Digital Sanskrit Buddhist Canon

Pūrvayogaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पूर्वयोगपरिवर्तः
pūrvayogaparivartaḥ |



āsi pūrvamiha jambusāhvaye

apramatta duvi śreṣṭhidārakau |

pravrajitva sugatasya śāsane

khaṅgabhūta vanaṣaṇḍamāśritau || 1 ||

ṛddhimanta caturdhyānalābhinau

kāvyaśāstrakuśalau suśikṣitau |

antarikṣapadabhūmikovidau

te asakta gagane vrajanti ca || 2 ||

te ca tatra vanaṣaṇḍi śītale

nānapuṣpabharite manorame |

nānapakṣidvijasaṃghasevite

anyamanya katha saṃprayojite || 3 ||

tena rāja mṛgayā aṭantake

śabda śrutva vanu taṃ upāgamī |

dṛṣṭva pārthiva tatha dharmabhāṇakau

teṣu prema paramaṃ upasthahi || 4 ||

tehi sārdhu katha ānulomikīṃ

kṛtva rāju purato niṣīdi so |

tasya rājña balakāya nantako

ṣaṣṭhikoṭiniyutānyupāgamī || 5 ||

ekameku teṣu dharmabhāṇako

rājamabravī śṛṇohi kṣatriyā |

buddhapādu paramaṃ sudurlabho

apramattu sada bhohi pārthiva || 6 ||

āyu gacchati sadānavasthitaṃ

girinadīya salileva śīghragam |

vyādhiśokajarapīḍitasya te

nāsti trāṇu yatha karma bhadrakam || 7 ||

dharmapālu bhava rājakuñjarā

rakṣimaṃ daśabalāna śāsanam |

kṣīṇa kāli parame sudāruṇe

dharmapakṣi sthihi rājakuñjara || 8 ||

eva te bahuprakāra paṇḍitā

ovadanti tada taṃ narādhipam |

sārdhu ṣaṣṭaniyutehi pārthivo

bodhicittamudapādayattadā || 9 ||

śrutva dharma tada rājakuñjaraḥ

sūratānakhilāna bhāṣato |

prītijāta sumanā udagrako

vandya pāda śirasāya prakramī || 10 ||

tasya rājña bahavo'nyabhikṣavo

lābhakāma praviśintu tat kulam |

teṣa dṛṣṭa cariyā na tādṛśī

teṣu rāja na tathā sagauravam || 11 ||

tacca śāsanamatītaśāstukaṃ

paścimaṃ ca tada varṣu vartate |

jambudvīpi suparittabhājanā

prādurbhūta bahavo asaṃyatāḥ || 12 ||

utka lubdha bahu tatra bhikṣavo

lābhakāma upalambhadṛṣṭikāḥ |

vipranaṣṭa sugatasya śāsanād

grāhayiṃsu bahulaṃ tadā nṛpam || 13 ||

ghātayeti ubhi dharmabhāṇakau

ye ucchedu pravadanti tīrthikāḥ |

dīrghacārika samādapenti te

nirvṛtīya na te kiṃci darśikā || 14 ||

karma naśyati vipāku naśyati

skandha nāstīti vadanti kuhakāḥ |

tāṃ kṣipāhi viṣayātu pārthiva

evameva ciru dharma sthāsyati || 15 ||

śrutva teṣa vacanaṃ tadantaraṃ

kāṅkṣa prāptu bhuta rājakuñjaraḥ |

ghātayiṣyi amu dharmabhāṇakau

mā upekṣitu anartha bheṣyati || 16 ||

tasya rājña anubaddha devatā

pūrvajāti sahacīrṇu cārikā |

dīrgharā hitakāma paṇḍitā

sā avoci tada rājapārthivam || 17 ||

cittupāda ma janehi īdṛśaṃ

pāpamitravacanena kṣatriyā |

mā tva bhikṣu duvi dharmabhāṇakau

pāpamitravacanena ghātaya || 18 ||

na tva kiṃci smarasī narādhipa

yatti tehi vanaṣaṇḍi bhāṣitam |

kṣīṇakāli parame sudāruṇe

dharmapakṣi sthihi rājakuñjara |

rāja bhūtavacanena coditaḥ

so na riñjati jināna śāsanam || 19 ||

tasya rājña tada bhrāta dāruṇaḥ

prātisīmiku sa tehi grāhitaḥ |

eṣa deva tava bhrāta pāpako

jīvitena na jātu nandate |

tau ca bhikṣu duvi ghora vaidyakā

te vrajanti gaganena vidyayā || 20 ||

te sma śrutva tava mūlamāgatā

sarvi bhūta tava vijñapematha |

kṣipra ghātaya ghora vaidyakā

mā ti paści anutāpu bheṣyati || 21 ||

saṃnahitva tada rājakuñjaro

pāpamitravacanena prasthitaḥ |

sarvasainyaparivārito nṛpo

yatra bhikṣu vani taṃ upāgato || 22 ||

jñātva ghoramatidāruṇaṃ nṛpaṃ

nāga yakṣa vani tatra ye sthitāḥ |

iṣṭavarṣa tada tatra pātita

tena rāja sahasenayā hato || 23 ||

pāpamitravacanena paśyathā

kālu kṛtva tada rāja dāruṇam |

yena krodhu kṛtu dharmabhāṇake

so avīci gatu ṣaṣṭijātiyo || 24 ||

te'pi bhikṣu bahavopalambhikā

yehi grāhitu rāja kṣatriyo |

jātikoṭiśata apyacintiyo

vedayiṃsu narakeṣu vedanām || 25 ||

devatā yāya rāju codito

yāya rakṣita dharmabhāṇakau |

tāya buddha yatha gaṅgavālikā

dṛṣṭva pūjita carantu cārikām || 26 ||

ṣaṣṭikoṭiniyutā anūnakā

yehi dharma śrutu sārdhu rājinā |

yehi bodhivaracittu pāditaṃ

buddha bhūyi pṛthulokadhātuṣu || 27 ||

teṣu āyu bahukalpakoṭiyo

teṣa jñānamatulamacintiyam |

tehi sarvimu samādhi bhadrakaṃ

deśayitva dvipadendu nirvṛtā || 28 ||

etu śrutva vacanaṃ niruttaraṃ

śīlabrahmaguṇajñānasaṃcayam |

apramatta bhavathā atandritā

buddhajñānamacireṇa lapsyathā || 29 ||

drakṣyathā daśadiśe tathāgatān

śāntacitta kṛpamaitralocanān |

sarvalokaśaraṇaṃ parāyaṇaṃ

dharmavarṣu jagi utsṛjiṣyathā || 30 ||



iti śrīsamādhirāje pūrvayogaparivarto nāma ekaviṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project