Digital Sanskrit Buddhist Canon

Bahubuddhanirhārasamādhimukhaparivartaḥ

Technical Details
bahubuddhanirhārasamādhimukhaparivartaḥ



atha khalu bhagavāṃstāṃ mahatīṃ sāgaropamāṃ parṣadaṃ dharmakathayā saṃdarśya samuttejya saṃpraharṣya samādāpya utthāyāsanāt prākrāmat | yena ca gṛdhrakūṭaparvatarājastenaiva upasamakrāmat | upasaṃkramya ca prajñapta evāsane nyaṣīdat | bhikṣusaṃghaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyanamaskṛtaḥ sāgaropamāyāṃ parṣadi dhama saṃdeśayati sma | atha khalu candraprabhaḥ kumārabhūto bhagavantaṃ nirgataṃ viditvā aśītyā prāṇikoṭīśataiḥ sārdhaṃ sarvairdevabhūtairanyalokadhātvāgataiśca saṃbahulairbodhisattvamahāsattvaniyutaiḥ sārdhaṃ puṣpadhūpagandhamālyavilepanaṃ gṛhītvā tūryaśatairvādyamānaiśchatradhvajaghaṇṭāpatākābhiratyucchritābhiḥ mahāmālyābhinirhāramādāya bhagavataḥ pūjākarmaṇe yena gṛdhrakūṭaparvato yena ca bhagavāṃstenopajagāma | upetya ca bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya taiḥ puṣpadhūpagandhamālyavilepanaistūryatālāvacaraiḥ pravādyamānairmahatīṃ pūjāṃ kṛtvā ekānte nyaṣīdat sagauravaḥ sapratīśo dharmaparipṛcchāyai ||

atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat-pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśaṃ sacenme bhagavānavakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya | evamukte bhagavāṃścandraprabhaṃ kumārabhūtametadavocat-pṛccha tvaṃ kumāra tathāgatamarhataṃ samyaksaṃbuddhaṃ yad yadevākāṅkṣasi | nityakṛtaste kumāra tathāgatenāvakāśaḥ | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat-katibhirbhagavan dharmaiḥ samanvāgato bodhisattvaḥ imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ pratilabhate ? evamukte bhagavāṃścandraprabhaṃ kumārabhūtametadavocat-caturbhiḥ kumāra dharmaiḥ samanvāgato bodhisattvaḥ imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ pratilabhate | katamaiścaturbhiḥ ? iha kumāra bodhisattvo mahāsattvaḥ sūrato bhavati suvisaṃvāso dānto dāntabhūmimanuprāptaḥ | sa parairākruṣṭo vā paribhāṣito vā duruktānāṃ durbhāṣitānāṃ vacanapathānāṃ kṣamo bhavatyadhivāsanajātīyaḥ karmadarśī nihatamāno dharmakāmaḥ | anena kumāra prathamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaḥ samādhiṃ pratilabhate | punaraparaṃ kumāra bodhisattvo mahāsattvaḥ śīlavān bhavati | pariśuddhaśīlaḥ akhaṇḍaśīlaḥ acchidraśīlaḥ aśabalaśīlaḥ akalmaṣaśīlaḥ acyutaśīlaḥ anāvilaśīlaḥ agarhitaśīlaḥ abhyudgataśīlaḥ aniśritaśīlaḥ aparāmṛṣṭaśīlaḥ anupalambhaśīlaḥ āryapraśastaśīlo vijñapraśastaśīlaḥ | anena kumāra dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ ima samādhiṃ pratilabhate | punaraparaṃ kumāra bodhisattvo mahāsattvastraidhātuke uttrastacitto bhavati saṃtrastacitto nirviṇṇacitto niḥsaraṇacittaḥ | anarthikaḥ anabhirataḥ anadhyavasitaḥ anabhiṣaktaḥ | sarvatraidhātuke udvignamānasaḥ | anyatra traidhātukāt sattvāni mocayiṣyāmīti vyāyamate | samudāgacchatyanuttarāyāṃ samyaksaṃbodhau | anena kumāra tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattva imaṃ samādhiṃ pratilabhate | punaraparaṃ kumāra bodhisattvo mahāsattvaḥ śrāddho bhavati | atṛpto bhavati dharmaparyeṣṭyām | bahuśruto bhavati | viśārado bhavati | dharmakāmaśca dharmagurukaḥ | na lābhasatkāraślokaguruko na jñānagurukaḥ | yathāśrutāṃśca dharmān yathāparyavāptān parebhyaśca vistareṇa deśayati saṃprakāśayati hitavastupūrvagamena cittena na jñātralābhakāmanayā | api tu khalu punaḥ kimitīme sattvā imān dharmān śrutvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti | anena kumāra caturthena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaṃ samādhiṃ pratilabhate ||

ebhiḥ kumāra caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ pratilabhate kṣipraṃ cānuttarāṃ samyaksaṃbodhibhabhisaṃbudhyate | tadanenāpi te kumāra paryāyeṇaivaṃ veditavyaṃ yathāyaṃ samādhirbahubuddhadeśito bahubuddhavarṇito bahubuddhasaṃprakāśito bahubuddhapravicitaḥ | bahūnāṃ ca buddhānāṃ bhagavatāmantikānmayā pravrajitvā ayaṃ kumāra sarvadharmasvabhāvasamatāvipañcitaḥ samādhirvistareṇa śruta udgṛhītaḥ pṛṣṭo dhārito vācitaḥ pravartito'raṇabhāvanayā bhāvito bahulīkṛtaḥ parebhyaśca vistareṇa saṃprakāśitaḥ | atha khalu bhagavānimameva bahubuddhanirhārasamādhimukhaṃ pūrvayogakathānirdeśaṃ bhūyasyā mātrayā tasyāṃ velāyāṃ candraprabhasya kumārabhūtasya vistareṇa gāthābhigītena saṃprakāśayati sma -

smarāmi kalpe'tuliyāprameye

yadā jino āsi svarāṅgaghoṣaḥ |

svarāṅgaghoṣasya tathāgatasya

varṣaṃ śatā ṣaṣṭi abhūṣi āyuḥ || 1 ||

tasyānu buddho parimeṇa āsīt

jñāneśvaro nāma narāṇamuttamaḥ |

jñāneśvarasya dvipadottamasya

varṣaṃ sahasrā daśa dvau ca āyuḥ || 2 ||

jñāneśvarasyāpi pareṇa buddho

tejeśvaro nāma jino abhūṣi |

tejeśvarasya dvipadottamasya

ṣaṭsaptatī varṣasahasra āyuḥ || 3 ||

tejeśvarasyoparatena buddho

matīśvaro nāma jino abhūṣi |

matīśvarasya dvipadottamasya

varṣāṇa koṭī paripūrṇa āyuḥ || 4 ||

matīśvarasyoparatena buddho

brahmeśvaro nāma jino abhūṣi |

brahmeśvarasya dvipadottamasya

caturdaśo varṣasahasra āyuḥ || 5 ||

brahmeśvarasyoparatena buddho

agnīśvaro nāma jino abhūṣi |

agnīśvarasya dvipadottamasya

ṣaṣṭistadā varṣasahasra āyuḥ || 6 ||

agnīśvarasyoparatena buddho

brahmānano nāma jino abhūṣi |

brahmānanasya dvipadottamasya

rātriṃdivā sapta abhūṣi āyuḥ || 7 ||

brahmānanasyoparatena buddho

gaṇeśvaro nāma jino abhūṣi |

gaṇeśvarasya dvipadottamasya

ṣaḍvarṣakoṭyaḥ paripūrṇa āyuḥ || 8 ||

gaṇeśvarasyoparatena buddho

ghoṣeśvaro nāma jino abhūṣi |

ghoṣeśvarasya dvipadottamasya

navavarṣakoṭyaḥ paripūrṇa āyuḥ || 9 ||

ghoṣeśvarasyoparatena buddho

ghoṣānano nāma jino abhūṣi |

ghoṣānanasya dvipadottamasya

daśavarṣakoṭyaḥ paripūrṇa āyuḥ || 10 ||

ghoṣānanasyoparatena buddha-

ścandrānano nāma jino abhūṣi |

candrānanasya dvipadottamasya

rātriṃdivā eka abhūṣi āyuḥ || 11 ||

candrānanasyoparatena buddhaḥ

sūryānano nāma jino abhūṣi |

sūryānanasya dvipadottamasya

aṣṭādaśo varṣasahasra āyuḥ || 12 ||

sūryānanasyoparatena buddho

brahmānano nāma jino abhūṣi |

brahmānanasya dvipadottamasya

triviṃśati varṣasahasra āyuḥ || 13 ||

brahmānanasyoparatena buddho

brahmaśravo nāma jino abhūṣi |

brahmaśravasya dvipadottamasya

aṣṭādaśo varṣasahasra āyuḥ || 14 ||

ekasmi kalpasmi ime upannā

duve śate lokavināyakānām |

śruṇohi nāmāniha kīrtayiṣye

anābhibhūtān tathāgatānām || 15 ||

anantaghoṣaśca vighuṣṭaghoṣo

vighuṣṭatejaśca vighuṣṭaśabdaḥ |

svarāvighuṣṭaśca svarārcitaśca

svarāṅgaśūraśca svarāṅgaśabdaḥ || 16 ||

jñānābalo jñānaviśeṣagaśca

jñānābhibhūrjñānasamudgataśca |

jñānārcimān jñāna-abhyudgataśca

vighuṣṭajñānastatha jñānaśūraḥ || 17 ||

brahmābalo brahmavasuḥ subrahma

brahmā ca devastatha brahmaghoṣaḥ |

brahmeśvaro brahmanarendranetre

brahmasvarāṅgaḥ svarabrahmadattaḥ || 18 ||

tejobalastejavatiḥ sutejāḥ

tejeśvarastejasamudrataśca

tejovibhustejaviniścitaśca |

tejasvarendraḥ suvighuṣṭatejāḥ || 19 ||

bhīṣmo balo bhīṣmamatiḥ subhīṣmo

bhīṣmānano bhīṣmasamudrataśca |

bhīṣmārci rbhīṣmottaru rbhīṣmaghoṣā

ete jinā lokavināyakā'bhūt || 20 ||

gambhīraghoṣaḥ śiridhāraṇaśca

viśuddhaghoṣeśvaru śuddhaghoṣaḥ |

anantaghoṣaḥ suvimuktaghoṣo

māro balo māravitrāsanaśca || 21 ||

sunetra śuddhānanu netraśuddho

viśuddhanetraśca anantanetraḥ |

samantanetraśca vighuṣṭanetro

netrābhibhūrnetra aninditaśca || 22 ||

dāntottaro dānta sudāntacittaḥ

sudānta śāntedriya śāntamānasaḥ |

śāntottaraḥ śāntaśirī praśāntaḥ

śāntīya pāraṃgatu śāntiśūraḥ || 23 ||

sthitottaraḥ śānta sudāntacittaḥ

sudāntaśāntendriyu śāntamānasaḥ |

śāntottaraḥ śāntaśriyā jvalantaḥ

śāntapraśānteśvaru śāntiśūraḥ || 24 ||

gaṇendra gaṇamukhyu gaṇeśvaraśca

gaṇābhibhūrgaṇivara śuddhajñānī |

mahāgaṇendraśca gaṇendraśūro

anyo puno gaṇivara pramocakaḥ || 25 ||

dharmadhvajaśco tatha dharmaketuḥ

dharmottaro dharmasvabhāva udgataḥ |

dharmabalaścaiva sudharmaśūraḥ

svabhāvadharmottaraniścitaśca || 26 ||

svabhāvadharmottaraniścitasya

aśītikoṭyaḥ sahanāmadheyāḥ |

dvitīyakalpasmi utpanna nāyakā

ete mayā pūjita bodhikāraṇāt || 27 ||

svabhāvadharmottaraniścitasya

yo nāmadheyaṃ śṛṇute jinasya |

śrutvā ca dhāreti vighuṣṭa nāma

sa kṣiprametaṃ labhate samādhim || 28 ||

eteṣa buddhān pareṇa anyo

acintiye aparimitasmi kalpe |

abhūṣi buddho naradevapūjitaḥ

sa nāmadheyena narendraghoṣaḥ || 29 ||

narendraghoṣasya tathāgatasya

ṣaṭsaptatī varṣasahasramāyuḥ |

trayaśca koṭīśata śrāvakāṇāṃ

yaḥ sannipātaḥ prathamo abhūṣi || 30 ||

ṣaḍabhijña traividya jitendriyāṇāṃ

mahānubhāvāna maharddhikānām |

kṣīṇāsravāṇāntimadehadhāriṇāṃ

saṃghastadā āsi prabhākarasya || 31 ||

aśīti koṭīniyutā sahasrā

yo bodhisattvāna gaṇo abhūṣi |

gambhīrabuddhīna viśāradānāṃ

mahānubhāvāna maharddhikānām || 32 ||

abhijñaprāptāḥ pratibhānavanto

gatigatāḥ sarvita śunyatāyāḥ |

ṛddhīya gacchanti te kṣetrakoṭiyo

tatottare yāttika gaṅgavālukāḥ || 33 ||

pṛcchitva praśnaṃ dvipadānanuttamān

punenti tasyaiva jinasya antike |

sūtrāntanirhāraniruktikovidā

ālokabhūtā vicaranti medinīm || 34 ||

sattvānamarthāya caranti cārikāṃ

mahānubhāvāḥ sugatasya putrāḥ |

na kāmahetoḥ prakaronti pāpaṃ

devā pi teṣāṃ spṛha saṃjanenti || 35 ||

anarthikā bhavagatiṣu na niśritāḥ

samāhitā dhyānavihāragocarāḥ |

viniścitārthāśca viśāradāśca

nirāmagandhāḥ sada brahmacāriṇaḥ || 36 ||

acchedyavākyāḥ pratibhānavanto

niruktinirdeśapadārthakovidāḥ |

sarvatrasaṃdarśaka buddhaputrāḥ

parigṛhītāḥ kuśalena karmaṇā || 37 ||

anantakalpāścariyāya udgatāḥ

stutāḥ praśastāḥ sada nāyakehi |

vimokṣatattvārthapadāna deśakāḥ

asaṃkiliṣṭāḥ suviśuddhaśīlāḥ || 38 ||

anopaliptāḥ padumena vāriṇā

vimukta traidhātukato'pramattāḥ |

anopaliptāṣṭahi lokadharmai-

rviśuddhakāyāḥ pariśuddhakarmāḥ || 39 ||

alpeccha saṃtuṣṭa mahānubhāvā

agṛddha te buddhaguṇāḥ pratiṣṭhitāḥ |

sarveṣa sattvāna gatiḥ parāyaṇā

na ghoṣamātrapratipattisārāḥ || 40 ||

yatra sthitāstaṃ ca pareṣu deśayu

sarvehi buddhehi parigṛhītāḥ |

vaiśvāsikāḥ kośadharā jinānāṃ

te sarvi traidhātuki trastamānasāḥ || 41 ||

praśāntacittāḥ sada raṇyagocarā

adhiṣṭhitā lokavināyakebhiḥ |

bhāṣanti sutrāntasahasrakoṭiyo

yaṃ caiva bhāṣanti ta buddhavarṇitam || 42 ||

vivarjitāḥ sarvapadebhi laukikāḥ

śūnyādhimuktāḥ paramārthadeśakāḥ |

anantavarṇā guṇasāgaropamāḥ

bahuśrutāḥ paṇḍita vijñavantaḥ || 43 ||

sacet kumāro bahukalpakoṭiya

adhiṣṭhihantaḥ pravadeya varṇam |

sa alpakaṃ tat parikīrtitaṃ bhaved

yathā samudrādudabindurekaḥ || 44 ||

tasmiṃśca kāle sa narendraghoṣo

deśetimaṃ śānta samādhi durdṛśam |

mahātrisāhasriya lokadhātu

devehi nāgehi sphuṭo abhūṣi || 45 ||

tasyo imaṃ śānta samādhi bhāṣataḥ

prakampitā medini ṣaḍvikāram |

devā manuṣyā yatha gaṅgavālikā

avivartikāye sthita buddhajñāne || 46 ||

tatrāsi rājā manujāna īśvaraḥ

śirībalo nāma mahānubhāvaḥ |

putrāṇa tasyo śata pañca āsa-

nnabhirūpa prāsādika darśanīyāḥ || 47 ||

aśīti koṭīśata istriyāṇā-

mantaḥpuraṃ tasya abhūṣi rājñaḥ |

caturdaśo koṭisahasra pūrṇā

duhitaro tasya abhūṣi rājñaḥ || 48 ||

sa kārtikāyāṃ tada pūrṇamāsyā-

maṣṭāṅgikaṃ poṣadhamādaditvā |

aśītikoṭīniyutehi sārdha-

mupāgamallokagurusya antikam || 49 ||

vanditva pādau dvipadottamasya

nyaṣīdi rājā purato jinasya |

adhyāśayaṃ tasya viditva rājño

imaṃ samādhiṃ dvipadendra deśayi || 50 ||

sa pārthivaḥ śratva samādhimeta-

mutsṛjya rājyaṃ yatha kheṭapiṇḍam |

parityajitvā priya jñātibāndhavān

sa pravrajī tasya jinasya śāsane || 51 ||

putrāṇa pañcāśata pravrajiṃsu

antaḥpuraṃ caiva tathaiva dhītaro |

anye ca tatra putrajñātibāndhavāḥ

ṣaṭsaptatirnayuta trayaśca koṭyaḥ || 52 ||

sa pravrajitveha saputradāraṃ

sthapetva āhāranirhārabhūmim |

adhiṣṭhitaścaṃkrami aṣṭavarṣaṃ

sa caṃkrame vasthitu kāla kārṣīt || 53 ||

sa kālu kṛtvā tada rājakuñjaro

samādhicitto susamāhitaḥ sadā |

tatraiva so rājakule upanno

upapāduko garbhamalairaliptaḥ || 54 ||

dṛḍhabalo nāma pitāsya bhūṣi

mahāmatī nāma janetri āsīt |

sa jātamātro avacī kumāro

kaccinnu so tiṣṭhati lokanāthaḥ || 55 ||

jānāti me āśayu lokanātho

yeno mamā śānta samādhi deśitaḥ |

apratyayā apagatapratyayā ca

yo eka nirdeśu bhave gatīnām || 56 ||

yā sarvadharmāṇa svabhāvamudrā

yaḥ sūtrakoṭīniyutāna āgamaḥ |

yo bodhisattvāna dhanaṃ nirūttaraṃ

kaccijjino bhāṣati taṃ samādhim || 57 ||

kāyasya śuddhī tatha vāca śuddhī

cittasya śuddhistatha dṛṣṭiśuddhiḥ |

ārambaṇānāṃ samatikramo yaḥ

kaccijjino bhāṣati taṃ samādhim || 58 ||

avipraṇāśaḥ phaladharmadarśanaṃ

aṣṭāṅgikā mārgavarasya bhāvanā |

tathāgataiḥ saṃgamu tīkṣṇaprajñatā

satyapraveśaḥ sada dharmajñānam || 59 ||

skandhaparijñā samatā ca dhātunā-

mapakarṣaṇaṃ cāyatanāna sarvaśaḥ |

anutpāda sākṣātkriyayāvatāraḥ

kaccijjino bhāṣati taṃ samādhim || 60 ||

pratisaṃvidā śāntyavatārajñānaṃ

sarvākṣarāṇāṃ ca prabhedajñānam |

vastuniveśasamatikramo yaḥ

kaccijjino bhāṣati taṃ samādhim || 61 ||

ghoṣaḥ parijñātha prāmodyalābhaḥ

prītiśca bhotī sugatāna varṇam |

āryā gatirmārdavatā ca ujjukā

kaccijjino bhāṣati taṃ samādhim || 62 ||

nā jātu kuryādbhukuṭiṃ sa sūrataḥ

sākhilya mādhurya smitaṃ mukhaṃ ca |

dṛṣṭvā ca sattvān prathamālapeti

kaccijjino bhāṣati taṃ samādhim || 63 ||

anālasyatā gauravatā gurūṇāṃ

śuśrūṣaṇā vandana premadarśanā |

upapatti saṃtuṣṭita śuklatā ca

kaccijjino bhāṣati taṃ samādhim || 64 ||

ājīvaśuddhistatha raṇyavāso

dhūte sthitānusmṛterapramoṣaḥ |

skandheṣu kauśalyamathāpi dhātuṣu

kaccijjino bhāṣati taṃ samādhim || 65 ||

āyatanakauśalyamabhijñajñānaṃ

kileśa-apakarṣaṇa dāntabhūmi |

pṛthusarvamantrāṇamasāvucchedaḥ

kaccijjino bhāṣati taṃ samādhim || 66 ||

samatikramaḥ sarvabhavaggatīnāṃ

jātismṛti dharmaniṣkāṅkṣatā ca |

dharme ca cittaṃ śruta eṣaṇā ca

kaccijjino bhāṣati taṃ samādhim || 67 ||

viśeṣagāmī sada bhāvanārati

āpatti kauśalyata niḥsṛtau sthitaḥ |

yatra sthito'nuśayitāṃ jahāti

kaccijjino bhāṣati taṃ samādhim || 68 ||

tīkṣṇasya jñānasya varāgamo yato

acāliyo śailasamo akampitaḥ |

avivartitālakṣaṇa dhāraṇīmukhaṃ

kaccijjino bhāṣati taṃ samādhim || 69 ||

śuklāna dharmāṇa sadā gaveṣaṇā

pāpāna dharmāṇa sadā vivarjanā |

saṃkleśapakṣasya sadā pracāru yo

kaccijjino bhāṣati taṃ samādhim || 70 ||

sarvāsu śikṣāsu gatiṃgato viduḥ

samādhyavasthānagatiṃgataśca |

sattvāna co āśayu jñātva codako

deśeti dharmaṃ varabuddhabodhau || 71 ||

viśeṣajñānaṃ upapattijñānaṃ

anantajñānaṃ susamāptajñānam |

sarvaggatīnāṃ pratisaṃdhijñānaṃ

kaccijjino bhāṣati taṃ samādhim || 72 ||

gṛhān samutsṛjya pravrajyacittaṃ

traidhātuke anabhiratī nanugrahaḥ |

cittasya saṃpragrahaṇaṃ saharṣaṇā

deśeti dharmaṃ dvipadānamuttamaḥ || 73 ||

dharmeṣu co nābhiniveśa tāyi

parigraho dharmavare sadā ca |

karmavipāke ca dṛḍhādhimuktiṃ

deśeti dharma dvipadānamuttamaḥ || 74 ||

vinayasmi kauśalya vipākajñānaṃ

kalahaṃ vivādāna tathopaśāntiḥ |

avigrahaṃ vāpyavivādabhūmiṃ

deśeti dharma dvipadānamuttamaḥ || 75 ||

kṣāntīsamādānamakrodhasthānaṃ

viniścaye dharmi sadā ca kauśalam |

padaprabhedeṣu ca jñānadarśanaṃ

deśeti dharmaṃ karuṇāṃ janetvā || 76 ||

pūrvāntajñānamaparāntajñānaṃ

triyadhva-samatā sugatāna śāsane |

pariccheda uktaḥ sa trimaṇḍalasya

evaṃ jino deśayi dharmasvāmī || 77 ||

cittavyavasthāna ekāgratā ca

kāyavyavasthāna yathāryabhūmiḥ |

īryāpathastho sada kāli rakṣaṇā

deśeti dharmaṃ puruṣarṣabho muniḥ || 78 ||

hiriśca otrāpyu prāsādikaṃ ca

yuktāṃ giraṃ bhāṣati lokajñānam |

pravṛttidharmaṃ prakṛtiṃ ca prāṇināṃ

deśeti dharmaṃ varabodhiumagryām || 79 ||

anugrahaṃ co hirimotrāpyaṃ ca

cittasya cākuśalatā jugupsanā |

dhūtasyānutsargata piṇḍacaryāṃ

deśeti dharmaṃ dvipadānamuttamaḥ || 80 ||

hiriśca otrāpyu sadācaretā

gurūṇābhivādana pratyutthānam |

mānasya co nigraha āditaiva

evaṃ jino deśayi dharmasvāmī || 81 ||

cittasamutthānata cittakalyatā

jñānapratīvedhu tathānubodham |

ajñānapakṣasya sadā vivarjanā

deśeti dharmān varabuddhabodhim || 82 ||

cittapraveśaṃ ca rūtasya jñānaṃ

niruktyavasthāna viniścitārtham |

sarveṣvanarthāna sadā vivarjanam

evaṃ jino deśayi dharmasvāmī || 83 ||

sasaṅgatā satpuruṣehi nityaṃ

vivarjanā kāpuruṣāna caiva |

jine prasādaṃ sada prematāṃ ca

evaṃ jino deśayi dharma śreṣṭham || 84 ||

saṃketaprajñaptivyāhāratāṃ ca

saṃsāraduḥkhāni sadā vivarjanā |

alābhi lābhe ca asaktabhāva-

mevaṃ jino deśayi dharmamuttamam || 85 ||

satkāru labdhvā ca na vismayeyyā

asatkṛtaścāpi bhavedupekṣakaḥ |

bhūte'pi varṇaṃ na kadāci modiye

iya deśanā lokahitasya īdṛśī || 86 ||

ākrośanāṃ paṃsana sarvaśo sahe-

dasaṃstavaḥ sarvagṛhīhi sārdham |

saṃsargatāṃ pravrajitena kuryā-

devaṃ jino deśayi dharmasvāmī || 87 ||

buddhāna co gocari supratiṣṭhito

agocaraṃ sarva vivarjayitvā |

ācārasaṃpanna sudāntacitto

iya dharmanetrī sugatena deśitā || 88 ||

ye bāladharmāḥ sada tān vivarjayet

kuladūṣaṇaṃ sarva vivarjayecca |

ārakṣitavyaṃ sada buddhaśāsanaṃ

evaṃ jino deśayi dharmasvāmī || 89 ||

alpaṃ ca bhāṣye madhuraṃ suyuktaṃ

kalyāṇatāṃ mṛduvacanaṃ pareṣām |

pratyarthikānāṃ sahadharmanigraho

iyaṃ jine īdṛśa ānuśāsanī || 90 ||

pratikramet kāli na co akāle

na viśvaset sarvapṛthagjaneṣu |

duḥkhena spṛṣṭo na bhaveta durmanā

iyaṃ jine īdṛśa ānuśāsanī || 91 ||

daridra dṛṣṭvā sadhanaṃ kareyyā

duḥśīla dṛṣṭvā anukampitavyā |

hitavastutāyāṃ sada ovadeyya

iyaṃ jine īdṛśa ānuśāsanī || 92 ||

dharmeṇa sattvā anugṛhṇitavyā

lokāmiṣatyāgu sadā ca kāryo |

na saṃcayaṃ no nicayaṃ ca kuryā-

diyaṃ jine īdṛśa ānuśāsanī || 93 ||

śīlapraśaṃsā ca kuśīlakutsanā

aśāṭhyatā śīlavatāṃ niṣevaṇam |

sarvasvakātyāgi dhane'pyaniśrito

iyaṃ jine īdṛśa ānuśāsanī || 94 ||

adhyāśayeno guruṇā nimantraṇā

yathā ca bhāṣe tatha sarva kuryām |

abhīkṣṇa seveyya ca dharmabhāṇakaṃ

iyaṃ jine īdṛśa ānuśāsanī || 95 ||

sagauravaḥ prītamanāḥ sadā bhavet

somyāya dṛṣṭīya sadā sthito bhavet |

pūrvāsu caryāsu suniścitaḥ sadā

iyaṃ jine īdṛśa ānuśāsanī || 96 ||

pūrvaṃgamaḥ kuśalacarīṣu nitya-

mupāyakauśalya nimittavajane |

saṃjñāvivarte tatha vastulakṣaṇe

iyaṃ jine īdṛśa ānuśāsanī || 97 ||

sūtrāntanirhārapadeṣu kauśalaṃ

satyāna nirdeśapadeṣu niścayaḥ |

vimuktijñānasya ca sākṣikāritā

iyaṃ jine īdṛśa ānuśāsanī || 98 ||

śūnyāśca dharmāḥ sada sevitavyā

viśāradāḥ śīlabale pratiṣṭhitāḥ |

samādhisthānena samottareyyā

iyaṃ jine īdṛśa ānuśāsanī || 99 ||

na jñātralābhaṃ pi kadāci deśaye-

ccittasya cāpī kuhanāṃ na kuryāt |

dṛṣṭīkṛtāṃ sarva vivarjayecca

iyaṃ jine īdṛśa ānuśāsanī || 100 ||

pratibhānu śreṣṭhaṃ vara dhāraṇīye

jñānasya cobhāsu anantapāro |

adhiṣṭhānamantra pratibhānayukti-

riyaṃ jine īdṛśa ānuśāsanī || 101 ||

śīlasya dvāramima mārgabhāvanā

pratipatti-ovāda-nayaśca bhadrako |

anuśāsanī atra caritva śāsanī

iyaṃ jine īdṛśa ānuśāsanī || 102 ||

anulomikī kṣānti ya buddhavarṇitā

kṣāntisthito doṣa vivarjayeta |

ajñāna varjeyya sthihitva jñāne

iyaṃ jine īdṛśa ānuśāsanī || 103 ||

jñānapratiṣṭhā tatha yogabhūmī

yogeśvarī bodhayi prasthitānām |

niṣevaṇā satpuruṣāṇa nityaṃ

iyaṃ jine īdṛśa ānuśāsanī || 104 ||

ayuktayogīna sadā vivarjanā

tathāgatairbhāṣita buddhabhūmi |

anumoditā sarvihi paṇḍitehi

iyaṃ jine īdṛśa ānuśāsanī || 105 ||

bālaiḥ pratikṣipta ajñātakehi

abhūbhiratra pṛthuśrāvakāṇām |

parigṛhītāḥ sada bodhisattvaiḥ

iyaṃ jine īdṛśa ānuśāsanī || 106 ||

tathāgatehi anubuddhametaṃ

devehi co satkṛtu pūjitaṃ ca |

anumoditaṃ brahmasahasrakoṭibhiḥ

kaccijjino bhāṣati taṃ samādhim || 107 ||

nāgasahasrehi sadā susatkṛtaṃ

suparṇayakṣehi ca kinnarehi |

yā bhāṣitā bodhivarā jinebhiḥ

kaccijjino bhāṣati taṃ samādhim || 108 ||

paryāpta yā nityu supaṇḍitehi

dhanaṃ ca śriṣṭhaṃ pravaraṃ sulabdham |

nirāmiṣaṃ jñāna cikitsa uttamā

kaccijjino bhāṣati taṃ samādhim || 109 ||

jñānasya koṣaḥ pratibhānamakṣayaṃ

sūtrāntakoṭīna praveśa eṣaḥ |

parijña traidhātuki bhūtajñānaṃ

kaccijjino bhāṣati taṃ samādhim || 110 ||

naukā iyaṃ deśita pāragāmināṃ

nāvā pi co oghagatāna eṣā |

kīrtiryaśo vardhati varṇamālā

yeṣāmayaṃ śānta samādhi deśitaḥ || 111 ||

praśaṃsa eṣā ca tathāgatānāṃ

stavaśca eṣo puruṣarṣabhāṇām |

stava bodhisattvāna nayaśca akṣayo

yehī ayaṃ śānta samādhi deśitaḥ || 112 ||

maitrī iyaṃ doṣaśame prakāśitā

upekṣiyaṃ kāruṇikāna bhūmim |

āśvāsayanteṣa mahāśayānāṃ

yeṣāṃ kṛtenaiṣa samādhi bhāṣitaḥ || 113 ||

pratipattiyaṃ deśita siṃhanādinā-

mitu buddhajñānasya varasya āgamaḥ |

sarveṣa dharmāṇa svabhāvamudrāḥ

samādhyayaṃ deśitu nāyakehi || 114 ||

sarvajñajñānasya ca āharitrimā

caryā iyaṃ bodhayi prasthitānām |

vitrāsanaṃ māracamūya cāpi

samādhyayaṃ śānta jinena deśitaḥ || 115 ||

vidyā iyaṃ dharmasthitāna tāyināṃ

amitramadhye paramā ca rakṣā |

pratyarthiṃkānāṃ sahadharmanigrahāḥ

samādhyayaṃ śānta jinena deśitaḥ || 116 ||

pratibhānabhūmī iya saṃprakāśitā

balā vimokṣā tatha indriyāṇi |

viśiṣṭa aṣṭādaśa buddhadharmāḥ

samādhi śānteṣa niṣevamāṇāḥ || 117 ||

daśāna paryeṣṭi balāna bhūtā

pūrvanimittaṃ pi ca buddhajñāne |

ye buddhadharmāḥ puruṣottamena

prakāśitā lokahitānukampinā || 118 ||

buddhāna putrebhirayaṃ pratīhito

vimokṣakāmānayu mārgu deśitaḥ |

prītiśca tasmin sugatātmajānāṃ

śruṇitvimaṃ śānta samādhi durdṛśam || 119 ||

yā buddhajñānasya ca pāripūritā

yābheṣate paṇḍitu bodhisattvaḥ |

viśuddhacittaśca śucirniraṅgaṇo

imaṃ niṣeveta samādhi śāntam || 120 ||

pariśuddha kāyo'sya yathā jināna

vimokṣajñānaṃ ca vimuktidarśanam |

asaṃkiliṣṭaḥ sada rāgabandhanaiḥ

imaṃ niṣeveta samādhi bhadrakam || 121 ||

abhūmi doṣe vigamaśca mohe

jñānasya co āgamu muktimicchataḥ |

vidyāya utpādu avidyanāśakam

imaṃ niṣeveta samādhi śāntam || 122 ||

vimuktisārāṇiya tṛpti bhāṣitā

dhyāyīnayaṃ śānta samādhi deśitaḥ |

cakṣuśca buddhānamaninditānā-

mimaṃ niṣeveta samādhi śāntam || 123 ||

abhijña eṣā bahukṣetre darśitā

ṛddhiśca buddhāna ananta darśitā |

yā dhāraṇī sāpi tato na durlabhā

niṣevamāṇasya samādhimetam || 124 ||

śāntendriyasyo iha sthānu bodhaye

idamadhiṣṭhānamanantadarśitam |

sūkṣmaṃ ca jñānaṃ vipulaṃ viśuddhaṃ

niṣevamāṇasya imaṃ samādhim || 125 ||

su budhyate naiṣa ayuktayogai-

rvivartanaṃ sarvasu akṣarāṇām |

na śakyu ghoṣeṇa vijānanāya

yeno ayaṃ śānta samādhi na śrutaḥ || 126 ||

jñātaṃ tu vijñairayu bodhisattvai-

ryathā va yaṃ deśitu dharmasvāminā |

pratibuddhu śāntehi aninditehi

imaṃ samādhiṃ pratiṣevamāṇaiḥ || 127 ||

ārabdhavīryehi samudgṛhīta-

mupasthitaṃ ca sāpi sadā sudhāritam |

duḥkhakṣayo jātinirodhajñāna-

mimaṃ samādhiṃ pratiṣevamāṇaiḥ || 128 ||

sarveṣa dharmāṇamajāti bhāṣitā

evaṃ ca sarvāsu bhavaggatīṣu |

jñānāgru buddhāna mahāśayānāṃ

kaccijjino bhāṣati taṃ samādhim || 129 ||

tasyo kumārasyimi gātha bhāṣato

aṣṭāśītiniyutasahasra pūrṇāḥ |

ghoṣānugā kṣānti labhiṃsu tatra

avivartikāye sthitu buddhajñāne || 130 ||

dṛḍhabalastamavadī kumāra-

madyāpi so tiṣṭhati lokanāthaḥ |

pṛcchāmi tvaṃ dāraka etamarthaṃ

kutastvayā eṣa śrutaḥ samādhiḥ || 131 ||

kumāru rājan avadī śṛṇohi

dṛṣṭasmi koṭīniyutaṃ jinānām |

ekasmi kalpasmi te sarvi satkṛtā

ayaṃ ca me śānta samādhi pṛcchitaḥ || 132 ||

catvāri kalpā navatiṃ ca anye

kalpāna koṭīniyutā sahasrāḥ |

jātismaro bhomyahu tatra tatra

na cāpi garbhe upapadyi jātu || 133 ||

tato mayā eṣā samādhi bhāvitaḥ

śuddhaṃ śrutasteṣa jināna bhāṣatām |

śrutvā ca uddiṣṭu janetva chandaṃ

niṣkāṅkṣaāptena spṛśiṣyi bodhim || 134 ||

ye bhikṣu mahyaṃ paripṛcchadenti

paryāpuṇantasya imaṃ samādhim |

upasthapemī ahu tatra gauravaṃ

yathaiva lokārthakarāṇa antike || 135 ||

yeṣāṃ mayā antika eka gāthā

uddiṣṭa caryāṃ caratānulomikīm |

mānyāmi tānapyahu śāntu ete

upasthapemī ahu buddhagauravam || 136 ||

yaścāpi māṃ pṛcchitu kaścideti

paryāpuṇantaṃ imu satsamādhim |

svapnāntare'pīha na me'sti kāṅkṣā

nāhaṃ bhaviṣye jinu lokanāyakaḥ || 137 ||

vṛddheṣu madhyeṣu naveṣu bhikṣuṣu

sagauravo bhomyahu supratītaḥ |

sagāravasyo mama vardhate yaśaḥ

puṇyaṃ ca kīrtiśca guṇāstathaiva || 138 ||

kalīvivādeṣu na bhomi utsuko

alpotsuko bhomyahu tatra kāle |

anyā gatirbhoti karitva pāpakaṃ

anyā gatirbhoti karitva bhadrakam || 139 ||

ayuktayogāna asaṃyatānā-

mamanojña teṣāṃ vacanaṃ śruṇitvā |

karmasvako bhomyahu tasmi kāle

kṛtasya karmasya na vipraṇāśaḥ || 140 ||

na hyatra krodho bhavatī parāyaṇaṃ

kṣāntībalaṃ gṛhṇayahu buddhavarṇitam |

kṣāntiḥ sadā varṇita nāyakehi

kṣāntiṃ niṣevitva na bodhi durlabhā || 141 ||

ahaṃ ca bhomī sada śīlavanto

anyāṃśca śīlasmi pratiṣṭhapemi |

śīlasya varṇu sadahaṃ bhaṇāmi

varṇaṃ ca bhoti mama tatra bhāṣitam || 142 ||

araṇyavarṇaṃ ca sadā pi bhāṣe

śīlasmi co bhomi sadā pratiṣṭhitaḥ |

samādapemi ahu anya poṣadhe

tāṃścaiva bodhāya samādapemi || 143 ||

tān brahmacarye'pi samādapemi

arthasmi dharmasmi pratiṣṭhapemi |

teṣāṃ ca bodhimyahu bodhimārgaṃ

yasminnime bhonti ananta saṅgāḥ || 144 ||

smarāmyahaṃ kalpamatītamadhvani

yadā jino āsi svarāṅgaghoṣaḥ |

pratijña tasyo purataḥ kṛtā me

kṣāntībalo bhomyahu nityakālam || 145 ||

tatra pratijñāya pratiṣṭhihitvā

varṣāṇa koṭī caturo aśītim |

māreṇahaṃ kutsita paṃsitaśca

na caiva cittaṃ mama jātu kṣubdham || 146 ||

jijñāsanāṃ tatra karitva māro

jñātvāna mahyaṃ dṛḍha kṣāntimaitrīm |

prasannacittaścaraṇāni vandya me

pañcaśatā bodhivarāya prasthitāḥ || 147 ||

amatsarī bhomyahu nityakālaṃ

tyāgasya co varṇa sadā prabhāṣe |

āḍhyaśca bhomī dhanavān mahātmā

durbhikṣakāle bahu bhomi dāyakaḥ || 148 ||

ye bhikṣu dhārenti imaṃ samādhiṃ

ye cāpi vācenti ya uddiśanti |

karomi teṣāṃ ahu pāricaryāṃ

sarve ca bheṣyanti narāṇamuttamāḥ || 149 ||

karmaṇā tenāhamanuttareṇa

paśyāmi buddhān bahu lokanāthān |

labhitva pravrajya jinānuśāsane

bhavāmi nityaṃ vidu dharmabhāṇakaḥ || 150 ||

dhūtābhiyukto ahu bhomi nityaṃ

kāntāramāraṇya sadā niṣevī |

nāhārahetoḥ kuhanāṃ karomi

saṃtuṣṭu bhomī itaretareṇa || 151 ||

anīrṣuko bhomyahu nityakālaṃ

kuleṣu cāhaṃ na bhavāmi niśritaḥ |

kuleṣu saktasya hi īrṣya vardhate

anīrṣyukastuṣṭi vaneṣu vindami || 152 ||

maitrīvihārī ahu bhomi nitya-

mākruṣṭu santā na janemi krodham |

maitrīvihāriṣyami sūratasya

caturdiśaṃ vardhati varṇamālā || 153 ||

alpecchu saṃtuṣṭu bhavāmi nitya-

māraṇyakaścaiva dhutābhiyuktaḥ |

na cotsṛjāmī ahu piṇḍapātaṃ

dṛḍhaṃ samādhāna dhuteṣu vindami || 154 ||

śrāddhaśca bhomī manasaḥ prasādo

bahuprasādaḥ sada buddhaśāsane |

prasāda bahu lapsyami ānuśaṃsā

prāsādiko bhomi ahīna indriyaḥ || 155 ||

yaścaiva bhāṣāmyahu tatra tiṣṭhe

pratipattisāro ahu nityu bhomi |

pratipattisārasyimi devanāgāḥ

kurvantyusthānu prasannacittāḥ || 156 ||

guṇā ime kīrtita yāvatā me

ete ca anye ca bahū aneke |

ye śikṣitavyāḥ sada paṇḍitena

yo icchatī budhyitu buddhabodhim || 157 ||

smarāmyato bahutaru duṣkarāṇi

ye pūrvakalpe caritānyaneke |

bahuṃ pi dānīṃ bhaṇitu na śakyaṃ

gacchāmi tāvat sugatasya antikam || 158 ||

sutīkṣṇaprajño vidu bodhisattvo

tasmin kṣaṇe sparśayi pañcabhijñā |

ṛddhīya so gacchi jinasya antike

sa prāṇikoṭībhiraśītibhiḥ saha || 159 ||

dṛḍhabalo paramu udagra āsīt

sārdhaṃ tadā koṭiśatehi ṣaṣṭibhiḥ |

upasaṃkramī mūlu tathāgatasya

vanditva pādau purato nyaṣīdat || 160 ||

adhyāśayaṃ tasya viditva rājño

imaṃ samādhiṃ dvipadendra deśayi |

śrutvā ca so pārthivimaṃ samādhiṃ

ujjhitva rājyaṃ nirapekṣu pravrajī || 161 ||

sa pravrajitvāna imaṃ samādhiṃ

bhāveti vāceti prakāśayeti |

sa ṣaṣṭibhiḥ kalpasahasru paścāt

padmottaro nāma jino abhūṣi || 162 ||

ṣaṣṭistadā koṭiśata anūnakā

ye rājña sārdhaṃ upasaṃkramī jinān |

te cāpi śrutvaiva samādhimetaṃ

tuṣṭā udagrāstada pravrajiṃsu || 163 ||

te pravrajitvāna imaṃ samādhiṃ

dhāreṃsu vāceṃsu prakāśayiṃsu |

ṣaṣṭīna kalpāni nayutāna atyayā

spṛśiṃṣu bodhiṃ varamekakalpe || 164 ||

anantajñānottaranāmadheyā

abhūṣi buddhā naradevapūjitāḥ |

tadekameke dvipadānamuttamo

mocenti sattvānyatha gaṅgavālikāḥ || 165 ||

śīrībalo rāju ahaṃ abhūṣi

imāṃ caranto varabodhicārikām |

ye mama putrāḥ śata pañca āsan

imameva ete anudharmapāpāḥ || 166 ||

evaṃ mayā kalpasahasrakoṭayo

ārabdhavīryeṇa atandritena |

samādhi paryeṣṭa ayaṃ viśuddhaḥ

samudānayanneti tamagrabodhim || 167 ||

kumāra tasmāddhi ye bodhisattvā

ākāṅkṣate etu samādhimeṣitum |

ārabdhavīryo nirapekṣu jīvite

mamā kumārā anuśikṣate sadā || 168 ||



iti śrīsamādhirāje bahubuddhanirhārasamādhimukhaparivarto nāma saptadaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project