Digital Sanskrit Buddhist Canon

Kṣemadattaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version क्षेमदत्तपरिवर्तः
kṣemadattaparivartaḥ |



atha khalu bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma-bhūtapūrvaṃ kumāra atīte'dhvanyasaṃkhyeye kalpe asaṃkhyeyatare vipule apramāṇe acintye aparimite yadāsīt | tena kālena tena samayena ghoṣadatto nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | sa khalu punaḥ kumāra ghoṣadattastathāgato'rhan samyaksaṃbuddho aprameyānacintyānaparimāṇānasaṃkhyeyān sattvānāsravakṣayāyārhattve pratiṣṭhāpya parinirvāpya aprameyānasaṃkhyeyāṃśca sattvānanuttarāyāṃ samyaksaṃbodhāvavinivartanīyatve pratiṣṭhāpya parinirvṛto'bhūt | tena ca kumāra kālena tena samayena rājābhūcchrīghoṣo nāma | sa tasya tathāgatasya pūjārthaṃ tathāgatadhātugarbhāṇi caturaśītistūpakoṭisahasrāṇi kārayāmāsa | ekaikasmiṃśca stūpe caturaśīticaturaśītidīpārdhyakoṭīniyutasahasrāṇi pratiṣṭhāpayāmāsa | evaṃ vādyānāṃ tūryāṇāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākānām | ekaikatra ca stūpe caturaśīticaturaśītikoṭisahasrāṇi pratiṣṭhāpayāmāsa | ihi hi kumāra sa rājā śrīghoṣastathāgataśarīrāṇāṃ pūjāṃ kṛtvā caturaśītyā bodhisattvakoṭīniyutaśatasahastrāṇāṃ mahāntaṃ bodhisattvasaṃnipātaṃ kārayitvā teṣāṃ bodhisattvānāṃ mahāsattvānāṃ sarvasukhopadhānena pūjāyāmudyukto'bhūt | sarve ca te bodhisattvā mahāsattvā dharmabhāṇakā abhūvan anācchedyapratibhānāḥ samādhipratilabdhāḥ asaṅgadhāraṇīpratilabdhā bhūtaguṇadharmadeśakāḥ pariśuddhadharmadeśakāḥ bodhisattvavaśipāramiprāptāḥ | tena ca kumāra kālena tena samayena tatraiva parṣadi kṣemadatto nāma bodhisattvo mahāsattvo'bhūcchiśurdaharaḥ kṛṣṇakeśaḥ prathamayauvanasamanvāgate bhadrake vayasi vartamānaḥ avikrīḍitāvī kāmeṣu kaumārabrahmacārī ekavarṣa upasaṃpadā | tena ca kumāra kālena tena ca samayena rāja śrīghoṣastaṃ mahāntaṃ bodhisattvamahāsattvagaṇamadhyeṣate sma yaduta ṣaṭpāramitāsaṃgītau | bodhisattvapiṭakamahādhāraṇyupāyakauśalyavaśivinayāsaṅgābhinirhārārthaṃ tān bodhisattvān mahāsattvānadhyeṣya rātrau saṃniṣaṇṇāyāṃ tathāgatacaityasya purataḥ tatrānekāni dīpārdhyakoṭiniyutaśatasahasrāṇi prajvālitāni | siktasaṃmṛṣṭaśodhitaśca maṇḍalamātraḥ kṛto'bhūt puṣpābhikīrṇo nānāvicitraśayanāsanaprajñaptaḥ | rājāpi śrīghoṣaḥ sāntaḥpuragrāmanagarajanapadapāriṣadyaḥ sapauro niṣkrāntaḥ | vādyatūryatālāvacarapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ parigṛhītābhistathāgatacaityasya pūjāṃ kṛtvā sārdhamantaḥpūreṇa prāsādatalamabhirūḍho'bhuddharmaśravaṇāya | mahatī ca devamānuṣikā pariṣat saṃnipatitā dharmaśravaṇārthikā | adrākṣīt kṣemadatto bodhisattvo mahāsatvastāni ca mahānti dīpārdhyakoṭīniyutaśatasahasrāṇi saṃprajvalitāni | avabhāsenaiva sphuṭamabhūt | sadevamānuṣikāṃ ca janatāṃ dharmaśravaṇāya saṃnipatitāṃ viditvā tasyaitadabhūt-ahamapi mahāyānasaṃprasthitaḥ | yannvahamimaṃ samādhimākāṅkṣastathāgatapūjāṃ kuryām, yathārūpayā pūjayā sadevamānuṣāsuralokaścitrīkāraprāpto bhavedāttamanāḥ pramuditaḥ prītisaumanasyajāto bhaveddharmālokaprāptaḥ | imāṃ ca sarvāṃ tathāgatapūjāmabhibhaveyaṃ yeyaṃ śrīghoṣeṇa rājñā kṛtā | rājā ca śrīghoṣaścitrīkāraprāpto bhavedāttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāntaḥpuraparivāraḥ ||



atha khalu kṣemadatto bodhisattva evaṃcittaḥ prītisaumanasyajātastaṃ mahāntaṃ janakāyaṃ saṃnipatitaṃ viditvā dharmaśravaṇikānāṃ rātrau saṃniṣaṇṇāyāṃ tathāgatacaityasya purataḥ sthitvā dakṣiṇaṃ bāhuṃ cīvarapariveṣṭitaṃ kṛtvā tailaplutaṃ kṛtvā dīpayāmāsa | atha khalu kṣemadattasya bodhisattvasya mahāsattvasyādhyāśayenānuttarāṃ samyaksaṃbodhiṃ paryeṣamāṇasya tathā pradīpte dakṣiṇe pāṇau nābhūt cittasya mukhavarṇasya vā anyathātvam | atha khalu kumāraḥ samanantarapradīpte kṣemadattasya bodhisattvasya mahāsattvasya pāṇau saṃprajvalite saṃjyotībhūte ekajvālāprāpte, atha khalu tasyāṃ velāyāṃ mahāpṛthivīcālaḥ prādurabhūt | tasya pāṇau dīpyamānasya prabhayā tānyanekāni dīpārdhyakoṭīnayutaśatasahasrāṇi dhyāmīkṛtānyabhūvan | sarvāsu ca dikṣu mahānavabhāso'bhūt, yenāvabhāsena sarvā diśo'vabhāsitāḥ samantāt sphuṭā abhūvan | sa prītisaumanasyajāta imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ valgunā manorameṇa svareṇa viśiṣṭayā vācānuprabaddhaiḥ padavyañjanairvistareṇa sarvaparṣadaṃ vijñāpayan saṃprakāśayati sma | tatra dvādaśa sahasrāṇi trāyatriṃśatkāyikānāṃ devānāṃ saṃnipatitāni dharmaśravaṇāya | te prītisaumanasyajātā vividhāṃ divyāṃ pūjāmakārṣuḥ, apsarogaṇāśca divyāḥ saṃgītīḥ prayojayāmāsuḥ | adrākṣīdrājā śrīghoṣaḥ upariṣṭāt prāsādatalagataḥ svajanapuraskṛtaḥ antaḥpuramadhyagato'ṣṭāṅgapoṣadhasamādattaḥ kṣemadattaṃ bodhisattvaṃ mahāsattvaṃ bāhunāvabhāsayantaṃ sarvāḥ prabhā abhibhūya divyayā atikrāntamānuṣikayāvabhāsitam | dṛṣṭvā ca punarasyaitadabhūt-abhijñāprāpto batāyaṃ kṣemadatto bodhisattvo mahāsattvo bhaviṣyatīti | sa tīvraṃ prema ca prasādaṃ ca gauravaṃ ca cipasthāpya saparivāro mahākuśalamūlapuṇyaskandhopastabdhaḥ sārdhamaśītyāntaḥpurikābhistataḥ prāsādatalādātmānamutprākṣipat yadut kṣemadattasya bodhisattvasya darśanāya prītisaṃmodanāya | sa gauravanirjātena kuśalamūlena dṛṣṭa eva dharme saparivāro devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigrahaṃ pratilabhate | sa devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigṛhītaḥ punareva rājā śrīghoṣaḥ saparivāraḥ paripūrṇāddhastaśatasahasrikāt prāsādāt patitaḥ | na cāsya kāyaviheṭhaścittaviheṭho vā avalīnatā vābhūt ||



atha khalu rājā śrīghoṣaḥ ubhau bāhū pragṛhya mahatā janakāyena sārdhaṃ mahāntaṃ nirnādanirghoṣamākrandraṃ cākārṣīt yaduta kṣemadattasya bodhisattvasya mahāsattvasya bāhuṃ dahyamānaṃ dṛṣṭvā saṃprajvalitam | sa rājā tena mahatā janakāyena sārdhaṃ prārodīdaśrūṇi pravartayamānaḥ ||



atha khalu kṣemadatto bodhisattvo mahāsattvaḥ rājānaṃ śrīghoṣamāmantrayate sma-kiṃ punasttvaṃ mahārāja anena mahatā janakāyena sārdhaṃ mahāntaṃ nirnādanirghoṣamākrandaṃ kurvan rodiṣi aśrūṇi ca pravartayasi ? atha khalu rājā śrīghoṣaḥ kṣemadattaṃ bodhisattvaṃ gāthābhigītena prābhāṣata -

kṣemadattaṃ mahāprājñaṃ paṇḍitaṃ dharmabhāṇakam |

aṅgahīnaṃ viditvainaṃ jano'yaṃ tena roditi || 1 ||

etādṛśaṃ rūpamidaṃ tejorāśisamudgatam |

bāhuhīnaṃ viditvā hi bhūyo'hamapi duḥkhitaḥ || 2 ||

yastvayā dīpito bāhuḥ prabhā muktā diśo daśa |

ime jihmīkṛtā dītā divyayā tvatprabhūtayā || 3 ||

prakampiteyaṃ pṛthivī cittaṃ te na ca līiyate |

tata utpāditaṃ cittaṃ naiṣo avarakovidaḥ || 4 ||

hastaśatasahasrātaḥ prāsādāt patito hyaham |

sārdhamantaḥpureṇeha na ca me kāyu hiṃsitaḥ || 5 ||

sādhu te jñānamāścaryaṃ sādhu cittamanuttaram |

sādhu vīryaṃ ca svārabdhaṃ sādhuṃ cādhyāśayo mahān || 6 ||

yasya hastau vidahyante na jātvastīha iñjanā |

prītiprāmodyajātaśca bhūyo dharmaṃ prabhāṣate || 7 ||

pūrṇamāsyāṃ yathā candraḥ sūryo vāsau nabhastale |

sumerugirirājo vā evaṃ śobhasi māriṣa || 8 ||

ahaṃ pi evaṃ praṇidhiṃ paripūreya paṇḍitaḥ |

kāye premaṃ jahitvāhaṃ kuryāmarthaṃ ca prāṇinām || 9 ||

dharmapremṇā ca hṛṣyāmi prīitirme'tra acintiyā |

yat puno aṅgahīno'si tena me duḥkhamuttamam || 10 ||

kṣemadatto hi rājānaṃ devanāgehi pūjitaḥ |

anantapratibhānena imā gāthā abhāṣata || 11 ||

naivaṃ syādaṅgahīno'sau yasya bāhurna vidyate |

sa tu devāṅgahīnaḥ syāda yasya śīlaṃ na vidyate || 12 ||

anena pūtikāyena pūjitā me tathāgatāḥ |

acintiyā dakṣiṇīyāḥ sarvalokasya cetiyāḥ || 13 ||

anantā yāstrisāhasrā paripūritāḥ ||

pradadyāllokanāthebhyo buddhajñānagaveṣakaḥ || 14 ||

astyeṣā laukikī pūjā anyā pūjā acintiyā |

ye dharmān śūnyān jānanti tyajante kāyajīvitam || 15 ||

satyavākyaṃ kariṣyāmi mahārāja śṛṇohi me |

yā ceyaṃ janatā sarvā imāṃ gāthāṃ vijānatha || 16 ||

yena satyena buddho'haṃ bheṣye lokasya cetiyaḥ |

tena satyena dharaṇī ṣaḍavikāraṃ prakampatu || 17 ||

bhāṣitā va iyaṃ vācā dharaṇī ca prakampitā |

āścaryamadbhataprāptā devakoṭyaḥ praharṣitāḥ || 18 ||

harṣitā devamanujā bodhicittamupādayuḥ |

prasthitā agrayānasminnaprameyā acintiyāḥ || 19 ||

yāttakānāṃ kṛto arthaḥ kṣemadattena bhikṣuṇā |

buddhānāṃ vartate jñānaṃ yatrākṣayamacintiyam || 20 ||

yena satyena dharmo'sau bāhurnāma na vidyate |

tena satyena me bāhurbhoti kṣipraṃ yathā purā || 21 ||

yena satyena dharmo'sau kṣemadatto na vidyate |

diśo daśa gaveṣadbhiḥ śunyatvānnopalabhyate || 22 ||

yo'pi niścarate śabdastaṃ pu śūnyaṃ vijānatha |

pratiśrutkopamaḥ śabdo dharmānevaṃ vijānatha || 23 ||

sadā viśārado bhoti śunyatāyāṃ gatiṃgataḥ |

tasya satyena vākyena sarvaloko na dahyate ||24 ||

yāvantastribhave sattvā ye devā ye ca mānuṣāḥ |

sarvajñatāyāstejena sarve bhonti samāhitāḥ || 25 ||

yāvantyupadravāḥ kecid ye divyā ye ca mānuṣāḥ |

avaivartikatejena sarve te bhonti nirvṛtāḥ || 26 ||

bhāṣitāśca imā gāthā bāhuśca punarutthitaḥ |

kṣemadattasya kāyaśca lakṣaṇehi vicitritaḥ || 27 ||

devakoṭīsahasrāṇi antarikṣe sthitāni ca |

mandārapuṣpaistaṃ bhikṣumokiranti ca tatkṣaṇam || 28 ||

amānuṣyehi puṣpehi jambudvīpo hyayaṃ sphuṭaḥ |

apsaraḥkoṭiniyutai saṃgītyaḥ saṃprayojitāḥ || 29 ||

imaṃ nādaṃ nadantasya kṣemadattasya tatkṣaṇam |

buddhakoṭīsahasrāṇi paśyantīdaṃ vikurvitam || 30 ||

svakasvakeṣu kṣetreṣu ārocet sumahāyaśāḥ |

bhikṣūṇāṃ bhikṣuṇīnāṃ ca upāsaka upāsikām || 31 ||

kṣemadatto hyasau bhikṣuḥ paṇḍitaḥ sumahābalaḥ |

yenāsau dīpito bāhurbuddhajñānasya kāraṇāt || 32 ||

tena kṣetrasahasrāṇi yathā gaṅgāya vālikāḥ |

obhāsitāḥ pradīpena kalpoddāha iva sthite || 33 ||

puṣpacandanacūrṇaiśca sarvakṣetrāḥ sphuṭā abhūt |

yāvadbhūmimupādāya jānumātramabhūt sphuṭam || 34 ||

sarvaratnaiḥ sarvapuṣpairbuddhakṣetramabhūt sphuṭam |

kṣemadattasya pūjāyai nāgā varṣanti mauktikam || 35 ||

sarvaratnāmayairvyūhairidaṃ kṣetramalaṃkṛtam |

saṃstṛtaṃ ratnamuktābhioḥ kṣemadattasya pūjayā || 36 ||

devā nāgāśca yakṣāśca kinnarāpsaramahoragāḥ |

prasthitā agrabodhīye yathā gaṅgāya vālikāḥ || 37 ||

śākyasiṃho'pi saṃbuddho gṛdhrakūṭasmi parvate |

purato bhikṣusaṃdhasya siṃhanādaṃ nadī jinaḥ || 38 ||

kṣemadatto'hamabhavaṃ śrīghoṣo'pyajito'bhavat |

kalpakoṭīsahasrāṇi caran saṃbodhicārikām || 39 ||

sahadarśanena bhikṣusya kṣemadattasya tatkṣaṇam |

acintyābhistadā strībhiḥ strībhāvo vinivartitaḥ || 40 ||

vyākṛtāste narendreṇa nāsti teṣāṃ vinivartanā |

svayaṃbhuvo bhaviṣyanti sarve lokavināyakāḥ || 41 ||

śrutvā sūtramidaṃ vidvān saṃlekhaguṇadarśanam |

kāye prema na kurvīta iha dharme suśikṣitaḥ || 42 ||



iti śrīsamādhirāje kṣemadattaparivarto nāma trayastriṃśatitamaḥ || 33 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project