Digital Sanskrit Buddhist Canon

Daśānuśaṃsāparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशानुशंसापरिवर्तः
daśānuśaṃsāparivartaḥ ||



daśeme kumāra ānuśaṃsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya | katame daśa ? agninā na dahyate | śastreṇa na hanyate | viṣamasya na kramate | udakena na mriyate | devatāścainaṃ rakṣanti | lakṣaṇālaṃkṛtaṃ ca kāyaṃ pratilabhate | sarvadurgatidvārāṇi cāsya pithitāni bhavanti | brahmaloke cāsyopapattirbhavati | sukhena cāsya rātriṃdivāni vrajanti | prītisukhaṃ cāsya kāyaṃ na vijahāti | ime kumāra daśānuśaṃsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya ||

tatredamucyate -

agninā dahyate nāsau śastreṇa na ca hanyate |

viṣaṃ na kramate kāye udake mriyate na saḥ || 1 ||

rakṣanti devatāścainaṃ dvātriṃśad bhonti lakṣaṇāḥ |

durgatiḥ pithitā cāsya kṣāntiye anuśaṃsime || 2 ||

brahmatvaṃ atha śakratvaṃ bhoti cāsya na durlabham |

sukhaṃ viharate nityaṃ priti bhonti acintiyā || 3 ||

no agniśastreṇa sa jātu hanyate

viṣeṇa vā vārigato na mriyate |

rakṣanti devāstatha nāga yakṣā

maitrīvihāriṣyimi ānuśaṃsāḥ || 4 ||

dvātriṃśa kāye'sya bhavanti lakṣaṇā

no cāsya bhūyo vinipātu bhoti |

cyutaśca sa brahmapuropapadyate

kṣāntisthitasyo imi ānuśaṃsāḥ || 5 ||

sukhena rātriṃdiva tasya yānti

prītisphuṭaḥ kāyu tadāsya bhoti |

sa kṣāntisauratyabale pratiṣṭhitaḥ

prasannacittaḥ sada bhoti paṇḍitaḥ || 6 ||

daśeme kumāra ānuśaṃsā ārabdhavīryasya bodhisattvasya mahāsattvasya | katame daśa? yaduta durāsadaśca bhavati | buddhaparigrahaṃ ca pratilabhate | devatāparigṛhītaśca bhavati | śrutvā cāsya dharmā na parihīyante | aśratapūrvāṃśca dharmān pratilabhate | samādhigotraṃ ca pratilabhate | alpābādhaśca bhavati | āhāraścāsya samyak pariṇāmayati | padmopamaśca bhavati na musalopamaḥ | ibhe kumāra daśānuśaṃsā ārabdhavīryasya bodhisattvasya mahāsattvasya ||

tatredamucyate-

durāsadaḥ sadā bhoti paridāho na vidyate |

rakṣanti devatāścainaṃ kṣipraṃ buddhān sa paśyati || 7 ||

śrutaṃ na hīyate tasya aśrataṃ bhoti āmukham |

praṇidhiṃ paripūreti vīryavante ime guṇāḥ || 8 ||

samādhigotraṃ labhate vyādhiścāsya na jāyate |

sukhaṃ cāsyānnapānāni pacyante na viṣīdati || 9 ||

utpalaṃ varimadhye va so'nupūrveṇa vardhate |

evaṃ śuklehi dharmehi bodhisattvo vivardhate || 10 ||

avandhyāścāsya gacchanti rātrayo divasāni ca |

bhaviṣyati mṛtyukāle phalametasya cedṛśam || 11 ||

ārabdhavīryeṇa tathāgatena

kalpairanaikaiḥ samudāgatena |

ye bodhisattvā viriyeṇupetā-

steṣānuśaṃsā imi saṃprakāśitāḥ || 12 ||

ārabdhavīryo bhavatī durāsadaḥ

parigṛhīto bhavatī jinehi |

devā pi tasya spṛha saṃjanenti

nacireṇa so lapsyati buddhabodhim || 13 ||

śrataṃ ca tasyo na kadāci hīyate

anye pṛthū cāpi labhanti dharmāḥ |

pratibhānu tasyo adhimātru vardhate

ārabdhavīryasya ime'nuśaṃsāḥ || 14 ||

samādhigotraṃ ca laghuṃ dhigacchati

ābādhu tasyo na kadāci bhoti |

yathaiva so bhojanu tatra bhuñjate

sukhena tasyo pariṇāmu gacchati || 15 ||

rātriṃdivaṃ bhavati śuklapakṣo

ārabdhavīryasya atandritasya |

bodhī pi tasyo nacireṇa bheṣyate

tathā hyasau vīryabalairupetaḥ || 16 ||

daśeme kumāra ānuśaṃsā dhyānādhimuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta ācāre tiṣṭhati | gocare carati | niṣparidāho viharati | guptendriyo bhavati | prītimanubhavati | viviktaḥ kāmaiḥ | atṛpto dhyānaiḥ | mukto māraviṣayāt | pratiṣṭhito buddhaviṣaye | vimuktiṃ paripācayati | ime kumāra daśānuśaṃsā dhyānādhimuktasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

nāsau bhoti anācāro ācāre saṃpratiṣṭhitaḥ |

gocare carate yogī varjeti ca agocaram || 17 ||

niṣparidāhyavihārī guptendriya susaṃvṛtaḥ |

anubhavati saṃprītiṃ dhyānadhyāyisya gocaraḥ || 18 ||

viraktaḥ kāmatṛṣṇāyā dhyānasaukhyaṃ niṣevate |

mukto'sau māraviṣayād buddhagocari saṃsthitaḥ || 19 ||

yogino hi viśeṣo'yaṃ yadeko ramate vane |

vimuktiṃ paripāceti taṃ bhoti daśamaṃ padam || 20 ||

ācāri so tiṣṭhati bodhisattvaḥ

sarvānanācāru vivarjayitvā |

agocaraṃ varjiya gocare sthitaḥ

samādhiyukte imi ānuśaṃsāḥ || 21 ||

paridāhu tasyo na kadāci bhoti

āryaṃ spṛśitveha sukhaṃ nirāmiṣam |

kāyena cittena ca bhoti śītalaḥ

samādhiyukte imi ānuśaṃsāḥ || 22 ||

viharatyaraṇyāyataneṣu gupto

vikṣepu tasyo na kadāci bhoti |

prītiṃ ca tasmillabhate nirāmiṣaṃ

tathā hi kāyena viviktu bhoti || 23 ||

alipta kāmehi asaṃkiliṣṭo

tathā hi māraviṣayāttu muktaḥ |

tathāgatānāṃ viṣaye pratiṣṭhito

vimukti tasyo paripāku gacchati || 24 ||

daśeme kumāra ānuśaṃsāḥ prajñācaritasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta sarvasvaparityāgo bhavati na ca dānena śuddhiṃ manyate | akhaṇḍaśīlaśca bhavati na ca śīlamāśritaḥ | kṣāntibalasupratiṣṭhitaśca bhavati na ca sattvasaṃjñāsaṃpratiṣṭhitaḥ | ārabdhavīryaśca bhavati kāyacittaviviktaḥ | dhyānadhyāyī ca bhavati apratiṣṭhitadhyāyī | durdharṣaśca bhavati māraiḥ, aprakampyaśca bhavati sarvaparapravādibhiḥ | lavdhālokaśca bhavati sarvasaṃskāragatyām | adhimātrā cāsya sarvasattveṣu mahākaruṇā samatikrāmati | na ca śrāvakapratyekabhūmeḥ spṛhayati | buddhadhyānasamādhisamāpattīravatarati | ime kumāra daśānuśaṃsāḥ prajñācaritasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

sarvasvaṃ tyajate dhīraḥ śuddhiṃ tena na manyate |

akhaṇḍaṃ rakṣate śīlaṃ niśrayo'sya na vidyate || 25 ||

kṣāntiṃ bhāveti sa prājñaḥ sattvasaṃjñā vivartitā |

ārabdhavīryo bhavati kāyacittaviviktataḥ || 26 ||

dhyānadhyāyī ca so bhoti apratiṣṭho aniśritaḥ |

durdharṣo bhoti mārehi prajñāvanta ime guṇāḥ || 27 ||

akampiyo ca so bhoti sarvaiḥ parapravādibhiḥ |

labdhālokaśca saṃsāre prajñāyā īdṛśā guṇāḥ || 28 ||

mahākṛpāṃ sa labhate sarvasattvāna antike |

śrāvakapratyekajñāne na spṛheti kadācana || 29 ||

sarvasvatyāgena na śuddhi manyate

akhaṇḍaśīlo na ca śīlaniśritaḥ |

bhāveti kṣāntī na ca sattvasaṃjñā |

prajñādhimukte imi ānuśaṃsāḥ || 30 ||

ārabdhavīryo bhavatī vimukto

aniśrito dhyāyati apratiṣṭhitaḥ |

durdharṣu māreṇa sa bhoti paṇḍito

prajñādhimukte imi ānuśaṃsāḥ || 31 ||

akampiyo bhoti parapravādibhiḥ

sa labdhagādho bhavatīha saṃskṛte |

adhimātra sattveṣu kṛpāṃ janeti

prajñādhimukte imi ānuśaṃsāḥ || 32 ||

pratyekabuddheṣu ca śrāvakeṣu co

na tasya jātu spṛha teṣu jāyate |

tathā hyasau buddhaguṇāḥ pratiṣṭhitāḥ

prajñādhimukte imi ānuśaṃsāḥ || 33 ||

daśeme kumāra ānuśaṃsā bahuśrutasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta saṃkleśaṃ na karoti | vyāpādaṃ na janayati | kāṅkṣāṃ vivṛṇoti | dṛṣṭimṛjvīkaroti | utpathaṃ ca varjayati | mārge pratiṣṭhate | amṛtadvāre tiṣṭhati | āsannasthāyī bhavati bodhaye | ālokabhūto bhavati sattvānām | durgatibhyo na bibheti | ime kumāra daśānuśaṃsā bahuśrutasya bodhisattvasya mahāsattvasya ||

tatredamucyate-

anuśaṃsā daśaivaite bāhuśratye prakāśitāḥ |

tathāgatena buddhena yathābhūtaṃ prajānatā || 34 ||

saṃkleśaṃ vyavadānaṃ ca ubhau pakṣau sa jānati |

saṃkleśaṃ pariavarjitvā vyodāne mārgi tiṣṭhati || 35 ||

kāṅkṣāṃ vivarati jñānī dṛṣṭīmṛjvīkaroti ca |

mārga utpatha varjeti ṛjuke mārgi tiṣṭhati || 36 ||

tiṣṭhate cāmṛtadvāre āsanno bhoti bodhaye |

ālokabhūtaḥ sattvānāṃ durgatibhyo na bhīyati || 37 ||

jānāti dharmaṃ pṛthu sāṃkileśikaṃ

vyavadānapakṣaṃ pi tathaiva jānati |

sa saṃkileśaṃ parivarjayitvā

vyodāni saṃśikṣati dharmi uttame || 38 ||

kāṅkṣāṃ ca so vivarati sarvaprāṇināṃ

dṛṣṭī ca tasyo bhavati sadojjvakā |

sa utpathaṃ mārgu vivarjayitvā

saṃtiṣṭhate ṛjuki pathe sadā śive || 39 ||

amṛtasya dvāre bhavatī sadā sthito

āsanna bhotī vipulāya bodhaye |

ālokabhūtaḥ pṛthu sarvaprāṇināṃ

na cāpyasau bhāyati durgatibhyaḥ || 40 ||

daśeme kumāra ānuśaṃsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṃ dadataḥ | katame daśa ? yaduta akriyāṃ vivarjayati || kriyāmavatarati | satpuruṣadharme pratiṣṭhate | buddhakṣetraṃ pariśodhayati | bodhimaṇḍamarpayati | vastuṃ parityajati | kleśānnigṛhvāti | sarvasattvebhyaḥ pratyaṃśaṃ dadāti | tadārambaṇāṃ ca maitrīṃ bhāvayati | dṛṣṭadhārmikaṃ ca sukhaṃ pratilabhate | ime kumāra daśānuśaṃsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṃ dadataḥ ||

tatredamucyate -

yo hi dānaṃ dādātyagraṃ dharmadānamamatsarī |

daśa tasyānuśaṃsā vai lokanāthena bhāṣitāḥ || 41 ||

akriyāṃ sarvi varjeti kriyāmotarate viduḥ |

satpuruṣa dharmapratipannastyāgacittaṃ niṣevate || 42 ||

buddhakṣetraṃ ca śodheti kṣetraṃ bhoti syanuttaram |

bodhimaṇḍaṃ samārūḍho dharmadānasyidaṃ phalam || 43 ||

tyajate sarvavastūni śikṣate dharmarājinaḥ |

kileśā nigṛhītāsya bodhistasya na durlabhā || 44 ||

sarvasattvāna pratyaṃśaṃ maitracittaḥ prayacchati |

anīrṣukaśca so bhoti saukhyaṃ bhoti syamānuṣam || 45 ||

vivarjitā akriyā paṇḍitena

kriyāya so nitya viduḥ pratiṣṭhitaḥ|

mahātmadharmeṣu sadā pratiṣṭhito

yo dharmadānaṃ sada deti paṇḍitaḥ || 46 ||

kṣetraṃ ca tasya sada bhoti śuddhaṃ

dharmā vivardhantimi bodhipākṣikāḥ |

āsanna bhoti sada bodhimaṇḍe

dharmaṃ daditvā imi ānuśaṃsāḥ || 47 ||

kleśā na santī parityakta vastūn

vastuṃ parijñātu svalakṣaṇena |

vimukta sarvehi parigrahehi

na tasya saṅgo bhavatī kadācit || 48 ||

upasthitaṃ cittu vicakṣaṇasya

sarve'pi sattvā sukhino bhavantu |

sa maitracitto bhavatī anīrṣyuko

dṛṣṭeva dharme'sya sukhaṃ analpakam || 49 ||

daśeme kumāra ānuśaṃsāḥ śūnyatāvihāriṇo bodhisatvasya mahāsattvasya | katame daśa ? yaduta buddhavihāreṇa viharati | aniśrito dhyāyati | upapattiṃ na prārthayati | śīlaṃ na parāmṛśati | āryānnāpavadati | aviruddho viharati | vastu nopalabhate | viviktaśca bhavati | buddhānnābhyākhyāyati | saddharmaṃ dhārayati | ime kumāra daśānuśaṃsāḥ śūnyatāvihāriṇo bodhisattvasya mahāsattvasya ||

tatredamucyate -

yo vihāro narendrāṇāṃ sarvabuddhāna gocaraḥ |

teno viharate yogī yatra jīvo na labhyate || 50 ||

aniśritaḥ sarvaloke āryaṃ dhyānaṃ na riñcati |

upapattiṃ na prārtheti dṛṣṭvā dharmasvabhāvatām || 51 ||

aparāmṛṣṭaśīlasya bhavecchīlamaniśritam |

na so'pavadate kiṃcidanyamāryaṃ anāsravam || 52 ||

aviruddho viharati vivādo'sya na vidyate |

vastuṃ nopalabhed yogī vivikto viharī sadā || 53 ||

abhyākhyāti na so buddhamapi jīvitakāraṇāt |

niśritaḥ śūnyadharmeṣu kāyasākṣī viśāradaḥ || 54 ||

sarveṣāṃ lokanāthānāṃ buddhabodhimacintiyām |

dharmaṃ dhāreti satkṛtya buddhadharmānna kāṅkṣati || 55 ||

ye te vihārāḥ puruṣarṣabhāṇāṃ

yasminnabhūmiḥ pṛthutīrthikānām |

viharatyasau tairiha bodhisattvo

yasminna sattvo na jīvu na pudgalaḥ || 56 ||

na niśrayastasya kadāci vidyate

aniśritaḥ sevate dhyānasaukhyam |

nirātma niḥsattva viditva dharmā -

nupapattisaṃjñāsya na jātu bhoti || 57 ||

svabhāvu dharmāṇa prajānataśca

śīle'pi tasyeha na kaści niśrayaḥ |

śīlena no manyati jātu śuddhiṃ

prasādamāryeṣu karoti nityam || 58 ||

virodhu tasyo na kadāci bhoti

vibhāvitāḥ sarvasvabhāvaśūnyāḥ |

na cāpi so'bhyākhyāti nāyakānāṃ

saddharma dhāritva tathāgatānām || 59 ||

daśeme kumāra ānuśaṃsāḥ pratisaṃlayanābhiyuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta anāvilacitto bhavati | apramatto viharati | buddhamanusmarati | caryāṃ śraddadhāti | jñāne na kāṅkṣati | kṛtajño bhavati | buddhānāṃ dharmaṃ na pratikṣipati | susaṃvṛto viharati | dāntabhūmimanuprāpnoti| pratisaṃvidaḥ sākṣātkaroti | ime kumāra daśānuśaṃsāḥ pratisaṃlayanābhiyuktasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

cittamanāvilaṃ bhoti pramādāḥ sarvi varjitāḥ |

apramatto viharati pratisaṃlānagocaram || 60 ||

śrutvā ca lokanāthānāṃ caryāṃ buddhāna śraddadhe |

jñāne na kāṅkṣate yogī buddhajñāne acintiye || 61 ||

kṛtajño bhoti buddhānāṃ buddhadharmānna kāṅkṣati |

susaṃvṛto viharati dāntabhūmipratiṣṭhitaḥ || 62 ||

pratisaṃvidaḥ sa labhate ya eko ramate sadā |

jahitvā lābhasatkāraṃ pratisaṃlānagocaraḥ || 63 ||

cittaṃ ca tasyo bhavati anāvilaṃ

sarve pramādāḥ parivarjitāsya |

sadāpramatto bhavatī mahātmā

samādhiyuktasya ime'nuśaṃsāḥ || 64 ||

smaritva buddhān dvipadānamuttamān

śraddhāti teṣāṃ cariyāmanuttarām |

na kāṅkṣati jñānu tathāgatānāṃ

samādhiyukte imi ānuśaṃsāḥ || 65 ||

buddhāna so bhoti sadā kṛtajño

na jīvitārthaṃ sa kṣipeta dharmam |

susaṃvṛto viharati nityakālaṃ

samādhiyukte imi ānuśaṃsāḥ || 66 ||

sa dāntabhūmīmanuprāpta bhoti

pratisaṃvidaḥ sākṣikaroti kṣipram |

anācchedyavākya pratibhānavāṃśca

sūtrāntakoṭiniyutāna bhāṣate || 67 ||

sa buddhabodhiṃ parigṛhṇate laghum

ārakṣate śāsanu nāyakasya |

nihanitva so sarvaparapravādinaḥ

karoti vaistārika buddhabodhim || 68 ||

itaścyavitvāna sa bodhisattvaḥ

sukhāvatīṃ gacchati lokadhātum |

anutpādadharmeṣu ca kṣānti lapsyate

amitāyuṣo dharmavarāgru śrutvā || 69 ||

daśeme kumāra ānuśaṃsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta alpakṛtyo viharati | gaṇaṃ varjayati | vivādo'sya na bhavati | avyāvadhyo bhavati | āsravāna vardhayati | adhikaraṇaṃ na karoti | upaśāntaścarati | susaṃvṛtaśva viharati | mokṣānukūlā cāsya cittasaṃtatirbhavati | kṣipraṃ ca vimuktiṃ sākṣātkaroti | ime kumāra daśānuśaṃsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

alpakṛtyaḥ sadā bhoti gaṇaṃ varjeti dūrataḥ |

vivādo na bhavatyasya vaneṣvekavihāriṇaḥ || 70 ||

avyāvadhyena cittena āsravānna vivardhayet |

nāsyādhikaraṇaṃ bhoti guṇāste'raṇyavāsinaḥ || 71 ||

upaśāntaḥ sa carate manovākkāyasaṃvṛtaḥ |

mokṣānukūlo bhavati vimuktiṃ kṣipra sparśati || 72 ||

bhavati satatamalpakṛtyu yogī

pṛthugaṇadoṣeṇa vivarjayitvā |

na vivadati kadāci mukta yogī

imi guṇa tasya bhavatyaraṇyavāse || 73 ||

yada bhavati nirviṇṇu saṃskṛte'sau

na bhavati tasya spṛhā kahiṃci loke |

na ca bhavati vivṛddhirāsravāṇāṃ

vani vasato'sya bhavanti ānuśaṃsāḥ || 74 ||

adhikaraṇu na jātu cāsya bhoti

upaśāntarato vivekacārī |

vacasi manasi kāye saṃvṛtasyo

bahu guṇa tasya bhavantyaraṇyavāse || 75 ||

bhavati ca anukūla tasya mokṣo

laghu pratipadyati so vimukti śāntam |

vani vasati vimukti sevato'syā

imi guṇa bhonti araṇyavāsi sarve || 76 ||

daśeme kumāra ānuśaṃsāḥ piṇḍacārikasya dhūtaguṇasaṃlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta jñātrakāmatāsya na bhavati | yaśaskāmatāsya na bhavati | lābhasatkārakāmatāsya na bhavati | āryavaṃśapratiṣṭhitaśca bhavati | kuhanalapanatāsya na bhavati | ātmānaṃ notkarṣayati | parānna paṃsayati | anunayapratighaprahīṇaḥ paragṛhe carati | nirāmiṣaṃ ca dharmadānaṃ dadāti | dhūtaguṇasaṃlekhapratiṣṭhitasya cāsya grāhyā dharmadeśanā bhavati | ime kumāra daśānuśaṃsāḥ piṇḍapātikasya dhūpaguṇasaṃlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

na jñātrakāmo bhavati yaśo nāpyabhinandate |

lābhālābhe samacitto yo dhūteṣu pratiṣṭhitaḥ || 77 ||

notsṛjatyāryavaṃśaṃ ca kuhanā lapanā na ca |

utkarṣeti na cātmānaṃ parān paṃsayate na ca || 78 ||

pratighānunayau cāsya dharmaṃ deśī nirāmiṣam |

grāhyaṃ si vacanaṃ bhoti piṇḍapāte guṇā amī || 79 ||

na mārgate jñātra yaśo na lābhaṃ

caturāryavaṃśe bhavati pratiṣṭhitaḥ |

akuhako alapaku bhoti paṇḍito

dhūtādhimuktasya imīdṛśā guṇāḥ || 80 ||

nātmānamutkarṣi parānna paṃsī

puruṣaṃ pi ukto na kadāci kupyate |

varṇaṃ pi śrutvā janaye na harṣaṃ

yaḥ piṇḍapātena bhaveta tuṣṭaḥ || 81 ||

nirāmiṣaṃ deti ca dharmadānaṃ

na lābhasatkāra gaveṣate'sau |

grāhyā ca tasya bhavate'sya bhāṣitaṃ

dhūtādhimuktasya ime'nuśaṃsāḥ || 82 ||

iti hi kumāra evaṃrūpeṣu dhūtaguṇeṣu pratiṣṭhito bodhisattvo mahāsattvo'raṇye viharan buddhanidhānaṃ pratilabhate | dharmanidhānaṃ pratilabhate | jñānanidhānaṃ pratilabhate | pūrvāntāparāntapratyutpannajñānanidhānaṃ pratilabhate | kathaṃ ca kumāra bodhisattvo mahāsattvo buddhanidhānaṃ pratilabhate ? imāḥ kumāra vivekacārī bodhisattvo mahāsattvaḥ pañcābhijñāḥ pratilabhate | sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa pūrvasyāṃ diśi aprameyānasaṃkhyeyān buddhān bhagavataḥ paśyati | evaṃ dakṣiṇasyāṃ paścimāyāmuttarasyāṃ diśi aprameyānasaṃkhyeyān buddhān bhagavataḥ paśyati | so'virahito bhavati buddhadarśanena | evaṃ hi kumāra bodhisattvo mahāsattvo buddhanidhānaṃ pratilabhate | kathaṃ ca kumāra bodhisattvo mahāsattvo dharmanidhānaṃ pratilabhate ? yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, taṃ sa bodhisattvo mahāsattvo divyena śrotradhātunā sarvaṃ śṛṇoti | so'virahito bhavati dharmaśravaṇena | evaṃ hi kumāra bodhisattvo dharmanidhānaṃ pratilabhate | kathaṃ ca kumāra bodhisattvo mahāsattvo jñānanidhānaṃ pratilabhate ? yena jñānena sarvadharmānārādhayati | ārādhayitvā avipramuṣitasmṛtiḥ sattvānāṃ dharmaṃ deśayati | tasya ca yo'rthaḥ sa prajānāti | evaṃ hi kumāra bodhisattvo mahāsattvo jñānanidhānaṃ pratilabhate | kathaṃ ca kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṃ pratilabhate ? so'bhijñayā atītānāgatapratyutpannasattvacittacaritajñānamavatarati | evaṃ hi kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṃ pratilabhate | saṃkṣiptena kumāra evaṃguṇadharmapratiṣṭhito bodhisattvo mahāsattvaḥ sarvabuddhadharmān pratilabhate yatrābhūmiḥ sarvaśrāvakapratyekabuddhānām, kaḥ punarvādaḥ sarvaparapravādinām ||

tatredamucyate -

buddhanidhānaṃ ca dharmanidhānaṃ

jñānanidhānaṃ ca pūrvāntanidhānam |

pañca abhijñāḥ sa kṣipraṃ labhati

yo vidu raṇṇi sadā sthitu bhoti || 83 ||



iti śrīsamādhirāje daśānuśaṃsāparivarto nāma aṣṭāviṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project