpya cārayeyaṃ susamvaraṃ 844

bodhisatvān mahāsatvān samantabhadracāriṇaḥ
sarvān buddhātmajān kṛtvā cārayeyaṃ jagaddhite 845

ity evaṃ hi maharṣe 'tra tridhātukahitotsukaḥ
sambodhiprārthanām eva kṛtvā dānaṃ karomy ahaṃ 846

iti tena samākhyātaṃ niśamya sa mahāmatiḥ
mārīcis taṃ mahāsatvaṃ sampaśyann evam abravīt 847

katham etan mahābhāga jñāyate yad bhavān idaṃ
dānaṃ datvā mahābodhiṃ saṃprāpsyati jagaddhite 848

iti tenoditaṃ śrutvā bodhisatvo muhūrtakaṃ
tūṣṇiṃ bhūtvā samālokya tam ṛṣim evam abravīt 849

maharṣe yan mayā dattam idaṃ ratnaṃ jagaddhite
tat satyasamadhiṣṭhānaṃ karomi sāṃprataṃ śṛṇu 850

ity uktvā sa upasthāpya satvesu maitramānasaṃ
sambodhipraṇidhiṃ dhṛtvā gāthā imā abhāṣata 851

yathā svadehaṃ hi mamādya datvā
kṛpāvaśād bodhiparāyaṇasya
nābhūn mano vipratisārajātaṃ
mātsaryadīnatvavivarjitaṃ ca 852

anena satyena subhāṣitena
puṇyānubhāvena ca me śarīraṃ
yathaiva paurāṇaṃ abhūt tathaiva
bhavatv idaṃ samparipūrṇaśobhaṃ 853

ity ukte 'nantaraṃ tasya bodhisatvasya satyataḥ
yathāpaurāṇikaṃ dehaṃ tathābhūt sahasottamaṃ 854

tathā cāsya mahāratnaṃ mūrdhni taddviguṇottamaṃ
uṣṇīṣavat samudbhūtaṃ satyadharmānubhāvataḥ 855

tad dṛṣṭvā pṛthivī sarvā sābdhiśailā pramoditā
vismayānandasampannahṛdayevātyakampata 856

vāyovo 'pi vavuḥ puṣpasaurabhyaśītalāḥ śanaiḥ
diśah sarvāḥ prasannāś ca ravīndū ca virejatuḥ 857

devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta khāt
sarvatrāpi śubhotsāhaṃ prāvartata nirantaraṃ 858

dṛṣtvā tad adbhutaṃ devā gaganasthāḥ pramoditāḥ
hāhākāraṃ vimuñcantas tadākāśe pracerire 859

puṣpāṇi prākṣipan kecit kecid divyāmbarāṇi ca
kecid divyaguṇodbhāsanānālaṃkaraṇāni ca 860

kecit prāvādayan divyavādyāni vividhāny api
kecit puṣpābhisammiśraṃ divyaratnam avarṣayan 861

jāmbudvīpas tadā divyai ratnaiḥ saṃchādito babhau
mahānandasukhāpannāḥ sarve satvāḥ pracerire 862

tāṃ divyām adbhutācintyāṃ vibhūtiṃ vikṣya sāmarāḥ
ṛṣayo lokapālāś ca sarve 'py evaṃ mudāvadan 863

aho saddharmamāhātmyam aho satyaprabhāvatāṃ
yad īdṛg mahad āścaryaṃ satyaṃ na dṛśyate kva cit 864

ity evaṃ te 'marāḥ sarve lokādhipāś ca sarṣayaḥ
sarve lokāś ca sānandaṃ pravadantaḥ pracerire 865

tata ṛṣiḥ sa mārīcir bodhisatvaṃ sukāyitaṃ
dṛṣṭvā taṃ vismayotphullalocanaḥ saṃpramoditaḥ 866

sāñjaliḥ samupāśritya protsāhayaṃs tadāśayaṃ
saṃrādhyan samāmantrya saṃpaśyann evam abravīt 867

sādhu sādhu maharṣe hi suniścitā matis tava
praṇidhiś cāprakampas te satvesu mahatī kṛpā 868

yatraivaṃ tvaṃ mahādāne trāsakareṣu dharmiṣu
viśārado hy asaṃkṣubdho bodhisatvo 'vikheditaḥ 869

tad anena suvīryeṇa sarvān mārān vinirjayan
sahasānuttarāṃ bodhiṃ prāpya dharmādhipo bhaveḥ 870

ity evaṃ taṃ samārādhya mārīciḥ sa maharddhikaḥ
pañcaśiṣyaśataiḥ sārdhaṃ sahasā svāśramaṃ yayau 871

tathā sa bhavabhūtiḥ svaśiṣyasaṃghasamanvitaḥ
bodhisatvaṃ tam ārādhya muditaḥ svāśramaṃ yayau 872

tato brahmasurendrādyāḥ sarve lokādhipā api
bodhisatvaṃ tam ārādhya mudā svasvāśramaṃ yayuḥ 873

atha padmottaro rājā natvā pādābjayoḥ pituḥ
sajano 'śruviliptāsyaḥ sāñjalir evam abravīt 874

prasīdā deva mā tyākṣīr anāthān naḥ śucāturān
tad āgaccha punārājyaṃ bhuktvā sarvāḥ prajā api 875

tadanyathā vayaṃ sarve śokakleśāgnidāhitāḥ
ihaiva nidhanaṃ nūnaṃ gaccemahi nirāśitāḥ 876

iti putroditaṃ śrutvā bodhisatvo dayārditaḥ
tatheti nagare gantum adhyuvāsa prabodhitaḥ 877

tadā pratyekabuddhās te catvāraḥ samupāgatāḥ
bodhisatvaṃ tam āmantrya paśyanta evam abruvan 878

sādhu sādhu mahārāja śobhanaṃ te kṛtaṃ nv idaṃ
yad rājyāśrama āśritya lokān pātuṃ samicchasi 879

yadi rājan pure gantuṃ tvayā naivādhivāsitaṃ
padmottaraḥ kumāro 'pi mātrā saha nirāśayā 880

sarvo 'pi janakāyaś ca viṣaye te nivāsikaḥ
charditvā rudhiraṃ nūnam abhaviṣyad gatātyayaḥ 881

tad āgaccha sahāsmābhir gatvā rājyāśrame sthitaḥ
sarvāṃl lokāṃś ca dharmeṇa saṃpālayan samācara 882

iti pratyekabuddhās te samādiśya prabodhitaṃ
bodhisatvaṃ tam ādāya putradevījanānvitaṃ 883

ṛddhyākāśāc carantas te sugatāḥ sumaharddhikāḥ
sāketaṃ nagaraṃ ramyaṃ sahasā samupāyayuḥ 884

tatrāvatīrya te buddhā bodhīsatvaṃ sanandanaṃ
sadevījanasaṃghaṃ taṃ pure sthāpya tato 'caran 885

tān dṛṣṭvā khe gatān sarvān bodhisatvaḥ sa sātmajaḥ
praṇatvā sāñjaliḥ paśyaṃs tasthau tadgatamānasaḥ 886

tatas te sugatāḥ sarve sahasarddhyā vihāyasā
bhāsayanto jagallokaṃ svāśramaṃ samupāyayuḥ 887

bodhisatvaṃ tam āyātaṃ devīputrajanānvitaṃ
dṛṣṭvā sarve 'pi paurās te prānanditāḥ praṇemire 888

tān dṛṣṭvā nanditān sarvān bodhisatvo 'pi nanditaḥ
sarveṣāṃ kuśalaṃ pṛṣṭvā cittāni prodasāhayat 889

tataḥ sa svātmajo rājā janakaṃ taṃ nṛpādhipaṃ
nṛpāsane pratiṣṭhāpya prāsevīt samupasthitaḥ 890

tatra sa bodhisatvo 'pi rājyāśramapratiṣṭhitaḥ
sarvasatvahitaṃ kṛtvā prācarad bodhisamvaraṃ 891

etad vṛttāntam ākarṇya duḥprasahaḥ sa bhūpatiḥ
vismayasamupākrāntas svānta evaṃ vyacintayat 892

aho saddharmamāhātmyam aho cittasya vīryatā
aho sambodhikāmasya bodhisatvasya dhairyatā 893

yad asau hi mahābhijño bodhisatvo hitārthabhṛt
sarvalokādhipo rājā bhaven nūnaṃ mahītale 894

tad ahaṃ tanmahīndrasya śaraṇe samupasthitaḥ
sarvadā bhajanaṃ kṛtvā careyaṃ pālayan prajāḥ 895

iti niścitya citte sa duḥprasaho maḥīpatiḥ
caturaṅgabalaiḥ sārdhaṃ sahasā tatramācarat 896

tatra sa samupāsṛtya bodhisatvasya pādayoḥ
praṇatvā sāñjalis tasya śaraṇaṃ samupāśrayat 897

tataḥ sa taṃ mahāsatvaṃ samārādhya prasādayan
suprasannāśayaḥ paśyan samāmantryaivam abravīt 898

deva bhavāñ jagannāthaḥ sarvasatvahitārthabhṛt
bodhisatvo mahābhijñaḥ sarvadharmādhipaḥ prabhuḥ 899

tad ahaṃ bhavatāṃ śāstar śaraṇe samupāśraye
yat kiñcid aparādhaṃ me tat kṣantuṃ sarvathārhati 900

bhavān eva mahārājo vayaṃ sarve 'nuyāyinaḥ
tad ājñānugrahaṃ kṛtvā saṃpālayitum arhati 901

iti saṃprārthitaṃ tena bodhisatvo niśamya saḥ
duḥprasahaṃ mahīpaṃ taṃ sampaśyann evam ādiśat 902

sakhe bhadra sahāyo 'si mama saddharmasādhane
tad sadā saṃprasīdātra mā viṣīda kadā cana 903

yadi me sarvadā snehasambandhimitrasatpriyaṃ
vāñchasi tat samādhāya saṃcarasva sadā śubhe 904

viramya daśapāpebhyo lokāṃś cāpi nivārayan
bodhimārge pratiṣṭhāpya cārayasva svayaṃ caran 905

iti me vacanaṃ śrutvā yady evaṃ kriyate tvayā
sadāpi te mayi snehasamvandhisaṃsthitir dhruvaṃ 906

iti tatsamupādiṣṭaṃ śrutvā sa kurubhūpatiḥ
tatheti prativijñapya prātyanandat prabodhitaḥ 907

tataḥ sa bodhisatvas taṃ duḥprasahaṃ narādhipaṃ
datvābhivāñchitaṃ dravyaṃ praiṣayad viṣayaṃ svakaṃ 908

tataḥ sa kurubhūmīndro bodhisatvaṃ praṇamya taṃ
samāmantrya mahotsāhair mudā svaviṣayaṃ yayau 909

tatra sa svapuraprāpto bodhisatvānuśāsanaṃ
udvahañ chirasā lokān pālayan prācarac chubhe 910

tathā sarve 'pi lokās tadājñāṃ dhṛtvā samāhitāḥ
viramya daśapāpebhyaḥ saddharme prācaran sadā 911

tadaitatpuṇyabhāvena tatra sarvatra sarvadā
nirutpātaṃ śubhotsāhaṃ prāvartata nirantaraṃ 912

evam anye 'pi rājānaḥ śrutvā tasya mahad yaśaḥ
bodhisatvasya saddharmaṃ saṃśrotuṃ sahasācaran 913

tatra te samupāsṛtya samīkṣya taṃ nṛpādhipaṃ
bodhisatvaṃ mahābhijñaṃ muditāḥ samupācaran 914

tatra sarve 'pi te tasya bodhisatvasya pādayoḥ
praṇatvā prārthayann evaṃ sādaraṃ śaraṇaṃ gatāḥ 915

jaya deva mahārāja vayaṃ te śaraṇāśritāḥ
tad ājñāṃ saṃpradatvā naḥ sarvān saṃpātum arhati 916

yathā yad bhavatādiṣṭaṃ tathā tatra carāmahe
ity asmatprārthanāṃ nātha saphalīkartum arhati 917

iti taiḥ prārthitaṃ śrutvā bodhisatvo niśamya saḥ
tān sarvān nṛpatīn paśyan samāmantryaivam ādiśat 918

bhavanto yadi me satyaṃ śaraṇe samupāśritāḥ
tan me 'nuśāsanaṃ dhṛtvā cartum arhanti sarvadā 919

ity evaṃ tatsamādiṣṭaṃ śrutvā sarve 'pi te nṛpāḥ
bodhisatvaṃ tam ālokya paśyantaś caivam abruvan 920

satyam eva mahārāja bhavatāṃ śaraṇe vayaṃ
sthitvājñāṃ śirasā dhṛtvā saṃcariṣyāmahe dhruvaṃ 921

iti taduktam ākarṇya bodhisatvo 'bhibodhitaḥ
tān sarvān nṛpatīn paśyan samāmantryaivam abravīt 922

yady evaṃ vo vacaḥ satyaṃ viramya daśapāpataḥ
bodhicaryāvrataṃ dhṛtvā saṃcaradhvaṃ samāhitāḥ 923

lokān api tathā sarvān bodhayitvā prayatnataḥ
bodhimārge pratiṣṭhāpya cārayata sadā śubhe 924

iti me śāsanaṃ dhṛtvā yadi caritum icchatha
matto dravyaṃ samādāya datvā dānaṃ yathepsitaṃ 925

bhuktvā bhogyaṃ yathākāmaṃ kṛtvā satvahitaṃ sadā
triratnabhajanaṃ kṛtvā saṃcaradhvaṃ samāhitāḥ 926

evaṃ ced vaḥ sadā bhadraṃ sarvatrāpi bhaved dhruvaṃ
nirutpātaṃ mahotsāhaṃ prānte 'pi sadgatau gatiḥ 927

no ced evaṃ sadā vātra mahotpātaṃ bhayākulaṃ
bhaved dhi vividhaṃ duḥkhaṃ prānte 'pi durgatau gatiḥ 928

iti matvā samādhāya viramya pāpamārgataḥ
bodhicaryāvrataṃ dhṛtvā saṃcaradhvaṃ jagaddhite 929

ity evaṃ tatsamādiṣṭaṃ śrutvā sarve 'pe te nṛpāḥ
tatheti prativijñapya prābhyanandan prabodhitāḥ 930

tataḥ sa bodhisatvas tān matvā sarvān prabodhitān
yathābhilaṣitair dravyaiḥ kṛtvā tuṣṭān nyasarjayat 931

tatas te bhūmipāḥ sarve saddharmasukhananditāḥ
bodhisatvaṃ samāmantrya natvā svasvāśramaṃ yayuḥ 932

tathā sarve 'pi te bhūpāḥ svasvadeśasamāśritāḥ
viramya pāpamārgebhyo bodhimārgasamāśritāḥ 933

triratnabhajanaṃ kṛtvā datvārthibhyo yathepsitaṃ
yathākāmaṃ sukhaṃ bhuktvā mahotsāhaṃ samācaran 934

evaṃ te sakalāṃl lokān nivārya pāpamārgataḥ
bodhimārge pratiṣṭhāpya prācārayan sadā śubhe 935

tathā sarve 'pi te lokā viramya pāpamārgataḥ
triratnabhajanaṃ kṛtvā caturbrahmavihāriṇaḥ 936

yathābhivāñcitaṃ dravyaṃ datvārthibhyaḥ pramoditāḥ
yathākāmaṃ sukhaṃ bhuktvā prācaranta samāhitāḥ 937

tadaitatpuṇyabhāvena nirutpātaṃ sumaṇgalaṃ
viṣayeṣu sadā teṣāṃ sarvatrābhūn mahībhṛtāṃ 938

evaṃ sa sarvabhūmīndro bodhisatvo nṛpādhipaḥ
bodhayan sakalāṃī lokāñ jambudvīpanivāsinaḥ 939

nivārya daśapāpebhyo datvā dravyaṃ yathepsitaṃ
bodhimārge pratiṣṭhāpya pālayan samacārayat 940

tathā te sakalā lokā dhṛtvā tasyānuśāsanaṃ
viramya daśapāpebhyaṣ caturbrahmavihāriṇaḥ 941

yathābhilaṣitaṃ dravyaṃ datvārthibhyaḥ pramoditāḥ
triratnabhajanaṃ kṛtvā prācaran sarvadā śubhe 942

tadaitatpuṇyabhāvena jambudvīpe samantataḥ
nirutpātaṃ śubhotsāhaṃ prāvartata nirantaraṃ 943

tadā kaścid daridrārthī kṛpaṇo durjanaḥ śaṭhaḥ
kleśābhimānataptātmā nābhūt sarvatra bhūtale 944

sarve 'pi vigatakleśāḥ suśīlā vimalendriyāḥ
dātāro vimalātmāno babhūvur bodhicāriṇaḥ 945

evaṃ sa sarvalokendro bodhimārge svayaṃ caran
sarvāṃī lokān pratiṣṭhāpya saṃpālayan mudācarat 946

evaṃ sa bodhisaddharmaśrīsamṛddhasukhānvitaḥ
ciraṃ satvahitaṃ kṛtvā tasthau śubhe samācaran 947

tadā kaścin naraḥ kālaṃ kṛtvā yayau na durgatiṃ
sarve 'pi samaye dehaṃ tyaktvā yayuḥ surālayaṃ 948

evaṃ śrīmanmahābhijñaḥ kṛtvā dharmareataṃ jagat
triratnabhajanaṃ kṛtvā ciraṃ tasthau mahāsukhaṃ 949

tataḥ kālāntareṇāsau bodhisatvo jarānvitaḥ
vṛddho bhavavirakto 'bhūt sambodhisusthitāśayaḥ 950

tataḥ sa ātmajaṃ dhiraṃ padmottaraṃ nṛpāsane
pratiṣṭhāpya nṛpaṃ kṛtvā sarvarājyādhipaṃ vyadhāt 951

tataḥ sa bodhisatvas tadrājyāśramaṃ vihāya ca
vanāśrame samāśritya prācarad yogasamvaraṃ 952

evaṃ sa suciraṃ sthitvā brahmacārī samāhitaḥ
kāle kāyaṃ parityajya brahmalokaṃ samāyayu 953

tatrotpannaḥ sa śuddhātmā brahmayogavidāṃ varaḥ
sarvadharmādhipaḥ śāstā mahābrahmābhavat tadā 954

evaṃ sa bhagavān nāthaḥ śāstā śākyamuniḥ purā
maṇicūḍo mahādātā bodhisatvo nṛpo 'bhavat 955

tadaivaṃ sa mahāsatvo bodhicaryāvrataṃ caran
sarvārthibhyo yathākāmaṃ saṃpradadau jagaddhite 956

svakāyaṃ svayam utkṛtya mudārthibhyo yathepsitaṃ
raktamānsāsthimajjādīn dadau sambodhimānasaḥ 957

putraṃ bhāryāṃ satīṃ kāntāṃ ratnaṃ cāpi śiroruhaṃ
datvā dānaṃ yathākāmaṃ sarvāṃl lokān prabodhyan 958

nivārya pāpamārgebhyaḥ kṛtvā brahmavihāriṇaḥ
bodhimārge pratiṣṭhāpya pracārayann sadā śubhe 959

jagad dharmamayaṃ kṛtvā triratnaśaraṇāśritaḥ
sambodhipraṇidhiṃ dhṛtvā saṃpracere jagaddhite 960

etatpuṇyavipākena sarvān māragaṇāñ jayan
niḥkleśo 'rhan kalau bodhiṃ saṃprāpya sugato 'bhavat 961

yāsau padmāvatī devī sābhūt satī yaśodharā
yo 'sau padmottaro rājā rāhulo 'bhūj jinātmajaḥ 962

yo 'sau brahmaratho nāma purohito gurur dvijaḥ
so 'rhan bhikṣur mahābhijñaḥ śāriputro mahāsudhīḥ 963

bhavabhūtir ṛṣir yo 'sau sa ānando mahāmatiḥ
mārīcir ya ṛṣiś cāsau kāśyapaḥ śrāvakottamaḥ 964

brahmadattaḥ pitā yo 'sau maṇicūḍasya bhūpateḥ
śuddhodano mahārājaḥ sambuddhasya pitā khalu 965

maṇicūḍasya yā mātā devī kāntimatī satī
sābhūn māyā mahādevī bhagavataḥ prasūḥ kila 966

yo 'sau dūṣī tadā māro maudgalyāyana ṛddhimān
rakṣorūpadharaḥ śakro yo 'gnikuṇḍāt samutthitaḥ 967

sa bhikṣur nāgiro nāma tadābhūd iti manyatāṃ
ye tasya maṇicūḍasya mantriṇo 'mātyasāṃghikāḥ 968

etāni bhadrikādīni pañcaśākyaśatāny api
yo 'sau duḥprasaho rājā devadattas tadābhavat 969

catvāro brāhmaṇā ye ke maṇim uddhṛtya prādaduḥ
kātyāyano 'niruddho 'mī pūrṇaḥ subhūtir eva hi 970

evaṃ sa bhagavān kṛtvā purā dānaṃ suduṣkaraṃ
bodhicaryācrataṃ dhṛtvā samācaraj jagaddhite 971

tathā pāramitāḥ sarvāḥ pūrayitvā yathākramaṃ
sarvasatvahitārthena samyaksambodhim āyayau 972

iti matvā jagacchastuḥ saddharmaṃ śraddhayā mudā
śrotum arhanti sarve te ye 'bhivāñchanti sadgatiṃ 973

ye śṛṇvanti jagacchāstuḥ saddharmaṃ śraddhayā mudā
durgatiṃ te na gacchanti yāyuḥ sadāpi sadgatiṃ 974

sadgatāv eva te jātā dharmaśrīsadguṇāśrayāḥ
bodhisatvā mahāsatvā bhaveyur bodhicāriṇaḥ 975

tatas te bodhisambhāraṃ pūrayitvā yathākramaṃ
trividhāṃ bodhim āsādya nirvṛtiṃ samavāpnuyuḥ 976

iti matvā mahārāja bhagavataḥ subhāṣitaṃ
svayaṃ śṛṇvan sadā lokān api saṃśrāvayādarāt 977

iti tenārhatādiṣṭaṃ śrutvāśoko nṛpo mudā
tam arhantaṃ yatiṃ natvā papracchaivaṃ kṛtāñjaliḥ 978

kiṃ tena maṇicūḍena sukṛtaṃ prakṛtaṃ purā
yenāsau nṛpatī rājā sarvalokādhipo 'bhavat 979

yad api tasya saṃjātaṃ mahāratnaṃ ca mūrdhani
tasmiṃś ca saṃprajāte 'pi divyaratnaṃ pravarṣitaṃ 980

divyadhvajapatākāś ca viyaty uccrāyitāḥ suraiḥ
divyāni cāpi vādyāni parāhatāni sarvataḥ 981

divyaratnamayaṃ chatraṃ devaiḥ saṃdhāritaṃ ca khe
sarvatrāpi ca lokeṣu śubhotsāhaṃ pravartitaṃ 982

yaśasāpi ca sarvatra tasya vyāptā diśodaśaḥ
bodhisatvo mahādātā sarvaṃdadābhidho 'py abhūt 983

bhūyo 'py asya mahāratnam uṣṇīṣe samajāyata
etat sarvaṃ samākhyāya sarvān asmān prabodhaya 984

iti tena narendreṇa paripṛṣṭe sa sanmatiḥ
upagupto narendraṃ taṃ sampaśyann evam ādiśat 985

śṛṇu sādhu mahārāja maṇicūḍena yat kṛtaṃ
purā tat sukṛtaṃ sarvaṃ vakṣyāmi te samāsataḥ 986

tadyathābhūt purā śastā śikhī nāma tathāgataḥ
sambuddho bhagavān arhan dharmarājo munīśvaraḥ 987

sa sarvajño jagannāthaḥ sarvatra bhuvaneṣv api
saddharmaṃ samupādiśya samācaraj jagaddhite 988

tataḥ sa bhagavāñ cāstā mahāruṇavatīṃ purīṃ
upāśrityādiśad dharmaṃ vijahāra sasāṃghikaḥ 989

tatra ramye mahodyāne vihāre śrāvakaiḥ saha
sarvasatvahitaṃ kṛtvā tasthau dharmaṃ prakāśayan 990

evaṃ sa bhagavān kṛtvā sarvadharmamayaṃ jagat
samāpya saugataṃ kāryaṃ nirvṛtiṃ paramāṃ yayau 991

tad dṛṣṭvā so 'ruṇo rājā śāstur dehaṃ yathāvidhi
saṃskṛtya vidhināsthīni saṃghṛhya samaśodhayat 992

tadasthīni sa bhūmīndraḥ saṃsthāpya garbhamaṇḍale
kṛtvā ratnamayaṃ stūpaṃ mahattaram akārayat 993

tato 'sau nṛpatī rājā taṃ stūpaṃ vidhinā mudā
pratiṣṭhāpya mahotsāhaiḥ prābhajan samupasthitaḥ 994

evaṃ sa nṛpatiḥ kṛtvā sarvāṃī lokāṃs tadāśritān
tan mahaś cāpi saṃsthāpya sadotsāham acārayat 995

evaṃ sa nṛpatī rājā tatstūpasamupāśritaḥ
samantrijanapauraś ca mahotsāhais sadābhajat 996

tataḥ kālāntareṇāsau rājā vṛddho 'tijīrṇitaḥ
smṛtvā taṃ sugataṃ dehaṃ tyaktvā yayau sukhāvatīṃ 997

ye cāpi taṃ samāśritya prābhajan saravadā mudā
te sarve samaye dehaṃ tyaktvāvrajan sukhāvatīṃ 998

tataḥ kālāntareṇāsau stūpo jīrṇo viśīrṇitaḥ
vṛṣṭivātāhatabhagnaś caṭitaḥ sphuṭito 'bhavat 999

tat stūpaṃ bhagnitaṃ dṛṣṭvā nṛpatir aruṇātmajaḥ
triratnaguṇamāhātmyaṃ smṛtvaivaṃ samacintayat 1000

hā hā stūpo viśīrṇo 'yaṃ dharmadhātujinālayaḥ
saddharmaśrīguṇādhāraḥ sambodhijñānaratnabhṛt 1001

asmin hi bhagnite stūpe śraddhābhaktimatām api
satvānāṃ bhajanotsāhaṃ viśīrṇabhagnitaṃ bhavet 1002

tad enaṃ pratisaṃskṛtya pratiṣṭhāpya yathāvidhi
dhvajachatrapatākābhiḥ kariṣyāmi praśobhitaṃ 1003

tadā sarve 'pi lokāś ca dṛṣṭvainaṃ saṃpraśobhitaṃ
pramuditā mahotsāhair bhajeyuḥ samupasthitāḥ 1004

tataḥ sarve 'pi te lokāḥ pariśuddhatrimaṇḍalāḥ
dharmaśrīsadguṇādhārā bhaveyur bodhicāriṇaḥ 1005

tatas te vimalātmāno niḥkleśā brahmacāriṇaḥ
arhantas trividhāṃ bodhiṃ prāpya yāyuḥ sunirvṛtiṃ 1006

iti vicintya rājā sa saddharmaguṇalālasaḥ
taṃ stūpaṃ pratisaṃskṛtya saṃśobhitam akārayat 1007

tatra sa mudito rājā tatstūpoṣṇīṣamaṇḍale
svaṃ cūḍāmaṇim utpāṭya samāropyātyamaṇḍayat 1008

chatradhvajapatākābhir divyāmbaravibhūṣaṇaiḥ
nānakusumamālābhir maṇḍayitvātyaśobhayat 1009

pratiṣṭhāpya mahotsāhaiḥ saṃpūjya vidhinā mudā
sarvavādyāni saṃvādya prākārayan mahotsavaṃ 1010

sugandhatailasaṃdīptā dīpamālāḥ pradīpayan
pañcaghṛtapradīptaṃ ca dīpaṃ svaśirasā dadhe 1011

padmaiś cainaṃ samabhyarcya kṛtvā pradakṣiṇāny api
aṣṭāṇgaiś ca praṇatvaivaṃ praṇidhānaṃ mudākarot 1012

aham apīdṛśaṃ dharmaguṇaṃ labdhvā jagaddhitaṃ
kṛtvā sambodhim āsādya saṃprayāyāṃ sunirvṛtiṃ 1013

ity evaṃ praṇidhiṃ dhṛtvā nṛpatiḥ so 'ruṇātmajaḥ
tasmin stūpe mahotsāhaiḥ prābhajat sarvadā mudā 1014

evaṃ sa bhajanaṃ kṛtvā suciraṃ prācarat sukhaṃ
ante buddhasmṛtiṃ dhṛtvā saṃprayayau jinālayaṃ 1015

yo 'sau rājā mahāsatvo mahīpendro 'ruṇātmajaḥ
eṣa eābhavad rājā maṇicuḍo nṛpādhipaḥ 1016

yat tena sikhinaḥ śāstuḥ stūpaṃ taṃ pratisaṃskṛtaṃ
tatpuṇyena sa lokendro rājā dharmārthado 'bhavat 1017

yac cānena mahacchatraṃ tasmin stūpe 'varopitaṃ
etatpuṇyavipākena tasya janmany abhūc chubhaṃ 1018

divyaratnamayaṃ catraṃ vālavyajanam ambare
tadupari prasannābhir devatābhiḥ pradhāritaṃ 1019

yac ca dhvajapatākābhiḥ stūpe 'nena samarcitaṃ
tena dhvajapatākās tajjāte ucchrāyitāḥ suraiḥ 1020

yac ca cūḍāmaṇis tena taduṣṇīṣe 'varopitaṃ
tenānantaguṇopetaṃ saṃjātaṃ mastake maṇiṃ 1021

yac ca pañcaghṛtoddīpto dīpo mūrdhni pradhāritaḥ
tena taddviguṇodāraṃ jataṃ tasya maṇiṃ ca tat 1022

ity evaṃ sa mahāsatvaḥ stūpe 'smin śaraṇāśritaḥ
mahaś cāpi pratiṣṭhāpya mahotsāhaiḥ sadābhajat 1023

lokāṃś cāpi tathā sarvāṃs tastūpaśaraṇāśritān
kṛtvā sadā mahotsāhaiḥ prābhājayat samādarāt 1024

etatpuṇyānubhāvaiḥ sa sarvalokādhiparddhimān
bodhisatvo mahāsatvo bhadraśrīguṇavān abhūt 1025

bhūyaś cāsau mahāsatvo maṇicūḍaḥ purābhavat
sārthavāho mahādhīraḥ sarvasatvahitārthabhṛt 1026

tadaikasamaye so 'bdhau ratnāny ādāya prācarat
sārthaiḥ sārdhaṃ mahotsāhaṃ caran vanāntaraṃ yayau 1027

tatraikasmin vanaprasthe tarumūlasamāśritaṃ
pratyekabudham ekaṃ sa dadarśa viṣanāśitaṃ 1028

taṃ dṛṣṭvā sa vaṇinnāthaḥ sahasā samupāsaran
sāñjaliḥ praṇatiṃ kṛtvā papracchaivaṃ samādarāt 1029

bhadanta kim bhavaddehe rogaduḥkhābhijāyate
yat te 'haṃ tac camīkartum icche tan me samādiśa 1030

iti tenoditaṃ śrutvā pratyekasaugato 'pi saḥ
sārthavāhaṃ tam ālokya śanair evaṃ samādiśat 1031

sādho sārthapate sarpo 'daṃśata me padāṅguliṃ
tad viṣaṃ me 'tra sarvāṅge tudati parisarpitaṃ 1032

iti tenārhatādiṣṭaṃ niśamya sa vicakṣaṇaḥ
auṣadhībhis tam ālipya sahasā svasthitaṃ vyadhāt 1033

tataḥ pratyekabuddho 'sau svasthībhūtaḥ prasāditaḥ
sārthavāhaṃ tam ālokya bhadrāśiṣātyanandayat 1034

tataḥ sa sārthavāhas taṃ sugataṃ saṃprasāditaṃ
praṇatvā sāñjaliś caivaṃ praṇidhānaṃ vyadhāt mudā 1035

yan mayāyaṃ munīndro 'pi viṣopasṛṣṭavigrahaḥ
auṣadhībhiḥ samālipya svasthīkṛtvā prasāditaḥ 1036

anena kuśalenāhaṃ saṃjātaḥ sarvajanmasu
sarveṣām api satvānāṃ bhaveyaṃ rogaśāntakṛt 1037

etatpuṇyaiś ca me gātraprakṣālanāmbunā pi ye
spṛṣṭās te nirujāḥ puṣṭā bhaveyur vimalendriyāḥ 1038

ity evaṃ praṇidhiṃ kṛtvā sa sārthādhipatiś ca taṃ
pratyekaṃ sugataṃ natvā saṃmoditas tato 'carat 1039

tataḥ sa sārthabhṛt sārdhaṃ vaṇiksaṃghaiś caran mudā
sahasā puram āsādya svagṛhaṃ samupāyayau 1040

tatra sa bhavanaprāpto jñātibandhusuhṛjjanaiḥ
saha sammodanaṃ vākyaṃ proktvotsāhaṃ samācarat 1041

tataḥ sa mahadaiśvaryasampattiśrīguṇānvitaḥ
sarvārthibhyo yathākāmaṃ datvācarat sadā sukhaṃ 1042

evaṃ sa sarvasatvānāṃ hitaṃ kṛtvā pramoditaḥ
triratnabhajanaṃ kṛtvā ciraṃ tasthau śubhe caran 1043

tataḥ sa samaye mṛtyos triratnasmṛtimānasaḥ
tyaktvā dehaṃ samādhāya prayayau tridaśālayaṃ 1044

tatrāpi sa mahāsatvaḥ sarvān devān prabodhayan
triratnabhajanaṃ kṛtvā pracacāra sadā śubhe 1045

tataḥ kāle cyutas tasmād dhitaṃ kartuṃ mahītale
kṣatriyajanma āsādya maṇicūḍo nṛpo 'bhavat 1046

sa eva hi vaṇigbhartā maṇicūḍo narādhipaḥ
maṇicūḍo 'pi śāstāyam abhūc chākyamuniḥ khalu 1047

evaṃ sa bhagavāñ chāstā purāsaṃkhyeyajanmasu
nṛpakule januḥ pretya sarvalokādhipo 'bhavat 1048

tadāpi sa mahāsatvaḥ sarvatraiteṣu janmasu
sarvārthibhyo yathākāmaṃ dadau sambodhimānasaḥ 1049

evaṃ janmasv asaṃkhyeyasahasreṣu sadāpi saḥ
kṛtvā suduṣkaraṃ karma prācarad bodhimānasaḥ 1050

etatpuṇyavipākaiḥ sa bodhisatvaḥ kalāv api
jitvā māragaṇān sarvān niḥkleśo vimalendriyaḥ
arhan sambodhim āsādya sambuddho 'bhūn munīśvaraḥ 1051

tataḥ sa bhagavāñ chāstā sasatvān prabodhayan
bodhimārge pratiṣṭhāpya prācārayat sadā subhe 1052

evaṃ sa trijagannāthaḥ kṛtvā dharmamayaṃ jagat
samāpya saugataṃ kāryaṃ samāyayau sunirvṛtiṃ 1053

iti tasya jagacchāstuḥ sambodhidharmasādhanaṃ
subhāṣitaṃ mudā satvaiḥ śrotavyaṃ bodhivāñchibhiḥ 1054

ye hi bhagavatas tasya bodhicaryāsubhāṣitaṃ
satkṛtya śraddhayā bhaktyā śṛṇvantīdaṃ samādarāt 1055

te sarve vimalātmāno bhadraśrīsadguṇāśrayāḥ
bodhisatvā mahāsatvāś caturbrahmavihāriṇaḥ 1056

sambodhipraṇidhiṃ dhṛtvā trratnaśaraṇāśritāḥ
bodhicaryāvrataṃ dhṛtvā pracareyur jagaddhite 1057

tataḥ sarve 'pi te santaḥ pariśuddhatrimaṇḍalāḥ
saddharmasādhanotsāhaṃ careyuḥ sarvadā bhave 1058

evaṃ pāramitāḥ sarvāḥ samāsādhya yathākramaṃ
sarvatra bhadratāṃ kṛtvā saṃcareran samāhitāḥ 1059

tato niḥkleśitāḥ sarve te 'rhanto brahmacāriṇaḥ
sarvān māragaṇāñ jitvā sambodhiṃ samavāpnuyuḥ 1060

tatas te sugatāḥ sarve dharmarājā munīśvarāḥ
saddharmaṃ samupādiśya bodhayeyur jagajjanaṃ 1061

tatas te trijagallokaṃ saddharmaguṇasādhane
bodhimārge pratiṣṭhāpya cārayeyur jagaddhite 1062

evaṃ sarve 'pi te buddhāḥ kṛtvā dharmamayaṃ jagat
samāpya sarvakāryāṇi saṃprayāyuḥ sunirvṛtiṃ 1063

etat satyaṃ samākhyātaṃ sarvair api munīśvaraiḥ
iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate 1064

evaṃ matvā jagacchāstur bodhicaryāṃ subhāṣitaṃ
svayaṃ śrutvā janān sarvān saṃśrāvayitum arhasi 1065

tathā te sarvadā bhadraṃ nirutpātaṃ bhaved dhruvaṃ
durgatigamanaṃ naiva sarvadā sadgatau gatiḥ 1066

sarvadāpi śubhotsāhaṃ bhuktvā śrīsadguṇāśrayaḥ
triratnasmṛtim ādhāya prānte yāyā jinālayaṃ 1067

iti satyaṃ parijñāya niśamyedaṃ subhāṣitaṃ
triratnabhajanaṃ kurvan bodhicaryāvrataṃ cara 1068

yac cāpi prakṛtaṃ karma bhoktavyaṃ tat phalaṃ dhruvaṃ
iti vijñāya saṃsāre kartavyaṃ sukṛtaṃ sadā 1069

na naśyanti hi karmāṇi kalpakoṭiśatair api
sāmagrīṃ prāpya kālaṃ ca phalanti ṣaḍgatiṣv api 1070

nāgninā dahyate karma klidyate na jalair api
śuṣyate vāyubhir naiva kṣīyate ca na bhūmiṣu 1071

śuklakarmavipāke hi śuklataiva sadā bhavet
kṛṣṇakarmavipāke tu kṛṣṇataiva sadā bhavet
miśritakarmapāke 'pi miśritaphalatā khalu 1072

iti vijñāya rājendra kṛṣṇakarmāṇi sarvathā
miśritāny api karmāṇi pravihāya prayatnataḥ 1073

sadaikāntaśubheṣv eva karmasu bodhisādhiṣu
mahotsāhasamudyogaṃ kartavyaṃ bhadravāñchibhiḥ 1074

iti tenārhatādiṣṭaṃ śrutvāśoko nṛpo mudā
tatheti saṃpratijñāya prātyanandat sa satyakaḥ 1075

śṛṇvantīdaṃ mudā ye sugataguṇaratā māṇicūḍāvadānaṃ
ye ca śraddhāprasannāḥ pramuditamanasaḥ śrāvayanti prayatnāt
bhāṣante ye ca bhaktyā jinaguṇamuditā bodhisaddharmakāmāḥ
te sarve bodhisatvās trimaṇiśaraṇagā māracaryāvimuktāḥ 1076

bhadraśrīsadguṇāḍhyāḥ suvimalamanasaḥ sarvasatvahitotkāh
nityaṃ kṛtvā śubhāni trimalavirahitadharmarājānurāgāḥ
dhṛtvā sambodhicaryāṃ sakalaguṇadharāḥ sarvadharmādhirājāḥ
bhuktvā śrībhadrasaukhyaṃ daśabalanilaye yānti prānte pramodaṃ 1077

iti śrīmahajjātakamālāyāṃ śrīmanmahāsattvamaṇicūḍamahārājabodhisattvāvadānaṃ samāptaṃ

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project