Digital Sanskrit Buddhist Canon

Śīlanirdeśaparivartaḥ

Technical Details
śīlanirdeśaparivartaḥ |



daśeme kumāra anuśaṃsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta jñānaṃ ca pariśodhayati paripūrayati | buddhānāṃ bhagavatāmanuśikṣate | agarhito bhavati paṇḍitānām | pratijñāto na calati | pratipattau tiṣṭhati | saṃsārāt palāyate | nirvāṇamarpayati | niṣparyutthāno viharati | samādhiṃ pratilabhate | adaridraśca bhavati | ime kumāra daśānuśaṃsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

jñānaṃ ca paripūreti buddhānāmanuśikṣate |

agarhitaḥ paṇḍitānāṃ bhoti nityaṃ viśāradaḥ || 1 ||

pratijñāto na calati pratipattau ca tiṣṭhati |

arpeti yena nirvāṇaṃ saṃsārātaḥ palāyate || 2 ||

niṣparyutthito viharati samādhiṃ labhate laghu |

adaridraśca bhavati śīlaskandhe pratiṣṭhitaḥ || 3 ||

jñānaṃ ca tasyo paripūrṇu bhoti

anuśikṣate cāti tathāgatānām |

na cāsya nindāṃ prakaronti paṇḍitāḥ

tathā hi tasyo pariśuddha śīlam || 4 ||

pratijñāto'sau na calāti paṇḍitaḥ

tathā hi śūraḥ pratipattiye sthitaḥ |

dṛṣṭvā ca saṃsāramanekadoṣaṃ

palāyate nirvṛti yena yāti || 5 ||

paryutthitaṃ cittu na bhoti tasya

tathā hyasau śīlabale pratiṣṭhitaḥ |

kṣipraṃ samādhiṃ labhate niraṅgaṇaṃ

pariśuddhaśīlasyimi ānuśaṃsāḥ || 6 ||



iti śrīsamādhirāje śīlanirdeśaparivarto nāma saptaviṃśatimaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project