Digital Sanskrit Buddhist Canon

Anumodanāparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अनुमोदनापरिवर्तः
anumodanāparivartaḥ ||



tatra bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhiṃ kumāra bodhisattvena mahāsattvenopāyakuśalena bhavitavyam | kathaṃ ca kumāra bodhisattvo mahāsattva upāyakuśalo bhavati ? iha kumāra bodhisattvena mahāsattvena sarvasattvānāmantike jñātisaṃjñā utpādayitavyā | sarvasattvānāmantike jñāticittamupasthāpya yaḥ sarvasattvānāṃ kuśalamūlapuṇyaskandhastat sarvamanumodayitavyam | trirātryāstridivasasya sarvasattvānāṃ kuśalamūlapuṇyaskandhamanumodya sarvajñatārambaṇena cittotpādena teṣāmeva sarvasattvānāṃ niryātayitavyam | anena kuśalamūlena bodhisattvo mahāsattvaḥ kṣipramimaṃ samādhiṃ pratilabhate, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

sarve mama jñātaya eti sattvāḥ

yasteṣamastī pṛthu puṇyaskandhaḥ |

rātrestrirevaṃ divasasya ca trī-

ranumodamī emu janitva cittam || 1 ||

anumodamī ye suviśuddhaśīlā

ye jīvitārthe na karonti pāpam |

adhimuktisaṃpanna ya bodhisattvā

anumodamī teṣa ya kiṃci puṇyam || 2 ||

anumodamī yeṣa prasādu buddhe

dharme prasādo'sti tathaiva saṃghe |

anumodamī ye sugatasya pūjāṃ

kurvanti bodhiṃ pratikāṅkṣamāṇāḥ || 3 ||

anumodamī yeṣa na ātmadṛṣṭi-

rna bhāvadṛṣṭirna ca jīvadṛṣṭiḥ |

anumodamī yeṣa na pāpadṛṣṭi-

rye śūnyatāṃ dṛṣṭva janenti tuṣṭim || 4 ||

anumodamī ye sugatasya śāsane

labhanti pravrajyopasaṃpadaṃ ca |

alpeccha saṃtuṣṭa vane vasanti

praśāntacāritra ye dhyānagocarāḥ || 5 ||

anumodamī ekaka ye'dvitīyā

vane vasantī sada khaḍgabhūtāḥ |

ājīvaśuddhāḥ sada alpakṛtyā

ye jñātrahetorna na karenti kūhanām || 6 ||

anumodamī yeṣa na saṃstavo'sti

na cāpi īrṣyā na kuleṣu tṛṣṇā |

uttrasti traidhātuki nityakālam

anopaliptā vicaranti loke || 7 ||

anumodamī yeṣa prapañcu nāsti

nirviṇṇa sarvāsu bhavopapattiṣu |

avigṛhītā upaśāntacittā

na durlabhasteṣa samādhireṣaḥ || 8 ||

anumodamī ye gaṇadoṣa dṛṣṭvā

sarvān vivādān parivarjayitvā |

sevantyaraṇyaṃ vanamūlamāśritā

vimuktisārāḥ sugatasya putrāḥ || 9 ||

anumodamī ye viharantyaraṇye

nātmānamutkarṣi parānna paṃsaye |

anumodamī yeṣa pramādu nāsti

ye apramattā ima buddhaśāsane || 10 ||

yāvanta dharmāḥ pṛthu bodhipākṣikāḥ

sarveṣa mūlaṃ hyayamapramādaḥ |

ye buddhaputrāḥ sada apramattā

na durlabhasteṣa ayaṃ samādhiḥ || 11 ||

nidhānalābhaḥ sugatāna śāsanaṃ

pravrajyalābho dvitīyaṃ nidhānam |

śraddhāya lābhastṛtīyaṃ nidhāna-

mayaṃ samādhiścaturthaṃ nidhānam || 12 ||

śratvā imaṃ śūnyata buddhagocaraṃ

tasyāpratikṣepu nidhānalambhaḥ |

anantu pratibhānu nidhānalambho

yā dhāraṇī tat paramaṃ nidhānam || 13 ||

yāvanti dharmāḥ kuśalāḥ prakīrtitāḥ

śīlaṃ śrutaṃ tyāgu tathaiva kṣāntiḥ |

sarveṣa mūlaṃ hyayamapramādo

nidhānalambhaḥ sugatena deśitaḥ || 14 ||

ye apramattā iha buddhaśāsane

samyak ca yeṣāṃ praṇidhānamasti |

na durlabhasteṣa ayaṃ samādhi-

rāsannabhūtā iha buddhaśāsane || 15 ||



iti śrīsamādhirāje anumodanāparivarto nāma pañcaviṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project