Digital Sanskrit Buddhist Canon

Sarvatathāgatādhiṣṭhānavyūham sūtram

Technical Details
sarvatathāgatādhiṣṭhānavyūham sūtram

evaṃ mayā śrutamekasmin samaye potalakaparvate āryāvalokiteśvarāyatane divyamaṇiratnaśrīindranīlamaye puṣpasaṃstṛte devasiṃhāsane bhagavān sārdhaṃ mahatā bhikṣusaṅghena pañcamātrairbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravaiścetovaśitāprāptaiḥ saddharmapāraṃgataiśca sārdhaṃ bodhisattvaiḥ sarvaiḥ mahākaruṇājñānaprāptaiḥ sarvaiḥ ekajātipratibaddhairdvijātibhyāṃ ca trijātibhirdaśajātibhirviśatijātibhistriṃśajjātibhiḥ śatajātibhirvā pratibaddhaiḥ sarvaiḥ aṣṭaphalaprāptairdaśabhūmisthitaiḥ tad yathā āryāvalokiteśvareṇa maṃjuśriyāvimalaketunā ratnaśriyā vajraketunā vimalaprabheṇa candanena amṛtaketunā evaṃpramukhaiḥ saptaśataiḥ bodhisattvaiḥ sārdham upāsakopāsikābhiḥ sarvaiśca vyākṛtaiḥ samādhiprāptaiḥ nānālokadhātubhiḥ sannipatitaiḥ pañcasahasraiḥ sarvaiḥ gandharvaśatasahasraiḥ pūrvabuddhaparyupāsitaiḥ tathāgataprātihāryadṛṣṭaiḥ sārdhaṃ sarvābhiḥ mahāyakṣiṇībhiḥ bodhisattvajñānaprāptābhiḥ vyākaraṇaprāptābhiravaivartikābhiḥ anaupamyayā vimalaprabhayā ca prabhāvatyā bhīmaśriyā yakṣiṇyā ca evaṃpramukhābhiraśītyā mahāyakṣiṇībhiḥ| śatakratubrahmavaiśravaṇa dhṛtarāṣṭravirūḍhakavirūpākṣamaṇibhadraputrapūrṇabhadrāḥ etaiśca lokapālaiḥ sārdhaṃ niṣaṇṇo'bhūt|



atha taiḥ sarvaistathāgataṃ siṃhāsananiṣaṇṇaṃ jñātvā svakasvakaiḥ kuśalamūlaistathāgataṃ divyālaṃkāravastrapuṣpamālyadhūpavilepanavādyaśabdena mānitaḥ pūjitaḥ śatasahasrakoṭiśaḥ pradakṣiṇīkṛtya arcitaśca| tena khalu punaḥ samayena bhagavān sarvasattvamahākaruṇājñānasthitaṃ nāma samādhiṃ samāpanno'bhūt| tena samādhidhāraṇabalena trisāhasramahāsāhasralokadhātavaḥ ābhayā avabhāsitā abhūvan| sarvarūpāṇi sphuṭitāni| ye ca sattvā jātyandhāḥ cakṣuṣā rūpāṇi paśyanti sma| vadhirāḥ śrotreṇa śabdān śṛṇvanti sma| rogaspṛṣṭā vigatarogā bhavanti sma| nagnāśca vastrāvṛtā vabhūvuḥ| unmattāḥ smṛtiṃ pratilabhante sma| hīnakāyāḥ paripūrṇendriyā babhūvuḥ| daridra dhanāni pratilabhante sma| sattvānāṃ yaḥ khalu dhanavastubhogavihīna āsīt sa dhanavastubhogasampanno'bhūt| sarvasattvāḥ sarvasukhasamarpitāḥ sarvāśāparipūrṇā abhūvan| trisāhasramahāsāhasralokadhātau ye kecit sattvā anuśāsanadharmaśravaṇāya yena bhagavān tenāṃjaliṃ praṇamya upasaṃkrāntāḥ| ye sattvāḥ devabhūtāste sarvadevasukhaṃ saṃprahāya buddhānusmṛtiṃ kṛtvā dharmaśravaṇāya yena bhagavān tena upasaṃkrāntāḥ| ye sattvā manuṣyabhūtāste ca manuṣyasukhaṃ parityajya dharmaśravaṇakāmāya yena bhagavāṃstena upasaṃkrāntāḥ| ye sattvā nāgayakṣarākṣasapretapiśācabhūtāste buddhānusmṛtiṃ prāpya sarvasattveṣu maitracittā bhūtvā kāyacittasukhaṃ labdhvā dharmaśravaṇāya yena bhagavān tenopasaṃkrāntāḥ| ye sattvā yamaloke andhatamisrāyāṃ jātāste'pi buddhānubhāvena ekakṣaṇaṃ smṛtiṃ labdhvā parasparaṃ saṃjānate sma| te mahātamisrābhyaḥ parimuktā babhūvuḥ| sarve satvāḥ parasparaṃ maitracittā babhūvuḥ| teṣāmupakleśāḥ kṣīṇā abhūvan| tena khalu samayena mahāpṛthivī ṣaḍ vikāraṃ prakampate unnamati avanamati sma| atha tasyāṃ parṣadi maṃjuśrīkumārabhūtaḥ sanniṣaṇṇaḥ san bodhisattvaṃ mahāsattvamāryāvalokiteśvarametadavocat| kulaputra mahābodhisattvaparṣadi avabhāsitāyāṃ mahāparṣadaḥ pūrvanimittaṃ parisphuṭam| anekabodhisattvakoṭiniyutaśatasahasrāṇāṃ ca vyākaraṇaṃ prakaṭitam| dharmamahāvākyasya pūrvanimittaṃ saṃdṛśyate| kulaputra anekānāṃ ca bodhisattvakoṭiniyutaśatasahasrāṇāṃ sarvāśāparipūri mahājñānapratilambho bhaviṣyati| tat kulaputra sattvānāṃ kāruṇyamutpādya hitāya sukhāya yāvadanuttarasyāṃ samyaksaṃbodhau pratiṣṭhāpanāya tathāgataṃ paripṛccha|



santi kulaputra sattvāḥ paścime kāle paścime samaye bhaviṣyanti pāpakāriṇo daridrāḥ kṛśā durvarṇaśarīrā jarāvyādhiparipīḍitāḥ parīttabhogā aparibhāvitakāyā alpāyuṣkā alpabuddhayo rāgadveṣamohaparipīḍitāḥ| teṣāmarthāya kulaputra tathāgatamadhyeṣaya dharmadeśanāyai tat te kṛtaṃ bhaviṣyati dīrgharātraṃ sattvānā[marthāya] hitāya sukhāya sarvāvyādhipraśamanāya sarvapāpanivāraṇāya sarvapāpapraśamanāya sarvaśāparipūraṇārthaṃ yāvadanuttaraparinirvāṇārtham|



I

atha āryāvalokiśvaro bodhisattvo mahāsattvo daśadiśamavalokya gaṅgānadīvālukāsamāstathāgatakoṭīrmamanasi kurvan yena bhagavāṃstenāṃjaliṃ praṇamya triḥpradakṣiṇīkṛtya paṃcamaṇḍalena praṇipatya bhagavantametadavocat| santi bhagavan sattvāḥ paścime kāle bhaviṣyanti jarāvyādhiśokamṛtyu[duḥkha]kālamṛtyuparipīḍitāḥ kṛśā durvarṇā alpāyuṣkāḥ parīttabhogā aparibhāvitakāyāste parasparāṇi mātsaryadauḥśīlyacittatayā ghātayiṣyanti parasparāṇi dhanabhogaiśvaryāṇyāpahariṣyanti hāsyalāsyanāṭyakrīḍābhiratāḥ anitye nityasaṃjñinaḥ aśubhe śubhasaṃjñinaḥ| te taddhetau tannidānā sattvā nānāprakārairviha[ga]narakatiryagyoniyamalokeṣu copapatsyante| tat teṣāmahaṃ bhagavan arthāya hitāya sarvāśāparipūrarṇārthaṃ yāvat tathāgatajñānāharaṇārthaṃ buddhakṣetropapattaye sarvapāpanivāraṇārthaṃ tathāgatamadhyeṣyāmi| bhāṣasva bhagavan bhāṣasva sugato nāsti tathāgatasya tajjñānaṃ yadaviditam adṛṣṭam aśrutam avijñātameva| bahavo bhagavan bodhisattvabhikṣubhikṣuṇyupāsakopāsikā devanāgā yakṣagandharvāsurakinnarāśca samāgatā dharmasāṃkathyaṃ śrotukāmāḥ pūrvabuddhaparyupāsitāḥ saprajñā jātāḥ te nirāśībhūtā prakramiṣyanti|



atha te sarve yathā samāgatāḥ parṣat paṃcamaṇḍalena praṇipatya ekakaṇṭhena evamāhuḥ| sādhu bhagavan bhāṣasva bhagavan bhāṣasva sugataḥ|



atha bhagavān dvirapi trirapi adhyeṣaṇāṃ viditvā daśadiśamavalokya valgumaṇojñasvareṇāryāvalokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat| asti kulaputra sarvatathāgatādhiṣṭhān-sattvāvalokanabuddhakṣetrasandarśanavyūho nāma samādhiḥ yo mayā pūrvaṃ prathamacittotpādamupādāya śrutaḥ| sukusumajyotiḥsandarśanasya tathāgatasyāntikāt śrutaḥ| tat sahaśravaṇādeva tasya samādhernāmadheyasya navatīnāṃ sattvakoṭīnāṃ tathāgatajñānapratilambho'bhūt| te sarve ca vyākṛtāstathāgatairnānābyuddhakṣetreṣu| mayā ca kulaputra vyākaraṇamanuprāptam| tat smarāmyahaṃ kulaputra divyena tathāgatajñānena triṃśatyā tathāgatasahasrairayaṃ dharmaparyāyo bhāṣitaḥ sattvānāmarthāya| sarvatra tvamevāryāvalokiteśvara tathagatādhyeṣakaḥ maṃjuśriyaśca kumārabhūtaḥ| ayaṃ ca yathā samāgatā sarvabodhisattvānāṃ parṣad bhikṣubhikṣuṇyupāsakopāsikā parṣad [ete sarve] śrutvā mānanāṃ pūjanāṃ kurvanti sma| tataścānekāni sattvakoṭīniyutaśatasahasrāṇi vyākaraṇaṃ pratilabhante sma| bodhisattvasamādhīnāṃ ca lābhino bhavanti| sarvakāmaṃ gatāḥ kṛtasarvāśāḥ samṛdhyante vigatavyādhayaḥ saṃvṛttā paripakvakuśalamūlāḥ sarvāvaraṇaprahīṇā abhirūpaprāsādikadarśanīyā dhanadhānyakośakoṣṭhāgārasamṛddhāḥ sarvarājarājaputrāmatyābhinandanīyāḥ sarvasattvairvandanīyāḥ smṛtimantaḥ prajñāvantaḥ buddhe dhama saṃghe abhedyaprasādena samanvāgatā dhṛtimantaḥ āyurvarṇatejobalarathāmavantaḥ sarvākāravaropetāḥ samanvāgatāḥ| na ca kadācit priyaviprayogaṃ na priyavyasanaṃ saṃvṛttam| evaṃ kulaputra bahuguṇasasanvāgatāste kulaputrā vā kuladuhitaraśca bhaviṣyanti| yadā saddharmaparyāyaṃ paṃcamaṇḍalena praṇipatya puṣpadhūpagandhamālyavilepanacchatradhvajapatākaiḥ samalaṃkṛtya namo buddhāyeti kṛtvā namaskariṣyanti sādhukāraṃ dāsyanti dhārayiṣyanti vācayiṣyanti vācāpayiṣyanti likhiṣyanti likhāpayiṣyanti paramagauravaṃ cittamutpādya tasya dharmabhāṇakasyāntike te dṛṣṭa eva dharme sarvasaguṇasamanvāgatā bhaviṣyanti abhirūpāḥ prāsādikā darśanīyā vigatavyādhayo dīrghāyuṣkāḥ sthirabuddhayaḥ smṛtimantaḥ dhṛtimantaḥ sarvarājānāṃ sarvarājñīnāṃ rājaputrāmātyānāṃ sarvaśatrūṇāṃ sarvasattvānāṃ cābhinandanīyā bhaviṣyanti vandanīyāḥ satkaraṇīyāḥ| prabhūtavittopakaraṇā bhaviṣyanti| candanagandhaḥ cāsya mukhāt pravāsyati| nīlotpalasadṛśanetro bhaviṣyati| rātrindivaṃ cāsya buddhabodhisattvadarśanaṃ bhaviṣyati| sarvāvaraṇaṃ cāsya kṣayaṃ cāsyanti paṃcānantaryaprabhṛtayaḥ kṛtvā| devatāśāsya rakṣiṣyanti| maraṇakāle cāsya buddhadarśanaṃ bodhisattvadarśana bhaviṣyati|



na īrṣyāluko na vikṣepacittaṃ kālaṃ kariṣyati| yāvaccyutaḥ sukhāvatyāṃ lokadhātāvupapadyate vyākṛtāste mayā kulaputra saṃmukhavyākaraṇena| dṛṣṭo'haṃ taiḥ satkṛto mānitaḥ| na taiḥ saṃśayamutpādayitavyam| bodhau ya imaṃ dharmaparyāyaṃ dhārayiṣyanti satkṛtya likhiṣyanti likhāpayiṣyanti vācayiṣyanti pūjayiṣyanti udgrahīṣyanti nāmadheyaṃ ca śroṣyanti| bodhisattva iti sa manasi kṛtvā satkartavyaḥ| yenāsya pūvakarmavipākenāsya rūpavaikalyaṃ bhogavaikalyaṃ buddhivaikalyaṃ paribhāṣyaṃ ca priyaviprayogaṃ ca rājyakṣobhaṃ ca te asya samādheranubhāvena śravaṇena kecicchīrṣarogeṇa kecidbhaktacchedena kecit kucelābhidhāraṇena kecit kāyacittapīḍena kecit duḥkhasaṃsparśaśayyākalpanena kecit paribhāṣyeṇa sarvaṃ tat karmāvaraṇaṃ kṣayaṃ yāsyanti| tena cavaṃ cittamutpādayitavyaṃ pūrvaṃ mayā saṃsāre saṃsaradbhiḥ pāpamakuśalaṃ sattveṣu nānāprakāramupacitaṃ taṃ pratideśayāmi āviṣkaromi na praticchādayāmi| buddhe dharme saṃghe abhedyaprasādacittamutpādayitavyam| yeca tasya kulaputrasya kuluduhiturvā chedabhogaphalaṃ saṃvartanīyaṃ karmāvaraṇaṃ bhaviṣyati buddhe vā dharme vā saṃghe vā śrāvakapratyekabuddhe vā mātāpitṛbhirvā [pāpa]karmakṛtamupacittaṃ bhaviṣyati tat sarva parikṣayaṃ yāsyati| mahaiśvaryasamṛddho bhaviṣyati| ye ca tasya kulaputrasya ca kuladuhiturvā duḥkhanārakavedanīyaṃ karmāvaraṇaṃ bhaviṣyati priyaviprayogasaṃvartanīyaṃ jātyandhasaṃvartanīyaṃ strīsaṃvartanīyaṃ dvivyaṃjanasaṃvartanīyaṃ īrṣyāmānakrodhavaśena yamalokapretatiryagyonisaṃvartanīyaṃ tat sarvaṃ parikṣayaṃ yāsyati | evaṃ kulaputra sarvaguṇākaro'yaṃ samādheḥ|



asti kulaputrāsya dharmaparyāyasya cirasthitikarāḥ| teṣāṃ ca kulaputrāṇāṃ kuladuhitṛṇāṃ rakṣāvaraṇaguptāni| sarveṣāṃ guṇānāṃ sarvaśāparipūrakarāṇi mahābhogaiśvaryasukhakarāṇi sarvacintitaprārthitasamṛddhikarāṇi sarvakarmakṣayaṃkarāṇi sarvākālamṛtyuduḥsvapnasarvavyādhipraśamanakarāṇī sarvayuddhajayaṃkarāṇi āyurvarṇabalavīryasthāmakarāṇi sarvayakṣabhūtamanuṣyavaśaṃkarāṇi sarvajvarāviṣādakapraśamanakarāṇi yāvadvyākaraṇapratilaṃbhakarāṇi dhāraṇīmantrapadāni yāni śrutvā dhāritvā vācitvā satkaritvā likhitvā likhapayitvā guptaye| sa te kulaputrā vā kuladuhitaraśca sarvānetān guṇān pratilabhante| atha tasmin samaye iyaṃ mahāpṛthivī ṣaḍvikāramakaṃpata| sā ca yathā samāgatā parṣat tathāgataṃ puṣpadhūpagandhamālyaduṣyayugaiḥ saṃcchādya sādhukāramadāt| sādhu sādhu bhagavan katamāni tāni mantrapadāni|



namaḥ sarvatathāgatānām tadyathābuddhe subuddhe śuddhamate| loke viloke lokātikrānte| sattvāvalokane sarvatathāgatādhiṣṭhānādhiṣṭhite| sarvaśāparipūraṇe dyutindhare narake ca pūjite tathāgatajñānadade tathāgatādhiṣṭhāne ca| sarvalokaḥ sukhī bhavatu| pūrvakarma kṣapaya| mama



“nātsehaṃ mārapatiśukṣiṇasya āyaṣadika mahāśrādvopāsaka śulivajrasya”

rakṣā bhavatu sarvabhayebhyaḥ tathāgatādhiṣṭhānena svāhā||



imāni tāni kulaputrāho mantrapadāni triṃśatyā tathāgatasahasrairbhāṣitāni adhiṣṭhitāni mayāpyetarhi bhāṣitā[ni] sarvasattvānāmarthāya hitāya sukhāya rakṣāvaraṇaguptaye sarvavyādhipraśamanakarāṇi buddhakṣetropapattaye| yaḥ kaścit parṣa evaṃ jānīyuḥ kathaṃ nu vayaṃ sarvānetān tathāgatabhāṣitān guṇān pratilabheya tena kalyamevotthāya sarvasattvānāṃ dayācittena karūṇācittena maitracittena īrṣyāmānamrakṣakrodhaparivarjitena ekāgracittena buddhasyodāratarāṃ pūjāṃ kṛtvā daśadiśaṃ sarvatathāgatānāṃ namaskṛtvā yathākāmaṃ guṇān manasikṛtya aṣṭaśataṃ japya puṣpamekaikaṃ tathāgate deyam| tatastasya sarvāśāsamṛddhirbhaviṣyati| svapne ca tathāgatadarśanaṃ bhaviṣyati| yaṃ varam icchati taṃ labhate| maraṇakāle ca tathāgatadarśanaṃ bhaviṣyati| cyutvā sukhāvatyāṃ ca lokadhātau upapatsyate| āyurbalavarṇaviryasamanvāgataḥ| sarvaśatravaścāsya vaśagāmino bhaviṣyanti|



asyāṃ khalu punardhāraṇyāṃ bhāṣyamāṇāyāṃ ṣaṣṭīnāṃ ca prāṇisahasrāṇāmanutpattikeṣu dharmeṣu kṣāntipratilaṃbho'bhūt| sarve ca sarva[karmā] varaṇavinirmuktāḥ sarvābhiprāyaparipūrṇāḥ saṃvṛttāḥ|



II

atha khalu vajrapāṇirbodhisattvo daśadiśaṃ vyavalokya bhagavantametadavocat| asti bhagavan abhayatejaṃ nāma dhāraṇī bodhisattvānāṃ pratijñā yā mayā abhayavyūharājasya tathāgatasyāntikādudgṛhītā| udgṛhya sarvasattvebhyaḥ prakāśitā| tataḥ punaḥ bhagavan nābhijānābhi yasya svapne'pi sā dhāraṇī karṇapuṭe nipatitāntargatā tasya syāccharīre daurbalyaṃ vā kleśo vā vyādhirvā jvaro vā kāyaśūlaṃ vā cittapīḍā vā akālamṛtyurvā udakaṃ vā śastraṃ vā viṣaṃ vā garaṃ vā ḍākinī vā bhūto vā yakṣo vā śatravo vā manuṣyā vāmanuṣyā vā viheṭhaṃ vā kartuṃ hiṃsāṃ vā vidhātuṃ vā nedaṃ sthānaṃ vidyate| tadanujānātu bhagavan yadahaṃ bodhisattvapratijñāmudrāṃ dāsyāmi| teṣāṃ dharmabhāṇakānāṃ dharmaśrāvaṇikānāmarthāya śrotṝṇāṃ mānayitṝṇāṃ pūjayitṝṇāṃ dhārayitṝṇāṃ vācayitṝṇāṃ sarvāśāparipūrakarāṇi|



namaḥ sarvabuddhānām| sarvabodhisattvānāmarhantānām| tadyathā om vajradhara vajradhara vajrakāya vajrabala vajrateja| hum hum| vajrapāṇe tathāgatājñāṃ pālaya| smara pratijñām| sarvavyādhiṃ sarvapāpāni nāśaya| dehi me yathepsitaṃ varam| mama



“nātsehaṃ mārapati śulkṣiṇasya āyaṣādika śulivajrasya”



yaṃ yamevābhiyācāma staṃ tameva samṛdhyatu| he he| turu turu| āgaccha āgaccha| mā vilamba| darśaya vajrakāyaṃ darśaya vajrakāyam| buddhādhiṣṭhānena svāhā|



asyāṃ dhāraṇyāṃ bhāṣyamāṇāyām iyaṃ mahāpṛthivī unmajjanimajjanaṃ karotu| sarve ca yakṣarākṣasāḥ saṃbhrāntāḥ sarve ca devā yāvad manuṣyāmanuṣyā vismayamāpannāḥ sādhukāraṃ pradadati| sādhu sādhu mahāsattvāḥ paramasiddhāni imāni dhāraṇīmantrapadāni bhāṣitāni| atha vajrapāṇibodhisattvo bhagavantametadavocat| yaḥ kaścid bhadanta bhagavan bodhisattvabhūmimabhiprārthayate dhanadhānyabhogaiśvaryaṃ rājyaṃ vidyādharatvam āyurbalavīryadīrghāyuṣkatvaṃ tena śuklāṣṭamyāṃ śvetacandanamayo vajradharaḥ kāryaḥ aṭṭahāsaḥ sarvālaṃkāravibhūṣitaḥ| sadhātukahṛdayaṃ kartavyam| sadhātukaṃ vajra[dharaṃ] samāśvāsakaṃ vidyādharaṃ dhūpadahyamānaṃ śucinā ahorātroṣitena kāryam| tato'ṣṭamyāṃ pūrvasecaṃ kṛtvā śuce satathāgatasthāne mahatā dhūpapuṣpagandhadīpaiḥ pūjāṃ kṛtvā triskṛtvā aṣṭaśatiko jāpo dātavyaḥ tathāgatasya pūjā kartavyā| sarvatathāgatānāṃ namaskṛtya catvāri pūrṇakumbhā[ni]sthāpya raktacandanamayaṃ maṇḍalaṃ kṛtvā śvetavastrāprāvṛtena ekāgramānasena caturdiśe ca rasagandhamadyapāyasavaliṃ dattvā aṣṭaśatasumanaḥpuṣpaiḥ vajrapāṇirāhartavyaḥ| yāvat pañcadaśī tato mahānirghoṣo bhaviṣyati pṛthivīkampaśca raśmayo niścariṣyanti| tato yathepsitaṃ varaṃ dāsyāmi| sarvakarmāṇi sarvakāryāṇi japitamātreṇa samṛddhiṣyanti| vigatavyādhayo cirajīvī sarvapāpavivarjito bhaviṣyati| guṇasahasraṃ pratilapsyate| maraṇakāle ca buddhaṃ paśyati| ahaṃ ca darśanaṃ dāsyāmi| atha bhagavān sādhukāramadāt| sādhu sādhu vajrapāṇe anatikramaṇīyā iyaṃ mudrā| nātra kāṃkṣā na vimatirna vicikitsā kartavyā sadevakena lokena|



III

atha maṃjuśrīḥ kumārabhūto bhagavantametadavocat| kenārthenāyaṃ bhagavan sarvatathāgatādhiṣṭhānasattvāvalokanabuddhakṣetrasandarśanavyūho nāma samādhirucyate| bhagavānāha| sarvatathāgatānāmadhiṣṭhānaṃ sarvabodhisattvānām adhiṣṭhitaśca sarvasamādhiṃ sarvadhāraṇīmukhāni pratilabhate| sarvasattvānāṃ cittacaitasikasamiṃjitaprasāritāni prajānāti| devānāṃ nāgānāṃ manuṣyāṇāṃ yakṣāṇāṃ gandharvāṇāṃ pretānāṃ tiryagyonigatānāṃ yāmalaukikānām amī sattvāḥ puṇyopagāḥ sukṛtakarā buddhadharmasaṃgheṣu prasādaṃ pratilabhante| amī narakagāmiduṣkṛtagāmipāpakāriṇaḥ| teṣāṃ sattvānāṃ pāpadṛṣṭigatānāṃ dharmaṃ deśayati sarvapāpebhyo nivārayati| buddhabodhau pratiṣṭhāpayati sarvābhiprāyaṃ paripūrayati| īrṣyā-māna-krodha-mātsaryaṃ vinodayati| te ca sattvā buddhadharmasaṃgheṣu prasādaṃ pratilabhya buddhakṣetreṣupapadyante| na jātu duḥkhamanubhavanti na daurmanasyam| tenāyaṃ kulaputra sarvatathāgatādhiṣṭhānasattvāvalokanabuddhakṣetrasandarśanavyūho nāma samādhirucyate| yaṃ śrutvā niyatāvaivarthikabhūmiṃ pratilabhante|



[sa]āha| kenārthena bhagavaṃsteṣāṃ kulaputrāṇāṃ vyākaraṇaṃ bhavati| kiyatteṣāṃ puṇyaskandhaṃ bhavati| kiṃ duṣkaracaryā| duṣkaraṃ ca bhagavan arhattvaṃ prāgevānuttarā samyaksaṃbodhiḥ| bhagavānāha| yaśca mayā kulaputra prathamacittotpādamupādāya dānaśīlakṣāntivīryadhyānaprajñāpāramitā paripūritā yaśca śiraḥkara caraṇanayanottamāṃgapriyaputrabhāryāduhitṛdāsadāsīparityāga kṛtaḥ yaścāsya dharmaparyāyasya pūjanasatkaraṇalikhanalekhāpanavācanodgrahaṇīyaḥ puṇyābhisaṃskāraḥ parebhyaḥ saṃprakāśanīyaḥ puṇyābhisaṃskāraḥ teṣāṃ ca dharmabhāṇakānāṃ pūjanasatkaraṇapuṇyābhisaṃskāraḥ tasyāyaṃ pūrvimakaḥ puṇyābhisaṃskāraḥ śatatamāmapi kalāṃ nopaiti| yaśca mayā kulaputra dharmo bhāṣitaḥ paryāvāptaḥ taṃ sarvaṃ satkare gurukare mānaye pūjaye satkṛtya likhaye likhāpaye| yaścāyaṃ dharmaparyāyaḥ likhe vācaye pūjaye saṃprakāśaye bahutaram itaḥ puṇyābhisaṃskāraṃ parigrahīṣyati| tatastathāgato vyākarotyanuttarāyāṃ samyaksaṃbodhau| tat kasya hetoḥ| evaṃrūpasya duṣkaraṃ dharmaparyāyasya śravaṇodgrahaṇa-dhāraṇa-pūjana-likhanam|



te ca sattvāḥ pāpasamācārāḥ khādyapeyahāsyanāṭyābhiratā aśubhe śubhasaṃjñinaḥ kāmakrodhavyāpādabahulā asukhe sukhasaṃjñinaḥ prahārākrośatarjanatāḍanābhiratā na jñāsyanti na manasi kariṣyanti| te tataḥ pāpakarmanidānājñānā akalyāṇamitraparigṛhītā jarāvyādhiśokamṛtyuparipīḍitā maraṇakāle paritarpyante| śmaśānasadṛśamaṃcāvalaṃvyamānaṃ parasparaṃ paśyanti na ca kuśalacittamutpādayiṣyanti nābhedyaprasādam| te tataścyavitvā punarapi duḥkhāni pratyanubhaviṣyanti| nāyaṃ kulaputrākṛtakuśalamūlaistathāgatādarśāvino avyākaraṇaprāptaiḥ śrotuṃ mānayituṃ pūjayitum udgrahītuṃ na likhituṃ na likhāpayituṃ na śraddhadhātuṃ na ca tān dharmabhāṇakān satkartuṃ mānayituṃ pūjayitum [api na śakyate|] tathāgatakṛtyaṃ kulaputra tatra viṣaye bhaviṣyati yatrāyaṃ dharmaparyāyaḥ pracariṣyati| atha sā yathā samāgatā parṣat sādhukāramadāt| sādhu sādhu bhagavan| vayamapi bhagavan dharmabhāṇakaṃ dharmaśrāvaṇikaṃ tathāgatakṛtyena satkariṣyāmaḥ gurūkariṣyāmaḥ mānayiṣyāmaḥ sarvasukhopadhānaṃ cāsyopasaṃhariṣyāmaḥ| ayaṃ ca dharmaparyāyaṃ vaistarikīkariṣyāmaḥ rakṣiṣyāmaḥ yenāyaṃ dharmaparyāyaściraśtitiko bhaviṣyati| atha bhagavāṃstasyāṃ velāyāṃ yathā samāgatāṃ parṣadamavalokyaivamāhuḥ| sādhu sādhu kulaputra| aho evamapi yuṣmākaṃ karaṇīyam| kāyacittanirapekṣairbhūtvā sarvopaplavana-paribhavana-paribhāṣaṇa-tarjana-prahārākrośa-labhyamānam [api] imaṃ dharmaparyāyaḥ śrāvayitavyo likhitavyo vācayitavyaḥ| taṃ ca dharmabhāṇakaṃ dharmaśrāvaṇikaṃ sarvasukhopadhānena copasthātavyaḥ| sa ca viṣayaḥ sa ca dvīpaḥ sa ca nagaro rakṣitavyaḥ sarvabhayopadravopasargopāyāsebhyaḥ| tasya ca kulaputrasya kuladuhiturvā satatasamitaṃ samanvāhartavyam| atha bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata|



śṛṇuta kulaputra apramattā

mā paścakāle parittāpyu bheṣyatha|

buddhasya utpādyu kadāci labhyate

kalpānakoṭībhi śataiḥ sahasraiḥ||

guṇāśca śṛṇvatvabhiśraddadheta

na durlabhā teṣu samādhi bheṣyati|

kalpānakoṭīn yatha gaṅgavālikā

yo dānu dadyā dvipadottameṣu||

dhanaṃ cā dhānyaṃ tatha vastrabhūṣaṇaṃ

gandhaṃ ca mālyaṃ ca vilepanaṃ ca|

yaścaiva sutramabhiśraddadhitvā

śruṇeya vāceya likhāpayeta|

na tasya puṇyasya pramāṇu vidyate

tā cāpramāṇaṃ sugatena deśitam||

raṇyaṃ ca seveta sadāpramatto

dhyānaṃ ca dhyāyetu sadānyacittaḥ|

dānaṃ ca dadyā priyaputradhītarā

hastau ca pādau ca parityajeta||

yathaiva sūtrasya dhareti kaści

ayaṃ tato puṇyaviśeṣyu prāpnuyā|

arthasya dātā varasūtrametat

sarvasyāpāyā sadā varjitāsya||

dhanasya dhānyasya ca dāyako hyayaṃ

guṇāśca sarve'pi na tasya durlabhāḥ|

āyurbalaṃ vīryu na tasya durlabhaṃ

dhāreti sūtraṃ ya imaṃ viśuddham||

drakṣyanti buddhamamitābhu nāyakaṃ

mayāpi sa vyākṛtu buddhabodhau|

na tasya pāpaṃ pi kadāci vidyate

sukhāvatīṃ drakṣyati lokadhātum||

yaṃ cāpi tasya sada karmu bheṣyati

sarvaṃ kṣayaṃ yāsyati cittanīḍe|

kāyasya śūle tatha śīrṣatāpe

na tasya jātu vinipātu bheṣyati|

sāṃdṛṣṭikāṃścāpi guṇāṃ sa lapsyate

sarvaṃ yathā cintitu prārthitaṃ ca||

tasmābhi tebhi sada bhikṣubhikṣuṇī

upāsakopāsika rājabhiḥ sadā|

gurugauravaṃ kṛtvā ca dharmabhāṇake

yathā narendrasya tathāgatasya||

idaṃ ca sūtraṃ sada dhāritavyaṃ

satkāru nityaṃ ca kartavyadhārake|

gandhaiśca mālyaiśca vilepanaiśca

satkāru kṛtvā ca likhāpayeta||

mā paścakāle jaravyādhipīḍitā

aneka-āyāsasahasravyākulāḥ|

narakeṣu tiryakṣu paribhramāṇāḥ

ṣaṇḍhāśca paṇḍāśca jugupsanīyāḥ|

jātyandhabhūtāḥ kuṇapāśca gandhinaḥ

saṃjāsyate nīcakuleṣu strīṣu||

īrṣyālukasya sada pāpacāriṇaḥ

krodhābhibhūtasya ca matsariṣya|

buddheṣu dharmeṣu karitva gauravam

imeṣu jātīṣūpapadyate'sau|

tatraiva duḥkhāni ca vedamānā

mā paścakāle paritāpyu bheṣyatha||

tasmābhi tehi sada pūjitasya

yaścaiva dhāreta prakāśayeta|

yaścaiva paribhāṣaṇu tasya kurvate

jugupsanāṃ tāḍanabandhanañca||

mamaiva tena paribhāṣaṇā kṛtā

mamaiva satkāru karitva dhārake|

tasmācca tairhi sada dharmabhāṇake

yaścaiva dhāreta likheta vācaye|

satkāru taiśca sad anityu kuryā

srigdhāśca vāco madhurā bhaṇeta||



IV

āryāvalokiteśvaro bodhisattvo bhagavataścaraṇayornipatya bhagavantametadavocat| anusmarāmyahaṃ bhagavan asti vyavalokanaprātihāryā nāma dhāraṇī yā mayā pūrvaṃ jñānaketuprabhākarasya tathāgatasyāntikādudgṛhītā śrutā [ca]| yāṃ śrutvā matvā udgṛhya dhārayitvā vācayitvā satkaritvā likhitvā likhāpayitvā avaivartikabhūmiṃ pratilabhante| sarvānetāṃstathāgatabhāṣitān guṇān pratilabhante| sarvaṃ cāsya yathābhiprāyāṃ samṛdhyate| sarvakarmāva[ra]ṇaṃ cāsya kṣayaṃ gacchati| samādhiṃ ca pratilabhate| vigatā vyādhayo bhavanti| buddhadarśanaṃ bodhisattvadarśanaṃ bhavati| tad bhagavān sādhukāramadāt| sādhu sādhu kulaputra pravartaya adhiṣṭhitaṃ tathāgatena|



athāryāvalokiteśvaro bodhisattvo daśadiśaṃ sarvatathāgatebhyo namaskṛtya imāni mantrapadāni bhāṣate sma|



namaḥ sarvatathāgatānāṃ sarvāśāparipūrakarāṇām| nama āryāvalokiteśvarasya bodhisattvasya mahākāruṇikasya| tadyathā



ha ha ha ha| mama mama| dhiri dhiri| śānte praśānte sarvapāpakṣayaṃkare| avalokaya kāruṇika bodhicittaṃ manasi kuru| vyavalokaya māṃ smara smara yat tvayā pūrvaṃ satyādhiṣṭhānaṃ kṛtam| tena satyena sarvāśāṃ me paripūraya| buddhakṣetraṃ pariśodhaya| mā me kaścid viheṭhaṃ karotu| buddhādhiṣṭhānena svāhā| tadyathā



teje teje mahāteje| yanmama kāyaduścaritaṃ vāgduścaritaṃ manoduścaritaṃ dāridrayaṃ vā tanme kṣapaya| ālokaya vilokaya| tathāgatadarśanaṃ cāhamabhikāṃkṣāmi bodhisattvadarśanam| dhudhupa dadasva me darśanam| sarve me kuśalā abhivardhantu| namaḥ sarvatathāgatānām| namaḥ avalokiteśvarasya| smara pratijñā mahāsattvāḥ| sidhyantu mantrapadāḥ svāhā|



asyāṃ dhāraṇyāṃ bhāṣyamāṇāyāṃ mahāpṛthivīkaṃpo'bhūt mahākilakilāśabdaḥ| divyaṃ ca puṣpavarṣamabhipravarṣan [sarvaḥ saparṣat] sādhukārasmadāt| sādhu sādhu subhāṣitamidaṃ mahāsattvena sarvasattvānāṃ trāṇārthaṃ sarvāśāparipūrakaram| rakṣa sarvabhayebhyaḥ sarvakarmakṣayaṃkara maraṇaduḥsvapnakāntārapraśamana| vayamapi sarve bhūtvā dhārayiṣyāmaḥ satkariṣyāmaḥ| avalokiteśvara āha|



yaḥ kaścit kulaputra imān guṇānabhikāṃkṣa[te]| yathā tathāgatena parikirtitaṃ vyākaraṇaṃ mama kāṃkṣa[te]| mamāpi sammukhadarśanaṃ samādhilambhaṃ buddhabodhisattvadarśanaṃ bhogaiśvaryalambhaṃ buddhakṣetropapattiṃ tena śuklapakṣe śucinā susnātagātreṇa bhūtvā āryāṣṭāṃgopavāsopavasitairaṣṭamyāmārabhya śucau pradeśe buddhādhiṣṭhite gandhapuṣpairdhvajapatākaiḥ pūrṇakumbhairabhyarcya sa pṛthivīpradeśaḥ sa ca dharmabhāṇakaḥ śuciḥ susnātagātraḥ śvetavastraprāvṛto nānāpuṣpamālyagandhairabhyarcya likhāpayitavyaḥ sarvasattvāsādhāraṇāni kuśalamūlāni kṛtvā sarvasattvamaitracittena dayācittena karuṇācittena tathāgatagurugauravaṃ cittamupasthāpya tena dine dine likhatā tāva likhe yāvadardhadivasam|



aṣṭamyāmārabhya yāvat pañcadaśīṃ dine dine saiva pūjā kartavyā| tato'nenaiva vidhinā likhitamātreṇa pañcānantaryāṇi karmāṇi sarvapāpāni cāsya kṣayaṃ yāsyanti| kuśalairdharmairvivardhiṣyate| uttaptavīryo bhaviṣyati| sarvadharmeṣu kāyasukhamanuprāpsyati| tanūbhaviṣyanti rāga-dveṣa-moha-māna-krodhāḥ| tena likhāpayitvā pūrvamukhīṃ sadhātukāṃ tathāgatapratimāmavalokiteśvarapratimāṃ ca sadhātukāṃ sthāpya sadhātukeai caitāyatane puṣpadhūpagandhairdīpaiśca udāratarā pūjā kartavyā| aṣṭamyāmārabhya yāvat pañcadaśīṃ sarvasattvamahākaruṇācittena bhavitavyam| śuciśuklabhojinā āryāṣṭāṃgopavāsopavasitena suhṛtsahāyakena mānakrodhamātsaryaparivarjitena dine dine udāratarāṃ pūjāṃ kṛtvā trisandhyaṃ jāpaḥ aṣṭaśatiko dātavyaḥ| dīpadhūpapuṣpagandhādi dattvā sumanaḥpuṣpāṣṭaśataiśca āryāvalokiteśvarapratimā trisandhyamāhartavyā| vajrapāṇeśca dhūpo dātavyaḥ| daśadiśamabhinamaskṛtya paścimena bhīmāyā devyāḥ pūrveṇānopamāyāḥ ūrdhvena śaṃkhinyā balirnānārasapāyasadadhyodanaścaturdiśaṃ kṣeptavyaḥ|



tatastasya na kaścid vikṣepaṃ kariṣyati| saṃtrāso['pi notpadyate|] nānyathātvaṃ cittasya| sarveṣāṃ cāṣṭaśatiko jāpaḥ aṣṭaśatasumanaḥpuṣpaiśca saṃcodanam| [ane]naiva vidhinā pūrvasecaṃ kṛtvā tataḥ pūrṇapañcadaśyāṃ catvāri pūrṇakuṃbhā[ni]sthāpya dhūpacandanakundurukakarpūraṃ dattvā dīpa[mukhāni] catvāri nānāgandhadhvajapaṭapatākāsuvarṇarūpyabhāṇḍaiḥ taṃ pṛthivīpradeśaṃ samalaṃkṛtya dadhimadhupāyasadadhyodanamanyāni ca yathālambhena baliṃ caturdiśe dattvā nivedya sumanaḥpuṣpāṣṭakaśatairekaikaṃ japya caturdiśe kṣeptavyam| pūrvavat tryaṣṭaśataiḥ sumanojātipuṣpairekaikaṃ japya āryāvalokiteśvarapratimā āhartavyā|



tataḥ satpratimā kaṃpiṣyati| mahānirghoṣo bhaviṣyati| raśmayo niścariṣyanti| pṛthivīkampaḥ [bhaviṣyati|] tataḥ sarvakarmāṇi sarvakāryāṇi cāsya samṛddhiṣyanti| tathāgatadarśanaṃ bodhisattvabhūmipratilambhaḥ sarvasattvavandanīyo bhaviṣyati| dhanadhānyakośakoṣṭhāgārasamṛddhaḥ sarvavyādhiparivarjitaścirajīvi [bhaviṣyati]| sarvaśatravaḥ sarvarājarājaputrāmātyadarśanābhikāṃkṣiṇo bhaviṣyanti priyaṃkarāḥ sarvakleśarāgadveṣamohaprahīṇāḥ| na ca jātu priyaviprayogo bhaviṣyati| mahādṛḍhabalavīryasaṃpannastejavāṃstīkṣṇendriyo buddhimān sarvasattvadayācitto dharmajño yāvaccyavanakāle buddhaṃ bhagavantamāryāvalokiteśvaraṃ paśyati| maitravihārī kālaṃ karoti| dharmaṃ deśayamānaṃ yathepsiteṣu buddhakṣetreṣu mahācakravartikuleṣu yatrānusmṛtiṃ karoti tatropapadyate| anyāni cānekāni guṇasahasrāṇi pratilapsyate| evaṃ bhagavan bahuguṇakaro'yaṃ dharmaparyāyaḥ| imāni te dhāraṇīmantrapadāni na vinā tathāgatādhiṣṭhānasyāyaṃ dharmaparyāyaṃ śakyaṃ śrotuṃ na dhārayituṃ na pūjayituṃ na likhituṃ na likhāyituṃ na śraddadhātum| sace darśanaṃ bhave na śravaṃ bhaviṣyati| sace śravaṇaṃ tadvikṣiptacittaḥ śroṣyati na śraddhāsyati na satkariṣyati| sace satkare kleśavyāpādacittaḥ [satkariṣyati] sace likhe likhāpayeta vyākṣiptacittaḥ| [tat kasya hetoḥ]| tathā hi tasya pūrvapāpakarmaphalahetutvāt karmānubhavitavyam| sa vicikitsāprāpto bhaviṣyati| paṃcānantaryaṃ kariṣyati| tribhiḥ sādhanaiḥ sarvāśāsamṛddhirbhaviṣyati| nātra kāṃkṣā na vimatirna vicikitsotpādayitavyā| atha bhagavān [avalokiteśvarāya bodhisattvāya mahāsattvāya] sādhukāramadāt| sādhu sādhu kulaputra| tathāgatakṛtyamayaṃ dharmaparyāyaḥ kariṣyati sarvasattvānām|



V

atha khalvanopamā mahāyakṣiṇī yena bhagavāṃstenopasamakrāmat| bhagavantaṃ nānāpuṣpaduṣyayugairācchādya bhagavataḥ pādayornipatya bhagavantametadavocat| evaṃ smarāmyahaṃ bhagavanmayā bhagavataḥ kauśāmbyāṃ ghoṣilasyārāme viharataḥ purataḥ pratijñā samudāhṛtā sarvasattvānāmarthāya| ahamapi bhagavan sarvavidyādharāṇāṃ hṛdayaṃ jānāmi| tanme bhagavānanujānātu bahujanahitāya bahujanasukhāya sarvāśāparipūraṇārthāya bhikṣubhikṣuṇyupāsakopāsikānāṃ ca|



namaḥ sarvatathāgatānāṃ saṃyyathīd ha ha| hī hī| hu hu| sara sara| lahuṃ lahuṃ| śīghraṃ śīghraṃ| mahāvidye sarvavidyādharanamaskṛte| hasaḥ hasaḥ| kiṃ tiṣṭhasi kiṃ tiṣṭhasi| kanakavicitrābharaṇavibhūṣitāṃgi paṭa paṭa| bhara bhara| bhiri bhiri| bhūru bhūru| sarvārthaṃ me sādhaya| turu turu| arthaṃ sādhaya| arthaṃ dehi me

“nātsahaṃ mārapati śūlkṣiṇasya”|



[sarvasaṅghānāḥ]siddhiṃ hā hā| padme padme mahāpadme| viśade viśade mahāviśade| bhava bhava bhavodbhavāya| tamahaṃ ghore tamahaṃ ghore| tanme vidyāṃ prayojaya| siddhiṃ kuru| sarvaśāṃ me paripūraya buddhādhiṣṭhānena svāhā|



yaḥ kaścidbhagavadguṇārthī dhanadhānyārthī sarvasattvavaśīkaraṇārthī bhave mahaiśvaryaṃ rājatvaṃ vidyādharatvamabhikāṃkṣa[te]mamāpi saṃmukhadarśanaṃ tena aṣṭamyāṃ śuklapakṣe nave paṭake acchinnadaśe keśāpagate śucinā citrakareṇa āryāṣṭāṅgopavāsopavasitena aśleṣairaṅgairnavabhājanasthaiścitrāpayitavyam| madhye tathāgatapratimā dharmaṃ deśayamānā dakṣiṇenāryavajrakrodho vajraṃ bhrāmayamānaḥ sarvālaṅkāravibhūṣitaḥ [puṣpa]mālyārdhacandrahāraḥ śvetavastraprāvṛtaḥ vāmapārśve anopamā śarakāṇḍagaurī sarvālaṃkāravibhūṣitā śvetavastrā padmahastā samāśvāsayaṃtī| tataḥ śucinā vidyādhareṇa āryāṣṭāṅgopavasitena śucau sadhātuke tathāgatasthāne kṣīrayāvakāhāreṇa śvetavastraprāvṛtenātmadvitīyena aṣṭamyāṃ pūrvasecaṃ kṛtvā nānāpuṣpagandhadhūpadīpaiḥ pūjāṃ kṛtvā triskṛtvā tryaṣṭaśatiko jāpo dātavyaḥ| ekaikaṃ sumanaḥpuṣpaṃ jāpya tryaṣṭaśataiḥ sā pratimā āhartavyā tathāgatasya vajrapāṇeśca pūrvataraṃ puṣpadhūpagandhaṃ dātavyam| balipāyasadadhyodanaṃ nānārasaṃ nānāmadyaṃ caturdiśe kṣeptavyam| pūrṇapañcadaśyāmanenaiva vidhinā baliḥ anyā[ni] ca yathālābhena dhūpakarpūrakundurukacandanamrakṣaṃ dātavyam| sugandhatailena dvau dipau dātavyau| tatrāhaṃ svarūpeṇopatiṣṭhāmi| yathepsitaṃ varaṃ dāsyāmi samādhilābhamākāśagamanamantardhānaṃ rājatvaṃ bala-cakravartitvaṃ vidyādharatvaṃ nidhivādaṃ dhātuvādaṃ paracittajñānaṃ dīrghāyuṣkatvam| sarvasattvānāṃ maitracittena bhavitavyam| mānakrodhadherṣyāmātsaryaparivarjitena staupika-dhārmika-sāṃghikārthāpahāra-parivarjitena bhavitavyam| tathāgatānāmabhedyaprasādena [bhavitavyam]| yadi cāhaṃ bhagavan pañcānantaryaṃ kariṣyāmi tribhiḥ sādhanairna samanvāherayaṃ mā cāhaṃ bhagavannanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ sace buddhe aprasādalabdho bhave yaśca vimatiprāpto yaścaṃ pāpamakuśalaṃ kṛtvā na viratimanugṛṇhāti kleśopakleśacittastasyāhaṃ cāpi darśanaṃ dāsyāmi lābhamapi kariṣyāmi|



atha bhagavān sādhukāramadāt| sādhu sādhu bhagini| sādhu khalu punastvaṃ bhagini yattvayā sarvasattvānāmarthāya pāpasamācāreṣu sattveṣu imā evaṃrūpā mantrapadā bhāṣitāḥ pratijñā kṛtā| śakṣyasi tvamanayā evaṃrūpayā mahākaruṇayā sarvasattvānanuttarāyāṃ samyaksaṃbodhau prati[ṣṭhā]payitum| evameva tvayāpi karaṇīyam|



atha śaṃkhini mahādevī bhagavantaṃ nānāpuṣpairnānāgandhairabhyarcya pradakṣiṇīkṛtya pādaryonipatya bhagavantametadavocat| ahamapi bhagavaṃstathāgatādhiṣṭhānena pratijñāṃ kariṣyāmi tathāgataśāsanacirasthityartham| teṣāṃ ca dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ sarvāśāparipūrakarāṇi mantrapadāni dāsyāmi| rakṣāyai tanme bhagavān anujānātu|



namo namaḥ sarvatathāgatānām| om śaṃkhini devi āgaccha āgaccha| tiṣṭha dhane dhanajaye| vṛ vṛ vṛddhikari| dhṛ dhṛ dhṛtikari| nānāvividhaveśavastrāyudhadhāriṇi| yu yu āyuṣpālani| tathāgatānāṃ smara bodhicittaṃ mā vilamba| dehi me varam| śaṃkhini svāhā|



imairmantrapadaiḥ sa bhagavan kāyagatairyaśovṛddhimanuprāpsyati| tejovṛddhiṃ bhogavṛddhim aiśvaryavṛddhiṃ dīrghāyuṣkatāṃ śatruvaśīkaraṇavṛddhimanuprāpsyati| aṣṭaśatajaptena yathālābhena baliṃ dattvā caturdiśe dhūpaṃ kundurukaṃ tathāgatasyodāratarapūjā kartavyā| dīpo dātavyaḥ| ekaviṃśatidivasāni maitravihāriṇā niyamasthena bhavitavyam| tataḥ sarvābhiprāyaṃ paripūrayiṣyāmi saddharmapratikṣepakaṃ sthāpya| śucau pradeśe kartavyaṃ devāyatane vā| atha bhagavān sā ca yathāsamāgatā parṣa sādhukāramadāt| sādhu sādhu bhagini| subhāṣitamidam| pratijñā bahuguṇasamanvāgatā| evameva tvamapi karaṇīyamanāgate'dhvani|



VI

atha khalu bhīmā mahādevī suvarṇapuṣpairbhagavantamabhyarcya bhagavataścaraṇayornipatya bhagavantametadavocat| ahamapi bhagavaṃsteṣāṃ dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ teṣāṃ ca lekhakānāṃ teṣāṃ ca dhārakāṇāṃ vācakānāṃ pūjakānāmarthāya sarvāśāparipūrakarāṇi hiraṇyamaṇimuktā bhogaiśvaryarājatvadīrghāyuṣkarāṇi śatruvaśīkaraṇāni mantrapadāni dāsyāmi| yaḥ kaści rājā vā rājñī vā bhikṣubhikṣuṇyupāsakopāsikā vā dhārayiṣyanti satkariṣyanti likhiṣyanti likhāpayiṣyanti tathāgatagurugauraveṇa pratiprattyā yathopadiṣṭāḥ pratipatsyante tasyāhaṃ bhagavan rakṣiṣyāmi paripālanaṃ kariṣyāmi yathocitaṃ varaṃ dāsyāmi bhogaiśvaryairavaikalyaṃ kariṣyāmi vivādayuddhaḍimbaḍamare jayaṃ kariṣyāmi| āyuḥsaṃpadamupasaṃhariṣyāmi| tasya ca viṣayasya nagarasya paripālanaṃ kariṣyāmi| tanme bhagavānanujānātu|



namaḥ sarvatathāgatānāṃ sarvabodhisattvānām āryāvalokiteśvaravajrapāṇiprabhṛtīnām|



om mahādevi bhīme bhīmamate| jaye jayāvahe| yaśajave tejajave| vyākaraṇaprāpte sarvasattvāvalokane kṛpatejabahule tathāgatānujñātaṃ pālaya| smara pratijñām| buddhādhiṣṭhānena dehi me varam| siddhiṃ kuru| devi mahādevi satyavacanadevi bhīme satyavacanapratiṣṭhite guhyanivāsini svāhā|



imāni tāni bhagavan mantrapadāni tathāgatādhiṣṭhitāni tathāgatānujñātāni mayā bhāṣitāni sattvānāmarthāya| yaṃ yameva kāmaṃ manasikṛtvā japiṣyate tathāgatasya purataḥ puṣpadhūpagandhadīpaiḥ pūjāṃ kṛtvā pāyasarasabaliṃ caturdiśe dattvā taṃ tameva aṣṭaśatajāpena sarvāśāṃ paripūrayiṣyāmi| yaḥ kaści māṃ svarūpeṇābhikāṃkṣī bhave tena acchinnadaśe keśāpagate aśleṣairaṅgairnavabhājanasthairaṣṭasyām āryāṣṭāṃgaparigṛhītena citrakareṇa citrāpayitavyā śarakāṇḍagaurī sarvālaṃkāravibhūṣitāṃgī śvetavastrā madhye tathāgatapratimā dha[rma deśa]yamānā dakṣiṇenāryāvalokiteśvaraḥ sāṃkathyaṃ kurvan vāmapārśve bhīmā mahādevī kuṇḍiganetṛkaparigṛhītā samāśvāsayantī| tato'ṣṭamyāṃ pūrvasecaṃ kṛtvā puṣpadhūpagandhamālyavilepanaiḥ sadhātuke caityasthāne balipāyasadadhyodanaṃ caturdiśe yāvat pūrṇapañcadarśīṃ śūcinā vidyādhareṇa udāratarāṃ puṣpadhūpagandhadīpaiḥ pūjāṃ kṛtva baliṃ dattvā nānārasairanyāni ca yathālābhena śuklabaliṃ dattvā sarvasattvānāṃ maitracittena dayācittena bhūtvā jātīpuṣpā[ṇāma]ṣṭabhiḥ śataiḥ sā pratimā āhartavyā| ekaikaṃ japya tatrāhaṃ svarūpeṇopatiṣṭhiṣyāmi yathepsitaṃ varaṃ dāsyāmi rājyaiśvaryam ākāśagamanaṃ nidhivādaṃ dhātuvādaṃ vidyādharatvam anyāni ca yathepsitāni karmāṇi kariṣyāmi akālamṛtyu-pratiṣedhanaṃ sarvarogapraśamanaṃ paracakrapramardanaṃ putralambham arthāgamanaṃ prītiṃ sarvasattveṣu| yadi cāhaṃ bhagavan pañcānantaryaṃ kariṣyāmi na sarvāśāṃ paripūrayeyaṃ mā cāhaṃ bhagavannanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ saddharmapratikṣepakaṃ sthāpya yaśca vicikitsāprāpto buddhadharmasaṃghe| bhagavānāha| sādhu sādhu bhagini sādhu khalu punastvaṃ bhagini yattvaṃ sarvasattvānāṃ hitāya sukhāya pratipannā asyaiva ca dharmaparyāyasya cirasthityarthaṃ pratipannā| tena hi bhagini nityameva imāḥ pratijñāstvayā nityameva samanvāhartavyāḥ| atheyaṃ mahāpṛthivī tasmin samaye pracacāla divyañca kusumavarṣamabhiprāvarṣat| sā ca sarvāvatī parṣat sādhukāramadāt| sādhu sādhu subhāṣitamidam| pratijñā sarvasattvānāṃ sarvāśāparipūrikā bhaviṣyati|



VII

athāryāvalokiteśvaro bodhisattvo mahāsattvaḥ punarbhagavantametadavocat kiṃ punarbhagavan sa kulaputro vā kuladuhitā vā likhana-vācana-likhāpana- saṃprakāśana-paṭhana-svādhyayana-pūjanasaṃprakāśanayā puṇyamanuprāpsyati imasya dharmaparyāyasya| bhagavānāha| tena hi tvāmevāryāvalokiteśvara pariprakṣyāmi yathe te kṣamaṃ tathā vyākuru| avalokiteśvara āha| bhagavāneva vyākurutāṃ nāsti tathāgatasya adṛṣṭaṃ vā aśrutaṃ vā avijñātaṃ vā| bhagavānāha| yaśca kulaputra asya dharmaparyāyasya likhana-likhāpana-vācana-pūjana-saṃprakāśana-paṭhana-svādhyayanāt puṇyamanuprāpsyati sa upamenāpi na śakyaṃ varṇayitum| tat kasya hetoḥ| sarvasattvānāṃ yathābhiprāyaparipūrakam| dānaṃ dattvā te sattvā aparimuktā eva bhavanti jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-dauramanasyopāyāsebhyaḥ| varṣatasahasraṃ pañcabhiḥ kāmaguṇaiḥ kriḍāpayitvā aparimuktā eva te sattvā bhavanti narakatiryagyoniyamalokapretaviṣayeṣu punarapi duḥkhānyanubhavanti| asya dharmaparyāyasya śravaṇaṃ sattvebhyaḥ kṛtvā pūjanaṃ saṃprakāśanaṃ[ca]kṛtvā arthaṃ cāsyāvaśrutya pratipattyā pratipadya parimuktā eva bhavanti jātijarāvyādhi-maraṇa-śoka-parideva-duḥkha daurmanasyopāyāsebhya sarvanarakatiryagyoniyamalokebhyaḥ| tasmāt tathāgata ayaṃ puṇyaskandha upamenāpi pramāṇaṃ na kurvanti| yaśca kulaputra asya ca dharmaparyāyasyoddiśya sarṣapaphalamātrakaṃ ca hiraṇyasya ekapuṣpaṃ vā ekaphalaṃ vā ekapatākāṃ vā vādyaṃ vā gandhaṃ vā vastraṃ vā āsanaṃ vā ābharaṇaṃ vā parityaje likhe likhāpaye dhāraye vācaye pūjaye satkare parebhyaśca viastareṇa saṃprakāśaye taṃ ca dharmabhāṇakaṃ vācaye pūjaye yaśca tiṣṭhate tathāgate saṃmukhapūjayā saparṣa pūjaye mānaye sarvasukhopadhānena varṣaśatasahasramupatiṣṭhe gandhamālyavilepanairdhvajapatākābhirvihāracaṃkramodyānaṃ kārāpaye ardhayojanocchritaṃ saptaratnamayaṃ stūpaṃ kāraye śataṃ vā sahasraṃ vā tathāgata [muddiśya]tāṃśca divyapūjayā pūjaye varṣaśatasahasram ayaṃ ca tato bahutarapuṇyasaṃskāraṃ syā| asya dharmaparyāyasya likhana-likhāpana-dhāraṇa-paṭhana-pūjana-saṃprakāśanayā na imāṃ tathāgatasaṃmukhapūjāṃ na tveva sattvebhyo dānaṃ dattvā pañcabhiḥ kāmaguṇaḥ krīḍāpayitvā| tasmāttarhi taiśca kulaputraiḥ kuladuhitṛbhirvā rājarājaputramahāmātrāmātyairvā satatasmitamayaṃ dharmaparyāyaḥ pūjayitavyaḥ| tathāgatasaṃjñā evotpādayitavyā| teṣāṃ kalyāṇamitrāṇāṃ ya imaṃ dharmaparyāyaṃ śrāvayati kathayati arthaṃ cāsyopasaṃharati taḥ satkṛtya ayaṃ dharmaparyāyaḥ śrotavya udagrahītavyo dhārayitavyo vācayitavyo manasi kartavyaḥ| evaṃ cittamutpādayitavyam| lābhā asmābhiḥ sulabdhāḥ| yo'smābhiḥ śrutam apathagāmināṃ pathamupadarśayati anarthe arthasaṃjñinām anitye nityasaṃjñinām asukhe sukhasaṃjñināṃ yadasmābhirnarakatiryogyoniyamalokaparimokṣaṇārthaṃ tathāgatakṛtyaṃ kṛtam| avalokiteśvara āha| mahākṛtyena tathāgatakṛtyena imaṃ dharmaparyāyaṃ sarvasattvānāṃ prakāśitam|



bhagavānāha| ayaṃ ca kulaputra dharmaparyāyaḥ paścime kāle paścime samaye dakṣiṇāpathe pracariṣyati tatrāpi bhikṣubhikṣuṇyupāsakopāsikārājarājaputramahāmātrāmātyā bhājanībhūtāḥ pūjakā dhārakā vācakā bhaviṣyanti śraddhāsyanti pattīṣyanti| sa ce uttarapūrvapaścimāyāṃ pracare tat parakarmābhiyuktāste sattvā bhaviṣyanti na śroṣyanti śraddhāsyanti na pattīṣyanti na pūjayiṣyanti hīnavīryanaṣṭasmṛtayo nānāvyākṣepa-kuṭambadāsadāsībhogaiśvarya-hāsyalāsyanāṭyanṛtyagīterṣyāmātsaryasmṛtayo na śroṣyanti na pattīṣyanti napūjayiṣyanti te aparimuktā eva jarā-vyādhi-maraṇa-śoka-parideva-duḥkhadaurmanasyopāyāsebhya pretayamalokaviṣayebhyo bhaviṣyanti| tasmāttarhi taiḥ kulaputraiḥ kuladuhitṛbhirvā sarvāpāyairātmānaṃ parimoktukāmena satkṛtya ayaṃ dharmaparyāyaḥ pūjayitavyo dhārayitavyaḥ satkartavyaḥ parebhyaḥ saṃprakāśatitavyo manasā dhārayitavyaḥ| ḍimbaḍumaraduḥsvapnadurnimitteṣu akālamṛtyu-gomara-paśumara-mānuṣamarebhyo nānāvyādhibhayopadravebhya imaṃ dharmaparyāyaṃ pūjayitvā vācayitavyaḥ dhvaje vā ucchrapitaṃ kṛtvā pūjayitvā nānāgandhapuṣpadhūpavādyaiḥ praceṣṭavyaḥ| caturdiśe baliṃ īttvābhinamaskṛtya puṣpadhūpagandhaiḥ sarva ityupadravāḥ praśamaṃ yāsyanti|



atha bhagavān tasyāṃ velāyāmimā gāthā abhāṣata|

[sarvasya sattvasya anugrahārthaṃ]

yā bhāṣitā pūrvabhaveṣu nāyakaiḥ|

[ahaṃ tathā tvāmapi deśayiṣye]

gṛṇhāhi ānanda imaṃ samādhim||1||



yaścaiva traidhātukadānu dadyā

saptāna ratnāna ca pūrayitvā|

buddheṣu dharmeṣu sadāpramattaḥ

upamāpi tasya na sa bhonti dānam||2||



yaścaiva buddheṣvabhiśraddadhitvā

vihārakārāpayi caityakāni|

yaścaiva sūtraṃ[ca] dhareti kaści

ayaṃ tato bahutaru puṇyu bheṣyate||3||



yaścāpi ekaṃ kṣipayeta puṣpaṃ

vastraṃ ca mālyaṃ ca vilepanaṃ tathā|

imaṃ samādhiṃ ca[ya] satkareta

nāyaṃ tato bahutaru puṇyu bhoti||4||



yaścāpi kārṣāpaṇu dānu dadyā

imasya sūtrasya ca pūjanārtham|

janitvā bodhāya ca maitracitte

ayaṃ tato bahutaru puṇyu prāpnuyā||5||



yaścāpi sattveṣu imaṃ samādhiṃ

prakāśaye deśayi bodhisattvaḥ|

pratipādaye bodhimanuttare tathā

upamāpi puṇyaṃpi na tasya bhoti||6||



imaṃ ca śrutvā tatha ānuśaṃsāḥ

kṛtvā ca maitraṃ tatha sarvasattvaiḥ|

tasmāpi sūtram imu dhārayeta

likheta vāceta tathā prakāśaye||7||



jarāvyādhimṛtyu [bhistathātitīvraiḥ

śataiścaduḥkhaiḥ] paripīḍitāśca|

upapadyamānā narakeṣu pretayo

mā paścakāle parītāpyu bheṣyatha||8||



sa mṛtyukāle bhayabhītamānasaḥ

abhīkṣṇamucchvāsanamucchvasantaḥ|

kosmābhi trāṇaṃ bhavate parāyaṇaṃ

mukhe mukhaṃ prekṣati bālabuddhiḥ||9||



[yasmā tathāgatamabhipūjayitvā]

bauddhaṃ ca dharmaṃ tatha sāṃghikañca|

hariṣya neṣye yamaloki dāruṇe

na tasya trāṇaṃ sada kaści bheṣyati||10||



na putradāraṃ na ca mitrabāndhavān

na cāpi rāṣṭraṃ na ca hāsyalāsyam|

dhanaṃ na dhānyaṃ na ca vastrabhūṣaṇaṃ

sarvaṃ jahitvā puna duḥkhadāruṇam||11||



imaṃ samādhiṃ na ca śraddadhitvā

tathā [ca duḥkhaṃ] dāruṇaṃ vedayate|

ima duḥkhu śrutvā imu ānuśaṃsāḥ

ko bālabuddhirna jane prasādam||12||



tasmācca tairhi sada bhikṣubhikṣuṇī

upāsakopāsikarājabhiḥ sadā|

imaṃ ca sūtraṃ sada dhārayitvā

satkāru nityaṃ ca kartavyadhārake||13||



athāyuṣmānānando bhagavantametadavocat| udgṛhītaṃ mayā bhagavan imaṃ dharmaparyāyaṃ śāstṛsaṃjñayā dhārayiṣyāmi pūjayiṣyāmi sarvasattvebhyaḥ saṃprakāśayiṣyāmi| bhagavānāha| yadi tvamānanda yanmayā dharmo bhāṣitaḥ śruto dhārayituṃ tat sarvaṃ na dhāraye na vācaye na pūjaye na vaistārikīkuryā tvayā mama nāparādhye na cāśuśrūṣā kṛtā bhave na cāśrāvakatvam| yaśca imaṃ dharmaparyāya na dhāraye na vācaye na pūjaye na saṃprakāśaye na manasikuryā sa mām aparādhye aśuśrūṣā kṛtā bhave aśrāvakatvaṃ bhave| tasmāttarhi tvamānanda satkṛtya ayaṃ dharmaparyāyo dhārayitavyaḥ| ayaṃ te tathāgatasyānuttarasamyaksaṃbodha-tathāgatakṛtyaṃ kariṣyati paścime kāle paścime samaye sarvasattvānām|



asmin khalu punardharmaparyāye bhagavatā bhāṣyamāṇe ṣaṣṭīnāṃ prāṇisahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni saptānāṃ śatānāṃ bodhisattvasamādhipratilaṃbho'bhūt| pañcānāṃ śatānāṃ nānābuddhakṣetravyākaraṇapratilaṃbho'bhūt| navatīnāṃ prāṇisahasrāṇāṃ sarvakleśavinirmuktāḥ sarvākṣaṇāpāyadurgatayaḥ prahīṇāḥ|



athāryāvalokiteśvaro bodhisattvo mahāsattvaḥ punarbhagavantametadavocat| ayaṃ bhagavan dharmaparyāyaḥ paścimakāle paścimasamaye teṣāṃ kulaputrāṇāṃ śrotṝṇāṃ dhārayitṝṇāṃ mānayitṝṇāṃ teṣāṃ ca lekhakānāṃ tathāgatakṛtyaṃ kariṣyati| vyākṛtāste yathepsiteṣu nānābuddhakṣetreṣu| ye ca sattvāḥ paścime kāle paścime [sama]ye hāsyanāṭyagītavāditeṣu nānāvyākṣepabahulā rāgadveṣamohāndhā ratikrīḍāsaṃjñinaḥ anitye nityasaṃjñinaḥ īrṣyāmātsaryadauḥśīlyaparigṛhītā na pūjayiṣyanti na mānayiṣyanti na śraddhāsyanti na pattīyiṣyanti na dhārayiṣyanti na śroṣyanti na pratipattyā pratipatsyante| te taṃ pūrvakarmaśubhaphalaṃ parikṣepaṃ kṛtvā nānāduḥkhadaurmanasyaṃ nārakaṃ duḥkhamanubhaviṣyanti| tataste anekāni kalpakoṭīśatāniduḥkhamanubhavitvā narakatiryagyoniyamalokeṣu vopapatsyante| dīrgharātramakalyāṇamitravaśāḥ paścānutāpino bhaviṣyanti imaṃ kṣaṇaṃ virāgayitvā| tasmāttarhi kāya[vāṅma]naḥsaṃvareṇa bhavitavyam| buddhadharmasaṃghe [a]bhedyaprasādena sarvasattveṣu maitracittena īrṣyāmātsaryadauḥśīlyacittaparivarjitena krodhaparivarjitena bhavitavyam|



atha sā yathāsamāgatā parṣa taistaiḥ puṇyābhisaṃskāraiḥ tathāgataṃ pūjayati sma| divyapuṣpagandhamālyavilepanavastrābharaṇaiḥ kilikili prakṣveḍitaśabdaiśca divyatūryatāḍāvacarasaṃgīteḥ sādhukāraṃ pradadau| tad yathā sādhu sādhu bhagavan subhāṣitamidaṃ mahādharmaparyāyaṃ sarvasattvānāmarthāya tathāgataśāsanacirasthityartham|



athāyuṣmānānando bhagavantametadavocat| kiṃnāmāyaṃ bhagavan dharmaparyāyaḥ kathaṃ ca vayaṃ bhagavan dhārayāmaḥ| bhagavānāha| tasmāttarhi tvamānanda imaṃ dharmaparyāyaṃ sarvatathāgatajñānabodhisattvabhūmikramaṇamityapi nāma dhāraya| ṛddhivikurvāṇamahātmasannipātamityapi nāma dhāraya| sarvatathāgatādhiṣṭhānasattvāvalokanabuddhakṣetrasandarśanavyūhamityapi nāma dhāraya| idamavocad bhagavān| āttamānāḥ āryāvalokiteśvaramaṃjuśrīvajrapāṇiprabhṛtayaḥ sarve bodhisattvā mahāsattvāḥ sarve ca mahāśrāvakāḥ sarve ca śakrabrahmalokapālāścatvāraśca mahārājā mahāyakṣiṇyaḥ anaupamyā vimalaprabhā [prabhāvatī-bhīmā-śrī-śaṃkhinī-haritā-mahādevī-]prabhṛtayo devanāgayakṣagandharvāsura[garuḍakinnaramahoragāḥ]| sā ca sarvāvatī parṣayathāsamāgatā bhagavato bhāṣitamabhinandya [sādhukāramadāt| sādhu sādhu bhagavan]| [iti sarvatathāgatādhiṣṭhānasattvavalokanabuddhakṣetrasandarśanavyūham nāma mahāyānasūtram]|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project