Digital Sanskrit Buddhist Canon

Śīlaskandhanirdeśaparivartaḥ

Technical Details
śīlaskandhanirdeśaparivartaḥ |



tasmāttarhi kumāra ya ākāṅkṣedbodhisattvo mahāsattvaḥ kimityahaṃ sukhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyamiti, tena kumāra bodhisattvena mahāsattvena śīlaskandhe supratiṣṭhitena bhavitavyam, sarvabodhisattveṣu ca śāstṛpremasaṃjñā upasthāpayitavyā ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo

hitaiṣicitto vicarati cārikāyām |

kṣipraṃ sa gatvā abhiratibuddhakṣetraṃ

kṣāntiṃṃ labhitvā bhaviṣyati dharmarājaḥ || 1 ||

tasmāt samagrā bhavatha aduṣṭacittāḥ

sarve ca bhogā satata manāpakārī |

dṛṣṭvā ca buddhān śirighana aprameyān

bodhiṃ spṛśitvā bhaviṣyatha dharmasvāmī || 2 ||

tasmācchruṇitvā ima vara ānuśaṃsān

dṛṣṭā ca bhikṣūn parama suśīlavantā |

niḥśāṭhiyeno vidu sada sevitavyāḥ

samādhiptāptā bhaviṣyatha nocireṇa || 3 ||

sacennidhānāparimitāpramāṇa

pūrṇā bhaveyu maṇiratanebhi saptaiḥ |

tathaiva bhūyo ratanavarāṇa pūrṇāḥ

kṣetrā bhaveyurvālikagaṅgatulyāḥ || 4 ||

dānādhimukto bhaviya sa bodhisattva

ekaika rātriṃdivamiha dānu dadyāt |

evaṃ dadan so bahuvidha kalpakoṭīḥ

no viṣṭhitaḥ syād vālika gaṅgatulyāḥ || 5 ||

yaśco samādhiṃ imumiha bodhisattvo

śrutvāna dhāreta sugatavarāṇa gañjam |

yaḥ puṇyaskandho bhavati gṛhītu teno

tat sarvadānaṃ kalamapi nānubhoti || 6 ||

eṣo varo anupama puṇyaskandho

jñānasya kośa aparimitākaropama |

śrāddho naro yo imu ānulomikaṃ

dhāreyya agraṃ imu virajaṃ samādhim || 7 ||

dhāreyya eta viraja samādhi śānta

mahādhano bhavati sa bodhisattvaḥ |

mahāsamudro bahuvidharatanasya ākaro

na tasya puṇyasya pramāṇamasti || 8 ||

varehi dharmehi acintiyehi

saṃbṛhito vuccati bodhisattvaḥ |

na tasya bodhāya kadāci saṃśayo

ya uddiśeyāti imaḥ samādhim || 9 ||

saṃsthāpya lokācariyaṃ vināyakaṃ

buddhaṃ mahākāruṇikaṃ svayaṃbhuvam |

yaḥ puṇyaskandhena vareṇupeto

acintiyo yasya pramāṇu nāsti || 10 ||

na uttaro tasya ca sattva kaścit

mahāsahasrāya kadāci vidyate |

yaḥ puṇyaskandhena samo bhaveta

jñānena vāsādṛśācintiyena || 11 ||

anyatra yaḥ śrutva samādhimetaṃ

dhāreyya vāceyya paryāpuṇeyyā |

paryeṣamāṇo'tula budhabodhiṃ

na tasya jñānena samo bhaveta || 12 ||

sacet kumārā siya ayu dharmarūpa

yaḥ puṇyaskandho upacitu tena bhoti |

dhāratu vācetu imaṃ samādhiṃ

na so viceyyā iha pṛthulokadhātuṣu || 13 ||

tasmāt kumāreha ya bodhisattvo

ākāṅkṣate pūjitu sarvabuddhān |

asaṅganirdeśapadārthakovido

atīta utpanna tathāgatāṃśca

dhāretu vācetu imaṃ samādhim || 14 ||

eṣā hi sā bodhi tathāgatānāṃ

śraddhehi mahyaṃ vacanaṃ kumārāḥ |

na bhāṣate vācamṛṣāṃ tathāgato

na hīdṛśāḥ sattva mṛṣāṃ vadanti || 15 ||

yasmin mayā śodhitu ātmagrāho

itaḥ pure kalpaśatānacintiyān |

śreṣṭhā carantena pi bodhicārikāṃ

paryeṣamāṇena imāṃ samādhim || 16 ||

tasmādimaṃ śrutva atha dharmagañjaṃ

yaḥ sūtrakoṭīnayutāna āgamaḥ |

yaḥ puṇyaskandho vipulo acintiyo

yeno laghuṃ budhyati buddhajñānam || 17 ||

sarveṣa sūtrāṇidamagrasūtra-

macintiyasyo kuśalasya ākaram |

paryantu dharmāṇa na teṣa labhyate

yāṃ so sadā nirdiśate viśāradaḥ || 18 ||

chinditva bhinditva mahāsahasraṃ

śakyaṃ gaṇetuṃ paramāṇusaṃcayaḥ |

na tveva te sūtraśatā acintiyān

pramātu yaṃ bhāṣati so aviṣṭhitaḥ || 19 ||

āśvāsa praśvāsa gaṇetu śakyaṃ

sarveṣa sattvāniha buddhakṣetre |

paryantu sūtrāṇa na teṣa śakyaṃ

yān bhāṣate so'tra samādhiye sthitaḥ || 20 ||

buddhāna kṣetrā yatha gaṅgavālikā

ye teṣa sattvā gati teṣūpapannāḥ |

gaṇetu te śakyamathāpi cintituṃ

na teṣa sūtrāṇa ya nityu bhāṣate || 21 ||

gaṇetu śakyamita kalpakoṭibhiḥ

mahāsamudreṣviha yātti vālikāḥ |

nadīṣu kuṇḍeṣu hradeṣu tadvad

ananta sūtrānta sa yat prabhāṣate || 22 ||

śakyaṃ gaṇetuṃ bahukalpakoṭiṣu

ya āpaskandhaḥ sada tatra tiṣṭhati |

śatāya bhinnāya vālāgrakoṭiyo

svarāṅga teṣāṃ na tu śakyu sarvaśaḥ || 23 ||

śakyaṃ gaṇetuṃ bahukalpakoṭibhi-

rye sattva āsan purimeṇa tatra |

ya ātmabhāve vinibaddhasārā

na teṣa sūtrāntanirhāra jānitum || 24 ||

gaṇetu śakyaṃ ruta sarvaprāṇināṃ

ye santi sattvā daśasu diśāsu |

na śakyu sūtrānta gaṇetu tasya

yad bhāṣate'sau satatamaviṣṭhitaḥ || 25 ||

sarveṣa dharmāṇa nideśu jānati

niruktinirdeśapadārthakovidaḥ |

viniścaye bhūtanayeṣu śikṣito

viśālabuddhiḥ sada harṣaprajñaḥ || 26 ||

abhinnabuddhirvipulārthacintī

acintya cinteti sadā prajānati |

ghoṣasvabhāvaṃ pṛthu sarva jānatī

śabdāṃśca tān nirdiśato na sajjati || 27 ||

asakta so vuccati dharmabhāṇako

na sajjate sarvajagasya bhāṣataḥ |

praśnāna nirdeśapadehi kovidaḥ

tathāhi teno paramārthu jñātaḥ || 28 ||

ekasya sūtrasyupadeśakoṭiyo

acintiyāṃ niordiśato na sajjati |

asaṅganirdeśapadārthakovido

bhāṣantu so parṣagato na sajjate || 29 ||

yaḥ susthito bhoti iho samādhiye

sa bodhisattvo bhavatī akampiyaḥ |

dharme balādhānaviśeṣaprāptaḥ

karoti so'rthaṃ bahuprāṇakoṭinām || 30 ||

yathaiva meruracalo akampiyaḥ

sarvehi vātehi na śakya kampitum |

tathaiva bhikṣurvidu dharmabhāṇakaṃ

kampetu śakyaṃ na parapravādibhiḥ || 31 ||

mahāsahasreṣviha lokadhātuṣu

ye parvatā ukta akampanīyāḥ |

te śakya vātena prakampanāya

na tveva dharme sthitu śūnyi bhikṣuḥ || 32 ||

ya śūnyatāyāṃ satataṃ prayukto

buddhāna eṣo niyataṃ vihāraḥ |

prajānatī niścitu dharma śūnyāṃ

sa sarvavādībhi na śakyu kṣobhitum || 33 ||

akampiyo bhoti parapravādibhiḥ

savapravādehi anābhibhūtaḥ |

anābhibhūtaśca aninditaśca

imumuddiśitvāna samādhi śāntam || 34 ||

gatiṃ gato bhoti sa śunyatāyāṃ

sarveṣu dharmeṣu na kāṅkṣate'sau |

anantajñāne sada supratiṣṭhito

imumuddiśitvāna samādhi śāntam || 35 ||

balāni bodhyaṅga na tasya durlabhā

pratisaṃvido ṛddhividhī acintiyā |

abhijña no tasya bhavanti durlabhā

dhāretva vācetva ima samādhim || 36 ||

bhavābhivṛttasya na tasya durlabhaṃ

anantajñānena jināna darśanam |

saṃbuddha koṭīnayutānacintiyān

so drakṣyate etu samādhi dhārayan || 37 ||

sarveṣa co teṣa jināna antike

sa śroṣyate etu samādhi śāntam |

vareṇa jñānena upetu bheṣyatī

pratisaṃvidāsu vaśa pāramiṃ gataḥ || 38 ||

saced bhavenmaṇiratanāna pūrṇā

mahāsahasrā iya lokadhātuḥ |

ye divya śreṣṭhā maṇiratanāḥ pradhānā

heṣṭaṃ upādāya bhavāgru yāvat || 39 ||

yāvanta kṣetrā bahuvidha te anantā

jāmbūnadāsaṃstṛta pūrṇa sarve |

dānaṃ dade jinavareṣu sarvaṃ

bhūmītalādupari bhavāgra yāvat || 40 ||

yāvanti santi bahu vividhā hi sattvā

dānaṃ dadeyurvividhamanantakalpān |

buddhāna dadyuḥ satatamaviṣṭhihanto

bodhyarthiko co daditu dānaskandham || 41 ||

yaścaiva bhikṣurabhiratu śūnyatāyāṃ

buddhānnamasye daśanakhaprāñjalīyo |

na sa dānaskandhaḥ purimaku yāti saṃkhyāṃ

yaḥ śūnyatāyāmabhiratu bodhisattvaḥ || 42||

taṃ co labhitvā sa hi naru puṇyavanto

dānaṃ dadeti vipulu janetva śraddhām |

paryeṣamāṇo atuliya buddhabodhiṃ

aupamyametaṃ kṛtu puruṣottamena || 43 ||

yaśco samādhimimu varu śreṣṭha gṛhṇe-

ccatuṣpadāṃ gātha sa tuṣṭacittaḥ |

yaḥ puṇyaskandho upacitu tena bhoti

tat sarvadānaṃ śatimakalā nu bhoti || 44 ||

na tāva śīghraṃ pratilabhi buddhajñānaṃ

dānaṃ dadet so hitakaru bodhisattvaḥ |

aśrutva etaṃ viraju samādhi śāntaṃ

yatha śrutva śīghraṃ labhati sa buddhajñānam || 45 ||

yaśco labhitvā imu vara śāntabhūmiṃ

śrutasya gotraṃ imu virajaṃ samādhim |

puryāpuṇeyyā pramuditu bodhisattvaḥ

sa śīghrametaṃ pratilabhi buddhajñānam || 46 ||

yo'pī nidhānaṃ pratilabhi evarūpaṃ

kṣetrānanantān yathariva gaṅgavālikāḥ |

te co bhaveyurmaṇiratanāna pūrṇā

divyāna co tathapi ca mānuṣāṇām || 47 ||

durdharṣu so bhoti prebhūtakośo

mahādhano dhanaratanenupetaḥ |

yo bodhisattvo labhati imaṃ samādhiṃ

paryāpuṇantaḥ satatamatṛptu bhoti || 48 ||

rājyaṃ labhitvā paramasamṛddha sphītaṃ

na tena tuṣṭo bhavati kadāci vijñaḥ |

yathā labhitvā imu virajaṃ samādhiṃ

tuṣṭo udagro bhavati sa bodhisattvaḥ || 49 ||

te te dharmadharā bhavanti satataṃ buddhāna sarvajñināṃ

dhārentī varadharmanetri vipulāṃ kṣīṇāntakāle tathā |

dharmakośadharā mahāmatidharāḥ sarvajñagañjaṃdharāḥ

te te sattva sahasrakoṭiniyutāṃstoṣanti dharmasvaraiḥ || 50 ||

te te śīladhanenupeta matimān śikṣādhanāḍhyā narāḥ

te te śīlavrate sthitā abhiratā dharmadrumasyāṅkurāḥ |

te te raktakaṣāyacīvaradharā naiṣkramyatuṣṭāḥ sadā

te te sattvahitāya apratisamāḥ sarvajñatāṃ prasthitāḥ || 51 ||

te te dānta sudānta sattvadamakā damathenupetāḥ sadā

te te śānta suśāntatāmanugatāḥ śāntapraśāntendriyāḥ |

te te supta prasupta sattva satataṃ dharmasvanairbodhayī

bodhitvā varaśreṣṭha dharmaratanaiḥ sattvān pratiṣṭhāpayī || 52 ||

te te dānapatī bhavanti satataṃ sada muktatyāgī vidu

te te matsariyairna saṃvasi mahātyāge ramante sadā |

te te sattva daridra dṛṣṭva dukhitān bhogehi saṃtarpayī

te te sattvahite sukhāya satataṃ sarvajñatāṃ prasthitāḥ || 53 ||

te te āhani dharmabheri vipulāṃ jñāne sadā śikṣitāḥ

chindantī jana sarva saṃśayalatāṃ jñāne sadā prasthitāḥ |

te te suśruta dharmadhāri virajā sūtrāntakoṭīśatān

parṣāyāṃ sthita āsane matidharāḥ pravyāharī paṇḍitāḥ || 54 ||

te te bhonti bahuśrutāḥ śrutidharāḥ saṃbuddhadharmaṃdharāḥ

kośān dharmamayān dharanti munināṃ dharmānnidhāne ratāḥ |

te te bhonti viśālaprajña vipulāṃ prīitiṃ janenti sadā

deśentā varadharma śānta nipuṇaṃ nairyāṇikaṃ durdṛśam || 55 ||

te te dharmamadharmajñeya matimān dharme sthitāḥ sūratāḥ

dharmarājyi praśāsi apratisamā varadharmacārī sadā |

te te bhonti viśiṣṭadharmagurukā gurugaurave ca sthitāḥ

dharme nagavare sthitā matidharā dharmadhvajocchrāyikāḥ || 56 ||

te te matta pramatta sattva satataṃ dṛṣṭvā pramāde sthitān

dṛṣṭvā caiva pranaṣṭa utpathagatān saṃsāramārge sthitān |

teṣū maitra janitvudāra karuṇā muditāpyupekṣā sthitā

teṣāṃ mārgavaraṃ pradarśayi śivamaṣṭāṅgikaṃ durdṛśam || 57 ||

te tu nāva karitva dharma sudṛḍhāṃ dhārenti sattvān bahūn

udyantān mahārṇaveṣu patitān saṃsārasrotogatān |

bodhyaṅgā bala indriyaiḥ kavacitāḥ saddharmanāvāruhāḥ

tīre pārami kṣema nityamabhaye sthāpenti sattvān sadā || 58 ||

te te vaidyavarā vrateṣu caritā vaidyottamā vedakā

vidyājñānavimuktipāragamitā saddharmabhaiṣajyadāḥ |

dṛṣṭvā sattva gilāna nekavividhai rogaiḥ samabhyāhatān

teṣāṃ dharmavirecanaṃ dadati taddharmaiścikitsanti tān || 59 ||

te te vādi apavādimathanā lokendra vāgīśvarāḥ

sarvajñeyaprabhaṃkarā matidharā varajñānabhūmisthitāḥ |

śūra jñānabalā balapramathanāḥ saṃvarṇitā jñānibhiḥ

jñāneno bahusattvakoṭiniyutāṃstoṣyanti dharme sthitāḥ || 60 ||

te te'dhipati sārthavāha vipadaḥ sattvāna trāṇārthikāḥ

dṛṣṭvā sattva pramūḍha mārgaratane sada mārapāśe sthitāḥ |

teṣāṃ mārgavaraṃ prakāśayi śivaṃ kṣemaṃ sadā nirvṛtī

yena jñānapathena nenti kuśalān bahusattvakoṭīśatān || 61 ||

te te lenu bhavanti trāṇu śaraṇaṃ cakṣuḥ pradīpaṃkarāḥ

bhītānāmabhayapradāśca satataṃ trastāna cāśvāsakāḥ |

te'tiduḥkhita sattva jñātva paramān jātyandhabhūtānimān

dharmāloku karonti dharmaratane bhūtanaye śikṣitāḥ || 62 ||

ye ye śilpavarā jage bahukarāḥ sattvāna arthāvahā

yebhiḥ sattva sadā bhavanti sukhitāḥ śilpeṣu saṃśikṣitāḥ |

śikṣāpāramitāṃ gatāḥ sukuśalā āścaryaprāptādbhutā

ye bodhīnabhiprasthitā matidharā lokasya cakṣurdadāḥ || 63 ||

no te tṛpta kadācidapratisamā varabuddhadharmaśrutāḥ

śīlakṣāntisamādhipāragamitā gambhīradharmaśrutāḥ |

no tṛptāśca pareṣu dharmaratanaṃ te deśayantaḥ śivaṃ

mokṣopāyu pravarṣamāṇu varṣaṃ dharmairnarāṃstarpayī || 64 ||

yāvanto bahu sattva teṣupagatā dharmārthikāḥ paṇḍitāḥ

śroṣyāmo varadharmaśreṣṭharatanaṃ mārgaṃ ṛjuṃ añjasam |

teṣāṃ chindiṣu saṃśayān matiadharā dharmeṇa saṃtoṣayī

śīlakṣāntisamādhipāramigatā jānanta sattvaśayān || 65 ||

jñānī jñānavarāgra pāramigatāḥ sattvāśaye kovidāḥ

jānantaḥ parasattvacittacaritaṃ yeṣāṃ kathā yādṛśī |

ye ye jñānakathāya sattvanayutā varadharmacakṣurlabhāḥ

te te jñānaviśeṣapāramigatā mārgopadeśaṃkarāḥ || 66 ||

mārā koṭisahasra teṣa viduṣāṃ cittaṃ pi no jāniṣu

ākāśe yatha pakṣiṇāṃ padagatiṃ jñātuṃ na śakyā kvacit |

śāntā dānta praśānta jñānavaśino āryasmi jñāne sthitāḥ

sarvān māra nihatya śūra vṛṣabhā budhyanti bodhiṃ śivām || 67 ||

ṛddhipāramiprāpta bhonti satataṃ gacchanti kṣetrān śatān

paśyanti bahubuddhakoṭiniyutān gaṅgā yathā vālikāḥ |

cakṣusteṣa na sajjate daśadiśe paśyanti rūpān bahu

ye co sattva daśaddiśe bhavasthitāḥ sarveṣa te nāyakāḥ || 68 ||

te tasyo bhaṇi ānuśaṃsa sakalāṃ kalpāna koṭīśatān

no co pūrvacarīya varṇa kṣapaye pratibhānato bhāṣato |

buddhānāṃ dhanamakṣayaṃ suvipulaṃ jñānasya co sāgaraṃ

yo etaṃ virajaṃ samādhimatulaṃ dhāreya kaścinnaraḥ || 69 ||



iti śrīsamādhirāje śīlaskandhanirdeśaparivartaḥ ṣaṭatriṃśatitamaḥ || 36 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project