Digital Sanskrit Buddhist Canon

Samādhyanuparindanaparivartaḥ

Technical Details
samādhyanuparindanaparivartaḥ |



tatra bhagavāṃścandraprabhakumāramāmantrayate sma-tasmāt tarhi kumāra yo bodhisattvo mahāsattva imaṃ samādhimudgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati pravartayiṣyati uddekṣyati svādhyāsyati parebhyaśca vistareṇa saṃprakāśayiṣyati, tena bhāvanāyogamanuyuktena ca bhavitavyam | tasyaitaṃ pratipadyamānasya catvāro guṇānuśāṃsāḥ pratikāṅkṣitavyāḥ | katame catvāraḥ ? yaduta anabhibhūto bhaviṣyati puṇyaiḥ || anavamardanīyo bhaviṣyati pratyarthikaiḥ | aprameyo bhaviṣyati jñānena | anantaśca bhaviṣyati pratibhānena | yo hi kaścit kumāra bodhisattvo mahāsattva imaṃ samādhimudgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati pravartayiṣyati uddekṣyati svādhyāsyati parebhyaśca vistareṇa saṃprakāśayiṣyati, tasyeme catvāro guṇānuśaṃsāḥ pratikāṅkṣitavyāḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmi gāthā abhāṣata-



anābhibhūtaḥ puṇyehi nityakālaṃ bhaviṣyati |

samādhiṃ śāntubhāvena sarvabuddhāna gocaram || 1 ||

puṇyehi rakṣitaḥ śūro nityakālaṃ bhaviṣyati |

caran sa paramāṃ śuddhāṃ viśiṣṭāṃ bodhicārikām || 2 ||

nāsya pratyarthiko jātu viheṭhāṃ kaścit kariṣyati |

parigṛhīto buddhehi nityakālaṃ bhaviṣyati || 3 ||

aprameyaśca jñānena nityakālaṃ bhaviṣyati |

anantaḥ pratibhānena dhārentaḥ śāntimāṃ gatim || 4 ||

satatamanabhibhūtapuṇyaskandho

bhaviṣyati śreṣṭhataraṃ tu bodhicaryām |

na bhaviṣyati pratyarthiṃkāna dhṛṣyo

imu varu śānta samādhi dhārayitvā || 5 ||

jñānu vipulu tasya bhoti tīkṣṇaṃ

tatha pratibhānamananta cakṣu śuddham |

bhaviṣyati sada tasya paṇḍitasya

smṛtibalameva ca dhāraṇībalaṃ ca || 6 ||

parama priyu manāpu paṇḍitānāṃ

bhaviṣyati cārthapadaṃ prabhāṣamāṇaḥ |

jñānu bahujanasya prajñavanto

imu varu śānta samādhi bhāṣamāṇaḥ || 7 ||

lābhi parama śreṣṭha cīvarāṇāṃ

śayya nimantraṇamā(khā ?) dyabhojanānām |

bhaviṣyati sukumāra darśanīyo

imu varu śānta samādhi dhārayanto || 8 ||

drakṣyati bahu buddha lokanāthān

atuliya kāhiti pūja nāyakānām |

na ca bhaviṣyati tasya antarāyo

imu varu śānta samādhimeṣato hi || 9 ||

bhāṣiṣyati purataḥ sthitva lokanāthān

surucira gāthaśatehi tuṣṭacittaḥ |

na ca bhaviṣyati tasya jātu hānī

imu varu śānta samādhi dhārayitvā || 10 ||

sthāsyati purato'sya lokanāthaḥ

surucira-lakṣaṇa-kāyu vyañjanebhiḥ |

na ca bhaviṣyati tasya jñānahānī

imu varu śānta samādhi dhārayitvā || 11 ||

na kadāci bhaviṣyati dīnacittaḥ

satata bhaviṣyati āḍhyu no daridraḥ |

na ca bhaviṣyati udgṛhītacitto

imu varu śānta samādhi dhārayitvā || 12 ||

na ca bhaviṣyati vā akṣaṇeṣu

mahīpati bheṣyati rājacakravartī |

sada bhaviṣyati rājya tasya kṣemaṃ

imu varu śānta samādhi dhārayitvā || 13 ||

jñānu vipulu nātra saṃśayo'sti

kṣapayitu kalpaśatehi bhāṣamāṇaiḥ |

śruta imu samādhi śāntabhūmī

yatha upadiṣṭa tathā sthiheta dhīro || 14 ||

aparimita ananta kalpakoṭyo

daśabala tasya bhaṇeyurathānuśaṃsām |

na ca parikīrtitā kalā bhaveyyā

yatha jalabindu grahītu sāgarāto || 15 ||

harṣitu sa kumāru tasmi kāle

utthitu prāñjaliko namasyamānaḥ |

daśabalabhimukho sthito udagro

giravarāya udānudānayati || 16 ||

acintiyo mahāvīro lokanātha prabhākaraḥ |

yāvacceme narendreṇa anuśaṃsāḥ prakāśitāḥ || 17 ||

ākhyāhi me mahāvīra hitaiṣī anukampakaḥ |

ko nāma paścime kāle idaṃ sūtraṃ śruṇiṣyati || 18 ||

tamenamavadacchāstā kalaviṅkarutasvaraḥ |

asaṅgajñānī bhagavānimāṃ vācaṃ prabhāṣate || 19 ||

kumāra śṛṇu bhāṣiṣye pratipattimanuttarām |

yo dharmānanuśikṣanto idaṃ sūtraṃ śruṇiṣyati || 20 ||

pūjāṃ kurvan jinendrāṇāṃ buddhajñānagaveṣakaḥ |

maitracittaṃ niṣevanto idaṃ sūtraṃ śruṇiṣyati || 21 ||

dhūtān guṇāṃśca saṃlekhān guṇān śreṣṭhān niṣevataḥ |

pratipattau sthihitvā ca idaṃ sūtraṃ śruṇiṣyati || 22 ||

na pāpakāriṇāṃ hastādidaṃ sūtraṃ śruṇiṣyati |

na yairvirāgitaṃ śīlaṃ lokanāthānamantike || 23 ||

brahmacārīṇa śūrāṇāṃ yeṣāṃ cittamalolupam |

adhiṣṭhitānāṃ buddhehi teṣāṃ hastācchruṇiṣyati || 24 ||

ye hi purimakā buddhā lokanāthā upasthitāḥ |

teṣāṃ hastādidaṃ sūtraṃ paścātkāle śruṇiṣyati || 25 ||

ye tu pūrvāsu jātīsu abhūvannanyatīrthikāḥ |

teṣvimaṃ śrutva sūtrāntaṃ saumanasyaṃ na bheṣyati || 26 ||

mama ca pravrajitveha śāsane jīvikārthikāḥ |

lābhasatkārābhibhūtā anyamanyaṃ pratikṣipi || 27 ||

adhyoṣitā parastrīṣu bahu bhikṣu asaṃyatā |

lābhakāmāśca duḥśīlā idaṃ sūtraṃ na śraddadhī || 28 ||

puṇyānuprāptā buddheṣu dhyānaprāptyāpyanarthikāḥ|

niśritāścātmasaṃjñāyāmidaṃ sūtraṃ na śraddadhe || 29 ||

laukika dhyānaphalasaṃjñī bheṣyate kāli paścime |

arhatpiṇḍaṃ ca te bhuktvā buddhabodhiṃ pratikṣipi || 30 ||

yaścaiva jambudvīpasmi bhindeyāt sarva cetiyā |

yaśca pratikṣipet sūtramidaṃ pāpaṃ viśiṣyate || 31 ||

yaścārhato nihaneyyā yathā gaṅgāya vālukāḥ |

yaśca pratikṣipet sūtramidaṃ pāpaṃ viśiṣyate || 32 ||

ka utsahanti yuṣmākaṃ paścime kāli dāruṇe |

saddharma loke vartante idaṃ sūtraṃ prakāśitum || 33 ||

rodanto utthitastatra kumāro jinamabravīt |

siṃhanādaṃ nadatyevaṃ putro buddhasya aurasaḥ || 34 ||

ahaṃ nirvṛte saṃbuddhe paścime kāli dāruṇe |

sūtraṃ vaistārikaṃ kuryāṃ tyajitvā kāyu jīvitam || 35 ||

sahiṣyāmyatra bālanāmabhūtāṃ paribhāṣaṇām |

ākrośāṃstarjanāṃ caiva adhivāsisye nāyaka || 36 ||

kṣapeyaṃ pāpakaṃ karma yanmayā purime kṛtam |

anyeṣu bodhisattveṣu vyāpādo janito mayā || 37 ||

sthapetva pāṇiṃ mūrdhasmi buddhaḥ kāñcanasaṃnibham |

śāstā candraprabhaṃ prāha mañjughoṣastathāgataḥ || 38 ||

karomi te adhiṣṭhānaṃ kumāra kāli paścime |

na brahmacaryāntarāyo jīvitasya ca bheṣyati || 39 ||

anye cāṣṭau śatānyatra utthitā dharmadhārakāḥ |

vayaṃ hi paścime kāle asya sūtrasya dhārakāḥ || 40 ||

devanāgāna yakṣāṇa aśītikoṭyupasthitā |

anye ca nayutāḥ ṣaṣṭi vandante lokanāyakam || 41 ||

vayamimeṣāṃ bhikṣūṇāṃ ya ime adya utthitāḥ |

tasmiṃśca paścime kāle rakṣāṃ kāhāma nāyaka || 42 ||

asmin sūtre prabhāṣyante buddhakṣetrāḥ prakampitāḥ |

yathā vāluka gaṅgāyā adhiṣṭhānena śāstunaḥ || 43 ||

ye ca prakampitāḥ kṣetrāḥ sarveṣu buddhanirmitāḥ |

preṣitā lokanāthena ye hi dharmāḥ prakāśitāḥ || 44 ||

ekaikaśaśca kṣetrātaḥ sattvakoṭyo acintiyāḥ |

evaṃ dharmaṃ tadā śrutvā buddhajñāne pratiṣṭhitāḥ || 45 ||

itaśca buddhakṣetrāto navatirdevakoṭiyaḥ |

bodhicittaṃ samutpādya buddhaṃ puṣpairavākiran || 46 ||

te vyākṛtā narendreṇa kalpakoṭeraśītibhiḥ |

sarve'pyekatra kalpe'smin bhaviṣyanti vināyakāḥ || 47 ||

bhikṣubhikṣuṇikāścaiva upāsaka upāsikāḥ |

ṣaṭsaptati prāṇakoṭyo yehi sūtramidaṃ śrutam || 48 ||

te'pi vyākṛta buddhena drakṣyante lokanāyakān |

yathā vāluka gaṅgāyāścaranto bodhicārikām || 49 ||

sarveṣāṃ pūja kāhinti buddhajñānagaveṣakāḥ |

tatra tatra śruṇiṣyanti idaṃ sūtraṃ niruttaram || 50 ||

aśītyā kalyakoṭībhi bheṣyante lokanāyakāḥ |

sarve ekatra kalpe'smiṃ hitaiṣī anukampakāḥ || 51 ||

maitreyasya ca buddhasya pūjāṃ kṛtvā niruttarām |

saddharma śreṣṭhaṃ dhāritvā gamiṣyanti sukhāvatīm || 52 ||

yatrāsau virajo buddho amitāyustathāgataḥ |

tasya pūjāṃ kariṣyanti agrabodhīya kāraṇāt || 53 ||

trisaptatirasaṃkhyeyā kalpā ye ca anāgatāḥ |

na durgatiṃ gamiṣyanti śrutvedaṃ sūtramuttamam || 54 ||

ye kecit paścime kāle śroṣyante sūtramuttamam |

aśrupātaṃ ca kāhinti sarvaistaiḥ satkṛto hyaham || 55 ||

ārocayāmi sarveṣāṃ yāvantaḥ purataḥ sthitāḥ |

parindāmi imāṃ bodhiṃ yā me kṛchreṇa sparśitā || 56 ||



iti śrīsamādhirāje samādhyanuparindanā nāma parivarto'ṣṭādaśaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project