Digital Sanskrit Buddhist Canon

Padatriśatanirdeśaparivartaḥ

Technical Details
padatriśatanirdeśaparivartaḥ |



tatra kumāra katamā karmaviśuddhiḥ ? yadidaṃ svapnopamaṃ tribhavaṃ dṛṣṭvā tatra virāgatāmutpādayati | iyamucyate karmaviśuddhiḥ || tatra katama ālambanasamatikramaḥ ? yadidaṃ māyopamatāṃ skandhadhātvāyatanānāṃ buddhā teṣāṃ vyavasargaḥ | ayamucyate ālambanasamatikramaḥ || tatra katamā skandhaparijñā ? yadidaṃ marīcyupamatāṃ skandhānāmavatarati || tatra katamā dhātusamatā ? yadidaṃ nirmitopamānāṃ dhātūnāṃ pratinisargaḥ || tatra katama āyatanāprakarṣaḥ ? yadidaṃ pratibhāsopamānāmāyatanānāṃ pratinisargaḥ || ---- tṛṣṇāprahāṇam ? yadidaṃ sarvadharmāṇāmanālambanatā || ---- anutpādasākṣātkriyā ? yadidaṃ sarvadharmāṇāmanupalabdhiḥ ||---- kriyāvatāraḥ ? yadidaṃ vīryasamutthitasya duḥkhasya vipraṇāśaḥ || ---- hetudīpanā ? yadidaṃ pratiśrutkopamānāṃ skandhānāmabhinirvṛttiḥ || ---- phalāvipraṇāśaḥ ? yadidaṃ svapnopamasya karmaphalasyāvipraṇāśaḥ || ---- dharmadarśanam ? yadidaṃ sarvadharmāṇāmapaśyanatā || ---- mārgabhāvanā ? yadidaṃ sarvadharmāṇāmanupalabdhibhāvanā || ---- tathāgatasamavadhānam ? yadidaṃ sarvabuddhānāṃ śikṣāpratipattiḥ ||---- tīkṣṇaprajñatā ? yadidaṃ sarvadharmāṇāmanutpattikakṣāntiḥ || ---- sattvānupraveśajñānam ? yadidaṃ indriyaparāparajñatājñānam ||



tatra katamad dharmajñānam? yadidaṃ sarvadharmāṇāmanupalabdhiḥ || ---- pratisaṃvidāvatārajñānam ? yadidaṃ yathābhūtadharmanayapraveśaḥ || ---- akṣaraprabhedajñānam ? yadidaṃ trimantraprayogajñānam, ākārānākārajñānam || ---- vastusamatikramaḥ ? yadidaṃ avastubudhyanā || ---- ghoṣaparijñā ? yadidaṃ pratiśrutkopamāvatārajñānam || ---- prāmodyapratilābhaḥ ? yadidaṃ sarvadharmāṇāmanupalabdhiḥ, saṃsārāt duḥkhasya utsargo bhārāvaharaṇam || ---- dharmaprītyanubhavanatā ? yadidaṃ avavādasaṃtoṣaṇānutsargasvayānānuśaṃsāpaśyanā || ---- ārjavatā ? yadidaṃ āryasatyaprativedhaḥ || ---- rijukatā ? yadidaṃ īryāpathasyākalpanatā || ---- apagatabhṛkuṭitā ? yadidaṃ doṣaprahāṇam || ---- sauśīlyatā ? yadidaṃ sukhasaṃvāsatā || ---- mādhuryatā ? yadidaṃ pareṣu hitavastutāṃ || ---- pūrvālāpitā ? yadidaṃ ehisvāgatavacanatā laghūtthānatā || ---- gurugauravatā ? yadidaṃ gurūṇāmantike bhayaṃ ca kalyāṇamitratā ca || ---- guruśuśrūṣā ? yadidaṃ guruṇāmupasthānāvasthānaparicaryā || ---- upapattisaṃtuṣṭiḥ ? yadidaṃ sarvopapattiṣvanāsvādanatā |---- śukladharmātṛptatā ? yadidaṃ śukladharmāṇāṃ paryeṣṭiḥ kiṃkuśalamārgaṇatā ca ||



tatra katamā ājīvapariśuddhiḥ ? yadidaṃ itaretarasaṃtuṣṭitā akūhaṇatā anaiṣikatā, lābhena lābhācikīrṣaṇatā ca|| ---- araṇyavāsānutsargaḥ ? yadidaṃ anikṣiptadhuratā kuśaleṣu dharmeṣu prāntaśayyāsanābhiratirvanagahanagiridurgaguhākandareṣvabhiratiḥ dharmaprītyanubhavanatā ca | asaṃsargaḥ gṛhipravrajitairabhisatkāraślokenānadhyavasānatā tṛṣṇāprahāṇadhyānaprītyanubhavanatā ca | ayamucyate'raṇyavāsānutsargaḥ || tatra ---- bhūmyavasthānajñānam ? yadidaṃ śrāvakabhūmiphalavyavasthānajñānaṃ pratyekabuddhabhūmivyavasthānajñānaṃ bodhisattvabhūmivyavasthānajñānaṃ ca | tatra ---- smṛtyuvipraṇāśaḥ ? yadidaṃ anityaduḥkhaśūnyānātmamanasikāraḥ || tatra ---- skandhakauśalyajñānam ? yadidaṃ skandhadhātvāyatanaprabhedajñānaṃ ca tatra cānupalabdhiḥ || tatra ---- abhijñāsākṣātkriyā ? yadidaṃ caturṇāmṛddhipādānāṃ pratilambhaḥ ṛddhivikurvaṇatā ca || tatra ---- kleśāpakarṣaḥ ? yadidaṃ rāgadveṣamohaprahāṇam || tatra ---- vāsanānusaṃghisamuddhātajñānam ? yadida pūrvabālacarivijugupsanatā śrāvakapratyekabuddhabhūmyaspṛhaṇatā ca || tatra---- viśeṣagāmitā ? yadidaṃ buddhavaiśāradyapratisaṃvidāṃ niṣpādanatā || tatra ---- bhāvanābhiniṣyandaḥ ? yadidaṃ anunayapratighaprahāṇam || tatra ---- āpattikauśalyam ? yadidaṃ prātimokṣavinayasaṃvaraḥ || ---- paryutthānaviṣkambhaṇam ? yadidaṃ atyayadeśanā āyatisaṃvaraścākuśalānāṃ dharmāṇām || ---- anunayaprahāṇam ? yadidaṃ traidhātukabhavatṛṣṇālatāsamuddhāto'samutpannānāṃ cākuśalānāṃ dharmāṇāmanutpādanatā, utpannānāṃ ca kuśalamūlānāṃ dharmāṇāmavipraṇāśaḥ | ---- bhavasamatikramaḥ ? yadidaṃ traidhātukānupalabdhiḥ, amanasikāratā ca || ---- jātismaratā ? yadidaṃ pūrvenivāsajñānam || ---- karmavipākaniṣkāṅkṣaṇatā ? yadidaṃ ucchedaśāśvatavivarjanatā || tatra ---- dharmacintā ? yadidaṃ yathābhūtacintā || tatra ---- śrutaparyeṣṭiḥ ? yadidaṃ śrāvakapratyekabuddhapiṭakasya bodhisattvapiṭakasya ca ādhāraṇatā bhāvanatā ca || ---- jñānatīkṣṇatā ? yadidaṃ svapnopamamanutpādajñānam || ---- jñānatṛṣṇā ? yadidaṃ jñānaparyeṣṭiḥ || ---- jñānāvabodhaḥ ? yadidaṃ anuttarasamyaksaṃbodhyabhiniṣpādanatā ca || ---- ājāneyabhūmiḥ ? yadidaṃ bodhisattvaśikṣāsthānam || ---- śailopamatā ? yadidaṃ bodhicittasyānutsargaḥ ? ---- akampanatā ? yadidaṃ kleśairasaṃhāryatā || ---- acalanatā ? yadidaṃ sarvanimittānāmamanasikāraḥ || ---- avaivartyalakṣaṇam / yadidaṃ ṣaṭpāramitānāmakhaṇḍanatā, anyalokadhātusthitānāṃ buddhānāmabhīkṣṇadarśanatā ca || ---- kuśaladharmābhisaṃpat ? yadidaṃ āsannībhāvo'nuttarāyāḥ samaksaṃbodheḥ || ---- pāpakarmajugupsanatā ? yadidaṃ āyatisaṃvaratā cānutpādaśca pāpasya || ---- kleśānāmasamudācāraḥ ? yadidaṃ avidyāyā bhavatṛṣṇāyāśca krodhasya cānutpādanatā || ---- śikṣāyā aparityāgaḥ ? yadidaṃ karmavipākapattīyanatā buddhagauravatā ca || ---- samādhivyavasthānam ? yadidaṃ cittacaitasikānāṃ dharmāṇāmanutpādāvyayakauśalyaṃ cittaikāgratā ca || ---- sattvāśayajñānam ? yadidaṃ indriyaparāparajñatājñānam ||---- upapattiviśeṣajñānam ? yadidaṃ pañcānāṃ gatīnāṃ vyavasthānajñānam || ---- jñānānantatā ? yadidaṃ laukikalokottareṣu śilpeṣvanābhogajñānam || ---- vacanapratisaṃghijñānam ? yadidaṃ tathāgatasaṃghābhāṣyānubudhyanatā || ---- gṛhāvāsaparityāgaḥ ? yadidaṃ kāyacittavivekābhiniṣkramaḥ || ---- traidhātuke'nabhiratiḥ ? yadidaṃ traidhātukayathābhūtadarśanatā || ---- cittasyānavalīnatā ? yadidaṃ cittasyāparityāgaḥ samāpadyamānāparityāgaśca ||---- dharmeṣvabhiniveśaḥ ? yadidaṃ sarvasnehaprahāṇam || ---- dharmaparigrahaḥ ? yadidaṃ buddhabodhyārakṣā, eṣāṃ caiva sūtrāntānāṃ pratīcchanatā || ---- dharmaguptiḥ ? yadidaṃ saddharmapratikṣepakāṇāṃ sahadharmeṇa nigrahaḥ || ---- karmavipākapattiyanatā ? yadidaṃ lajjayā pāpakāt karmaṇo viratiḥ, kuśaladharmaparyeṣṭau cābhiyogaḥ || ---- vinayakauśalyam ? yadidaṃ prakṛtyāyapattyanāpattibudhyanatā || ---- adhikaraṇavyupaśamaḥ ? yadidaṃ gaṇavivarjanatā || ---- avigraho'vivādaḥ ? yadidaṃ laukikakathānirarthikatā || ---- kṣāntibhūmiḥ ? yadidaṃ kāyacittapīḍādhivāsanatā || ---- kṣāntisamādānam ? yadidaṃ parato duruktānāṃ vacanapathānāmadhyupekṣā kṣāntyakhaṇḍanatā ca || ---- dharmapravicayaḥ ? yadidaṃ skandhadhātvāyatanānāṃ prabhedaḥ saṃkleśavyavadānapakṣasya ca prabhedasteṣāṃ cānupalabdhiḥ || ---- dharmaviniścayakauśalyam ? yadidaṃ sarvadharmāṇāmanabhilāpaḥ || ---- dharmapadaprabhedjñānam ? yadidaṃ sarvadharmāṇāṃ vyavasthānanistīraṇatā || ---- dharmapadanirhārakauśalyam ? yadidaṃ yathābhūtānāṃ dharmāṇāṃ nirdeśaḥ || ---- arthānarthasaṃbhedanirhārakauśalyajñānam ? yadidaṃ dharmaprakṛtyanutkṣepāprakṣepaḥ || ---- pūrvāntajñānam ? yadidaṃ hetujñānam || ---- aparāntajñānam ? yadidaṃ pratyayajñānam || ---- trimaṇḍalapariśuddhijñānam ? yadidaṃ atītānāgatapratyutpannānāṃ dharmāṇāmanupalabdhiḥ, amanasikāritā ca || ---- cittāvasthānam ? yadidaṃ cittānupalabdhiḥ ||---- kāyavyavasthānam ? yadidaṃ kāyagatānusmṛtiḥ || .... īryāpathalakṣaṇam ? yeyamāryadharmāsaṃbhrāntatā | ---- īryāpathasyāvikopanatā ? yadidaṃ pracchannakalyāṇatā || .... īryāpathasyāvikalpanatā ? yadidaṃ vigatapāpecchatā || ---- indriyaprāsādikatā ? yadidaṃ dharmagatamanasikāratā yuktabhāṇitā kālajñatā yathābhūtānāṃ dharmāṇāṃ bhūtaprakāśanatā ||

.... lokajñatā ? yadidaṃ atikramamasaṃprajānatā || ....muktatyāgitā ? yadidaṃ satāṃ vastūnāmagrahaṇatā, amātsaryatā ca || .... pratatapāṇitā ? yadidaṃ saṃvibhāvaśīlatā || .... agṛhītacittatā ? yadidaṃ śraddhānāvilatā || ....vyapatrāpitā ? yadidaṃ amukharatā || .... hriyāpaṇata || yadidaṃ anabhimukhatā || .... akuśalacittajugupsanatā ? yadidaṃ bāladharmabudhyanatā taiścāsamavadhānam || .... dhūtānavasṛjanatā ? yadidaṃ dṛḍhasamādānatā || .... cāritrasamavadhānatā ? yadidaṃ caryāpathakramasaṃjānanatā || .... prītisamudācāraḥ ? yadidaṃ kuśalānāṃ dharmāṇāmanuśaṃsācittatā || .... gurūṇāmāsanapratyutthānam ? yadidaṃ nihatamānatā, anālasyatā cā || .... mānasya nigrahaḥ ? yadidaṃ ātmano'nupalabdhiranālambanatā ca || .... cittasya saṃgrahaḥ ? yadidaṃ śukladharmāṇāmavipraṇāśajñānam |....cittotsāhanatā ? yadidaṃ vīryaphalāvipraṇāśajñānam || .... arthapratisaṃvijjñānam ? yadidaṃ yathābhūtasatyaprativedhajñānam || .... jñānānubodhaḥ ? yadidaṃ laukikalokottarāṇāṃ dharmāṇāmanubudhyanatā || .... ajñānavigamaḥ ? yadidaṃ yathābhūtānāṃ dharmāṇāmadhyāropavigamaḥ || .... cittapraveśajñānam ? yadidaṃ utpādavyayajñānam || .... āhāranirhārakauśalyajñānam ? yadidaṃ tīkṣṇaprajñatā || .... rutaravitajñānam ? yadidaṃ yathābhūtadharmaprakāśanatā || ....vyavasthānajñānam ? yadidaṃ yathābhūtasyāvatārajñānam || ....arthaviniścayaḥ ? yadidaṃ saṃskāraskandhocchedaḥ || ....arthānarthavivarjanatā ? yadidaṃ bhavasamatikramaḥ, pareṣāṃ ca bhavasamatikramaṇāvatāraṇatā ca || .... satpuruṣāśrayaḥ ? yadidaṃ buddhāvirahitatā || ....satpuruṣasamavadhānam ? yadidaṃ buddhabodhisattvapratyekabuddhaśrāvakasevanatā || .... asatpuruṣavarjanatā ? yadidaṃ upalambhikānāṃ kusīdānāṃ ca vivarjanatā || .... dhyānābhiratiḥ ? yadidaṃ kāmakaṇṭakavivarjanatā, dhyānānāmanutsarjanatā, prītyavijahatā ca || .... dhyāneṣvanadhyavasānam ? yadidaṃ traidhātukasamatikramaṇacchandaḥ satvaparipācanācchandaḥ uttariprajñāvabhāsacchandaśca || ....abhijñāvikurvaṇatā ? yadidaṃ pañcasvabhijñāsu sthitvā durvijñeyānāṃ buddhadharmāṇāṃ parebhyaḥ saṃprakāśanatā || .... nāmasaṃketaḥ ? yadidaṃ apariniṣpannānāṃ nāmnāmanubudhyanatā || .... prajñaptivyavahāraḥ ? yadidaṃ lokavyavahāraḥ || ....prajñaptisamuddhātaḥ ? yadidaṃ pravyāhārajñānam || ....saṃsāranivṛttiḥ ? yadidaṃ saṃsāradoṣapratyavekṣā || .... lābhānarthikatā ? yadidaṃ bhūtālpecchatā || .... lābhasatkārānādeyatā ? yadidaṃ anutkaṇṭhatā ca viagatapāpecchatā ca || .... avarṇairamaṅkubhāvatā ? yadidaṃ skandhadhātuparīkṣājñānam || .... bhūtānāṃ varṇānāmanadhivāsanatā ? yadidaṃ praticchannakalyāṇatā ca lābhasatkārasya cāntarāyabudhyanatā || .... satkāreṣūpekṣā ? yadidaṃ karmavipākabudhyanatā || .... asatkāreṣvamaṅkubhāvatā ? yadidaṃ yogasyānutsarjanatā || .... nindāyāmakupyanatā ? yadidaṃ laukikadharmapratyavekṣā || .... praśaṃsāyāmupekṣā ? yadidaṃ kalyāṇadharmaparyeṣṭiniṣkramaṇam || .... alābhe'līnatā ? yadidaṃ svayaṃkṛtānāṃ dharmāṇāṃ pratyavekṣaṇatā | .... gṛhībhiḥ sārdhamasaṃstavaḥ ? yadidaṃ āmiṣakiṃcidvivarjanatā ||

.... pravrajitaiḥ sārdhamasaṃstavaḥ ? yadidaṃ ayuktavivarjanatā ca yuktaparyeṣaṇatā ca || ....agocaravivarjanatā ? yadidaṃ pañcānāṃ nivaraṇānāṃ prahāṇam || .... gocarapracāraḥ ? yadidaṃ smṛtyupasthānānāṃ bhāvanā || ....ācārasaṃpad ? yadidaṃ parānurakṣā || ....ācāravivarjanatā ? yadidaṃ ātmanaḥ kalyāṇadharmānurakṣaṇatā || .... kulānāmadūṣaṇatā ? yadidaṃ jñātravivarjanatā || .... śāsanarakṣāḥ ? yadidaṃ dharmaparyeṣṭisamādānatā dharmānudharmapratipattiśca || .... alpabhāṣyatā ? yadidaṃ śamathapratilambhaḥ || .... mārdavatā ? yadidaṃ vipaśyanāpratilambhaḥ || ....prativacanakauśalyam ? yadidaṃ uttarapratyuttarajñānam || .... pratyarthikanigrahaḥ ? yadidaṃ yathābhūtānāṃ dharmāṇāṃ prakāśanatā vyavasthāpanatā ca, upālambhānigrahaśca || ....kālapratikramaḥ ? yadidaṃ kālajñatā || .... pṛthagjaneṣvaviśvāsaḥ ? yadidaṃ bāladharmadoṣadarśitā || ....duḥkhitānāmaparibhavaḥ ? yadidaṃ sarvasattveṣu samacittatā || .... duḥkhitānāṃ dhanānuprayacchanatā ? yadidaṃ lokāmiṣadānam || .... daridrāṇāmanavasādanam ? yadidaṃ pareṣāmantike kṛpābuddhitā || .... duḥśīlānāmanukampanā ? yadidaṃ pareṣāmāpatteruddharaṇatā ca śīlapratiṣṭhāpanatā ca || ....hitavastutā ? yadida pareṣāmupakārakaraṇatā || ....kṛpābuddhitā ? yadidaṃ sattvānāmanāgataduḥkhapaśyanatā || .... dharmānugrahaḥ ? yadidaṃ pareṣāṃ yathābhūtadharmāvataraṇatā || .... āmiṣaparityāgaḥ ? yadidaṃ skandhaparityāgaḥ, pareṣāṃ cāmiṣānugrahaḥ || .... asaṃnicayasthānam ? yadidaṃ āmiṣajugupsanatā ārakṣādoṣadarśanatā ca || .... śīlapraśaṃsā ? yadidaṃ śīlaphalānubodhaḥ || .... dauḥśīlyajugupsanatā ? yadidaṃ dauḥśīlyadoṣabuddhyanatā || .... śīlavatāmakampyasevanatā ? yadidaṃ śīlavatsu durlabhasaṃjñājñānam || ....sarvāstiparityāgitā ? yadidaṃ kalyāṇāśayatā || ....adhyāśayanimantraṇatā ? yadidaṃ pareṣāṃ sukhārthikatā || ....yathoktakāritā ? yadidaṃ kalyāṇāśayasaṃpat || .... abhīkṣṇaparyupāsanatā ? yadidaṃ kuśalagaveṣaṇaparipṛcchanatā || ....prītyanubhavanatā ? yadidaṃ adhigamajñānaṃ cāgamajñānaṃ ca | .... dṛṣṭāntajñānam ? yadidaṃ upamājñānamavavādajñānaṃ ca || .... pūrvayogakauśalyam ? yadidaṃ jātyanusmaraṇatā śrutabahulatā ca || ....kuśalamūlapūrvaṃgamatā ? yadidaṃ bodhau tīvracchandatā ca pareṣāṃ samutsāhanatā ca ||

.... upāyakauśalyam ? yadidaṃ pratideśanānumodanādhyeṣaṇā kuśalānāṃ ca pariṇāmanākauśalyam || ....nimittaprahāṇam ? yadidaṃ svapnopamānāṃ dharmāṇāṃ budhyanatā ca vastuvibhāvanatā ca | .... saṃjñāvivartaḥ ? yadidaṃ viparyāsotsargaḥ || .... vastulakṣaṇatā ? yadidaṃ alakṣaṇajñānam || .... sūtrāntābhinirhārakauśalyam ? yadidaṃ yathābhūtānāṃ dharmāṇāṃ kuśalākuśalānāṃ upamāvadānaiḥ saṃprakāśanatā || .... satyaviniścayaḥ ? yadidaṃ vijñānanirodho nāmarūpānutpattiśca || .... vimuktisākṣātkriyā ? yadidaṃ vajropamasamādheracalanatā aprakupyanatā ca || .... ekapravyāhāraḥ ? yadidaṃ tīrthyāyatanavijugupsanatā cānutpattikajñānatā ca || .... vaiśāradyapratilambhaḥ? yadidaṃ buddhadharmāvabudhyanatā || .... śīlādhiṣṭhānatā ? yadidaṃ kāyasaṃvaraḥ prātimokṣasaṃvaraśca || .... samāpattyavatāraḥ ? yadidaṃ traidhātukavairāgyatā || .... prajñāpratilābhaḥ ? yadidaṃ sāmarthyajñānaṃ cānupalabdhiśca || .... ekārāmatā ? yadidaṃ saṃgaṇikādoṣavivarjanatā ca śukladharmānutsṛjanatā || .... alpajñātrasaṃtuṣṭiḥ ? yadidaṃ itaretarasaṃtuṣṭiḥ || .... cittasyānāvilatā ? yadidaṃ nivaraṇānāṃ viṣkambhaṇatā || .... dṛṣṭikṛtānāṃ vivarjanatā ? yadidaṃ upalambhadṛṣṭivivarjanatā || .... dhāraṇīpratilambhaḥ ? yadidaṃ yathādṛṣṭānāṃ dharmāṇāṃ yathābhūtāsaṅgasaṃprakāśanatā || .... jñānāvatāraḥ ? yadidaṃ prakṛtipraveśaḥ || .... sthānam ? yadidaṃ śīlasthānam || ....avasthānam ? yadidaṃ cittāvasthānam || .... pratiṣṭhānam ? yadidaṃ śraddhāpratiṣṭhānam || .... pratipattiḥ ? yadidaṃ mārgapratipattiḥ || .... hetuḥ ? yadidaṃ avidyā hetuḥ saṃsārasya || .... yuktiḥ ? yadidaṃ vidyā yuktirmokṣasya || ....nayaḥ ? yadidaṃ tṛṣṇāprahāṇam || .... dvāram ? yadidaṃ doṣaprahāṇam ? .... mārgaḥ ? yadidaṃ anityaduḥkhaśūnyānātmajñānam || .... bhūmiḥ ? yadidaṃ daśāpraṇihitabhūmiḥ || ....jātivigamaḥ ? yadidaṃ jātyupacchedaḥ || .... jñānabhūmiḥ ? yadidaṃ asaṃmohaḥ || .... ajñānaprahāṇam ? yadidaṃ mohaprahāṇam || ....jñānapratiṣṭhānam ? yadidaṃ apratiṣṭhānam || .... yogācārabhūmiḥ ? yadidaṃ saptatriśatāṃ bodhipakṣikāṇāṃ dharmāṇāṃ bhāvanā || .... bodhisattvagocaraḥ ? yadidaṃ ṣaṭpāramitā || ....satpuruṣasaṃsevanā ? yadidaṃ buddhābhiniṣevitā || ....asatpuruṣavivarjanatā ? yadidaṃ tīrthikānāṃ upalambhadṛṣṭikānāṃ vivarjanatā || .... tathāgatairākhyātaḥ ? yadidaṃ buddhabaleṣu sthitvā prakṛtijñānena mokṣaḥ || .... buddhabhūmiḥ ? yadidaṃ sarveṣāṃ kuśalānāṃ dharmāṇāṃ pratilābhitā || .... paṇḍitairanumoditā ? yadidaṃ atītānāgatapratyutpannairbuddhaibhagavadbhiḥ śrāvakaiścānumoditāḥ || .... bālai pratikṣiptam ? yadidaṃ sarvabālairdurvijñeyam || .... śrāvakapratyekabuddhairduvijñeyam ? yadidaṃ buddhadharmācintyatā ||....abhūmistīrthikānām ? yadidaṃ mithyāmāno yoginām || .... bodhisattvaiḥ parigṛhītāḥ ? yadidaṃ durlabhatā ca mahābhaiṣajyatā ca || .... daśabalairanubaddham ? yadidaṃ kṛcchrayogena || .... devaiḥ pujanīyam ? yadidaṃ sarvasukhāhārakamupādāya || .... brahmaṇā vandanīyam ? yadidaṃ sarvamokṣāhārakayogena | .... nāgairnamasyanīyam ? yadidaṃ sarvavāsanāsamutyāgatāmupādāya || ....yakṣairanumodanīyam ? yadidaṃ sarvadurgatīnāṃ mārgacchedanatāmupādāya ||....kinnaraiḥ stavanīyam ? yadidaṃ sarvamokṣaprāmodyāharaṇatāmupādāya ? mahoragaiḥ praśaṃsanīyam ? yadidaṃ saṃsārocchedanatāmupādāya || .... bodhisattvairbhāvayitavyam ? yadidaṃ sarvajñānāhārikamupādāya || .... paṇḍitaiḥ paryavāptavyam ? yadidaṃ avaivartyabhūmyāhāritrakamupādāya || ....dhanamanuttaram ? yadidaṃ devamānuṣikāyāḥ prajāyāḥ saṃpatterāhātitrakaṃ copādāya mokṣāhāritrakamupādāya || .... dānaṃ nirāmiṣam ? yadidaṃ sarvakleśaccheditrakatāmupādāya || .... bhaiṣajyaṃ glānānām ? yadidaṃ rāgadveṣamohapraśamanatāmupādāya || .... kośo jñānasya ? yadidaṃ bhāvanāmupādāya || .... akṣayatā pratibhānasya ? yadidaṃ yathābhūtajñānadarśanatāmupādāya || .... vigamaḥ śokasya ? yadidaṃ nirarthakaḥ vyādhiduḥkhabudhyanāvataraṇatāmupādāya nairātmyaduḥkhaprajānanatāmupādāya || .... parijñā traidhātukasya ? yadidaṃ svapnamāyābudhyanatāmupādāya || .... nāvaḥ pāramitānām ? yadidaṃ adhyāaśayena parinirvātukāmānāmanityaduḥkhaśūnyatābhāvanatāmupādāya || .... nauroghamadhyagatānām? yadidaṃ nirvāṇasyāhārakatāmupādāya || .... kīrtiryaśaskāmānām ? yadidaṃ vipuladharmāhārakatāmupādāya || .... varṇo buddhānām? yadidaṃ anantaguṇabhaiṣajyadānapatimupādāya || .... yaśastathāgatānām ? yadidaṃ sarvaguṇasukhamokṣadānapatimupādāya || .... stavo daśabalānām ? yadidaṃ durlabhadharmaratnadānapatimupādāya || .... guṇā bodhisattvānām ? yadidaṃ dharmaśikṣitatāmupādāya || .... upekṣā kāruṇikānām ? yadidaṃ kṛtabuddhakṛtyakaraṇīyatāmupādāya || .... maitryā doṣapraśamanam ? yadidaṃ pratighapratipakṣatāmupādāya || ....śvāso mahāyānikānām ? yadidaṃ sarvabuddhadharmābhiprāyapāripūritrakamupādāya || .... pratipattiḥ siṃhanādanādinām ? yadidaṃ agradharmaśreṣṭhadharmāhāritrakamupādāya || .... mārgo buddhajñānasya ? yadidaṃ sarvakuśaladharmāhāritrakamupādāya ||



.... mudrā sarvadharmāṇām ? yadidaṃ pārādapāramavabudhyanatāmupādāya || .... asaṃhāryatā sarvajñānasya ? yadidaṃ sarvākuśaladharmaprahāṇāya ca saṃvartate sarvakuśaladharmāhāraṇatāyai ca sarvasattvamokṣāharaṇatāyai saṃvartate || .... udyānaṃ bodhisattvānām ? yadidaṃ sarvaprītiprāmodyātmasukhena sarvasattvasukhāharaṇatāmupādāya || .... vidrāpaṇaṃ mārasainyānām ? yadidaṃ sarvabalāhāritrakamupādāya sarvakleśaśamanaṃ copādāya || .... vidyā kṣemagāminām ? yadidaṃ sarvopadravakṣayāya saṃvartate || .... arthaḥ siddhānām ? yadidaṃ sarvadharmasaṃpattyāhāritrakamupādāya || .... paritrāṇamamitramadhyagatānām ? yadidaṃ sarvopalambhikānāṃ mithyādṛṣṭikānāṃ parājayatāyai saṃvartate || .... sahadharmeṇa tīrthikānāṃ nigrahaḥ ? yadidaṃ sahadharmeṇa tīrthikānāṃ nigrahamupādāya || ....satyākāro vaiśāradyānām ? yadidaṃ sarvadharmākoṭitapratyākoṭitakṣematāmupādāya || .... bhūtaparyeṣṭirbalānām ? yadidaṃ aviparītayogena || .... pūrvanimittamaṣṭādaśānāmāveṇikānāṃ buddhadharmāṇām ? yadidaṃ sarvaśukladharmāharaṇatāmupādāya || .... alaṃkāraḥ ? yadidaṃ dvātriṃśatāṃ mahāpuruṣalakṣaṇānāmāhārakamupādāya || .... ratirmokṣakāmānām ? yadidaṃ ādimadhyaparyavasānakalyāṇatāmupādāya || .... prītirjyeṣṭhaputrāṇām ? yadidaṃ paitṛkaṃ dhanaṃ buddhadhanānubhāvāhārakamupādāya || .... pāripūrirbuddhajñānasya ? yadidaṃ sarvaśukladharmānurakṣaṇatāmupādāya sarvaśukladharmānanyapoṣaṇāharaṇatāmupādāya || ....abhūmiḥ sarvaśrāvakapratyekabuddhānām ? yadidaṃ udārāprameyabuddhadharmāhārakamupādāya || .... saṃviśuddhiścittasya ? yadidaṃ sarvamalaprahāṇāya saṃvartate || .... pariśuddhiḥ kāyasya ? yadidaṃ sarvaglānipraśamanatāmupādāya || .... pariniṣpattiḥ vimokṣamukhānām ? yadidaṃ anityaduḥkhaśūnyānātmaśāntapratyavekṣaṇatāmupādāya || .... asaṃkliṣṭatā rāgeṇa ? yadidaṃ amṛtapadāhārikamupādāya || .... vigamo doṣasya ? yadidaṃ mahāmaitryāhārikamupādāya || .... abhūmirmohasya ? yadidaṃ bhūtadharmālokāhārakamupādāya || .... āgamaḥ saṃjñānasya ? yadidaṃ sarvalaukikalokottarakāyajñānasyotpādamupādāya || .... utpādo vidyāyāḥ ? yadidaṃ sarvayoniśomanasikāraharaṇatāmupādāya || .... prahāṇamavidyāyāḥ ? yadidaṃ sarvayoniśomanasikāravigamāya saṃvartate || .... tṛptirvimuktisārāṇām ? yadidaṃ āryamāhātmyāharaṇatāmupādāya || .... tuṣṭiḥ samādhisārāṇām ? yadidaṃ sarvasukhacittaikāgrāharaṇatāmupādāya || .... cakṣurdraṣṭukāmānām ? yadidaṃ ahaṃpaśyitāmupādāya || .... abhijñā vikurvitukāmānām ? yadidaṃ anāvaraṇatāmupādāya kāmanīyadharmatāṃ copādāya || .... ṛddhirabhibhavitukāmānām ? yadidaṃ sarvadharmavikalpitajñānānāvaraṇatāmupādāya || .... dhāraṇī śrutārthikānām ? yadidaṃ sarvadharmanirvāṇasamatāmupādāya || .... smṛterasaṃpramoṣaḥ ? yadidaṃ nirvāṇālambanaprakṛtivyupaśamatāmupādāya || .... adhiṣṭhānaṃ buddhānām ? yadidaṃ anantāharaṇatāmupādāya || .... upāyakauśalyaṃ nāthānām ? yadidaṃ sarvasukhakṣemagamanatāmupādāya || .... sūkṣmama ? yadidaṃ nirvāṇālambanavyupaśamatāmupādāya || .... durvijñeyam ? yadidaṃ duḥkhapratijñānatāmupādāya || .... durājānatānabhiyuktaiḥ ? yadidaṃ apratilabdhapūrvatāmupādāya || .... vivarto'kṣarāṇām ? yadidaṃ sarvavākyakathānupalabdhitāmupādāya || .... durvijñeyo ghoṣeṇa ? yadidaṃ sarvadharmācintyatāmupādāya || .... ajñātaṃ vijñaiḥ ? yadidaṃ ratnamahārthikatāmupādāya || .... jñānaṃ surataiḥ ? yadidaṃ satkārājānatāmupādāya || .... vibuddhamalpecchaiḥ ? yadidaṃ satkārājānatāmupādāya || .... udgṛhītamāravdhavīyaiḥ ? yadidaṃ anikṣiptadhuratāmupādāya || .... dhāritaṃ smṛtimadbhiḥ ? yadidaṃ kṛtāvipraṇāśatāmupādāya || .... kṣayo duḥkhasya ? yadidaṃ rāgadveṣamohasaṃvartanatāmupādāya || .... anutpādaḥ sarvadharmāṇām ? yadidaṃ sarvavijñānanirodhatāmupādāya || .... ekanayanirdeśaḥ || yadidaṃ sarvabhavagaticyutyupapattyāyatanānāṃ sarvadharmāḥ svapnopamā iti sarvadharmānutpādyatāmupādāya ? ayameṣāṃ trayāṇāṃ padaśatānāṃ nirdeśo draṣṭavyaḥ | ayaṃ sa ucyate kumāra sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ||



iti śrīsamādhirāje ekonacatvāriṃśatitamaḥ parivartaḥ || 39 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project