Digital Sanskrit Buddhist Canon

dānānuśaṃsāparivartaḥ

Technical Details


dānānuśaṃsāparivartaḥ || tasmāttarhi kumāra apramatto bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam, apramattasya hi kumāra bodhisattvasya mahāsattvasya na durlabhā bhavatyanuttarā samyaksaṃbodhiḥ, kimaṅga punarayaṃ samādhiḥ | kathaṃ ca kumāra bodhisattvo mahāsattvaḥ apramatto bhavati ? iha kumāra bodhisattvo mahāsattvaḥ pariśuddhaśīlo bhavati | iha kumāra pariśuddhaśīlo bodhisattvaḥ apramatto bhavati | iha kumāra bodhisattvo mahāsattvaḥ pariśuddhaśīlo bhavati | iha kumāra pariśuddhaśīlo bodhisattvo mahāsattvaḥ avirahito bhavati sarvajñatācittena ṣaṭsu pāramitāsu | tasyeme ānuśaṃsā bhavanti | tān śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | deśeme kumāra anuśaṃsā dānādhimuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta mātsaryakleśo'sya nigṛhīto bhavati | tyāgānubṛṃhitaṃ cāsya cittaṃ sadā bhavati | bahujanasādhāraṇebhyaśca bhogebhyaḥ sāramādadāti | mahābhogeṣu ca kuleṣūpapadyate | jātamātrasya cāsya tyāgacittamāmukhībhavati | priyaśca bhavati catasṛṇāṃ parṣadāmū | viśāradaścāsaṃkucitaḥ parṣadamavagāhate | digvidikṣu cāsyodāro varṇakīrtiśabdaśloko loke'bhyudgacchati | mṛdutaruṇahastapādaśca bhavati samacaraṇatalapratiṣṭhitaḥ | avirahitaśca bhavati kalyāṇamitrairyāvadbodhimaṇḍaniṣadanāt | ime kumāra daśānuśaṃsā dānādhimuktasya bodhisattvasya mahāsattvasya || tatredamucyate - nigṛhītaṃ si mātsaryaṃ tyāgacittaṃ ca bṛṃhitam | ādattasāro bhavati samṛddhe jāyate kule || 1 || jātamātrasya cittaṃ si tyāga eva pravartate | priyo bhavati sattvānāṃ gṛhapravrajitāna ca || 2 || viśāradaśca parṣatsu ama rūpa saṃkramet | bhavatyudāraśabdo'sya grāmeṣu nagareṣu ca || 3 || mṛdū hastau ca pādau ca bhaviṣyanti na durlabhāḥ | kalyāṇamitrāllabhate buddhāṃśca śrāvakānapi || 4 || mātsaryacittaṃ si na jātu bhoti tyāgeṣu citta ramate'sya nityam | priyaśca bhoti bahusattvakoṭināṃ amatsarisyā imi ānuśaṃsāḥ || 5 || mahādhane cāpi kule sa jāyate jātasya tyāge ramate mano'sya | ādattasāraśca karoti kāla- mamatsarisyā imi ānuśaṃsāḥ || 6 || viśāradaśco pariṣāṃ vigāhate udāraśabdo'sya diśāsu yāti | mṛdu hastapādo'sya sadaiva jāyate amatsarisyā imi ānuśaṃsāḥ || 7 || kalyāṇamitrāsya na bhonti durlabhā buddhāṃśca yo paśyati śrāvakāṃśca | dṛṣṭvā ca tān pūjayate prasanno amatsarisyā imi ānuśaṃsāḥ || 8 || iti śrīsamādhirāje dānānuśaṃsāparivarto nāma ṣaḍaviṃśatitamaḥ ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project