Digital Sanskrit Buddhist Canon

Supuṣpacandraparivartaḥ

Technical Details
supuṣpacandraparivartaḥ |



atha khalvāyuṣmānānanda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśaṃ sacenme bhagavānavakāśaṃ kuryāt praṣṭavyapraśnavyākaraṇāya | evamukte bhagavānāyuṣmantamānandametadavocat-tena hyānanda svake āsane niṣadya pṛccha tvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ yad yadevākāṅkṣasi, ahaṃ te tasya tasya praśnasya vyākaraṇena cittamārādhayiṣye | evamukte āyuṣmānānando bhagavantametadavocat-kṛtāvakāśo'smi bhagavan, kṛtāvakāśo'smi sugata praśnavyākaraṇāya | atha khalvāyuṣmānānando bhagavataḥ purataḥ āsane niṣadya bhagavantametadavocat- ko nu bhagavan hetuḥ kaḥ pratyayo yadiha ekatyā bodhisattvā bodhisattvacārikāṃ caramāṇā hastacchedān pādacchedān karṇacchedānakṣyutpāṭanāni aṅgottamāṅgacchedān nigacchanti pratyaṅgacchedāṃśca ? vividhāni duḥkhāni pratyanubhavanti ? no ca hīyante ? na ca parikṣīyante'nuttarāyāḥ samyaksaṃbodheḥ ? evamukte bhagavānāyuṣmantamānandametadavocat-sacet tvamānanda jānīyā yāni me duḥkhāni pratyanubhūtāni imāmanuttarāṃ samyaksaṃbodhiṃ samudānayitum, etadapi te ca pratibhāyāt | kiṃ punaryattathāgataṃ paripraṣṭavyaṃ manyathāḥ | tad yathāpi nāma ānanda iha kāścideva puruṣaḥ adhastāt pādatalamupādāya yāvanmūrdhakādādīpto bhavet prajvalitaḥ ekajvālībhūtaḥ, taṃ kaścideva puruṣa upasaṃkramya evaṃ vadet-ehi tvaṃ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasveti | tat kiṃ manyase ānanda api tu sa puruṣaḥ anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍeta rameta paricārayeta ? ānanda āha-no hīdaṃ bhagavan | bhagavānāha-krīḍetānanda sa puruṣo rameta paricārayeta parikalpamupādāyānirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ | na tveva tathāgatasya pūrvaṃ bodhisattvacārikāṃ caramāṇasya sattvāṃstribhirupāyairduḥkhitān dṛṣṭvā daridrānnābhūt sukhaṃ vā saumanasyaṃ vā cittapraharṣo vā | ye ānanda bodhisattvā mahāsattvāḥ pūrvaṃ bodhisattvacārikāṃ caramāṇā akhaṇḍaśīlā bhavanti achidraśīlāḥ akalmāṣaśīlā aśabalaśīlāḥ aparāmṛṣṭaśīlāḥ acalitaśīlāḥ, alulitaśīlā akopyaśīlāḥ, nottānaśīlāḥ, na paradarśanaśīlāḥ na visaṃvādaśīlāḥ, ṛjuśīlāḥ yathāpratijñāśīlāḥ sattvānugrahaśīlāḥ | evaṃrūpeṇa śīlena samanvāgatā bhavanti, te ānanda bodhisattvā mahāsattvā anantāṃ bodhisattvacārikāṃ caramāṇā na hastacchedena parihāṇiṃ nigacchanti | na pādacchedena parihāṇiṃ nigacchanti | na karṇanāsācchedena parihāṇiṃ nigacchanti | na netrotpāṭanaśīrṣacchedena parihāṇiṃ nigacchanti | nāṅgapratyaṅgacchedena parihāṇiṃ nigacchanti | na ca vividhāni duḥkhāni pratyanubhavanti | kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante ||



bhūtapūrvamānanda atīte'dhvanyasaṃkhyeyakalpairasaṃkhyeyatarairvipulairapramāṇairacintyairatulyairamāpyairaparimāṇairyadāsīt | tena kālena tena samayena ratnapadmacandraviśuddhābhyudgatarājo nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṃbuddhasya navatikalpakoṭīniyutaśatasahasrāṇyāyuṣpramāṇamabhūt | sarvatra ca divase navatikalpakoṭīsahasrāṇi sattvānāmavaivartikatāyāṃ buddhadharmeṣu pratiṣṭhāpayati sma | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya caramikāyāṃ pañcāśati saddharmāntardhānakālasamaye saddharmavipralope vartamāne ime evaṃrūpāḥ sūtrāntā bahujanajugupsitā bahujanavivarjitā bahujanaviruddhā mahājanotsṛṣṭāścābhūvan | mahābhayabhairavakāle vartamāne mahopadrave ativṛṣṭikālasamaye anāvṛṣṭikālasamaye vartamāne vyālakālasamaye vartamāne vidyutkāntārakalpasamaye durbhikṣakālasamaye mithyādṛṣṭikālasamaye asamyagdṛṣṭikālasamaye tīrthikamantraparyeṣṭikālasamaye buddhabodheḥ pralujyamānakālasamaye vartamāne sapta bodhisattvasahasrāṇi grāmanagaranigamarā rājadhānījanapadebhyo nirvāsitāni samantabhadraṃ nāma vanakhaṇḍaṃ tadupaniśritya viharanti sma sārdhaṃ supuṣpacandreṇa dharmabhāṇakena, yasteṣāṃ bhikṣūṇāṃ dhāraṇīdharmapayāya deśayati sma | sa khalu punā rājā supuṣpacandro dharmabhāṇaka eko rahogataḥ pratisaṃlīno divyena cakṣuṣā atikrāntamānuṣeṇa paśyati sma-bahvīrbodhisattvakoṭiravaruptakuśalamūlā anyonyebhyo buddhakṣetrebhyaḥ ihopapannāḥ | sacette labheran dhāraṇīdharmaparyāyaśravaṇāya, na nivarterannanuttarāyāḥ samyaksaṃbodheḥ | atha na labheran dhāraṇīdharmaparyāyaśravaṇāya, vivarterannanuttarāyāḥ samyaksaṃbodheḥ | atha khalu supuṣpacandro dharmabhāṇakaḥ smṛtaḥ saṃprajānaṃstataḥ samādhervyutthāya yenāsau mahān bodhisattvagaṇastenopasaṃkrāntaḥ upasaṃkramya taṃ mahāntaṃ bodhisattvagaṇametadavocat- gamiṣyāmaḥ kulaputrāḥ | grāmanagaranigamarāṣṭarājadhānīravataritvā sattvebhyo dharmaṃ deśayiṣyāmaḥ | atha khalu sa mahān bodhisattvagaṇaḥ supuṣpacandraṃ dharmabhāṇakametadavocat-nāsmākamabhipretaṃ yadāyuṣmānito vanaṣaṇḍād grāmanagaranigamarāṣṭrarājadhānīravataret | tatkasya hetoḥ ? bahvayo'bhimānikā bhikṣubhikṣuṇyupāsakopāsikāḥ| saddharmapratikṣepakālaśca vartate | tamāyuṣmantaṃ jīvitādvayavaropayiṣyanti | āyuṣmāṃścātīva prāsādiko'bhirūpo darśanīyaḥ prathamayauvanasamanvāgato bhadrake vayasi vartate | sa dhautakāñcanahāṭakacchaviḥ śaṅkhakundenduvarṇayorṇayā pratimaṇḍito'pi śobhitalalāṭo nīlakuñcitakeśoṇīṣaśca | mā te rājaputrā vā anye vā tatpratimā īrṣyāmātsaryopahacetaso jīvitādvayavaropayiṣyanti | atha khalu supuṣpacandro dharmabhāṇakastaṃ bodhisattvagaṇametadavocat-sacenme ātmā ārakṣyo bhavet, na mayā atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śāsane ārakṣā kṛtā bhavet | tasyāṃ ca velāyāmimā gāthā abhāṣata-



na ātmasaṃjñāya vasitva jātu

śakyaṃ ihā śāsani rakṣa kurvaṇā |

mahāvitānā sugatāna bodhiḥ

prakāśanā paścimi kāli dāruṇe || 1 ||

yo ātmasaṃjñā prajahitva sarvaśaḥ

sattvānimān pudgalavādaniśritān |

rūpāṇi śabdāṃśca rasāṃśca gandhān

spraṣṭavyu varjeti sa rakṣi śāsanam || 2 ||

buddhāna koṭīnayutānyupasthihe -

dannena pānena prasannacittaḥ |

chatraiḥ patākābhi dīpakriyābhiḥ

kalpāna koṭī yatha gaṅgavālikāḥ || 3 ||

yaścaiva saddharma pralujyamāne

nirudhyamāne sugatāna śāsane |

rātriṃdivaṃ eka careyya śiṣyān

idaṃ tataḥ puṇyu viśiṣṭu bhoti || 4 ||

ye dāni teṣāṃ puruṣarṣabhāṇāṃ

saddharmi lujyanti upekṣi bhāvayī |

na tairjinā satkṛta bhonti kecit

na co kṛtaṃ gauravu nāyakeṣu || 5 ||

yuṣme bhotha sukhī svakārthu kuruthā gopāyathā ātmanaṃ

yuṣme bhotha ihāpramatta vinaye maitrīvihārī sadā |

śīlaṃ rakṣatha ujjvalaṃ aśabalaṃ śuddhaṃ śuci nirmalaṃ

yehī rakṣitu śīlu bhoti amalaṃ buddhebhi saṃvarṇitam || 6 ||

yehī satkṛtu bhonti sarvi sugatā yāvanta pūrve abhūt

tehi trāyitu bhonti sarvajanatā yā bodhisaṃprasthitā |

tehī uddharitāḥ bhavanti narakā sattvā bahū pāpakāḥ

yehī rakṣitu bhonti śīlu amalaṃ buddhaiḥ praśastaṃ purā || 7 ||

dānaṃ detha viśiṣṭa dharmaratanaṃ kṣāntiṃ sadā rakṣathā-

raṇyaṃ cāśrayathā samādhikuśalā bhāvetha co mārdavam |

mā co vigraha sarvathā vicarathā śiṣṭāṃ śivāṃ cārikāṃ

gacchāmo vayu rājadhāni nagaraṃ sattvāna trāṇārthikāḥ || 8 ||

tasminnotaratī mahāmatidhare sattvāgrasāre ṛṣau

vartentī imi aśrukāḥ sukaruṇaṃ pādehi anye patī |

mā hī otarahī mahāmati vidu prekṣa vane pādapān

mañjugandha manoramān surucirānātmāna trāṇātmakaḥ || 9 ||

te'pī pūrva vināyakā daśabalāḥ śāntendriyāḥ sūratāḥ

gatvā kānani śailaśṛṅgaśikhare bodhādhigamyāṃ varām |

śreṣṭhāṃ cārika bodhihetu caritāste puṇyajñānāṃ varāḥ

teṣāṃ śikṣihi kānane nivasato mā gaccha tvaṃ suvrata || 10 ||

gātraṃ citritu lakṣaṇaiḥ suruciraiḥ keśāśca nīlāstavā

varṇaḥ kāñcanasaṃnibhaprabhakaro obhāsate medinīm |

ūrṇā te bhramukhāntare surucirā śaṅkhanikāśaprabhā

mā te īrṣyu janitva kāyu vikirī rājānurāje tathā || 11 ||

atha khalvānanda supuṣpacandro dharmabhāṇakastaṃ bodhisattvagaṇaṃ gāthayābhyabhāṣata-

yāvantaḥ parimeṇa āsi sugatāḥ sarvajña kṣīṇāsravāḥ

sarve te'tha kariṃsu loki tribhave bodhādhigamyāṃ varām |

śreṣṭhāṃ cārika bodhihetu caritāste puṇyajñānāṃ varāḥ

teṣāṃ śikṣaya bodhisatva niyutā sattvāna trāṇārthikaḥ || 12 ||

sarve kṛtva pradakṣiṇaṃ ṛṣividuṃ pādāni vanditvanā

ghoraṃ āśvasato svananti karuṇaṃ krandanta ārtasvaram |

anye chinna prapāta medini patī mūrcchitva sālo yathā

no cā te parivarti puṇyanicitaḥ sattvārthakāmo ṛṣiḥ || 13 ||

pātraṃ cīvaru gṛhya prasthitu ṛṣī siṃho yathā kesarī

no cāsyo guṇadoṣa tatra akarī dharmasvabhāve sthitaḥ |

ghane kānani asmi loki vasataḥ sattvā apāye pati

so'bhūttaṃ nagaraṃ gamī puravaraṃ sattvānaṃ trāṇārthikaḥ || 14 ||



atha khalu supuṣpacandro dharmabhāṇako grāmanagaranigamarāṣṭarājadhānīravataritvā sattvānāṃ dharmaṃ deśayati sma | tena pūrvāhṇe avataritvā sattvānāṃ navanavati prāṇikoṭyaḥ avaivartiṃkatāyāṃ sthāpitāḥ anuttarāyāṃ samyaksaṃbodhau | na ca tāṃ ratnāvatīṃ rājadhānīmanuprāptaḥ | so'nupūrveṇa tāṃ ratnāvatīṃ rājadhānīmanuprāptaḥ | sa tasyāṃ ratnāvatyāṃ rājadhānyāmupasaṃkramitvā anyatarasmin plakṣasālamūle vyahārṣīt | sa tasyā rātryā atyayena tāṃ ratnāvatīṃ rājadhānīṃ prāviśat | praviśya ṣaṭatriṃśatprāṇikoṭīravaivartikatve sthāpayati buddhadharmeṣu | na ca tāvad bhaktakṛtyamakārṣīt | sa bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṃkramya āsthitaka eva rātriṃdivamatināmayati sma | sa tasyā rātryā atyayena dvitīye prāgbhakte ratnāvatīṃ rājadhānīṃ praviśya trayoviṃśatiprāṇikoṭīravaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa dvitīyabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṃkramya utthitaka eva rātriṃdivamatināmayati sma | sa tasyāṃ rātryāmatītāyāṃ trirātrabhaktacchedacchinno ratnāvatīṃ rājadhānīṃ praviśya navanavatiprāṇikoṭīśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa trirātrabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṃkramya utthitaka eva tṛtīyaṃ rātriṃdivamatināmayati sma | sa tasyā rātryā atyayena caturthe prāgbhakte ratnāvatīṃ rājadhānīṃ praviśya navanavatiprāṇiśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati | sa caturdivasabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṃkramya utthitaka eva rātriṃdivamatināmayati sma | sa tasyā rātryā atyayena pañcame divase ratnāvatīṃ rājadhānīṃ praviśya rājño'ntaḥpuraṃ prāviśat | pravisya cāśītiṃ strīsahasrāṇyavaivartikatve'nuttarāyāṃ samaksaṃbodhau pratiṣṭhāpayati sma | tasmācca nagarāt sarvasattvānavaivartikatāyāṃ sthāpayati buddhadharmeṣu | sa tasyā rātryā atyayena ṣaṣṭhe prāgbhakte ratnāvatīṃ rājadhānīṃ praviśya sahasraṃ rājaputrāṇāmavaivartikatve sthāpayati sma anuttarāyāṃ samyaksaṃbodhau | na ca tāvad bhaktasya kṛtyaṃ karoti sma | sa ṣaṣṭhe bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṃkramya rātriṃdivamatināmayati sma | sa tasya rātryā atyayena saptame purobhakte ratnāvatīṃ rājadhānīṃ praviśyādrākṣīcchūradattaṃ rājānamudyānamabhiniṣkramantaṃ suvarṇamayena rathena rūpyamayaiḥ pakṣabhiruragasāracandanamayyā īṣayā vaidūryamayaiścakraiḥ ucchritacchatradhvajasamalaṃkṛtena īṣāpaṭṭāvanaddhena dūṣyapaṭṭasaṃchāditena yatrāṣṭau śatāni kumārīṇāṃ ratnasūtraparigṛhītānām, yāstaṃ rathaṃ vāhayanti abhirūpāḥ prāsādikā darśanīyāḥ paramayā śubhravarṇapuṣkalatayā samanvāgatāḥ pritikārye audvilyakārye bālānāṃ na piṇḍatānām | caturaśītikṣatriyamahāśālakulasahasrāṇi pṛṣṭhataḥ samanubaddhānyabhūvan | caturaśītibrāhmaṇamahāśālasahasrāṇi caturaśītigṛhapatimahāśālasahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhānyabhūvan | pañca ca duhitṛśatāni ratnamayīśibikābhirūḍhāḥ purato niryānti sma | tāḥ sahadarśanenaiva tasya bhikṣoravaivartikā abhūvannanuttarāyāṃ samyaksaṃbodhau | aṣṭaṣaṣṭiścāntaḥpurikāśatasahasrāṇi sahadarśanenaiva tasya bhikṣuravaivartikānyabhūvannanuttarāyāṃ samyaksaṃbodhau | sa ca mahājanakāyo maṇikuṇḍalānyapanīya pādukāścāpanīya ekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena sa bhikṣustenāñjaliṃ praṇamya namasyamānaḥ sthito'bhūt | atha khalu tā api kumārthaḥ pūrvakaiḥ kuśalamūlaiḥ saṃcoditāḥ samānāstābhyaḥ śibikābhyo'vataritvā ekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena sa bhi stenāñjāla praṇamya gāthābhiradhyabhāṣanta -



avabhāsitamadyaivaṃ raviṇeva samantataḥ |

bhikṣuṇā praviśantena janakāyaśca dhiṣṭhitaḥ || 15 ||

rāgadoṣāḥ samucchinnā mohāśca vidhamīkṛtāḥ |

krodho doṣaśca īrṣyā ca sarvaṃ chinnaṃ tadantaram || 16 ||

na rājaṃ prekṣate kaścinnaṃ caivamanuyātyasau |

yo rājñaḥ śūradattasya parivāraḥ sutādikaḥ || 17 ||

pūrṇamāsyāṃ yathā candro nakṣatraparivāritaḥ |

evaṃ sa śobhate bhikṣū rājaputrapuraskṛtaḥ || 18 ||

svarṇabimbaṃ yathā citraṃ kuśalebhiḥ sucitritam |

puṣpitaḥ sālarājo vā emeva bhikṣu śobhate || 19 ||

śakraśca devendra mahānubhāvaḥ

sahasranetrādhipatiḥ puraṃdaraḥ |

sumerumūrdhni tridaśāna īśvaro

emeva bhikṣuḥ praviśatu śobhate'yam || 20 ||

brahmeva manye pratiṣṭhitu brahmaloke

sunirmito vādhipati devaputraḥ |

suyāmu devo yathariva kāmadhātau

emeva bhikṣuḥ praviśatu śobhate'yam || 21 ||

sūryo vā manye pratapati antarīkṣe

sahasraraśmirvidhamiya andhakāram |

obhāsayanto samu diśatā samantād

emeva bhikṣuḥ praviśatu śobhate'yam || 22 ||

dānaṃ daditvā suvipula nantakalpān

rakṣitva śīlaṃ aśabalu nityakālam |

bhāvetva kṣāntimasadṛśa sarvaloke

so lakṣaṇebhiḥ parivṛtu eva śobhī || 23 ||

janayitva vīryaṃ ariyajanapraśastaṃ

sevitva dhyānā caturi alīnacittaḥ |

utpādya prajñāṃ nihaniya kleśajālaṃ

tenaiṣa bhikṣuḥ pratapati sarvaloke || 24 ||

ye buddhavīrā asadṛśa sattvasārāḥ

samatīta śūrā vikiriya dharmaśreṣṭhān |

ye'nāgate'dhve tathariva pratyutpanne

tenaiṣa putro vaśagānu dharmarājñaḥ || 25 ||

mā te anityaṃ bhavatu kadāci bhikṣo

yadrapataivaṃ pratapasi sarvaloke |

saṃpaśya tejo surucira śabdaghoṣo

rājāna tejo na tapati suṣṭhu bhūyaḥ || 26 ||

dharmo yathāyaṃ adhigatu ātmanā te

buddhānujñāto vicarasi sarvaloke |

emeva sarve vijahita istribhāvaṃ

sarve'pi yāmo yathariva eṣa bhikṣuḥ || 27 ||

te añjalīyo daśanakha kṛtva sarve

bhāṣitva gāthāḥ kṣipiṃsu pilandhanāni |

sauvarṇamālā tathapi ca muktahārā-

navataṃsakāni tathapi ca karṇaniṣkān || 28 ||

rājā vai yatha cakravarti balavān sarvān vipaśyī mahī

putrasaṃjña upasthapeti vicaran dvīpāni catvārime |

śreṣṭhī kṣatriya brāhmaṇāṃ gṛhapatī ye koṭṭarājā svakā

no teṣāmatireku sneha janayī sarveṣu premaṃ samam || 29 ||

evaṃ śikṣita dhāraṇīvaśagato bhikṣū ayaṃ sūrato

bodhyaṅgā bala indriyān bibhajati mārgaṃ ca aṣṭāṅgikam |

candro vā yatha rātriye pratapati tārāgaṇairmadhyago

sūryaśco yatha maṇḍalaṃ pratapate vairocanastejavān || 30 ||

sarvān buddhānnamasyāmo daśabalān śāntendriyān sūratān

yeṣāṃ varṇanu kaścidutsahi naro kalpāśataiḥ kṣepitum |

kalpā koṭisahasra bhāṣitu bahūn no ced guṇā kṣepituṃ

no co varṇa kṣipeya lokapravare ekasya romasya hi || 31 ||

yeno cakra pravartitaṃ asadṛśaṃ jñānopadaṃ deśitaṃ

nipuṇaṃ dharma prabhāṣitasya virajaṃ no cāsya dṛśyaṃ kvacit |

śramaṇābrāhmaṇadevānāga asuraurmāraiḥ sabrahmādibhi-

rno śakto guṇaārṇavaḥ prakathituṃ buddhasya sarvajñinaḥ || 32 ||

vandāmo jinavaidyarājamasamaṃ yasyedṛśā aurasāḥ

bhāṣitvā imi gātha sarvi muditā rājñaḥ kumāryastadā |

svarṇaṃ kāñcanacūrṇakāṃśca prakirī cailāni ca prastarī

cūḍānāṃ ca maṇīn sahārarucirā koṭīśatāmūlikā

taṃ bhikṣuṃ abhichādayitva muditā bodhāya saṃprasthitāḥ || 33 ||

atha khalu rājñaḥ śūradattasyaitadabhavat-vipratipannaṃ batedamantaḥpuraṃ janakāyaśca vyutthitaḥ | sa ca jano maṇikuṇḍalānyapanīya ekāṃsaṃ cīvaramāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena sa bhikṣustenāñjaliṃ praṇamya namasyati sma | sa ca rājā śūradattastāvat prāsādiko'bhūt tāvaddarśanīyo na ca tāvadabhirūpo yāvadabhirūpaḥ sa bhikṣuḥ | sa rājyahetoruttrasto'bhūt | rūpakāyapariniṣpattiṃ ca tasya bhikṣodṛṣṭvā atīva roṣamakārṣīt | tasya ca bhikṣo rājamārgasthasya rājñaścakṣurbhyāṃ praviṣṭaḥ | tasyaitadabhavat-saṃraktacittenaitena bhikṣuṇā mamāntaḥpuraḥ dṛṣṭam | akṣibhyāṃ cānena saṃketaḥ kṛtaḥ | tasyaitadabhavat-ka idānīmimaṃ bhikṣuṃ jīvitād vyavaropayiṣyatīti | atha rājñaḥ śūradattasyaḥ pṛṣṭhataḥ putrasahasramanubaddhamabhūt | sa tānāmantrayati sma-vyavaropayadhvaṃ kumārā etaṃ bhikṣuṃ jīvitāditi ||



atha khalu te kumārā rājñaḥ śūradattasya prativahanti sma tasya bhikṣoḥ kṛtaśaḥ | tasyaitadabhavat-putrā api me ājñāṃ na kurvanti | eka evāhaṃ sthāpitaḥ advitīyaḥ | ka idānīmimaṃ bhikṣuṃ jīvitādvayavaropayiṣyati ? atha rājñaḥ śūradattasya nandiko nāma vadhyaghātako'bhūt caṇḍaḥ sāhasiko raudraḥ | atha rājā śūradattastuṣṭa udagraḥ āttamanāḥ evaṃ cintayāmāsa-ayaṃ nandika etaṃ bhikṣuṃ jīvitādvayavaropayiṣyati | atha khalu nandiko vadhyaghātako yena rājā śūradattastenopasaṃkrāmat | atha khalu rājā śūradattastamāha-śakṣyasi tvaṃ nandika etaṃ bhikṣuṃ jīvitādvayavaropayitum ? mahāntaṃ te'bhicchādaṃ dāsyāmi | nandika āha-suṣṭhu deva, yathājñāpayasi | adyainaṃ bhikṣuṃ jīvitādvayavaropayiṣyāmi | tena hi nandika yasyedānīṃ kālaṃ manyase | tīkṣṇamasiṃ gṛhītvā etaṃ bhikṣorhastapādaṃ chinda | karṇanāsāṃ chinda | anena me saṃraktacittenāntaḥpuraṃ prekṣitam | ato'sya saṃdaṃśenākṣiṇī utpāṭaya | atha nandikena vadhyaghātakena tasyāmena velāyāṃ tīkṣṇamasiṃ gṛhītvā bhikṣohastapādāśchinnā akṣiṇī cotpāṭite | tato'sau mahān janakāyo rudan krandan paridevamānaḥ punarapi ratnāvatīṃ rājadhānīṃ praviṣṭaḥ ||



atha khalu rājā śūradattaḥ saptāhasyātyayādudyānagato na ramate na krīḍati na paricārayati | sa udyānānnivṛttaḥ saptāhasyātyayena ratnāvatīṃ rājadhānīṃ prāviśat | so'drākṣīttaṃ bhikṣuṃ rājamārge choritaṃ saptāhamṛtakaṃ avivarṇaśarīram | tasyaitadabhūt-yathāyaṃ bhikṣuravivarṇaśarīraḥ, niḥsaṃśayameṣa bhikṣuravaivartiko bhaviṣyatyanuttarāyāṃ samyaksaṃbodhau | pāpaṃ mayā karma kṛtaṃ mahānagarakasaṃvartanīyam | kṣiprameva mayā mahāniraye pratipattavyaṃ bhaviṣyati | tasyaivaṃ cintayataḥ uparyantarīkṣe caturaśītibhirdevaputrasahasrairekarutasvaraghoṣaśabdamudīritam-evametanmahārāja yathā vadasi | avaivartika eṣa bhikṣuranuttarāyāṃ samyaksaṃbodhau | tasya tāvad bhūyasyā mātrayā bhayaṃ ca trāsaṃ ca stambhitatvaṃ ca romaharṣaścotpanno vipratisāraścābhūt | atha rājā śūradatto duḥkhito durmanā vipratisārī tasyāṃ velāyāmimā gāthā abhāṣata -

rājyaṃ tyajiṣye tathapi ca rājadhānīṃ

hiraṇya suvarṇaṃ tatha maṇimukta ratnān |

ghāteyamātmā svaya śastra gṛhya

nihīnakarmāsmiha bālabuddhiḥ || 34 ||

supuṣpacandro'yamiha bhikṣurāsīd

dvātriṃśatā kavacitu lakṣaṇebhiḥ |

obhāsayanto praviśati rājadhānīṃ

nakṣatrarājo yathariva pūrṇamāsyām || 35 ||

ahaṃ ca hīnaḥ pralulitu kāmabhoge

nārīgaṇenā pramuditu niṣkramāmi |

rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ

ayaṃ ca etī surabhi sunetra bhikṣuḥ || 36 ||

taṃ dṛṣṭva bhikṣuṃ pramuditu nārisaṃgho

sauvarṇamālānavasiri premajātā |

sarve gṛhītvā daśanakhu añjalīyo

gāthābhigītaistamabhistaviṃsu bhikṣum || 37 ||

te gītaśabdāḥ praśamita sarvi rājñaḥ

sa rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ |

ayaṃ ca etī surabhi sunetro bhikṣu-

rmahānubhāvaḥ sugatavarasya putraḥ || 38 ||

mama caiva cittaṃ parama nihīnu māsī-

dīrṣyāṃ ca krodhaṃ ca tatra janemi mūḍhaḥ |

muditaṃ viditva suvipula nārisaṃgho

ālokya bhikṣuṃ praviśatu rājadhānim || 39 ||

atighorarūpā ahu giri bhāṣi tatra

putrasahasraṃ bhaṇami tatkṣaṇasmin |

gatvāna bhikṣuṃ prakuruta khaṇḍakhaṇḍā-

meṣo hi mahyaṃ parama amitra ghoraḥ || 40 ||

te kumāra sarve paramasuśīlavanto

svahitaiṣicittā abhirata yena bhikṣuḥ |

āṇatti devā na kariya evarūpā

śokābhibhūto ahamabhu tasmi kāle || 41 ||

imu bhikṣu dṛṣṭvā parama suśīlavantaṃ

maitryā upetaṃ pitaramiva pravṛttam |

sudṛṣṭacitto avasari ghātanārthaṃ

patito avīcau ahu paścakāle || 42 ||

yannandiko'yaṃ iha sthitu rājamārge

atiraudrakarmā dukhakaru mānuṣāṇām |

āṇatti tenā mama kṛta evarūpā

mālāguṇo vā ayamiha chinna bhikṣuḥ || 43 ||

samantabhadre vanavari premaṇīye

dvijābhikīrṇe kusumitamañjugandhe |

so cāpi anyaḥ suvipula bhikṣusaṃgho

mātrā vihīno yathariva ekaputrakaḥ || 44 ||

uttiṣṭha bhikṣo prativasa kānanasmin

kṛto te arthaḥ suvipula mānuṣāṇām |

yadrājadhānīmimu tada āgato'si

eṣyanti bhikṣu sukaruṇa krandamānāḥ || 45 ||

puṣpadhvajāni ima kṛta dakṣiṇenā

vāmena anye surucira darśanīyāḥ |

prajñapta mārgaḥ sphuṭa kṛta cīvarebhi

uttiṣṭha bhikṣo pratibhaṇa dharma śreṣṭham || 46 ||

cirapraviṣṭo tuhu iha rājadhānyā-

meṣyanti bhikṣu sukaruṇu krandamānāḥ |

mā antarāyo bhava siya jīvitasya

pralopakāle jinavaraśāsanasmin || 47 ||

yathaiva kaścita puruṣa mahānubhāvo

dikṣu vidikṣu satatu vighuṣṭaśabdaḥ |

mahāprapātaṃ prapatati vasuṃdharāyāṃ

sarvābhibhūya tribhavamimaṃ samantāt || 48 ||

emeva bhikṣuriha patito dharaṇyāṃ

surūparūpo bhūṣitu lakṣaṇairvaraiḥ |

adoṣaduṣṭo maya kṛta pāpabuddhinā

supuṣpacandro tiṣṭhati khaṇḍakhaṇḍaḥ || 49 ||

bhikṣu iho duḥkhahata sarva eva

aprītijātāstathapi ca śalyacittāḥ |

bheṣyanti kṣipraṃ dṛṣṭvimu dharmabhāṇakaṃ

supuṣpacandraṃ hatu patitaṃ pṛthivyām || 50 ||

supuṣpacandro yathariva śailarājo

dvātriṃśatībhiḥ kavacitu lakṣaṇebhiḥ |

mālāguṇeva pramadagaṇena gṛhya

kṣaṇe vikīrṇaṃ kṛtu khaṇḍakhaṇḍam || 51 ||

kṛtasmi karmaṃ parama sughorarūpam

avīci gamiṣye yamaviṣayamanātho |

buddhāna bheṣye parama sudūradūre

sa bhikṣuḥ kṛtu iha khaṇḍakhaṇḍam || 52 ||

na putra trāṇa na pi mama jñātisaṃgho

no cāsya mānyā na ca bhaṭapādamūlikāḥ |

meṣyanti trāṇaṃ narakagatasya mahyaṃ

svayaṃ karitva parama nihīnakarma || 53 ||

ye'tīta buddhāstathapi ca ye anāgatā-

stiṣṭhanti ye co daśasu diśāsu kecit |

te sārthavāhā daśabalā niṣkileśāḥ

śaraṇaṃ upaimī vajraghana ātmabhāvān || 54 ||

dṛṣṭvān bhikṣuṃ kṛtu iha khaṇḍakhaṇḍaṃ

krośaḥ pramuktaḥ sukaruṇa devatābhiḥ |

gatvāna te ārocayi bhikṣusaṃghe

supuṣpacandro itu iha rājyadhānyām || 55 ||

yo'sau vidu paṇḍitu dharmabhāṇako

mahānubhāvo diśividiśāsu ghuṣṭaḥ |

so bodhisattvo pratiṣṭhitu dhāraṇīye

supuṣpacandro hatu iha rājadhānyām || 56 ||

yo deti dānaṃ vividhamanantakalpān

yo śīla rakṣatyaśabalamasaṃpravedhim |

yo bhāvi kṣāntīmasadṛśa sarvaloke

supuṣpacandro hatu iha rājadhānyām || 57 ||

yo vīryavantaḥ satatamanantakalpān

yo dhyānu dhyāyī caturi alīnacitaḥ |

yaḥ prajña bhāveti kileśaghātakīṃ

supuṣpacandro hatu iha rājadhāniye || 58 ||

yaḥ kāyapremaṃ vijahitva sarvaśo'

napekṣa bhūtvā tatha jīvitāto |

samantabhadrādvanatotaritvā

supuṣpacandro hatu iha rājadhāniye || 59 ||

te rājadhānīṃ praviśitva sūratā

ārtasvaraṃ krandiṣu ghorarūpam |

dṛṣṭvān bhikṣuṃ kṛtu iha khaṇḍakhaṇḍaṃ

mūrcchitva sarve prapatita te dharaṇyām || 60 ||

rājāna taṃ so avaciṣu bhikṣusaṃgho

kimāparāddhaṃ tava deva bhikṣuṇā |

acchidaśīlena susaṃvṛtena

yaḥ pūrvajātiṃ smarate acintiyām || 61 ||

eṣo vaśī dhāraṇijñānapārago

eṣa prajānātiha śūnya saṃskṛtam |

eṣo'nimittaṃ jagato nidarśayī

praṇidhānasaṃjñāṃ iti sarva varjayī || 62 ||

eṣo muñci manojña ghoṣa ruciraṃ śāntendriyaḥ sūrato

eṣo pūrvanivāsapāramigato lokasya abhyudgataḥ |

eṣo buddha svayaṃbhu jñānavṛṣayo lokasya citrīkṛtaḥ

śuddhā cakṣuṣa prekṣiṣū vitimiro atyartha-maitrī-kṛpaḥ || 63 ||

kāmā hīna jaghanya duḥkhajananāḥ svargasya nirnāśakāḥ

kāmān sevatu bhonti śrotravikalāḥ prajñāvihīnā narāḥ |

kāmān sevatu andhu bhoti manujo mātāpita ghātayī

kāmān sevatu śīlavantu vadhayī tasmādvivarjennaro || 64 ||

kāmān sevatu rāja pārthivavarā varjetva ṛddhimimāṃ

ghorān gacchati karkaśān dukhakarānnarakān bhayānantakān |

pāpaṃ karma karoti īdṛśa viduṃ bhikṣuṃ vadhetī sadā

tasmāt pāpu vivarjitavyu vividhaṃ yo icchi bodhiṃ śivām || 65 ||

rūpāṇi śabdān rasa tatha gandha śreṣṭhān

spraṣṭavyadharmān tyajati alīnacittaḥ |

kāyaṃ viditva yathariva māya tucchaṃ

cakṣuṃ ca śrotraṃ tathariva ghrāṇa jihvam || 66 ||

dāne śikṣitu śīli apratisamaḥ kṣāntiṃ ca vīryaṃ tathā

dhyānaṃ sevatu prajñapāramigataḥ sattvāna arthakaraḥ |

lokaḥ sarvu sadevakaḥ samanujaḥ prekṣanti maitryā jinaṃ

teno cakṣu mahāndhakāragahane budhyanti bodhiṃ śivām || 67 ||

hastī aśvarathāṃstyajanti muditā aṅgālamañcāṃstathā

śibikāṃ dollikayugyayānavṛṣabhān grāmāṇi rāṣṭrāṇi ca |

nagaraṃ rājya tyajitva svarṇasphaṭikāṃ rūpyaṃ pravālāṃstathā

bhāryāpriyaputradhīrasvaśirāstyajitvā bodhiprasthitāḥ || 68 ||

pūjāṃ co atulāṃ karonti muditāḥ puṣpebhi gandhebhi co

gṛhya cchatradhvajā patāka vividhā saṃgītibhāṇḍāni ca |

no cāpī abhinandiṣu bhavagatiṃ jñātvāna śūnyān bhavān

teno lakṣaṇacitritā daśabalā bhāsanti sarvā diśaḥ || 69 ||

na kāmadhātau na ca rūpadhātā-

vārūpyadhātau ca na te niviṣṭāḥ |

traidhātukaṃ nābhiniviṣṭadharmā

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 70 ||

no ātmasaṃjñā na ca puna sattvasaṃjñā

no jīvasaṃjñā pudgalasaṃjña nāpi |

nityaṃ carantā aśabalu brahmacaryaṃ

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 71 ||

na bhāvasaṃjñā na ca punarabhāvasaṃjñā

na kṣemasaṃjñā na punarakṣemasaṃjñā |

no saukhyasaṃjñā na punarasaukhyasaṃjñā

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 72 ||

no astisaṃjñā na punarnāstisaṃjñā

no istrisaṃjñā na punaḥ puruṣasaṃjñā |

na grāmasaṃjñā na ca nagareṣu saṃjñā

no rāṣṭrasaṃjñā na pi nigameṣu saṃjñā || 73 ||

no rāgasaṃjñā na puna virāgasaṃjñā

no doṣasaṃjñā na punaradoṣasaṃjñā |

no mohasaṃjñā na punaramohasaṃjñā

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 74 ||

no indriyebhirna puna te balebhi-

rbodhyaṅgadhyāne na ca puna te niviṣṭāḥ |

traidhātuke te pravijahi doṣa sarva

ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 75 ||

no rāgaraktā na ca puna doṣaduṣṭā

no mohamūḍhā aśaṭha bhavanti nityam |

dṛṣṭvā ca buddhā daśabala satkaronti

no cāpi svargaṃ matidhara prārthayanti || 76 ||

teṣāṃ śrutvā parata viśiṣṭadharmaṃ

no bhuya tasmin bhavati kadāci kāṅkṣā |

tailasya pātraṃ yathariva accha śuddhaṃ

chedācchedaṃ paramata tebhi jñātam || 77 ||

snehaṃ kurvatu jāyate anunayaḥ so'pī kileśo mahān

doṣaṃ kurvatu jāyate'sya pratigho vairaṃ bhayaṃ pāpakam |

dvāvetau vijahitvanā matigharā bodhāya ye prasthitāḥ

te bhontīha nararṣabhā daśabalā loke samabhyudgatāḥ || 78 ||

adhyātmaṃ prajahitva bāhyamapi co dharmasvabhāve sthitāḥ

śīlaskandhu viśodhito aśabalo akhaṇḍa acchidritaḥ |

no vā teṣu kadāci śīla śabalaṃ no cāpi kalmāṣatā

dvāvetau parivarjiyā matidharā budhyanti bodhiṃ śivām || 79 ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

ahaṃ sa pūrve caramāṇu cārikāṃ

rājā abhūvaṃ tada śūradattaḥ |

ratanāvatī nāma sa rājadhānī

udyānabhūmiryatu niṣkramāmi || 80 ||

rathābhirūḍhastada dṛṣṭva bhikṣuṃ

samantaprāsādiku darśanīyam |

dvātriṃśatā kavacitu lakṣaṇebhi -

robhāsayantaṃ daśa diśatā samantāt || 81 ||

supuṣpacandro diśatā suviśruto

hitānukampī karuṇāvihārī |

sattvānukampī nagaraṃ praviṣṭaḥ

śirīya tejena ca śobhamānaḥ || 82 ||

ahaṃ ca rūpeṇa tādṛśo'bhavaṃ

mātsaryamutpannu subhairavaṃ me |

kāmeṣu gṛddho grathitaśca rājye

mā eṣa rājyānmama cyāvayeta || 83 ||

putrāṇa saṃpūrṇa sahasra mahyaṃ

rathānurūḍhā anuyānti pṛṣṭhataḥ|

vicitramukuṭābharaṇā vibhūṣitā

yatha devaputrāstridaśendra yānti || 84 ||

duhitṝṇa tasmin śata pañca mahyaṃ

maṇipādukārūḍha sudarśanīyāḥ |

ābaddhamukuṭābharaṇā vibhūṣitā-

ste hemajālai rathu te vahanti || 85 ||

strīṇāṃ sahasrāṇi aśīti mahyaṃ

prāsādikāḥ sarva sudarśanīyāḥ |

rathādhirūḍhāḥ samudīkṣya bhikṣuṃ

prāsādikaṃ merumivodgataśriyam || 86 ||

dṛṣṭvā ca tāsāṃ pitṛsaṃjña jātā

utpāditaṃ citta varāgrabodhaye |

samādayitvā tada brahmacaryaṃ

kṣipiṃsu tānābharaṇān manoramān || 87 ||

īrṣyā mamotpanna abhūṣi tatkṣaṇaṃ

vyāpādadoṣaśca khilaṃ cā dāruṇam |

aiśvaryamattaśca vadāmi putrān

ghāteya bhikṣuṃ sthitu yaḥ purastāt || 88 ||

śrutvātha te mahya kumāra vākyaṃ

suduḥkhitā durmanaso abhūvan |

mā eva pravyāhara tāta vācaṃ

na ghātayāmo vaya bhikṣumīdṛśam || 89 ||

yadyaṅgamaṅgātu śarīra chidyet

kalpāna koṭyo yatha gaṅgavālukāḥ |

na tveva bhikṣuṃ vaya hiṃsayema

tathāhi bodhāya utpannu cittam || 90 ||

śrutvātha rājā tada putravāsyaṃ

bhṛtyaṃ bhaṇī roṣitu vadhyaghātakam |

ānetha śīghraṃ imu bhikṣu ghātayī

sthitu yaḥ purastāpi antaḥpurasya || 91 ||

athāgamī paści sa vadhyaghātako

sa raudracitto va su nandināmā |

asiṃ gṛhītvāna sa tailapāyitaṃ

yeno kṛto bhikṣuṇa aṣṭakhaṇḍaḥ || 92 ||

kṛtvā tvakarmeti sughorarūpaṃ

niryātu udyānu gatā kṣaṇena |

na tasya krīḍā na ratī ca jāyate

smaritva bhikṣuṃ tada puṣpacandram || 93 ||

sa śīghraśīghraṃ tvaramāṇarūpaḥ

tataḥ praviṣṭaḥ svaku rājadhānīm |

rathābhirūḍho gatu taṃ pradeśaṃ

yasmin kṛto bhikṣu sa aṣṭakhaṇḍam || 94 ||

aśrauṣi so ghoṣamathāntarīkṣād

bahūn devānayutāna krandatām |

kalirāja pāpaṃ subahu tvayā kṛtaṃ

cyuto gamiṣyasyasukhaṃ avīcim || 95 ||

śrutvāna rājā marutāna ghoṣaṃ

suduḥkhito durmanu trastacittaḥ |

bahū mayā dāruṇa pāpakaṃ kṛtaṃ

yeno mayā ghātitu puṣpacandraḥ || 96 ||

yaḥ putru buddhāna nararṣabhāṇāṃ

anantajñānīna tathāgatānām

guptendriyaḥ sūratu śāntamānasaḥ

so'pī mayā ghātitu kāmakāraṇāt || 97 ||

yo dharmu dhāreti tathāgatānāṃ

saddharmakośaṃ kṣayi vartamāne |

jñānapradīpaṃ kari sarvaloke

kaṣṭaṃ sa me ghātitu kāmakāraṇāt || 98 ||

yo dharma pravyāharatī prajānāṃ

gambhīra śāntaṃ nipuṇaṃ sudurdṛśam |

yo bodhimaṇḍasya varasya deśakaḥ

so'yaṃ mayā ghātitu kāmakāraṇāt || 99 ||

yo dharmakośaṃdharu nāyakānā-

mandhasya lokasya pradīpabhūtaḥ |

yo dhāraṇī dhārayi sūtrarājaṃ

sa kiṃ mayā ghātitu kāmakāraṇāt || 100 ||

asaṃkiliṣṭaḥ suviśuddhajñānī

śāntaḥ praśāntaḥ satataṃ samāhitaḥ |

kāmāndhabhūtena mayādya ghātito

yenātikaṣṭaṃ nirayaṃ gamiṣye || 101 ||

ye'tīta buddhāpyatha ye anāgatā

ye cāpi tiṣṭhanti narottamā jināḥ |

anantavarṇān guṇasāgaropamān

upaimi sarvān śaraṇaṃ kṛtāñjaliḥ || 102 ||

ghorān gamiṣye nirayāṃścyutasya

trātā na tatra pratividyate mama |

karmaṃ hyaniṣṭaṃ hi kṛtaṃ mayādya

yad ghātito'yaṃ maya dharmabhāṇakaḥ || 103 ||

dhik pāpacittaṃ vyasanasya kartṛ

dhig rājabhāvaṃ madagarvitānām |

ekaḥ prayāsyāmi vihāya sarvaṃ

sāraṃ na me kiṃcidito gṛhītam || 104 ||

viśuddhadharmo gatadoṣamohaḥ

priyaṃvadaḥ kāruṇiko jitātmā |

adūṣakaḥ sarvajanaikabandhuḥ

kasmāddhato me varapuṣpacandraḥ || 105 ||

hā suvratā kṣāntitapodhanāḍhyā

hā rūpadākṣiṇyaguṇairupetā |

hā niṣkuhā śrīghana niṣprapañcā

kuha prayāto'si vihāya mā tvam || 106 ||

adyāvagacchāmi maharṣivākyaṃ

kāmā hyanityā vadhakāḥ prajānām |

manojvarā durgatihetavaśca

tasmāt prahāsye eta kāmacaryām || 107 ||

yāsye ghoramahaṃ hyavīcinirayaṃ trāṇaṃ na me vidyate

pāpaṃ karma kṛtaṃ hyaniṣṭamasukhaṃ bhikṣurmayā ghātitaḥ |

muktvā rājya hu brahmacaryaparamaḥ pūjāṃ kariṣye varāṃ

puṣpairgandhavilepanaiḥ suruciraiḥ stūpaṃ kariṣyāmyaham || 108 ||

putrāśco duhitṝḥ striyo gṛhapatī ye cā amātyā mama

śreṣṭhī naigama kṣatriyā bahuvidhāḥ sarveṣa bhāṣāmyaham |

agaruṃ padmaku candanaṃ suruciraṃ gandhāśca ye śobhanāḥ

śīghraṃ kurvatha mañjugarbhaśibikāṃ yadbhikṣu dhmāpīyatu || 109 ||

śrutvā pārthivavākya sarvanagaraṃ gandhāṃ haritvā varāṃ

citikāṃ kṛtva manojñagandha rucirāmāropya bhikṣuṃ tahim |

agaruṃ padmaku candanaṃ satagaraṃ spṛkkāṃ tathā pāṭalāṃ

puṣpairmālyavilepanena ruciraistailena prajvālayī || 110 ||

droṇyāṃ tasya kṛtaṃ śarīramabhavad yā māpitā bhikṣubhi-

steṣāṃ stūpu karitva rāja avacī pūjāsya kāmāmyaham |

puṣpaṃ mālya vilepanaṃ ca grahiya cchatrān patākāṃ dhvajāṃ -

stasmiṃstūryasahasrakoṭinayutāṃ vādāpayī pārthivaḥ || 111 ||

traikālyaṃ divase vrajī mahipati bhikṣusya stūpaṃ tadā

triṣvapyadhvasu deśayī purīmakaṃ yatkiṃci pāpaṃ kṛtam |

varṣā koṭisahasra pañcanavatiṃ taṃ kṣepayī duṣkṛtaṃ

śīlaṃ paści akhaṇḍa rakṣitu varaṃ śuddhaṃ śucī nirmalam || 112 ||

varṣā koṭisahasra pañcanavatiṃ poṣī tadā poṣadhaṃ

bhinne co tada ātmabhāvi patito ghorāmavīciṃ punaḥ |

kṛtvā nirghṛṇa karma vedayi dukhaṃ kāmaṃnidānaṃ bahu

buddhā koṭisahasra pañcanavatiṃ vīrāgitā ye mayā || 113 ||

varṣā koṭisahasra pañcanavatī andho'hamāsaṃ tadā

dvāṣaṣṭī pi ca kalpa koṭinayutā netrā mi bhinnā purā |

naikā kalpasahasra koṭinayutāmutpāṭya cakṣurhṛtaṃ

hastā cchinna anantakalpanayutān pādāśca karṇāḥ śirāḥ || 114 ||

mānuṣye sati kalpakoṭinayutānanyāsu vā jātiṣu

duḥkhā vedana vedayāmi ca ciraṃ saṃsāraduḥkhārditaḥ |

kṛtvā pāpaku karma duḥkhanubhavī saṃsāramāṇaściraṃ

tasmāt pāpu na kuryu adhvi tribhave yo bodhimicchecchivām || 115 ||

deśetva karmaṃ purimaku rājaśreṣṭho

nāsau vimucyī purimaku duṣkṛtātaḥ |

kṛtvā ca karmaṃ purimaku ghorarupaṃ

sa ca cyavitva gacchennirayamavīci ghoram || 116 ||

hastā vicchinnāstathapi ca pāda karṇa

nāsā vicchinnā bahuvidha nantakalpān |

netrā ca mahyaṃ balaśo hṛtā kṣipitvā

utkṣipta daṇḍairvicaratu cārikāyām || 117 ||

tyaktvā svakāye śira kara bodhihetoḥ

putrāśca dārānnayana tathātmamāṃsam |

hastāṃśca pādān parityaji hṛṣṭacitto

no ca kṣapemī purimaku pāpakarma || 118 ||

rājā abhūvaṃ tada ahu śūradatto

te putra mahyaṃ carimaka dharmapālāḥ |

padmottaro'yaṃ āsi supuṣpacandro

vasunandi āsīddaśabalu śāntirājaḥ || 119 ||

si nārisaṃgho suvipula kṣatriyāśco

gṛhapatī ye balapati ye camātyāḥ |

śreṣṭhī tathaiva naigama kodṛrājā

sarve'pyabhūṣī daśabala niṣkileśāḥ || 120 ||

kumāra evācaritamanantakalpaṃ

dṛṣṭvān buddhān dhutaguṇa niṣkileśāḥ |

te te mi duḥkhā tada anubhūtapūrvā

carantu śreṣṭhāṃ ima bodhicaryām || 121 ||

yo bodhisattvaḥ pratiṣṭhita dhāraṇīye

maitrāvihārī acalitu aprakampī |

nāsau kadācid vrajati apāyabhūmiṃ

pūjetva buddhān dhutaguṇa niṣkileśān || 122 ||

yo icchi buddho kathamiha dharmasvāmī

dvātriṃśatībhiḥ kavacitu lakṣaṇebhiḥ |

so śīlarakṣī aśabala apravedhā

deśeti dharmaṃ pratiṣṭhitu dhāraṇīye || 123 ||



iti śrīsamādhirāje supuṣpacandraparivartaḥ pañcatriṃśatitaḥ || 35 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project