Digital Sanskrit Buddhist Canon

Tathāgatakāyanirdeśaparivartaḥ

Technical Details
tathāgatakāyanirdeśaparivartaḥ |



atha khalu bhagavāṃścandraprabhaṃ kumārabhūtamāmantrayate sma-tasmāt tarhi kumāra bodhisattvena mahāsattvena kāye'nadhyavasitena jīvite nirapekṣeṇa bhavitavyam | tat kasya hetoḥ ? kāyajīvitādhyavasānahetorhi kumāra akuśaladharmābhisaṃskāro bhavati | tasmāttarhi kumāra bodhisattvena mahāsattvena na rūpakāyatastathāgataḥ prajñātavyaḥ | tat kasya hetoḥ ? dharmakāyā hi buddhā bhagavanto dharmakāyaprabhāvitāśca na rūpakāyaprabhāvitāḥ | tasmāttarhi kumāra bodhisattvena mahāsattvena tathāgatakāyaṃ prārthayitukāmena tathāgatakāyaṃ jñātukāmena ayaṃ samādhirudgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartitavyaḥ uddeṣṭavyaḥ svādhyātavyo vācayitavyo bhāvanāyogamanuyuktena bhavitavyam parebhyaśca vistareṇa saṃprakāśayitavyaḥ | tatra kumāra tathāgatasya kāyaḥ śatapuṇyanirjātayā buddhyānekārthanirdeśo dharmanirjātaḥ ānimittaḥ sarvanimittāpagato gambhīraḥ apramāṇaḥ apramāṇadharmaḥ ānimittasvabhāvaḥ sarvanimittavibhāvitaḥ | acalo'pratiṣṭhito'tyantākāśasvabhāvo'dṛśyaścakṣuḥpathasamatikrānto dharmakāyaḥ prajñātavyaḥ | acintyaḥ cittabhūmivigataḥ sukhaduḥkhāviprakampyaḥ sarvaprapañcasamatikrānto'nirdeśyo'niketo buddhajñānaṃ prārthayitukāmānāṃ ghoṣapathasamatikrāntaḥ sasāro rāgasamatikrāntaḥ abhedyo doṣapathasamatikrānto dṛḍho mohapathasamatikrānto nirdiṣṭaḥ | śūnyatānirdeśena ajāto jātisamatikrāntaḥ anāsravaḥ vipākasamatikrāntaḥ nityo vyāhāreṇa | vyavahāraśca śūnyaḥ nirviśeṣo nirvāṇena, nirvṛtaḥ śabdena, śānto ghoṣeṇa, sāmānyaḥ saṃketena, saṃketaḥ paramārthena, paramārtho bhūtavacanena | śītalo niṣparidānaḥ animittaḥ amanyitaḥ aninditaḥ aprapañcitaḥ-alpaśabdo nirdeśena | aparyanto varṇanirdeśena, mahābhijñāparikarmanirjātaḥ asmṛtitaḥ avidūre mahābhijñāparikarmanirdeśena | ayamucyate kumāra tathāgatakāya iti ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

ya icche lokanāthasya kāyaṃ jānitumīdṛśam |

imaṃ samādhiṃ bhāvitvā kāyaṃ buddhasya jñāsyati || 1 ||

puṇyanirjātu buddhasya kāyaḥ śuddhaḥ prabhāsvaraḥ |

sameti so'ntarīkṣeṇa nānātvaṃ nāsya labhyate || 2 ||

yādṛśā bodhirbuddhasya lakṣaṇāni ca tādṛśāḥ |

yādṛśā lakṣaṇāstasya kāyastasya hi tādṛśaḥ || 3 ||

saṃbodhilakṣaṇaḥ kāyo buddhakṣetraṃ hi tādṛśam |

balā vimokṣā dhyānāni sarve te'pyekalakṣaṇāḥ || 4 ||

evaṃ saṃbhavu buddhānāṃ lokanāthāna īdṛśaḥ |

na jātu kenacicchakyaṃ paśyituṃ māṃsacakṣuṣā || 5 ||

bahū evaṃ pravakṣyanti dṛṣṭo me lokanāyakaḥ |

suvarṇavarṇaḥ kāyena sarvalokaṃ prabhāsati || 6 ||

adhiṣṭhānena buddhānāmanubhāvādvikurvitaiḥ |

yenāsau dṛśyate kāyo lakṣaṇehi vicitritaḥ || 7 ||

ārohapariṇāhena kāyo buddhasya darśitaḥ |

na ca pramāṇaṃ kāyasya labdhaṃ tena acintiyaḥ || 8 ||

yadi pramāṇaṃ labhyeta kāyo buddhasya ettakaḥ |

nirviśeṣo bhavecchāstā devaiśca manujairapi || 9 ||

samāhitasya cittasya vipāko'pi tallakṣaṇaḥ |

tallakṣaṇaṃ nāmarūpaṃ śuddhaṃ bhoti prabhāsvaram || 10 ||

na caiṣa kenacijjātu samādhiḥ śāntu bhāvitaḥ |

yatheha lokanāthena kalpakoṭyo niṣevitaḥ || 11 ||

bahubhiḥ śukladharmaiśca samādhirjanito'pyayam |

samādherasya vaipulyāt kāyo mahyaṃ na dṛśyate || 12 ||

yasya vo yādṛśaṃ cittaṃ nāmarūpaṃ pi tādṛśam |

niḥsvabhāvasya cittasya nāmarūpaṃ vilakṣaṇam || 13 ||

yasya codārasaṃjñādi nāmarūpasmi vartate |

visabhāgāya saṃjñāya udāraṃ cittu jāyate || 14 ||

yasya co mṛdukī saṃjñā nāmarūpasmi vartate |

agṛdhraṃ nāmarūpasmi cittaṃ bhoti prabhāsvaram || 15 ||

smarāmī pūrvajātīṣu asaṃkhyeyeṣu saptasu |

tisro me pāpikāḥ saṃjñā naivotpannāḥ kadācana || 16 ||

anāsravaṃ ca me cittaṃ kalpakoṭyo hyacintiyāḥ |

karomi cārthaṃ sattvānāṃ na ca me kāyu dṛśyate || 17 ||

yathā ca yasya bhāvehi vimuktaṃ bhoti mānasam |

na tasya tehi bhāvehi bhūyo bhoti samāgamaḥ || 18 ||

vimuktaṃ mama vijñānaṃ sarvabhāvehi sarvaśaḥ |

svabhāvo jñātu cittasya bhūyo jñānaṃ pravartate || 19 ||

kṣetrakoṭīsahasrāṇi gacchanti mama nirmitāḥ |

kurvanti cārthaṃ sattvānāṃ yatra kāyo na labhyate || 20 ||

alakṣaṇo nirnimitto yathaiva gaganaṃ tathā |

kāyo nirabhilāpyo me durvijñeyo nidarśitaḥ || 21 ||

dharmakāyo mahāvīro dharmeṇa kāya nirjito |

na jātu rūpakāyeṇa śakyaṃ prajñāpituṃ jino || 22 ||

kathānirdeśu yasyaitaṃ śrutvā prītirbhaviṣyati |

na tasya māraḥ pāpīyānavatāraṃ labhiṣyati || 23 ||

śrutvā ca dharmaṃ gambhīraṃ yasya trāso na bheṣyati |

na cāsau jīvitārthāya buddhabodhiṃ pratikṣipet || 24 ||

bhūtakoṭīsahasrāṇāṃ bhūtanirdeśa jñāsyati |

ālokabhūto lokānāṃ yena yena gamiṣyati || 25 ||

tatra kumāra tathāgatasya kāyo nimittakarmaṇāpi na sukaraṃ jñātum | nīlo vā nīlavarṇo vā nīlanidarśano vā nīlanirbhāso vā | pīto vā pītavarṇo vā pītanidarśano vā pītanirbhāso vā | lohito vā lohitavarṇo vā lohitanidarśano vā lohitanirbhāso vā | avadāto vā avadātavarṇo vā avadātanidarśano vā avadātanirbhāso vā | mañjiṣṭho vā mañjiṣṭhavarṇo vā mañjiṣṭhanidarśano vā mañjiṣṭhanirbhāso vā | sphaṭiko vā sphaṭikavarṇo vā sphaṭikanidarśano vā sphaṭikanirbhāso vā | āgneyo vā agnivarṇo vā agninidarśano vā agninirbhāso vā | sarpirmaṇḍopamo vā sarpirvarṇo vā sarpirnidarśano vā sarpirnirbhāso vā | sauvarṇo vā suvarṇavarṇo vā suvarṇanidarśano vā suvarṇanirbhāso vā | vaidūryo vā vaidūryavarṇo vā vaidūryanidarśano vā vaidūryanirbhāso vā | vidyudvā vā vidyudvarṇo vā vidyunnidarśano vā vidyunnirbhāso vā | brahmo vā brahmavarṇo vā brahmanidarśano vā brahmanirbhāso vā | devo vā devavarṇo vā devanidarśano vā devanirbhāso vā | iti hi kumāra tathāgatasya kāyaḥ śuddhaḥ sarvanimittairapyacintyaḥ apyacintyanirdeśo rūpakāyapariniṣpattyā | na sukaraṃ sadevakenāpi lokena kāyasya pramāṇamudgrahītumanyatra sarvākārairacintyaḥ aprameyaḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

yadrajo lokadhātūṣu pāṃsusaṃjñānidarśanam |

utsahradataḍāgeṣu samudreṣu ca yajjalam |

na teṣāṃ labhyate anto ettakā paramāṇavaḥ || 26 ||

samudrādvālakoṭībhirmātuṃ śakyaṃ jalaṃ bhavet |

na tulyā lokanāthena upamā saṃprakāśitā |

jalabindavo'prameyāstathaiva paramāṇavaḥ || 27 ||

paśmāmyekasya sattvasya tato bahutarānaham |

adhimukticittotpādo naikakāle prajānitum || 28 ||

ye mayā ātmabhāvasya bhūtavarṇā nidarśitāḥ |

sarvasattvādhimuktāstāneteṣāmupamākṣamāḥ || 29 ||

nimittakarmaṇā caiva varṇanirbhāsa īdṛśaḥ |

śakyaṃ jānituṃ buddhasya viśeṣo hīdṛśo mama || 30 ||

nimittāpagatā buddhā dharmakāyaprabhāvitāḥ |

gambhīrāścāprameyāśca tena buddhā acintiyāḥ || 31 ||

acintiyasya buddhasya buddhakāyo'pyacintiyaḥ |

acintiyā hi te kāyā dharmakāyaprabhāvitāḥ || 32 ||

cittenāpi na buddhānāṃ kāyaścintayituṃ kṣamaḥ |

tathā hi tasya kāyasya pramāṇaṃ nopalabhyate || 33 ||

aprameyā hi te dharmāḥ kalpakoṭyo niṣevitāḥ |

teno acintiyaḥ kāyo nirvṛto me prabhāsvaraḥ || 34 ||

agrāhyaḥ sarvasattvehi na pramāṇehi gṛhyate |

tathā hi kāyo buddhasya apramāṇo hyacintiyaḥ || 35 ||

apramāṇehi dharmehi pramāṇaṃ tatra kalpitam |

akalpitehi dharmehi buddho'pyevamakalpitaḥ || 36 ||

pramāṇaṃ kalpamākhyāto apramāṇamakalpitam |

akalpyaḥ kalpāpagatastena buddho acintiyaḥ || 37 ||

apramāṇaṃ yathākāśaṃ mātuṃ śakyaṃ na kenacit |

tathaiva kāyu buddhasya ākāśasamasādṛśaḥ || 38 ||

ye kāyamevaṃ jānanti buddhānāṃ te jinātmajāḥ |

te'pi buddhā bhaviṣyanti lokanāthā acintiyāḥ || 39 ||



iti śrīsamādhirāje tathāgatakāyanirdeśaparivarto nāma dvāviṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project