Digital Sanskrit Buddhist Canon

Pūrvayogaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पूर्वयोगपरिवर्तः
pūrvayogaparivartaḥ



smarāmi pūrvaṃ caramāṇu cārikāṃ

siṃhadhvajasya sugatasya śāsane |

abhūṣi bhikṣu vidu dharmabhāṇako

nāmena so ucyati brahmadattaḥ || 1 ||

ahaṃ tadāsīnmati rājaputro

ābādhiko bāḍha gilāna duḥkhitaḥ |

mahyaṃ ca si ācariyo abhūṣi

yo brahmadattastada dharmabhāṇakaḥ || 2 ||

pañcottarā vaidyaśatā anūnakā

vyādhiṃ cikitsanti udyuktamānasāḥ |

vyādhiṃ na śaknanti mama cikitsituṃ

sarve mama jñātaya āsi duḥkhitāḥ || 3 ||

śrutvā ca gailānyu sa mahya bhikṣu

gilānapṛccho mama antikāgataḥ |

kṛpāṃ janetvā mama brahmadatto

imaṃ samādhiṃ varu tatra deśayī || 4 ||

tasya mamā etu samādhi śrutvā

utpanna prīti ariyā nirāmiṣā |

svabhāvu dharmāṇa prajānamāno

ucchvāsi vyādhī tuhu tasmi kāle || 5 ||

dīpaṃkaraḥ so caramāṇu cārikā-

mabhūṣi bhikṣurvidu dharmabhāṇakaḥ |

ahaṃ ca āsīnmatirājaputraḥ

samādhijñānena hu vyādhi mocitaḥ || 6 ||

tasmāt kumārā bahu paścakāle

anusmaranto imu pārihāṇim |

sahesi bālāna durukta vākyaṃ

dhārentu vācentu imaṃ samādhim || 7 ||

bheṣyanti bhikṣu bahu paścakāle

lubdhāśca duṣṭāśca asaṃyatāśca |

pāpeccha adhyoṣita pātracīvare

pratikṣipiṣyanti imaṃ samādhim || 8 ||

īrṣyālukā uddhata prākaṭendriyāḥ

kuleṣu cādhyoṣita lābhakāmāḥ |

prāyogike saṃstavi nitya saṃśritāḥ

pratikṣipiṣyanti imaṃ samādhim || 9 ||

hastāṃśca pādāṃśca tatha vidyamānā

hāsye ca lāsye ca sadā prayuktāḥ |

parasparaṃ kaṇṭhita śliṣyamāṇā

grāmeṣu caryāpathi anyu bheṣyati || 10 ||

ayuktayogānimi bhonti lakṣaṇāḥ

parakumārīṣu ca nitya dhyoṣitāḥ |

rūpeṇa raktā grathitā bhavanti

hiṇḍanti grāmānnigamāṃśca rāṣṭrān || 11 ||

te khādyapeyasmi sadā prayuktā

nāṭye ya gīte ca tathaiva vādite |

krayavikraye co sada bhonti utsukāḥ

pāne'pi cādhyoṣita naṣṭalajjāḥ || 12 ||

lekhāna piṣyanti ayuktayogāḥ

śīlaṃ tatheryāpathu chorayitvā |

maryāda bhinditva gṛhībhi sārdhaṃ

te bhinnavṛttā vitathapratiṣṭhitāḥ || 13 ||

ye karma buddhehi sadā vivarjitā-

stulamānakūṭe ca sadā prayuktāḥ |

tatkarma kṛtvāna kiliṣṭapāpakān

apāyu yāsyanti nihīnakarmāḥ || 14 ||

prabhūtavittaṃ maṇihemaśaṃkhaṃ

gṛhāṃśca jñātīṃśca vihāya pravraji |

te pravrajitvāniha buddhaśāsane

pāpāni karmāṇi sadācaranti || 15 ||

dhane ca dhānye ca te sārasaṃjñino

dhenūśca gāvaḥ śakaṭāni sajjayī |

kimartha tehi ima keśa choritā

śikṣāya yeṣāṃ pratipatti nāsti || 16 ||

mayā ca pūrve cariyāṃ caritvā

suduṣkaraṃ kalpasahasra cīrṇam |

ayaṃ ca me śānta samādhireṣito

yatteṣa śrutvā tada hāsyu bheṣyati || 17 ||

ciraṃ mṛṣāvādi abrahmacāriṇo

apāyanimnāḥ sada kāmalābhāḥ |

te brahmacārīṇa dhvajaṃ gṛhītvā

duḥśīla vakṣyanti na eṣa dharmaḥ || 18 ||

bhedāya sthāsyanti ca te parasparaṃ

ayuktibhirlābha gaveṣamāṇāḥ |

avarṇa bhāṣitva ta anyamanyaṃ

cyutā gamipyanti apāyabhūmim || 19 ||

śataḥsahasreṣu sudurlabhāste

kṣāntībalaṃ yeṣu tadā bhaviṣyati |

ato bahū ye kalahasmi utsukāḥ

prapañca kāhinti jahitva kṣāntim || 20 ||

vakṣyanti vācā vaya bodhisattvāḥ

śabdo'pi teṣāṃ vraji deśadeśe |

abhūtaśabdena madena mattā

vipannaśīlāna kuto'sti bodhiḥ || 21 ||

na me śrutaṃ nāpi kadāci dṛṣṭa-

madhyāśayo yasya viśuddha nāsti |

imeṣu dharmeṣu ca nāsti kṣāntiḥ

sa lapsyate bodhi kṣipitva dharmān || 22 ||

bhītāśca trastāśca gṛhaṃ tyajanti

te pravraji dṛḍhatarā bhavanti |

viśeṣakāmā vilayaṃ prayānti

kṣipitva yānaṃ puruṣottamānām || 23 ||

nihīnaprajñā guṇaviprahīnā

vakṣyanti doṣaṃ sada agrayāne |

yasmai ca te taccharaṇaṃ prapannā-

statraiva ye doṣaśatān vadanti || 24 ||

ājīvakā ye bahu pravrajitvā

anarthikāḥ sarvasubuddhabodhaye |

te ātmadṛṣṭīya sthihitva bālā

uttrasta bheṣyanti śruṇitva śūnyatām || 25 ||

vihāru kṛtvāna ta anyamanyaṃ

vyāpādadoṣāṃśca khilaṃ janetvā |

abhyākhya datvā ca paraspareṇa

lapsyanti prāmodya karitva pāpakam || 26 ||

yaḥ śīlavanto guṇavantu bheṣyati

maitrīvihārī sada kṣāntikovidaḥ |

susaṃvṛto mārdavasūrataśca

paribhūta so bheṣyati tasmi kāle || 27 ||

yo kho punarbheṣyati duṣṭacittaḥ

sudāruṇo raudrātihīnakarmā |

adharmacārī kalahe rataśca

sa pūjito bheṣyati tasmi kāle || 28 ||

ārocayāmi prativedayāmi

sacet kumārā mama śraddha gacchasi |

imāṃ smaritvā sugatānuśāsanīṃ

mā jātu viśvastu bhavesi teṣām || 29 ||

te tīvrarāgāstatha tīvradoṣā-

ste tīvramohāḥ sada mānamattāḥ |

adāntakāyāśca adāntavācaḥ

adāntacittāśca apāyanimnāḥ || 30 ||

ahaṃ ca bhāṣeyya guṇāna varṇān

na co guṇān bhikṣu samācareyyā |

na ghoṣamātreṇa ca bodhi labhyate

pratipattisārāṇa na bodhi durlabhā || 31 ||



iti śrīsamādhirāje pūrvayogaparivarto nāma ṣoḍaśaḥ || 16 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project