Digital Sanskrit Buddhist Canon

Tathāgatācintyanirdeśaparivartaḥ

Technical Details
tathāgatācintyanirdeśaparivartaḥ ||



tasmāttarhi kumāra yo bodhisattvo mahāsattvaḥ ākāṅkṣet kimityahaṃ catasraḥ pratisaṃvidaḥ sākṣātkuryāmiti | katamāścatasraḥ ? yaduta arthapratisaṃvidaṃ dharmapratisaṃvidaṃ niruktipratisaṃvidaṃ pratibhānapratisaṃvidam | imāścatasraḥ pratisaṃvidaḥ sākṣātkuryāmiti, tena kumāra bodhisattvena mahāsattvena ayaṃ samādhirudgrahītavyaḥ partavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo bhāvayitavyaḥ, parebhyaśca vistareṇa saṃprakāśayitavyaḥ | bhāvanāyogamanuyuktena ca bhavitavyam | tatra kumāra katamā dharmapratisaṃvidaḥ ? imāḥ kumāra bodhisattvo dharmapratisaṃvida evaṃ pratisaṃśikṣate -yāvanto vā rūpavyāhārāstāvantastathāgatasya varṇavyāhārāḥ | evaṃ vedanāsaṃjñāsaṃskārāḥ | yāvantaḥ kumāra vijñānavyāhārāstāvantastathāgatasya varṇavyāhārāḥ | iti hi kumāra aprameyā acintyā asaṃkhyeyāḥ atulyāmāpyāparimāṇāstathāgatasya rūpavarṇavyāhārāḥ | iti hi kumāra aparyantā anantā rūpavyāhārāḥ | evamacintyāstathāgatasya varṇavyāhārāḥ | evaṃ vedanāsaṃjñāsaṃskārāḥ | iti hi anantā aparyantā acintyā vijñānavyāhārāḥ | evamacintyāstathāgatasya varṇavyāhārāḥ ||

iti hi kumāra aprameyā asaṃkhyeyāḥ saṃskṛte doṣāḥ | aprameyā asaṃkhyeyā nirvāṇe anuśaṃsāḥ | asaṃkhyeyāstathāgatasya varṇāḥ | iti hi kumāra yāvanti nirvāṇanāmāni tāvantastathāgatasya varṇāḥ | iti hi kumāra asaṃkhyeyāni nirvāṇanāmāni | asaṃkhyeyāstathāgatasya varṇāḥ ||

catvāra ime kumāra tathāgatasya varṇavyāhārā acintyā acintyavyāhārāḥ | katame catvāraḥ ? yaduta acintyaḥ saṃskāravyāhāraḥ | acintyaḥ svaravyāhāraḥ | acintyaḥ saṃkleśavyāhāra | acintyo vyavadānavyāhāraḥ | ime kumāra catvārastathāgatasya varṇavyāhārā acintyā acintyavyāhārāḥ | catvāra ime kumāra tathāgatasya varṇavyāhārā acintyā acintyanirdeśāḥ | te na sukaraṃ paryantaniṣṭhāsthānena nirdeṣṭum | katame catvāraḥ ? eṣa eva catuṣkaḥ | evaṃ vistareṇa nirdeṣṭavyam | yaduta catvāro bodhisattvānāṃ nayāḥ | catasro yuktayaḥ | catvāro dvārāḥ | catvāra nirdeśāḥ | catvāro ghoṣāḥ | catvāro vacanapathāḥ | catvāro vyāhārāḥ | catvāri saṃghābhāṣyāṇi | catasro nāmanidhyaptayaḥ | catasro manujanidhyaptayaḥ | catvāri prativacanāni | catvāri dvārāṇi | catvāryakṣarāṇi | catvāro'vatārāḥ | catvāraḥ padāḥ | catvāri nirhārapadāni | catvāraḥ sūtrāntapadāḥ | catvāraścaryāpathāḥ | catvāro'cintyapathāḥ | catvāraḥ tulyapathāḥ | catvāro'nantapathāḥ | catvāro'paryantapathāḥ | catvāro'saṃkhyeyapathāḥ | catvāro'prameyapathāḥ | catvāro'parimāṇa pathāḥ | catvāri jñānāni | catvāro jñānasaṃcayāḥ | catvāri jñānagotrāṇi | catvāri pratibhānāni | catvāraḥ pratibhānasaṃcayāḥ | catvāri pratibhānagotrāṇi | catvāraḥ sūtrāntasaṃcayāḥ | catvāri pratibhānakaraṇāni | catvāraḥ sūtrāntanirhārāḥ | catvāri bāhuśrutyagotrāṇi | catvāri buddhadhanāni | catasro bodhisattvaśikṣāḥ | catvāro bodhisattvagocarāḥ | catvāri bodhisattvakarmāṇi | catvāri bodhisattvapratibhānāni | catasro mārgabhāvanāḥ | catvāri kleśaprahāṇāni | catvāryapāyajahanāni | catvāryajñānavidhamanāni | catvāryavidyāprahāṇāni | catvāri duḥkhopaśamanāni | catvāri daurmanasyaprahāṇāni | catvāryupāyasaṃjananāni | catvāri dṛṣṭiprahāṇāni | catvāryupapannaparijñānāni | catvāryātmadṛṣṭiprahāṇāni | catvāri sattvadṛṣṭiprahāṇāni | catvāri jīvadṛṣṭiprahāṇāni | catvāri pudgaladṛṣṭiprahāṇāni | catvāri bhavadṛṣṭiprahāṇāni | catvāri vastuprahāṇāni | catvāryupalambhadṛṣṭiprahāṇāni | te na sukaraṃ paryantasthānena nirdeṣṭam ||

catasro dhāraṇyaḥ | katamāścatasraḥ ? yaduta anantaḥ sarvasaṃskāraparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṃ prathamā dhāraṇī | anantaḥ svaraparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṃ dvitīyā dhāraṇī | anantaḥ saṃkleśaparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṃ tṛtīyā dhāraṇī | ananto vyavadānaguṇānuśaṃsāvyāhāraḥ | tatra yajjñānamiyaṃ caturthī dhāraṇī | imāścatasro dhāraṇyaḥ | iti hi yā kumāra dhāraṇī tajjñānam, sa dharmaḥ | iti hi dharmajñānena dharmapratisaṃvit ||

dharmajñāne yo'rthaḥ, iyamucyate arthapratisaṃvit | dharmajñāne yacchandaḥ, iyamucyate niruktipratisaṃvit | dharmajñāne yā vyavahāradeśanā ācakṣaṇā prajñapanā prakāśanā prasthāpanā vicaraṇā vibhajanā uttānīkaraṇatā asaktavacanatā anelāmūkavacanatā anavalīnavacanatā, iyamucyate pratibhānapratisaṃvit ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

yāttakaṃ jñānu buddhasya rūpaprajñapti tāttikā |

yāvatī rūpaprajñapti rūpavyāhāra tāttakā || 1 ||

yāvanto rūpavyāhārāḥ śīlanāmāni tāttakāḥ |

yāvanti śīlanāmāni buddhanāmāni tāttakāḥ || 2 ||

yāttakā buddhanāmāni sattvanāmāni tāttakāḥ |

ettakānyekasattvasya ahaṃ nāmāni jānami || 3 ||

anantā nāmavyāhārā ye me pūrvaṃ prakāśitāḥ |

śīlanāmā buddhanāmā sattvanāmā ca te samāḥ || 4 ||

yāttakāḥ saṃskṛte doṣā nirvāṇe tāttakā guṇāḥ |

buddhasya tāttakā varṇā aupamyā me prakāśitāḥ || 5 ||

yāttakāḥ sarvasattvānāṃ cittotpādā nidarśitāḥ |

tāttakā lokanāthasya ekaromāta raśmayaḥ || 6 ||

nāmāśca adhimuktiśca sarvasattvāna yāttikāḥ |

tato bhūyo narendrasya svarāṅgavarṇa bhāṣitāḥ || 7 ||

ye nāmāḥ sarvasattvānāmekasattvasya darśitāḥ |

ekasattvasya te nāmāḥ sarvasattvāna darśitāḥ || 8 ||

pratisaṃvidānāmottāra ayaṃ buddhena deśitaḥ |

anantanāmanirdeśā bodhisattvāna kāraṇāt || 9 ||

ya icchet kathaṃ bhāṣeyyā sūtrakoṭīranantikāḥ |

idaṃ sūtraṃ pravartitvā anolīnaḥ prakāśayet || 10 ||

asaktaḥ pariṣanmadhye sūtrakoṭīḥ prabhāṣate |

yathākāśamaparyantamevaṃ dharmaṃ sa bhāṣate || 11 ||

emeva bodhisattvānāṃ śuddhasattvāna tāyinām |

idaṃ sūtraṃ samudgṛhya bhavanti jñānasaṃpadaḥ || 12 ||

yathā yathā prakāśenti śraddadhanto imaṃ nayam |

tathāsya vardhate jñānaṃ himavanteva pādapāḥ || 13 ||



iti śrīsamādhirāje tathāgatācintyanirdeśaparivartastrayoviṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project